📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
परिवारपाळि
१. भिक्खुविभङ्गो
सोळसमहावारो
१. कत्थपञ्ञत्तिवारो
१. पाराजिककण्डं
१. यं ¶ ¶ ¶ ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमं पाराजिकं कत्थ पञ्ञत्तं, कं आरब्भ, किस्मिं वत्थुस्मिं? अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्ति? सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्ति? साधारणपञ्ञत्ति, असाधारणपञ्ञत्ति? एकतोपञ्ञत्ति, उभतोपञ्ञत्ति? पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नं? कतमेन उद्देसेन उद्देसं आगच्छति? चतुन्नं विपत्तीनं कतमा विपत्ति? सत्तन्नं आपत्तिक्खन्धानं ¶ कतमो आपत्तिक्खन्धो? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मति? को तत्थ विनयो, को तत्थ अभिविनयो? किं तत्थ पातिमोक्खं, किं तत्थ अधिपातिमोक्खं? का विपत्ति? का सम्पत्ति? का पटिपत्ति? कति अत्थवसे पटिच्च भगवता पठमं पाराजिकं पञ्ञत्तं? के सिक्खन्ति? के सिक्खितसिक्खा? कत्थ ठितं? के धारेन्ति? कस्स वचनं? केनाभतन्ति?
२. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमं ¶ पाराजिकं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? सुदिन्नं कलन्दपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? सुदिन्नो कलन्दपुत्तो पुराणदुतियिकाय मेथुनं ¶ धम्मं पटिसेवि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो. अनुप्पन्नपञ्ञत्ति ¶ तस्मिं नत्थि. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? साधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? उभतोपञ्ञत्ति. पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं, निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? दुतियेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? पाराजिकापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो. चतुन्नं अधिकरणानं कतमं अधिकरणन्ति? आपत्ताधिकरणं. सत्तन्नं समथानं कतिहि समथेहि सम्मतीति? द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च. को तत्थ विनयो, को तत्थ अभिविनयोति? पञ्ञत्ति विनयो, विभत्ति अभिविनयो. किं तत्थ पातिमोक्खं, किं तत्थ अधिपातिमोक्खन्ति? पञ्ञत्ति पातिमोक्खं, विभत्ति अधिपातिमोक्खं. का विपत्तीति? असंवरो विपत्ति. का ¶ सम्पत्तीति? संवरो सम्पत्ति. का पटिपत्तीति? न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु. [अ. नि. १०.३१] कति अत्थवसे पटिच्च भगवता पठमं पाराजिकं पञ्ञत्तन्ति? दस अत्थवसे पटिच्च भगवता पठमं पाराजिकं पञ्ञत्तं – सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया, विनयानुग्गहाय. के सिक्खन्तीति? सेक्खा च पुथुज्जनकल्याणका च सिक्खन्ति. के सिक्खितसिक्खाति? अरहन्तो सिक्खितसिक्खा ¶ . कत्थ ठितन्ति? सिक्खाकामेसु ठितं. के धारेन्तीति? येसं वत्तति ते धारेन्ति. कस्स वचनन्ति? भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. केनाभतन्ति? परम्पराभतं –
उपालि दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन [मोग्गलीपुत्तेन (स्या.)] पञ्चमा, एते जम्बुसिरिव्हये [जम्बुसरिव्हये (सारत्थ)].
ततो ¶ महिन्दो इट्टियो [इट्ठियो (सी.)], उत्तियो सम्बलो [उट्टियो सम्पलो (इतिपि)] तथा;
भद्दनामो च पण्डितो.
एते ¶ नागा महापञ्ञा, जम्बुदीपा इधागता;
विनयं ते वाचयिंसु, पिटकं तम्बपण्णिया.
निकाये ¶ पञ्च वाचेसुं, सत्त चेव पकरणे;
ततो अरिट्ठो मेधावी, तिस्सदत्तो च पण्डितो.
विसारदो काळसुमनो, थेरो च दीघनामको;
दीघसुमनो च पण्डितो.
पुनदेव [पुनरेव (स्या.)] काळसुमनो, नागत्थेरो च बुद्धरक्खितो;
तिस्सत्थेरो च मेधावी, देवत्थेरो [रेवत्थेरो (इतिपि)] च पण्डितो.
पुनदेव ¶ सुमनो मेधावी, विनये च विसारदो;
बहुस्सुतो चूळनागो, गजोव दुप्पधंसियो.
धम्मपालितनामो च, रोहणे [रोहणो (सी.)] साधुपूजितो;
तस्स सिस्सो महापञ्ञो खेमनामो तिपेटको.
दीपे तारकराजाव पञ्ञाय अतिरोचथ;
उपतिस्सो च मेधावी, फुस्सदेवो महाकथी.
पुनदेव सुमनो मेधावी, पुप्फनामो बहुस्सुतो;
महाकथी महासिवो, पिटके सब्बत्थ कोविदो.
पुनदेव उपालि मेधावी, विनये च विसारदो;
महानागो महापञ्ञो, सद्धम्मवंसकोविदो.
पुनदेव अभयो मेधावी, पिटके सब्बत्थ कोविदो;
तिस्सत्थेरो च मेधावी, विनये च विसारदो.
तस्स सिस्सो महापञ्ञो, पुप्फनामो बहुस्सुतो;
सासनं ¶ अनुरक्खन्तो, जम्बुदीपे पतिट्ठितो.
चूळाभयो च मेधावी, विनये च विसारदो;
तिस्सत्थेरो च मेधावी, सद्धम्मवंसकोविदो.
चूळदेवो [फुस्सदेवो (सी.)] च मेधावी, विनये च विसारदो;
सिवत्थेरो च मेधावी, विनये सब्बत्थ कोविदो.
एते ¶ नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
४. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियं पाराजिकं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? धनियं कुम्भकारपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? धनियो कुम्भकारपुत्तो रञ्ञो दारूनि अदिन्नं आदियि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति ¶ , न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
५. ततियं पाराजिकं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले ¶ भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अञ्ञमञ्ञं जीविता वोरोपेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं ¶ आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
६. चतुत्थं पाराजिकं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? वग्गुमुदातीरिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? वग्गुमुदातीरिया भिक्खू गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
चत्तारो पाराजिका निट्ठिता.
तस्सुद्दानं –
मेथुनादिन्नादानञ्च ¶ , मनुस्सविग्गहुत्तरि;
पाराजिकानि चत्तारि, छेज्जवत्थू असंसयाति.
२. सङ्घादिसेसकण्डं
७. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो? कं आरब्भ? किस्मिं वत्थुस्मिं? अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति ¶ , अनुप्पन्नपञ्ञत्ति? सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्ति? साधारणपञ्ञत्ति, असाधारणपञ्ञत्ति? एकतोपञ्ञत्ति, उभतोपञ्ञत्ति? पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नं? कतमेन उद्देसेन उद्देसं आगच्छति? चतुन्नं विपत्तीनं कतमा विपत्ति? सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धो? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मति? को तत्थ विनयो, को तत्थ अभिविनयो? किं तत्थ पातिमोक्खं, किं तत्थ अधिपातिमोक्खं ¶ ? का विपत्ति, का सम्पत्ति, का पटिपत्ति? कति अत्थवसे पटिच्च भगवता उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो पञ्ञत्तो? के सिक्खन्ति, के सिक्खितसिक्खा? कत्थ ठितं? के धारेन्ति? कस्स वचनं? केनाभतन्ति?
८. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं सेय्यसकं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा सेय्यसको हत्थेन उपक्कमित्वा असुचिं मोचेसि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति, एका अनुपञ्ञत्ति. अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थ पञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति ¶ ? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? ततिये ¶ उद्देसेन उद्देसं आगच्छति ¶ . चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? सङ्घादिसेसो आपत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो. चतुन्नं अधिकरणानं कतमं अधिकरणन्ति? आपत्ताधिकरणं. सत्तन्नं समथानं कतिहि समथेहि सम्मतीति? द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च. को तत्थ विनयो, को तत्थ अभिविनयोति? पञ्ञत्ति विनयो, विभत्ति अभिविनयो. किं तत्थ पातिमोक्खं, किं तत्थ अधिपातिमोक्खन्ति? पञ्ञत्ति पातिमोक्खं, विभत्ति अधिपातिमोक्खं. का विपत्तीति? असंवरो विपत्ति. का सम्पत्तीति? संवरो सम्पत्ति. का पटिपत्तीति? न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु. [अ. नि. १०.३१] कति अत्थवसे पटिच्च भगवता उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो पञ्ञत्तोति? दस अत्थवसे पटिच्च भगवता उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो पञ्ञत्तो – सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं ¶ पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया, विनयानुग्गहाय. के सिक्खन्तीति? सेक्खा च पुथुज्जनकल्याणका च सिक्खन्ति. के सिक्खितसिक्खाति? अरहन्तो सिक्खितसिक्खा. कत्थ ठितन्ति? सिक्खाकामेसु ठितं. के धारेन्तीति? येसं वत्तति ¶ , ते धारेन्ति. कस्स वचनन्ति? भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. केनाभतन्ति? परम्पराभतं –
उपालि दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये.
ततो महिन्दो इट्टियो, उत्तियो सम्बलो तथा;
भद्दनामो च पण्डितो.
एते नागा महापञ्ञा, जम्बुदीपा इधागता;
विनयं ते वाचयिंसु, पिटकं तम्बपण्णिया.
निकाये पञ्च वाचेसुं, सत्त चेव पकरणे;
ततो अरिट्ठो मेधावी, तिस्सदत्तो च पण्डितो.
विसारदो ¶ काळसुमनो, थेरो च दीघनामको;
दीघसुमनो च पण्डितो.
पुनदेव काळसुमनो, नागत्थेरो च बुद्धरक्खितो;
तिस्सत्थेरो च मेधावी, देवत्थेरो च पण्डितो.
पुनदेव सुमनो मेधावी, विनये च विसारदो;
बहुस्सुतो चूळनागो, गजोव दुप्पधंसियो.
धम्मपालितनामो च, रोहणे साधुपूजितो;
तस्स सिस्सो महापञ्ञो, खेमनामो तिपेटको.
दीपे तारकराजाव, पञ्ञाय अतिरोचथ;
उपतिस्सो च मेधावी, फुस्सदेवो महाकथी.
पुनदेव ¶ सुमनो मेधावी, पुप्फनामो बहुस्सुतो;
महाकथी महासिवो, पिटके सब्बत्थ कोविदो.
पुनदेव उपालि मेधावी, विनये च विसारदो;
महानागो महापञ्ञो, सद्धम्मवंसकोविदो.
पुनदेव अभयो मेधावी, पिटके सब्बत्थ कोविदो;
तिस्सत्थेरो च मेधावी, विनये च विसारदो.
तस्स सिस्सो महापञ्ञो, पुप्फनामो बहुस्सुतो;
सासनं अनुरक्खन्तो, जम्बुदीपे पतिट्ठितो.
चूळाभयो च मेधावी, विनये च विसारदो;
तिस्सत्थेरो च मेधावी, सद्धम्मवंसकोविदो.
चूळदेवो च मेधावी, विनये च विसारदो;
सिवत्थेरो च मेधावी, विनये सब्बत्थ कोविदो.
एते नागा महापञ्ञा, विनयञ्ञू मग्गकोविदो;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
९. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी मातुगामेन ¶ सद्धिं कायसंसग्गं समापज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
१०. मातुगामं दुट्ठुल्लाहि वाचाहि ओभासन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा ¶ उदायी मातुगामं दुट्ठुल्लाहि वाचाहि ओभासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
११. मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा ¶ उदायी मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं अभासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१२. सञ्चरित्तं समापज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी सञ्चरित्तं समापज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठाति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो ¶ ; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१३. सञ्ञाचिका ¶ कुटिं कारापेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? आळवियं पञ्ञत्तो. कं आरब्भाति? आळवके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? आळवका भिक्खू सञ्ञाचिकाय कुटियो कारापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१४. महल्लकं विहारं कारापेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? कोसम्बियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो विहारवत्थुं सोधेन्तो अञ्ञतरं चेतियरुक्खं छेदापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१५. भिक्खुं ¶ अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेन्तस्स सङ्घादिसेसो ¶ कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? मेत्तियभूमजके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१६. भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? मेत्तियभूमजके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१७. सङ्घभेदकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? देवदत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? देवदत्तो समग्गस्स सङ्घस्स भेदाय परक्कमि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१८. भेदानुवत्तकानं ¶ भिक्खूनं यावततियं समनुभासनाय न पटिनिस्सज्जन्तानं सङ्घादिसेसो कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू देवदत्तस्स सङ्घभेदाय परक्कमन्तस्स ¶ अनुवत्तका अहेसुं वग्गवादका, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१९. दुब्बचस्स भिक्खुनो यावततियं समनुभासना ¶ न पटिनिस्सज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? कोसम्बियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो भिक्खूहि सहधम्मिकं वुच्चमानो अत्तानं अवचनीयं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
२०. कुलदूसकस्स ¶ भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? अस्सजिपुनब्बसुके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? अस्सजिपुनब्बसुका भिक्खू सङ्घेन पब्बाजनीयकम्मकता भिक्खू छन्दगामिता दोसगामिता मोहगामिता भयगामिता पापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
तेरस सङ्घादिसेसा निट्ठिता.
तस्सुद्दानं –
विस्सट्ठि ¶ कायसंसग्गं, दुट्ठुल्लं अत्तकामञ्च;
सञ्चरित्तं कुटी चेव, विहारो च अमूलकं.
किञ्चिदेसञ्च भेदो च, तस्सेव [तथेव (क.)] अनुवत्तका;
दुब्बचं कुलदूसञ्च, सङ्घादिसेसा तेरसाति.
३. अनियतकण्डं
२१. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमो अनिंयतो कत्थ पञ्ञत्तो? कं आरब्भ? किस्मिं वत्थुस्मिं? अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्ति, सब्बत्थपञ्ञत्ति पदेसपञ्ञत्ति, साधारणपञ्ञत्ति असाधारणपञ्ञत्ति, एकतोपञ्ञत्ति उभतोपञ्ञत्ति, पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नं, कतमेन उद्देसेन उद्देसं आगच्छति, चतुन्नं विपत्तीनं कतमा विपत्ति, सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धो, छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति, चतुन्नं अधिकरणानं कतमं अधिकरणं, सत्तन्नं समथानं कतिहि समथेहि सम्मति, को तत्थ विनयो, को तत्थ अभिविनयो, किं तत्थ पातिमोक्खं, किं तत्थ अधिपातिमोक्खं, का विपत्ति, का सम्पत्ति, का पटिपत्ति, कति अत्थवसे पटिच्च भगवता पठमो अनियतो पञ्ञत्तो, के ¶ सिक्खन्ति, के सिक्खितसिक्खा, कत्थ ठितं, के धारेन्ति, कस्स वचनं केनाभतन्ति.
२२. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पठमो अनियतो कत्थ ¶ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलङ्कम्मनिये निसज्जं कप्पेसि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति. अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? चतुत्थेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सिया सीलविपत्ति सिया आचारविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? सिया पाराजिकापत्तिक्खन्धो सिया सङ्घादिसेसापत्तिक्खन्धो सिया पाचित्तियापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? एके ¶ समुट्ठानेन समुट्ठाति – कायतो च ¶ चित्ततो च समुट्ठाति, न वाचतो. चतुन्नं अधिकरणानं कतमं अधिकरणन्ति? आपत्ताधिकरणं. सत्तन्नं समथानं कतिहि समथेहि सम्मतीति? तीहि समथेहि सम्मति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च. को तत्थ विनयो, को तत्थ अभिविनयोति? पञ्ञत्ति विनयो, विभत्ति अभिविनयो. किं तत्थ पातिमोक्खं, किं तत्थ अधिपातिमोक्खन्ति? पञ्ञत्ति पातिमोक्खं, विभत्ति अधिपातिमोक्खं. का विपत्तीति? असंवरो विपत्ति. का सम्पत्तीति? संवरो सम्पत्ति. का पटिपत्तीति? न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु. [अ. नि. १०.३१] कति अत्थवसे पटिच्च भगवता पठमो अनियतो पञ्ञत्तोति ¶ ? दस अत्थवसे पटिच्च भगवता पठमो अनियतो पञ्ञत्तो – सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया, विनयानुग्गहाय. के सिक्खन्तीति? सेक्खा च पुथुज्जनकल्याणका च सिक्खन्ति. के सिक्खितसिक्खाति? अरहन्तो सिक्खितसिक्खा. कत्थ ठितन्ति? सिक्खाकामेसु ठितं. के धारेन्तीति? येसं वत्तति ते धारेन्ति. कस्स वचनन्ति? भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. केनाभतन्ति? परम्पराभतं –
उपालि ¶ दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये.
ततो ¶ महिन्दो इट्टियो, उत्तियो सम्बलो तथा;
भद्दनामो च पण्डितो.
एते नागा महापञ्ञा, जम्बुदीपा इधागता;
विनयं ते वाचयिंसु, पिटकं तम्बपण्णिया.
निकाये पञ्च वाचेसुं, सत्त चेव पकरणे;
ततो अरिट्ठो मेधावी, तिस्सदत्तो च पण्डितो.
विसारदो काळसुमनो, थेरो च दीघनामको;
दीघसुमनो च पण्डितो.
पुनदेव ¶ काळसुमनो, नागत्थेरो च बुद्धरक्खितो;
तिस्सत्थेरो च मेधावी, देवत्थेरो च पण्डितो.
पुनदेव सुमनो मेधावी, विनये च विसारदो;
बहुस्सुतो चूळनागो, गजोव दुप्पधंसियो.
धम्मपालितनामो च, रोहणे साधुपूजितो;
तस्स सिस्सो महापञ्ञो, खेमनामो तिपेटको.
दीपे तारकराजाव पञ्ञाय अतिरोचथ;
उपतिस्सो च मेधावी, फुस्सदेवो महाकथी.
पुनदेव सुमनो मेधावी, पुप्फनामो बहुस्सुतो;
महाकथी महासिवो, पिटके सब्बत्थ कोविदो.
पुनदेव उपालि मेधावी, विनये च विसारदो;
महानागो महापञ्ञो, सद्धम्मवंसकोविदो.
पुनदेव ¶ अभयो मेधावी, पिटके सब्बत्थ कोविदो;
तिस्सत्थेरो च मेधावी, विनये च विसारदो.
तस्स सिस्सो महापञ्ञो, पुप्फनामो बहुस्सुतो;
सासनं अनुरक्खन्तो, जम्बुदीपे पतिट्ठितो.
चूळाभयो च मेधावी, विनये च विसारदो;
तिस्सत्थेरो च मेधावी, सद्धम्मवंसकोविदो.
चूळदेवो च मेधावी, विनये च विसारदो;
सिवत्थेरो च मेधावी, विनये सब्बत्थ कोविदो.
एते नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
२३. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियो अनियतो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेसि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति. अनुपञ्ञत्ति ¶ अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति असाधारणपञ्ञत्तीति? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? चतुत्थेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सिया सीलविपत्ति, सिया आचारविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? सिया ¶ सङ्घादिसेसापत्तिक्खन्धो, सिया पाचित्तियापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति. चतुन्नं अधिकरणानं कतमं अधिकरणन्ति? आपत्ताधिकरणं. सत्तन्नं समथानं कतिहि समथेहि सम्मतीति? तीहि समथेहि सम्मति – सिया ¶ सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
द्वे अनियता निट्ठिता.
तस्सुद्दानं –
अलङ्कम्मनियञ्चेव, तथेव च न हेव खो;
अनियता सुपञ्ञत्ता, बुद्धसेट्ठेन तादिनाति.
४. निस्सग्गियकण्डं
१. कथिनवग्गो
२४. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अतिरेकचीवरं दसाहं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अतिरेकचीवरं धारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि ¶ समुट्ठाति ¶ – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
२५. एकरत्तं तिचीवरेन विप्पवसन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
२६. अकालचीवरं पटिग्गहेत्वा मासं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अकालचीवरं पटिग्गहेत्वा मासं अतिक्कामेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति ¶ , एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
२७. अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेन्तस्स ¶ निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा ¶ उदायी अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
२८. अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गण्हन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गहेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
२९. अञ्ञातकं ¶ गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो अञ्ञातकं सेट्ठिपुत्तं चीवरं विञ्ञापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३०. अञ्ञातकं गहपतिं वा गहपतानिं वा ततुत्तरि चीवरं विञ्ञापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू न मत्तं जानित्वा बहुं चीवरं ¶ विञ्ञापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३१. पुब्बे अप्पवारितस्स अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो ¶ सक्यपुत्तो पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३२. पुब्बे अप्पवारितस्स अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३३. अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन चीवरं अभिनिप्फादेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ ¶ पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो उपासकेन – ‘‘अज्जण्हो, भन्ते, आगमेही’’ति ¶ वुच्चमानो नागमेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
कथिनवग्गो पठमो.
२. कोसियवग्गो
३४. कोसियमिस्सकं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? आळवियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू कोसियकारके उपसङ्कमित्वा एवमाहंसु ‘‘बहू, आवुसो, कोसकारके पचथ. अम्हाकम्पि दस्सथ. मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’’न्ति, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३५. सुद्धकाळकानं एळकलोमानं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति ¶ ? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू सुद्धकाळकानं एळकलोमानं सन्थतं कारापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३६. अनादियित्वा ¶ तुलं ओदातानं तुलं गोचरियानं नवं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू थोकञ्ञेव ओदातं अन्ते [ओदातानं अन्ते अन्ते (सी.), ओदातानं अन्ते (स्या.)] आदियित्वा तथेव सुद्धकाळकानं एळकलोमानं सन्थतं कारापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३७. अनुवस्सं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अनुवस्सं सन्थतं कारापेसुं, तस्मिं वत्थुस्मिं ¶ . एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३८. अनादियित्वा पुराणसन्थतस्स सामन्ता सुगतविदत्थिं नवं निसीदनसन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू सन्थतानि उज्झित्वा आरञ्ञिकङ्गं पिण्डपातिकङ्गं पंसुकूलिकङ्गं समादियिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
३९. एळकलोमानि पटिग्गहेत्वा तियोजनं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु एळकलोमानि पटिग्गहेत्वा तियोजनं अतिक्कामेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि ¶ समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
४०. अञ्ञातिकाय भिक्खुनिया एळकलोमानि धोवापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अञ्ञातिकाहि भिक्खुनीहि एळकलोमानि धोवापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
४१. रूपियं पटिग्गण्हन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं ¶ . कं आरब्भाति? आयस्मन्तं उपनन्दं ¶ सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो रूपियं पटिग्गहेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
४२. नानप्पकारकं रूपियसंवोहारं समापज्जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू नानप्पकारकं रूपियसंवोहारं समापज्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
४३. नानप्पकारकं कयविक्कयं समापज्जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो परिब्बाजकेन सद्धिं कयविक्कयं समापज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
कोसियवग्गो दुतियो.
३. पत्तवग्गो
४४. अतिरेकपत्तं ¶ दसाहं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अतिरेकपत्तं धारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
४५. ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अप्पमत्तकेनपि भिन्नेन अप्पमत्तकेनपि खण्डेन विलिखितमत्तेनपि बहू पत्ते विञ्ञापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
४६. भेसज्जानि ¶ पटिग्गहेत्वा सत्ताहं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू भेसज्जानि पटिग्गहेत्वा सत्ताहं अतिक्कामेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
४७. अतिरेकमासे ¶ ¶ सेसे गिम्हाने वस्सिकसाटिकचीवरं परियेसन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अतिरेकमासे सेसे गिम्हाने वस्सिकसाटिकचीवरं परियेसिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
४८. भिक्खुस्स सामं चीवरं दत्वा कुपितेन अनत्तमनेन अच्छिन्दन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो भिक्खुस्स सामं चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
४९. सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
५०. पुब्बे अप्पवारितस्स अञ्ञातकस्स गहपतिकस्स तन्तवाये उपसङ्कमित्वा ¶ चीवरे विकप्पं आपज्जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो अञ्ञातकस्स गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
५१. अच्चेकचीवरं ¶ पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अच्चेकचीवरं पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
५२. तिण्णं ¶ चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसिंसु, तस्मिं वत्थुस्मिं. एका ¶ पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
५३. जानं ¶ सङ्घिकं लाभं परिणतं अत्तनो परिणामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
पत्तवग्गो ततियो.
तिंस निस्सग्गिया पाचित्तिया निट्ठिता.
तस्सुद्दानं –
दसेकरत्तिमासो च, धोवनञ्च पटिग्गहो;
अञ्ञातं तञ्च [अञ्ञातकञ्च (क.)] उद्दिस्स, उभिन्नं दूतकेन च.
कोसिया सुद्धद्वेभागा, छब्बस्सानि निसीदनं;
द्वे च लोमानि उग्गण्हे, उभो नानप्पकारका.
द्वे च पत्तानि भेसज्जं, वस्सिका दानपञ्चमं;
सामं वायापनच्चेको, सासङ्कं सङ्घिकेन चाति.
५. पाचित्तियकण्डं
१. मुसावादवग्गो
५४. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्पजानमुसावादे पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति ¶ ? हत्थकं सक्यपुत्तं आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? आयस्मा हत्थको सक्यपुत्तो तित्थियेहि सद्धिं सल्लपन्तो अवजानित्वा पटिजानि, पटिजानित्वा अवजानि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
५५. ओमसवादे पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू पेसलेहि भिक्खूहि सद्धिं भण्डन्ता [भण्डेन्ता (क.)] पेसले भिक्खू ओमसिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
५६. भिक्खुपेसुञ्ञे पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं पेसुञ्ञं उपसंहरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
५७. अनुपसम्पन्नं पदसो धम्मं वाचेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उपासके पदसो धम्मं वाचेसुं ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया वाचतो समुट्ठाति, न कायतो न चित्ततो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
५८. अनुपसम्पन्नेन उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? आळवियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अनुपसम्पन्नेन सहसेय्यं कप्पेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति ¶ , एका अनुपञ्ञत्ति. छन्नं ¶ आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
५९. मातुगामेन सहसेय्यं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं अनुरुद्धं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा अनुरुद्धो मातुगामेन सहसेय्यं कप्पेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
६०. मातुगामस्स उत्तरिछप्पञ्चवाचाहि धम्मं देसेन्तस्स पाचित्तियं ¶ कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी मातुगामस्स धम्मं देसेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति पदसोधम्मे…पे….
६१. अनुपसम्पन्नस्स उत्तरिमनुस्सधम्मं भूतं आरोचेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? वग्गुमुदातीरिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? वग्गुमुदातीरिया भिक्खू गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठाति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो…पे….
६२. भिक्खुस्स दुट्ठुल्लापत्तिं अनुपसम्पन्नस्स आरोचेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खुस्स दुट्ठुल्लापत्तिं अनुपसम्पन्नस्स आरोचेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
६३. पथविं ¶ खणन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? आळवियं पञ्ञत्तं. कं आरब्भाति? आळवके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? आळवका ¶ भिक्खू पथविं खणिंसु ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
मुसावादवग्गो पठमो.
२. भूतगामवग्गो
६४. भूतगामपातब्यता ¶ पाचित्तियं कत्थ पञ्ञत्तन्ति? आळवियं पञ्ञत्तं. कं आरब्भाति? आळवके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? आळवका भिक्खू रुक्खं छिन्दिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
६५. अञ्ञवादके विहेसके पाचित्तियं कत्थ पञ्ञत्तन्ति? कोसम्बियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो सङ्घमज्झे आपत्तिया अनुयुञ्जियमानो अञ्ञेनञ्ञं पटिचरि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं ¶ तीहि समुट्ठानेहि समुट्ठाति…पे….
६६. उज्झापनके खिय्यनके पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? मेत्तियभूमजके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं भिक्खू उज्झापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
६७. सङ्घिकं मञ्चं वा पीठं वा भिसिं वा कोच्छं वा अज्झोकासे सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू सङ्घिकं सेनासनं अज्झोकासे सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
६८. सङ्घिके ¶ विहारे सेय्यं सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सत्तरसवग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सत्तरसवग्गिया भिक्खू सङ्घिके विहारे सेय्यं सन्थरित्वा अनुद्धरित्वा ¶ अनापुच्छा पक्कमिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति ¶ . छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
६९. सङ्घिके विहारे जानं पुब्बुपगतं भिक्खुं अनुपखज्ज सेय्यं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू थेरे भिक्खू अनुपखज्ज सेय्यं कप्पेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
७०. भिक्खुं कुपितेन अनत्तमनेन सङ्घिका विहारा निक्कड्ढन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू कुपिता अनत्तमना भिक्खू सङ्घिका विहारा निक्कड्ढिंसु ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
७१. सङ्घिके विहारे उपरिवेहासकुटिया आहच्चपादकं मञ्चं वा पीठं वा अभिनिसीदन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु सङ्घिके विहारे उपरिवेहासकुटिया आहच्चपादकं मञ्चं सहसा अभिनिसीदि, तस्मिं वत्थुस्मिं. एका ¶ पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
७२. द्वत्तिपरियाये अधिट्ठहित्वा ततुत्तरि अधिट्ठहन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? कोसम्बियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो कतपरियोसितं विहारं पुनप्पुनं छादापेसि, पुनप्पुनं लिम्पापेसि, अतिभारिको विहारो परिपति ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
७३. जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? आळवियं पञ्ञत्तं. कं आरब्भाति? आळवके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति ¶ ? आळवका भिक्खू जानं सप्पाणकं उदकं तिणम्पि मत्तिकम्पि सिञ्चिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
भूतगामवग्गो दुतियो.
३. ओवादवग्गो
७४. असम्मतेन ¶ भिक्खुनियो ओवदन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू असम्मता भिक्खुनियो ओवदिंसु, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति, एका अनुपञ्ञत्ति. अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया वाचतो समुट्ठाति, न कायतो न चित्ततो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
७५. अत्थङ्गते सूरिये भिक्खुनियो ओवदन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं चूळपन्थकं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा चूळपन्थको अत्थङ्गते सूरिये भिक्खुनियो ओवदि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति पदसोधम्मे…पे….
७६. भिक्खुनुपस्सयं उपसङ्कमित्वा भिक्खुनियो ओवदन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खुनुपस्सयं ¶ उपसङ्कमित्वा भिक्खुनियो ओवदिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
७७. ‘‘आमिसहेतु ¶ भिक्खू भिक्खुनियो ओवदन्ती’’ति भणन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू ‘‘आमिसहेतु भिक्खू भिक्खुनियो ओवदन्ती’’ति भणिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
७८. अञ्ञातिकाय ¶ भिक्खुनिया चीवरं देन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु अञ्ञातिकाय भिक्खुनिया चीवरं अदासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
७९. अञ्ञातिकाय भिक्खुनिया चीवरं सिब्बेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी अञ्ञातिकाय भिक्खुनिया चीवरं सिब्बेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति ¶ …पे….
८०. भिक्खुनिया सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खुनीहि सद्धिं संविधाय एकद्धानमग्गं पटिपज्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
८१. भिक्खुनिया सद्धिं संविधाय एकं नावं अभिरुहन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खुनीहि सद्धिं संविधाय एकं नावं अभिरुहिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
८२. जानं ¶ भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? देवदत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? देवदत्तो जानं भिक्खुनिपरिपाचितं ¶ पिण्डपातं भुञ्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
८३. भिक्खुनिया ¶ ¶ सद्धिं एको एकाय रहो निसज्जं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी भिक्खुनिया सद्धिं एको एकाय रहो निसज्जं कप्पेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
ओवादवग्गो ततियो.
४. भोजनवग्गो
८४. ततुत्तरि आवसथपिण्डं भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अनुवसित्वा अनुवसित्वा आवसथपिण्डं भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
८५. गणभोजने पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? देवदत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? देवदत्तो सपरिसो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, सत्त अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
८६. परम्परभोजने पाचित्तियं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू ¶ अञ्ञत्र निमन्तिता अञ्ञत्र भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, चतस्सो अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
८७. द्वत्तिपत्तपूरे पूवे पटिग्गहेत्वा ततुत्तरि पटिग्गण्हन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू न मत्तं जानित्वा पटिग्गहेसुं, तस्मिं वत्थुस्मिं. एका ¶ पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
८८. भुत्ताविना ¶ पवारितेन अनतिरित्तं खादनीयं वा भोजनीयं वा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू भुत्तावी पवारिता अञ्ञत्र भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
८९. भिक्खुं भुत्ताविं पवारितं अनतिरित्तेन खादनीयेन वा भोजनीयेन वा अभिहट्ठुं पवारेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु भिक्खुं भुत्ताविं पवारितं अनतिरित्तेन भोजनीयेन अभिहट्ठुं पवारेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
९०. विकाले ¶ खादनीयं वा भोजनीयं वा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? सत्तरसवग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सत्तरसवग्गिया भिक्खू विकाले भोजनं भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
९१. सन्निधिकारकं खादनीयं वा भोजनीयं वा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं बेलट्ठसीसं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा बेलट्ठसीसो सन्निधिकारकं भोजनं ¶ भुञ्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
९२. पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
९३. अदिन्नं मुखद्वारं आहारं आहरन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु ¶ अदिन्नं मुखद्वारं ¶ आहारं आहरि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
भोजनवग्गो चतुत्थो.
५. अचेलकवग्गो
९४. अचेलकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा देन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं आनन्दं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा आनन्दो अञ्ञतरिस्सा परिब्बाजिकाय एकं मञ्ञमानो द्वे पूवे अदासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
९५. भिक्खुं ‘‘एहावुसो, गामं वा निगमं वा पिण्डाय पविसिस्सामा’’ति तस्स दापेत्वा वा अदापेत्वा वा उय्योजेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति ¶ ? आयस्मा उपनन्दो सक्यपुत्तो भिक्खुं ‘‘एहावुसो, गामं पिण्डाय पविसिस्सामा’’ति, तस्स अदापेत्वा उय्योजेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
९६. सभोजने ¶ कुले अनुपखज्ज निसज्जं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो सभोजने कुले अनुपखज्ज निसज्जं कप्पेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति ¶ . छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
९७. मातुगामेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो मातुगामेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
९८. मातुगामेन ¶ सद्धिं एको एकाय रहो निसज्जं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
९९. निमन्तितेन सभत्तेन सन्तं भिक्खुं अनापुच्छा पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो निमन्तितो सभत्तो समानो पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, चतस्सो अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
१००. ततुत्तरि भेसज्जं विञ्ञापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू महानामेन सक्केन ‘‘अज्जण्हो, भन्ते, आगमेथा’’ति ¶ वुच्चमाना नागमेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१०१. उय्युत्तं सेनं दस्सनाय गच्छन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति ¶ ? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उय्युत्तं सेनं दस्सनाय अगमंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
१०२. अतिरेकतिरत्तं सेनाय वसन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अतिरेकतिरत्तं सेनाय वसिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
१०३. उय्योधिकं गच्छन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं ¶ . कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उय्योधिकं ¶ अगमंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
अचेलकवग्गो पञ्चमो.
६. सुरापानवग्गो
१०४. सुरामेरयपाने ¶ पाचित्तियं कत्थ पञ्ञत्तन्ति? कोसम्बियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं सागतं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा सागतो मज्जं पिवि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
१०५. अङ्गुलिपतोदके पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया ¶ भिक्खू भिक्खुं अङ्गुलिपतोदकेन हासेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
१०६. उदके हसधम्मे [हस्सधम्मे (सी. स्या.)] पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सत्तरसवग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सत्तरसवग्गिया भिक्खू अचिरवतिया नदिया उदके कीळिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो ¶ च समुट्ठाति, न वाचतो…पे….
१०७. अनादरिये पाचित्तियं कत्थ पञ्ञत्तन्ति? कोसम्बियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो अनादरियं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१०८. भिक्खुं भिंसापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खुं भिंसापेसुं ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१०९. जोतिं समादहित्वा विसिब्बेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? भग्गेसु पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू जोतिं समादहित्वा विसिब्बेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
११०. ओरेनद्धमासं नहायन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू राजानम्पि पस्सित्वा न ¶ मत्तं जानित्वा नहायिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, छ अनुपञ्ञत्तियो. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? पदेसपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
१११. अनादियित्वा ¶ ¶ तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं नवं चीवरं परिभुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अत्तनो चीवरं न सञ्जानिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
११२. भिक्खुस्स वा भिक्खुनिया वा सिक्खमानाय वा सामणेरस्स वा सामणेरिया वा सामं चीवरं विकप्पेत्वा अप्पच्चुद्धारणं परिभुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो भिक्खुस्स सामं चीवरं विकप्पेत्वा अप्पच्चुद्धारणं परिभुञ्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
११३. भिक्खुस्स पत्तं वा चीवरं वा निसीदनं वा सूचिघरं वा कायबन्धनं वा अपनिधेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खूनं पत्तम्पि चीवरम्पि अपनिधेसुं ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
सुरामेरयवग्गो छट्ठो.
७. सप्पाणकवग्गो
११४. सञ्चिच्च पाणं जीविता वोरोपेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी सञ्चिच्च पाणं जीविता वोरोपेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
११५. जानं सप्पाणकं उदकं परिभुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति ¶ ? छब्बग्गिया भिक्खू जानं सप्पाणकं ¶ उदकं परिभुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
११६. जानं यथाधम्मं निहताधिकरणं पुन कम्माय उक्कोटेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू जानं यथाधम्मं निहताधिकरणं पुन कम्माय उक्कोटेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
११७. भिक्खुस्स जानं दुट्ठुल्लं आपत्तिं पटिच्छादेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु भिक्खुस्स जानं दुट्ठुल्लं आपत्तिं पटिच्छादेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
११८. जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? सम्बहुले ¶ भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
११९. जानं ¶ थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु जानं थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१२०. मातुगामेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं ¶ वत्थुस्मिन्ति? अञ्ञतरो भिक्खु मातुगामेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
१२१. पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अरिट्ठं भिक्खुं गद्धबाधिपुब्बं आरब्भ. किस्मिं वत्थुस्मिन्ति? अरिट्ठो भिक्खु गद्धबाधिपुब्बो पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति. कायतो च वाचतो ¶ च चित्ततो च समुट्ठाति…पे….
१२२. जानं तथावादिना भिक्खुना [अरिट्ठेन भिक्खुना (क.)] अकटानुधम्मेन तं दिट्ठिं अप्पटिनिस्सट्ठेन सद्धिं सम्भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू जानं तथावादिना अरिट्ठेन भिक्खुना अकटानुधम्मेन तं दिट्ठिं अप्पटिनिस्सट्ठेन सद्धिं सम्भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१२३. जानं तथानासितं समणुद्देसं उपलापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया ¶ भिक्खू जानं तथानासितं कण्टकं ¶ समणुद्देसं उपलापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
सप्पाणकवग्गो सत्तमो.
८. सहधम्मिकवग्गो
१२४. भिक्खूहि ¶ सहधम्मिकं वुच्चमानेन ‘‘न तावाहं, आवुसो, एतस्मिं सिक्खापदे सिक्खिस्सामि याव न अञ्ञं भिक्खुं ब्यत्तं विनयधरं परिपुच्छिस्सामी’’ति ¶ भणन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? कोसम्बियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो भिक्खूहि सहधम्मिकं वुच्चमानो ‘‘न तावाहं, आवुसो, एतस्मिं सिक्खापदे सिक्खिस्सामि याव न अञ्ञं भिक्खुं ब्यत्तं विनयधरं परिपुच्छिस्सामी’’ति भणि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१२५. विनयं विवण्णेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू विनयं विवण्णेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१२६. मोहनके पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू मोहेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१२७. भिक्खुस्स कुपितेन अनत्तमनेन पहारं देन्तस्स पाचित्तियं कत्थ ¶ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू कुपिता अनत्तमना भिक्खूनं पहारं अदंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
१२८. भिक्खुस्स कुपितेन अनत्तमनेन तलसत्तिकं उग्गिरन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति ¶ ? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू कुपिता अनत्तमना भिक्खूनं तलसत्तिकं उग्गिरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
१२९. भिक्खुं अमूलकेन सङ्घादिसेसेन अनुद्धंसेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खुं अमूलकेन सङ्घादिसेसेन अनुद्धंसेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१३०. भिक्खुस्स सञ्चिच्च कुक्कुच्चं उपदहन्तस्स [उप्पादेन्तस्स (स्या.)] पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये ¶ भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खूनं सञ्चिच्च कुक्कुच्चं उपदहिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१३१. भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं ¶ उपस्सुतिं [उपस्सुति (?)] तिट्ठन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं उपस्सुतिं तिट्ठहिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१३२. धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं [खिय्यधम्मं (क.)] आपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१३३. सङ्घे विनिच्छयकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कमन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं ¶ . कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु सङ्घे विनिच्छयकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कामि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१३४. समग्गे ¶ सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मं आपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू समग्गेन सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मं आपज्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
१३५. जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
सहधम्मिकवग्गो अट्ठमो.
९. राजवग्गो
१३६. पुब्बे ¶ अप्पटिसंविदितेन रञ्ञो अन्तेपुरं पविसन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं आनन्दं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा आनन्दो पुब्बे अप्पटिसंविदितो रञ्ञो अन्तेपुरं पाविसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
१३७. रतनं उग्गण्हन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं ¶ . कं आरब्भाति? अञ्ञतरं भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु रतनं उग्गहेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१३८. सन्तं भिक्खुं अनापुच्छा विकाले गामं पविसन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति ¶ ? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू विकाले गामं पविसिंसु, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति, तिस्सो अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
१३९. अट्ठिमयं ¶ वा दन्तमयं वा विसाणमयं वा सूचिघरं कारापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू न मत्तं जानित्वा बहू सूचिघरे विञ्ञापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१४०. पमाणातिक्कन्तं मञ्चं वा पीठं वा कारापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उपनन्दो सक्यपुत्तो उच्चे मञ्चे सयि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१४१. मञ्चं वा पीठं वा तूलोनद्धं कारापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू मञ्चं वा पीठं वा तूलोनद्धं कारापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१४२. पमाणातिक्कन्तं ¶ निसीदनं कारापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अप्पमाणिकानि निसीदनानि धारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१४३. पमाणातिक्कन्तं कण्डुप्पटिच्छादिं कारापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अप्पमाणिकायो कण्डुप्पटिच्छादियो धारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१४४. पमाणातिक्कन्तं ¶ वस्सिकसाटिकं कारापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू अप्पमाणिकायो वस्सिकसाटिकायो धारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
१४५. सुगतचीवरप्पमाणं ¶ चीवरं कारापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? आयस्मन्तं नन्दं ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा नन्दो सुगतचीवरप्पमाणं चीवरं धारेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
राजवग्गो नवमो.
द्वेनवुति पाचित्तिया निट्ठिता.
खुद्दकं समत्तं.
तस्सुद्दानं –
मुसा ओमसपेसुञ्ञं, पदसेय्या च इत्थिया;
अञ्ञत्र विञ्ञुना भूता [देसनारोचना चेव (सी. स्या.)], दुट्ठुल्लापत्ति खणना.
भूतं अञ्ञाय उज्झायि [भूतञ्ञवादउज्झायि (सी.)], मञ्चो सेय्यो च वुच्चति;
पुब्बे निक्कड्ढनाहच्च, द्वारं सप्पाणकेन च.
असम्मता अत्थङ्गते, उपस्सयामिसेन च;
ददे सिब्बे विधानेन, नावा भुञ्जेय्य एकतो.
पिण्डं गणं परं पूवं, पवारितो पवारितं;
विकालं सन्निधि खीरं, दन्तपोनेन ते दस.
अचेलकं उय्योखज्ज [अचेलकानुपखज्ज (क.)], पटिच्छन्नं रहेन च;
निमन्तितो पच्चयेहि, सेनावसनुय्योधिकं.
सुरा ¶ अङ्गुलि हासो च, अनादरियञ्च भिंसनं;
जोति नहान दुब्बण्णं, सामं अपनिधेन च.
सञ्चिच्चुदककम्मा ¶ च, दुट्ठुल्लं ऊनवीसति;
थेय्यइत्थिअवदेसं [अरिट्ठकं (विभङ्गे)], संवासे नासितेन च.
सहधम्मिकविलेखा, मोहो पहारेनुग्गिरे;
अमूलकञ्च सञ्चिच्च, सोस्सामि खिय्यपक्कमे.
सङ्घेन चीवरं दत्वा, परिणामेय्य पुग्गले;
रञ्ञञ्च रतनं सन्तं, सूचि मञ्चो च तूलिका;
निसीदनं कण्डुच्छादि, वस्सिका सुगतेन चाति.
तेसं वग्गानं उद्दानं –
मुसा भूता च ओवादो, भोजनाचेलकेन च;
सुरा सप्पाणका धम्मो, राजवग्गेन ते नवाति.
६. पाटिदेसनीयकण्डं
१४६. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तस्स पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं ¶ भिक्खुं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरो भिक्खु अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो आमिसं पटिग्गहेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि ¶ समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
१४७. भिक्खुनिया वोसासन्तिया न निवारेत्वा भुञ्जन्तस्स पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू भिक्खुनियो वोसासन्तियो न निवारेसुं, तस्मिं वत्थुस्मिं. एका ¶ पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१४८. सेक्खसम्मतेसु ¶ कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तस्स पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू न मत्तं जानित्वा पटिग्गहेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो ¶ च समुट्ठाति, न वाचतो…पे….
१४९. आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदितं खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा भुञ्जन्तस्स पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति. सम्बहुला भिक्खू आरामे चोरे पटिवसन्ते नारोचेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
चत्तारो पाटिदेसनीया निट्ठिता.
तस्सुद्दानं –
अञ्ञातिकाय वोसासं, सेक्खआरञ्ञकेन च;
पाटिदेसनीया चत्तारो, सम्बुद्धेन पकासिताति.
७. सेखियकण्डं
१. परिमण्डलवग्गो
१५०. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अनादरियं पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्तेन निवासेन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू पुरतोपि पच्छतोपि ओलम्बेन्ता निवासेसुं, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं ¶ एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्तेन पारुपन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू पुरतोपि पच्छतोपि ओलम्बेन्ता पारुपिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च कायं विवरित्वा अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च कायं विवरित्वा अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च हत्थं वा पादं वा कीळापेन्तेन अन्तरघरे गच्छन्तस्स दुक्कटं…पे… ¶ एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च हत्थं वा पादं वा कीळापेन्तेन अन्तरघरे निसीदन्तस्स दुक्कटं ¶ …पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च तहं तहं ओलोकेन्तेन अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च तहं तहं ओलोकेन्तेन अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च उक्खित्तकाय अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च उक्खित्तकाय अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन ¶ समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
परिमण्डलवग्गो पठमो.
२. उज्जग्घिकवग्गो
१५१. अनादरियं पटिच्च उज्जग्घिकाय अन्तरघरे गच्छन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू महाहसितं हसन्ता अन्तरघरे गच्छिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च उज्जग्घिकाय अन्तरघरे निसीदन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया ¶ भिक्खू महाहसितं हसन्ता अन्तरघरे निसीदिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च उच्चासद्दं महासद्दं करोन्तेन अन्तरघरे गच्छन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उच्चासद्दं महासद्दं करोन्ता अन्तरघरे गच्छिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च उच्चासद्दं महासद्दं करोन्तेन अन्तरघरे ¶ निसीदन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उच्चासद्दं महासद्दं करोन्ता अन्तरघरे निसीदिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति ¶ . छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च कायप्पचालकं अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च कायप्पचालकं अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च बाहुप्पचालकं अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च बाहुप्पचालकं अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति ¶ . एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सीसप्पचालकं अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सीसप्पचालकं अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति ¶ – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
उज्जग्घिकवग्गो दुतियो.
३. खम्भकतवग्गो
१५२. अनादरियं पटिच्च खम्भकतेन अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति. कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च खम्भकतेन अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च ओगुण्ठितेन अन्तरघरे गच्छन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया ¶ भिक्खू ससीसं पारुपित्वा अन्तरघरे गच्छिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च ओगुण्ठितेन अन्तरघरे निसीदन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू ससीसं पारुपित्वा अन्तरघरे निसीदिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च उक्कुटिकाय अन्तरघरे गच्छन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च पल्लत्थिकाय [पल्लत्तिकाय (क.)] अन्तरघरे निसीदन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति ¶ – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च असक्कच्चं पिण्डपातं पटिग्गण्हन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च तहं तहं ओलोकेन्तेन पिण्डपातं पटिग्गण्हन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सूपञ्ञेव बहुं पटिग्गण्हन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च थूपीकतं पिण्डपातं पटिग्गण्हन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
खम्भकतवग्गो ततियो.
४. पिण्डपातवग्गो
१५३. अनादरियं ¶ पटिच्च असक्कच्चं पिण्डपातं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च तहं तहं ओलोकेन्तेन पिण्डपातं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च तहं तहं ओमसित्वा पिण्डपातं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सूपञ्ञेव बहुं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च थूपकतो ओमद्दित्वा पिण्डपातं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू सूपम्पि ओदनम्पि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका ¶ पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं ¶ ¶ पटिच्च उज्झानसञ्ञिना परेसं पत्तं ओलोकेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च महन्तं कबळं करोन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च दीघं आलोपं करोन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
पिण्डपातवग्गो चतुत्थो.
५. कबळवग्गो
१५४. अनादरियं पटिच्च अनाहटे कबळे मुखद्वारं विवरन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च भुञ्जमानेन सब्बं हत्थं मुखे पक्खिपन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सकबळेन मुखेन ब्याहरन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू सकबळेन मुखेन ब्याहरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं ¶ पटिच्च पिण्डुक्खेपकं भुञ्जन्तस्स दुक्कटं…पे… एका ¶ पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च कबळावच्छेदकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च अवगण्डकारकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च हत्थनिद्धुनकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सित्थावकारकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च जिव्हानिच्छारकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च चपुचपुकारकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
कबळवग्गो पञ्चमो.
६. सुरुसुरुवग्गो
१५५. अनादरियं ¶ पटिच्च सुरुसुरुकारकं भुञ्जन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? कोसम्बियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू सुरुसुरुकारकं खीरं पिविंसु, तस्मिं वत्थुस्मिं ¶ . एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च हत्थनिल्लेहकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं ¶ पटिच्च पत्तनिल्लेहकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च ओट्ठनिल्लेहकं भुञ्जन्तस्स दुक्कटं…पे… एका पञ्ञत्ति. एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च सामिसेन हत्थेन पानीयथालकं पटिग्गण्हन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? भग्गेसु पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू सामिसेन हत्थेन पानीयथालकं पटिग्गहेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन ¶ समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च ससित्थकं पत्तधोवनं अन्तरघरे छड्डेन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? भग्गेसु पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू ससित्थकं पत्तधोवनं अन्तरघरे छड्डेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च छत्तपाणिस्स धम्मं देसेन्तस्स दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू छत्तपाणिस्स धम्मं देसेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं ¶ पटिच्च दण्डपाणिस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं ¶ पटिच्च सत्थपाणिस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका ¶ अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं पटिच्च आवुधपाणिस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
सुरुसुरुवग्गो छट्ठो.
७. पादुकवग्गो
१५६. अनादरियं पटिच्च पादुकारुळ्हस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं पटिच्च उपाहनारुळ्हस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं पटिच्च यानगतस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति ¶ , न कायतो…पे….
अनादरियं पटिच्च सयनगतस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं पटिच्च पल्लत्थिकाय निसिन्नस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठाने ¶ समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं ¶ पटिच्च वेठितसीसस्स ¶ धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं पटिच्च ओगुण्ठितसीसस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – वाचतो च चित्ततो च समुट्ठाति, न कायतो…पे….
अनादरियं पटिच्च छमायं निसीदित्वा आसने निसिन्नस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति ¶ – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च ठितेन निसिन्नस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च पच्छतो गच्छन्तेन पुरतो गच्छन्तस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च उप्पथेन गच्छन्तेन पथेन गच्छन्तस्स धम्मं देसेन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च ठितेन उच्चारं वा पस्सावं वा करोन्तस्स दुक्कटं…पे… एका पञ्ञत्ति ¶ , एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठाने ¶ समुट्ठाति – कायतो ¶ च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च हरिते उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स दुक्कटं…पे… एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स दुक्कटं…पे… कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उदके उच्चारम्पि पस्सावम्पि खेळम्पि अकंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
पादुकवग्गो सत्तमो.
पञ्चसत्तति सेखिया निट्ठिता.
तस्सुद्दानं –
परिमण्डलं पटिच्छन्नं, सुसंवुतोक्खित्तचक्खु;
उक्खित्तोज्जग्घिका सद्दो, तयो चेव पचालना.
खम्भं ओगुण्ठितो चेवुक्कुटिपल्लत्थिकाय च;
सक्कच्चं ¶ पत्तसञ्ञी च, समसूपं समतित्तिकं [समतित्थिकं (क.)].
सक्कच्चं पत्तसञ्ञी च, सपदानं समसूपकं;
थूपकतो पटिच्छन्नं, विञ्ञत्तुज्झानसञ्ञिना.
न महन्तं मण्डलं द्वारं, सब्बं हत्थं न ब्याहरे;
उक्खेपो छेदना गण्डो, धुनं सित्थावकारकं.
जिव्हानिच्छारकञ्चेव ¶ , चपुचपु सुरुसुरु;
हत्थो ¶ पत्तो च ओट्ठो च, सामिसं सित्थकेन च.
छत्तपाणिस्स ¶ सद्धम्मं, न देसेन्ति तथागता;
एवमेव दण्डपाणिस्स, सत्थआवुधपाणिनं.
पादुका उपाहना चेव, यानसेय्यागतस्स च;
पल्लत्थिका निसिन्नस्स, वेठितोगुण्ठितस्स च.
छमा नीचासने ठाने, पच्छतो उप्पथेन च;
ठितकेन न कातब्बं, हरिते उदकम्हि चाति.
तेसं वग्गानमुद्दानं –
परिमण्डलउज्जग्घि, खम्भं पिण्डं तथेव च;
कबळा सुरुसुरु च, पादुकेन च सत्तमाति.
महाविभङ्गे कत्थपञ्ञत्तिवारो निट्ठितो.
२. कतापत्तिवारो
१. पाराजिककण्डं
१५७. मेथुनं ¶ धम्मं पटिसेवन्तो कति आपत्तियो आपज्जति? मेथुनं धम्मं पटिसेवन्तो तिस्सो आपत्तियो आपज्जति. अक्खायिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्स; येभुय्येन खायिते ¶ सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति थुल्लच्चयस्स; वट्टकते [विवटकते (स्या.)] मुखे अच्छुपन्तं अङ्गजातं पवेसेति, आपत्ति दुक्कटस्स – मेथुनं धम्मं पटिसेवन्तो इमा तिस्सो आपत्तियो आपज्जति.
१५८. अदिन्नं आदियन्तो कति आपत्तियो आपज्जति? अदिन्नं आदियन्तो तिस्सो आपत्तियो आपज्जति. पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं अदिन्नं थेय्यसङ्खातं आदियति, आपत्ति पाराजिकस्स; अतिरेकमासकं वा ऊनपञ्चमासकं वा अग्घनकं अदिन्नं थेय्यसङ्खातं आदियति, आपत्ति थुल्लच्चयस्स; मासकं वा ऊनमासकं वा अग्घनकं अदिन्नं थेय्यसङ्खातं आदियति, आपत्ति दुक्कटस्स – अदिन्नं आदियन्तो इमा तिस्सो आपत्तियो आपज्जति.
१५९. सञ्चिच्च ¶ मनुस्सविग्गहं जीविता वोरोपेन्तो कति आपत्तियो आपज्जति? सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेन्तो तिस्सो आपत्तियो आपज्जति. मनुस्सं ओदिस्स ओपातं खणति ‘‘पपतित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स; पपतिते दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स; मरति, आपत्ति पाराजिकस्स – सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेन्तो इमा तिस्सो आपत्तियो आपज्जति.
१६०. असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपन्तो कति आपत्तियो आपज्जति? असन्तं ¶ अभूतं उत्तरिमनुस्सधम्मं उल्लपन्तो तिस्सो आपत्तियो आपज्जति. पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स; ‘‘यो ते विहारे ¶ वसति, सो भिक्खु अरहा’’ति भणति, पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स – असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपन्तो इमा तिस्सो आपत्तियो आपज्जति.
चत्तारो पाराजिका निट्ठिता.
२. सङ्घादिसेसकण्डं
१६१. उपक्कमित्वा असुचिं मोचेन्तो तिस्सो आपत्तियो आपज्जति. चेतेति उपक्कमति ¶ मुच्चति, आपत्ति सङ्घादिसेसस्स; चेतेति उपक्कमति न मुच्चति, आपत्ति थुल्लच्चयस्स; पयोगे दुक्कटं.
मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो तिस्सो आपत्तियो आपज्जति. कायेन कायं आमसति, आपत्ति सङ्घादिसेसस्स; कायेन कायपटिबद्धं आमसति, आपत्ति थुल्लच्चयस्स; कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स.
मातुगामं दुट्ठुल्लाहि वाचाहि ओभासेन्तो तिस्सो आपत्तियो आपज्जति. वच्चमग्गं पस्सावमग्गं आदिस्स वण्णम्पि भणति, अवण्णम्पि भणति, आपत्ति सङ्घादिसेसस्स; वच्चमग्गं पस्सावमग्गं ठपेत्वा अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णम्पि भणति अवण्णम्पि भणति, आपत्ति थुल्लच्चयस्स; कायपटिबद्धं आदिस्स वण्णम्पि भणति अवण्णम्पि भणति, आपत्ति दुक्कटस्स.
अत्तकामपारिचरिया ¶ वण्णं भासन्तो तिस्सो आपत्तियो आपज्जति ¶ . मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासति, आपत्ति सङ्घादिसेसस्स; पण्डकस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासति, आपत्ति थुल्लच्चयस्स; तिरच्छानगतस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासति, आपत्ति दुक्कटस्स.
सञ्चरित्तं समापज्जन्तो तिस्सो आपत्तियो आपज्जति. पटिग्गण्हाति वीमंसति पच्चाहरति ¶ , आपत्ति सङ्घादिसेसस्स; पटिग्गण्हाति वीमंसति न पच्चाहरति, आपत्ति थुल्लच्चयस्स; पटिग्गण्हाति न वीमंसति न पच्चाहरति, आपत्ति दुक्कटस्स.
सञ्ञाचिकाय कुटिं कारापेन्तो तिस्सो आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; एकं पिण्डं अनागते, आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते, आपत्ति सङ्घादिसेसस्स.
महल्लकं विहारं कारापेन्तो तिस्सो आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; एकं पिण्डं अनागते, आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते, आपत्ति सङ्घादिसेसस्स.
भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेन्तो तिस्सो आपत्तियो आपज्जति. अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति सङ्घादिसेसेन दुक्कटस्स; ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्स.
भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेन्तो तिस्सो आपत्तियो आपज्जति ¶ . अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति सङ्घादिसेसेन दुक्कटस्स; ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्स.
सङ्घभेदको भिक्खु यावततियं समनुभासनाय न पटिनिस्सज्जन्तो तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
भेदकानुवत्तका ¶ भिक्खू यावततियं समनुभासनाय [समनुभासियमाना (स्या.)] न पटिनिस्सज्जन्ता तिस्सो आपत्तियो आपज्जन्ति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि ¶ थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
दुब्बचो भिक्खु यावततियं समनुभासनाय [समनुभासियमानो (स्या.)] न पटिनिस्सज्जन्तो तिस्सो आपत्तियो आपज्जति ¶ . ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
कुलदूसको भिक्खु यावततियं समनुभासनाय न पटिनिस्सज्जन्तो तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
तेरस सङ्घादिसेसा निट्ठिता.
३. निस्सग्गियकण्डं
१. कथिनवग्गो
१६२. अतिरेकचीवरं ¶ दसाहं अतिक्कामेन्तो एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
एकरत्तं तिचीवरेन विप्पवसन्तो एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
अकालचीवरं पटिग्गहेत्वा मासं अतिक्कामेन्तो एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेन्तो द्वे आपत्तियो आपज्जति. धोवापेति, पयोगे दुक्कटं; धोवापिते निस्सग्गियं पाचित्तियं.
अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गण्हन्तो द्वे आपत्तियो आपज्जति. गण्हाति, पयोगे दुक्कटं; गहिते निस्सग्गियं पाचित्तियं.
अञ्ञातकं ¶ गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेन्तो द्वे आपत्तियो आपज्जति. विञ्ञापेति, पयोगे दुक्कटं; विञ्ञापिते निस्सग्गियं पाचित्तियं.
अञ्ञातकं ¶ गहपतिं वा गहपतानिं वा ततुत्तरि चीवरं विञ्ञापेन्तो द्वे आपत्तियो आपज्जति. विञ्ञापेति, पयोगे दुक्कटं; विञ्ञापिते निस्सग्गियं पाचित्तियं.
पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तो द्वे आपत्तियो आपज्जति. विकप्पं आपज्जति ¶ , पयोगे दुक्कटं; विकप्पं आपन्ने निस्सग्गियं पाचित्तियं.
पुब्बे अप्पवारितो अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तो द्वे आपत्तियो आपज्जति. विकप्पं आपज्जति, पयोगे दुक्कटं; विकप्पं आपन्ने निस्सग्गियं पाचित्तियं.
अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन चीवरं अभिनिप्फादेन्तो द्वे आपत्तियो आपज्जति. अभिनिप्फादेति, पयोगे दुक्कटं; अभिनिप्फादिते निस्सग्गियं पाचित्तियं.
कथिनवग्गो पठमो.
२. कोसियवग्गो
१६३. कोसियमिस्सकं सन्थतं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते निस्सग्गियं पाचित्तियं.
सुद्धकाळकानं एळकलोमानं सन्थतं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते निस्सग्गियं पाचित्तियं.
अनादियित्वा ¶ तुलं ओदातानं तुलं गोचरियानं नवं सन्थतं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते निस्सग्गियं पाचित्तियं.
अनुवस्सं सन्थतं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते निस्सग्गियं पाचित्तियं.
अनादियित्वा ¶ ¶ पुराणसन्थतस्स सामन्ता सुगतविदत्थिं नवं निसीदनसन्थतं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते निस्सग्गियं पाचित्तियं.
एळकलोमानि ¶ पटिग्गहेत्वा तियोजनं अतिक्कामेन्तो द्वे आपत्तियो आपज्जति. पठमं पादं तियोजनं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, निस्सग्गियं पाचित्तियं.
अञ्ञातिकाय भिक्खुनिया एळकलोमानि धोवापेन्तो द्वे आपत्तियो आपज्जति. धोवापेति, पयोगे दुक्कटं; धोवापिते निस्सग्गियं पाचित्तियं.
रूपियं पटिग्गण्हन्तो द्वे आपत्तियो आपज्जति. गण्हाति, पयोगे दुक्कटं; गहिते निस्सग्गियं पाचित्तियं.
नानप्पकारकं रूपियसंवोहारं समापज्जन्तो द्वे आपत्तियो आपज्जति. समापज्जति, पयोगे दुक्कटं; समापन्ने निस्सग्गियं पाचित्तियं.
नानप्पकारकं कयविक्कयं समापज्जन्तो द्वे आपत्तियो आपज्जति. समापज्जति, पयोगे दुक्कटं; समापन्ने निस्सग्गियं पाचित्तियं.
कोसियवग्गो दुतियो.
३. पत्तवग्गो
१६४. अतिरेकपत्तं दसाहं अतिक्कामेन्तो एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
ऊनपञ्चबन्धनेन ¶ पत्तेन अञ्ञं नवं पत्तं चेतापेन्तो द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
भेसज्जानि पटिग्गहेत्वा सत्ताहं अतिक्कामेन्तो एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
अतिरेकमासे ¶ सेसे गिम्हाने वस्सिकसाटिकचीवरं परियेसन्तो द्वे आपत्तियो आपज्जति. परियेसति, पयोगे दुक्कटं; परियिट्ठे निस्सग्गियं पाचित्तियं.
भिक्खुस्स सामं चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दन्तो द्वे आपत्तियो आपज्जति. अच्छिन्दति, पयोगे दुक्कटं; अच्छिन्ने निस्सग्गियं पाचित्तियं.
सामं ¶ सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेन्तो द्वे आपत्तियो आपज्जति. वायापेति, पयोगे दुक्कटं; वायापिते निस्सग्गियं पाचित्तियं.
पुब्बे अप्पवारितो अञ्ञातकस्स गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तो द्वे आपत्तियो आपज्जति. विकप्पं आपज्जति, पयोगे दुक्कटं; विकप्पं आपन्ने निस्सग्गियं पाचित्तियं.
अच्चेकचीवरं ¶ पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेन्तो एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
तिण्णं ¶ चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसन्तो एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेन्तो द्वे आपत्तियो आपज्जति. परिणामेति, पयोगे दुक्कटं; परिणामिते निस्सग्गियं पाचित्तियं.
पत्तवग्गो ततियो.
तिंस निस्सग्गिया पाचित्तिया निट्ठिता.
४. पाचित्तियकण्डं
१. मुसावादवग्गो
१६५. सम्पजानमुसावादं भासन्तो कति आपत्तियो आपज्जति? सम्पजानमुसावादं भासन्तो पञ्च आपत्तियो आपज्जति. पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं ¶ उल्लपति, आपत्ति पाराजिकस्स; भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेति, आपत्ति सङ्घादिसेसस्स; ‘‘यो ते विहारे वसति, सो भिक्खु अरहा’’ति भणति, पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स; सम्पजानमुसावादे पाचित्तियं – सम्पजानमुसावादं भासन्तो इमा पञ्च आपत्तियो आपज्जति.
ओमसन्तो ¶ द्वे आपत्तियो आपज्जति. उपसम्पन्नं ओमसति, आपत्ति पाचित्तियस्स; अनुपसम्पन्नं ओमसति, आपत्ति दुक्कटस्स.
पेसुञ्ञं उपसंहरन्तो द्वे आपत्तियो आपज्जति. उपसम्पन्नस्स ¶ पेसुञ्ञं उपसंहरति, आपत्ति पाचित्तियस्स; अनुपसम्पन्नस्स पेसुञ्ञं उपसंहरति, आपत्ति दुक्कटस्स.
अनुपसम्पन्नं पदसो धम्मं वाचेन्तो द्वे आपत्तियो आपज्जति. वाचेति, पयोगे दुक्कटं; पदे पदे आपत्ति पाचित्तियस्स.
अनुपसम्पन्नेन उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेन्तो द्वे आपत्तियो आपज्जति. निपज्जति, पयोगे दुक्कटं; निपन्ने आपत्ति पाचित्तियस्स.
मातुगामेन सहसेय्यं कप्पेन्तो द्वे आपत्तियो आपज्जति. निपज्जति, पयोगे दुक्कटं; निपन्ने आपत्ति पाचित्तियस्स.
मातुगामस्स उत्तरिछप्पञ्चवाचाहि धम्मं देसेन्तो द्वे आपत्तियो आपज्जति. देसेति, पयोगे दुक्कटं; पदे पदे आपत्ति पाचित्तियस्स.
अनुपसम्पन्नस्स उत्तरिमनुस्सधम्मं भूतं आरोचेन्तो द्वे आपत्तियो आपज्जति. आरोचेति, पयोगे दुक्कटं; आरोचिते आपत्ति पाचित्तियस्स.
भिक्खुस्स दुट्ठुल्लं आपत्तिं अनुपसम्पन्नस्स आरोचेन्तो द्वे आपत्तियो आपज्जति. आरोचेति, पयोगे दुक्कटं; आरोचिते आपत्ति पाचित्तियस्स.
पथविं ¶ ¶ खणन्तो द्वे आपत्तियो आपज्जति. खणति, पयोगे दुक्कटं; पहारे पहारे आपत्ति पाचित्तियस्स.
मुसावादवग्गो पठमो.
२. भूतगामवग्गो
१६६. भूतगामं ¶ पातेन्तो द्वे आपत्तियो आपज्जति. पातेति, पयोगे दुक्कटं; पहारे पहारे आपत्ति पाचित्तियस्स.
अञ्ञेनञ्ञं ¶ पटिचरन्तो द्वे आपत्तियो आपज्जति. अनारोपिते अञ्ञवादके अञ्ञेनञ्ञं पटिचरति, आपत्ति दुक्कटस्स; आरोपिते अञ्ञवादके अञ्ञेनञ्ञं पटिचरति, आपत्ति पाचित्तियस्स.
भिक्खुं उज्झापेन्तो द्वे आपत्तियो आपज्जति. उज्झापेति, पयोगे दुक्कटं; उज्झापिते आपत्ति पाचित्तियस्स.
सङ्घिकं मञ्चं वा पीठं वा भिसिं वा कोच्छं वा अज्झोकासे सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमन्तो द्वे आपत्तियो आपज्जति. पठमं पादं लेड्डुपातं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
सङ्घिके विहारे सेय्यं सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमन्तो द्वे आपत्तियो आपज्जति. पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
सङ्घिके विहारे जानं पुब्बुपगतं भिक्खुं अनुपखज्ज सेय्यं ¶ कप्पेन्तो द्वे आपत्तियो आपज्जति. निपज्जति, पयोगे दुक्कटं; निपन्ने आपत्ति पाचित्तियस्स.
भिक्खुं कुपितो अनत्तमनो सङ्घिका विहारा निक्कड्ढेन्तो द्वे आपत्तियो आपज्जति. निक्कड्ढति, पयोगे दुक्कटं; निक्कड्ढिते आपत्ति पाचित्तियस्स.
सङ्घिके ¶ विहारे उपरिवेहासकुटिया आहच्चपादकं मञ्चं वा पीठं वा अभिनिसीदन्तो द्वे आपत्तियो आपज्जति. अभिनिसीदति, पयोगे दुक्कटं; अभिनिसिन्ने आपत्ति पाचित्तियस्स.
द्वत्तिपरियाये अधिट्ठहित्वा ततुत्तरि अधिट्ठहन्तो द्वे आपत्तियो आपज्जति. अधिट्ठेति, पयोगे दुक्कटं; अधिट्ठिते आपत्ति पाचित्तियस्स.
जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चन्तो द्वे आपत्तियो आपज्जति. सिञ्चति, पयोगे दुक्कटं; सिञ्चिते आपत्ति पाचित्तियस्स.
भूतगामवग्गो दुतियो.
३. ओवादवग्गो
१६७. असम्मतो ¶ भिक्खुनियो ओवदन्तो द्वे आपत्तियो आपज्जति. ओवदति, पयोगे दुक्कटं; ओवदिते आपत्ति पाचित्तियस्स.
अत्थङ्गते सूरिये भिक्खुनियो ओवदन्तो द्वे आपत्तियो आपज्जति. ओवदति, पयोगे दुक्कटं; ओवदिते आपत्ति पाचित्तियस्स.
भिक्खुनुपस्सयं ¶ उपसङ्कमित्वा भिक्खुनियो ओवदन्तो द्वे आपत्तियो आपज्जति. ओवदति, पयोगे दुक्कटं; ओवदिते आपत्ति पाचित्तियस्स.
‘‘आमिसहेतु भिक्खू भिक्खुनियो ओवदन्ती’’ति भणन्तो द्वे आपत्तियो आपज्जति. भणति, पयोगे दुक्कटं; भणिते आपत्ति पाचित्तियस्स.
अञ्ञातिकाय भिक्खुनिया चीवरं देन्तो द्वे आपत्तियो आपज्जति. देति, पयोगे दुक्कटं; दिन्ने आपत्ति पाचित्तियस्स.
अञ्ञातिका ¶ भिक्खुनिया चीवरं सिब्बेन्तो द्वे आपत्तियो आपज्जति. सिब्बेति, पयोगे दुक्कटं; आरापथे आरापथे आपत्ति पाचित्तियस्स.
भिक्खुनिया ¶ सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तो द्वे आपत्तियो आपज्जति. पटिपज्जति, पयोगे दुक्कटं; पटिपन्ने आपत्ति पाचित्तियस्स.
भिक्खुनिया सद्धिं संविधाय एकं नावं अभिरुहन्तो द्वे आपत्तियो आपज्जति. अभिरुहति, पयोगे दुक्कटं; अभिरुळ्हे आपत्ति पाचित्तियस्स.
जानं भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जन्तो द्वे आपत्तियो आपज्जति. ‘‘भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
भिक्खुनिया ¶ सद्धिं एको एकाय रहो निसज्जं कप्पेन्तो द्वे आपत्तियो आपज्जति. निसीदति, पयोगे दुक्कटं; निसिन्ने आपत्ति पाचित्तियस्स.
ओवादवग्गो ततियो.
४. भोजनवग्गो
१६८. ततुत्तरि ¶ आवसथपिण्डं भुञ्जन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
गणभोजनं भुञ्जन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
परम्परभोजनं भुञ्जन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
द्वत्तिपत्तपूरे पूवे पटिग्गहेत्वा ततुत्तरि पटिग्गण्हन्तो द्वे आपत्तियो आपज्जति. गण्हाति, पयोगे दुक्कटं; गहिते आपत्ति पाचित्तियस्स.
भुत्तावी पवारितो अनतिरित्तं खादनीयं वा भोजनीयं वा भुञ्जन्तो द्वे आपत्तियो आपज्जति ¶ . भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
भिक्खुं भुत्ताविं पवारितं अनतिरित्तेन खादनीयेन वा भोजनीयेन ¶ वा अभिहट्ठुं पवारेन्तो द्वे आपत्तियो आपज्जति. तस्स वचनेन खादिस्सामि भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; भोजनपरियोसाने आपत्ति पाचित्तियस्स.
विकाले खादनीयं वा भोजनीयं वा भुञ्जन्तो द्वे आपत्तियो आपज्जति. खादिस्सामि भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
सन्निधिकारकं खादनीयं वा भोजनीयं वा भुञ्जन्तो द्वे आपत्तियो आपज्जति. खादिस्सामि भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
अदिन्नं ¶ मुखद्वारं आहारं आहरन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
भोजनवग्गो चतुत्थो.
५. अचेलकवग्गो
१६९. अचेलकस्स, वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं ¶ वा भोजनीयं वा देन्तो द्वे आपत्तियो आपज्जति. देति, पयोगे दुक्कटं; दिन्ने आपत्ति पाचित्तियस्स.
भिक्खुं – ‘‘एहावुसो, गामं वा निगमं वा पिण्डाय पविसिस्सामा’’ति ¶ तस्स दापेत्वा वा ¶ अदापेत्वा वा उय्योजेन्तो द्वे आपत्तियो आपज्जति. उय्योजेति, पयोगे दुक्कटं; उय्योजिते आपत्ति पाचित्तियस्स.
सभोजने कुले अनुपखज्ज निसज्जं कप्पेन्तो द्वे आपत्तियो आपज्जति. निसीदति, पयोगे दुक्कटं; निसिन्ने आपत्ति पाचित्तियस्स.
मातुगामेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेन्तो द्वे आपत्तियो आपज्जति. निसीदति, पयोगे दुक्कटं; निसिन्ने आपत्ति पाचित्तियस्स.
मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेन्तो द्वे आपत्तियो आपज्जति. निसीदति, पयोगे दुक्कटं; निसिन्ने आपत्ति पाचित्तियस्स.
निमन्तितो सभत्तो समानो पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जन्तो द्वे आपत्तियो आपज्जति. पठमं पादं उम्मारं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
ततुत्तरि भेसज्जं विञ्ञापेन्तो द्वे आपत्तियो आपज्जति. विञ्ञापेति, पयोगे दुक्कटं; विञ्ञापिते आपत्ति पाचित्तियस्स.
उय्युत्तं ¶ सेनं दस्सनाय गच्छन्तो द्वे आपत्तियो आपज्जति ¶ . गच्छति, आपत्ति दुक्कटस्स; यत्थ ठितो पस्सति, आपत्ति पाचित्तियस्स.
अतिरेकतिरत्तं सेनाय वसन्तो द्वे आपत्तियो आपज्जति. वसति, पयोगे दुक्कटं; वसिते आपत्ति पाचित्तियस्स.
उय्योधिकं गच्छन्तो द्वे आपत्तियो आपज्जति. गच्छति, आपत्ति दुक्कटस्स; यत्थ ठितो पस्सति, आपत्ति पाचित्तियस्स.
अचेलकवग्गो पञ्चमो.
६. सुरामेरयवग्गो
१७०. मज्जं ¶ पिवन्तो द्वे आपत्तियो आपज्जति. ‘‘पिविस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
भिक्खुं अङ्गुलिपतोदकेन हासेन्तो द्वे आपत्तियो आपज्जति. हासेति, पयोगे दुक्कटं; हसिते आपत्ति पाचित्तियस्स.
उदके कीळन्तो द्वे आपत्तियो आपज्जति. हेट्ठागोप्फके उदके कीळति, आपत्ति दुक्कटस्स; उपरिगोप्फके कीळति, आपत्ति पाचित्तियस्स.
अनादरियं करोन्तो द्वे आपत्तियो आपज्जति. करोति, पयोगे दुक्कटं; कते आपत्ति पाचित्तियस्स.
भिक्खुं भिंसापेन्तो द्वे आपत्तियो आपज्जति. भिंसापेति, पयोगे दुक्कटं; भिंसापिते आपत्ति पाचित्तियस्स.
जोतिं समादहित्वा विसिब्बेन्तो द्वे आपत्तियो आपज्जति. समादहति ¶ , पयोगे दुक्कटं; समादहिते आपत्ति पाचित्तियस्स.
ओरेनद्धमासं नहायन्तो द्वे आपत्तियो आपज्जति. नहायति, पयोगे दुक्कटं; नहानपरियोसाने आपत्ति पाचित्तियस्स.
अनादियित्वा ¶ तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं नवं चीवरं परिभुञ्जन्तो द्वे आपत्तियो आपज्जति. परिभुञ्जति, पयोगे दुक्कटं; परिभुत्ते आपत्ति पाचित्तियस्स.
भिक्खुस्स ¶ वा भिक्खुनिया वा सिक्खमानाय वा सामणेरस्स वा सामणेरिया वा सामं चीवरं विकप्पेत्वा अप्पच्चुद्धारणं परिभुञ्जन्तो द्वे आपत्तियो आपज्जति. परिभुञ्जति, पयोगे दुक्कटं; परिभुत्ते आपत्ति पाचित्तियस्स.
भिक्खुस्स ¶ पत्तं वा चीवरं वा निसीदनं वा सूचिघरं वा कायबन्धनं वा अपनिधेन्तो द्वे आपत्तियो आपज्जति. अपनिधेति, पयोगे दुक्कटं; अपनिधिते आपत्ति पाचित्तियस्स.
सुरामेरयवग्गो छट्ठो.
७. सप्पाणकवग्गो
१७१. सञ्चिच्च पाणं जीविता वोरोपेन्तो कति आपत्तियो आपज्जति? सञ्चिच्च पाणं जीविता वोरोपेन्तो चतस्सो आपत्तियो आपज्जति. अनोदिस्स ओपातं खणति – ‘‘यो कोचि पपतित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स; मनुस्सो तस्मिं पपतित्वा मरति, आपत्ति पाराजिकस्स; यक्खो वा पेतो वा तिरच्छानगतमनुस्सविग्गहो वा तस्मिं ¶ पपतित्वा मरति, आपत्ति थुल्लच्चयस्स; तिरच्छानगतो तस्मिं पपतित्वा मरति, आपत्ति पाचित्तियस्स – सञ्चिच्च पाणं जीविता वोरोपेन्तो इमा चतस्सो आपत्तियो आपज्जति.
जानं सप्पाणकं उदकं परिभुञ्जन्तो द्वे आपत्तियो आपज्जति. परिभुञ्जति, पयोगे दुक्कटं; परिभुत्ते आपत्ति पाचित्तियस्स.
जानं यथाधम्मं निहताधिकरणं पुनकम्माय उक्कोटेन्तो द्वे आपत्तियो आपज्जति. उक्कोटेति, पयोगे दुक्कटं; उक्कोटिते आपत्ति पाचित्तियस्स.
भिक्खुस्स जानं दुट्ठुल्लं आपत्तिं पटिच्छादेन्तो एकं आपत्तिं आपज्जति. पाचित्तियं.
जानं ऊनवीसतिवस्सं पुग्गलं उपसम्पादेन्तो द्वे आपत्तियो आपज्जति. उपसम्पादेति, पयोगे दुक्कटं; उपसम्पादिते आपत्ति पाचित्तियस्स.
जानं ¶ थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तो द्वे आपत्तियो आपज्जति. पटिपज्जति, पयोगे दुक्कटं; पटिपन्ने आपत्ति पाचित्तियस्स.
मातुगामेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तो द्वे आपत्तियो आपज्जति. पटिपज्जति, पयोगे दुक्कटं; पटिपन्ने आपत्ति पाचित्तियस्स.
पापिकाय ¶ दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जन्तो ¶ द्वे आपत्तियो आपज्जति. ञत्तिया दुक्कटं; कम्मवाचापरियोसाने आपत्ति पाचित्तियस्स.
जानं तथावादिना भिक्खुना अकटानुधम्मेन तं दिट्ठिं अप्पटिनिस्सट्ठेन सद्धिं सम्भुञ्जन्तो द्वे आपत्तियो आपज्जति. सम्भुञ्जति, पयोगे दुक्कटं; सम्भुत्ते आपत्ति पाचित्तियस्स.
जानं ¶ तथानासितं समणुद्देसं उपलापेन्तो द्वे आपत्तियो आपज्जति. उपलापेति, पयोगे दुक्कटं; उपलापिते आपत्ति पाचित्तियस्स.
सप्पाणकवग्गो सत्तमो.
८. सहधम्मिकवग्गो
१७२. भिक्खूहि सहधम्मिकं वुच्चमानो – ‘‘न तावाहं, आवुसो, एतस्मिं सिक्खापदे सिक्खिस्सामि याव न अञ्ञं भिक्खुं ब्यत्तं विनयधरं परिपुच्छिस्सामी’’ति भणन्तो द्वे आपत्तियो आपज्जति. भणति, पयोगे दुक्कटं; भणिते आपत्ति पाचित्तियस्स.
विनयं विवण्णेन्तो द्वे आपत्तियो आपज्जति. विवण्णेति, पयोगे दुक्कटं; विवण्णिते आपत्ति पाचित्तियस्स.
मोहेन्तो द्वे आपत्तियो आपज्जति. अनारोपिते मोहे मोहेति, आपत्ति दुक्कटस्स; आरोपिते मोहे मोहेति, आपत्ति पाचित्तियस्स.
भिक्खुस्स ¶ कुपितो अनत्तमनो पहारं देन्तो द्वे आपत्तियो आपज्जति. पहरति, पयोगे दुक्कटं; पहते आपत्ति पाचित्तियस्स ¶ .
भिक्खुस्स कुपितो अनत्तमनो तलसत्तिकं उग्गिरन्तो द्वे आपत्तियो आपज्जति. उग्गिरति, पयोगे दुक्कटं; उग्गिरिते आपत्ति पाचित्तियस्स.
भिक्खुं ¶ अमूलकेन सङ्घादिसेसेन अनुद्धंसेन्तो द्वे आपत्तियो आपज्जति. अनुद्धंसेति, पयोगे दुक्कटं; अनुद्धंसिते आपत्ति पाचित्तियस्स.
भिक्खुस्स सञ्चिच्च कुक्कुच्चं उपदहन्तो द्वे आपत्तियो आपज्जति. उपदहति, पयोगे दुक्कटं; उपदहिते आपत्ति पाचित्तियस्स.
भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं उपस्सुतिं तिट्ठन्तो द्वे आपत्तियो आपज्जति. ‘‘सोस्सामी’’ति गच्छति, आपत्ति दुक्कटस्स; यत्थ ठितो सुणाति, आपत्ति पाचित्तियस्स.
धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जन्तो द्वे आपत्तियो आपज्जति. खिय्यति, पयोगे दुक्कटं; खिय्यिते आपत्ति पाचित्तियस्स.
सङ्घे विनिच्छयकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कमन्तो द्वे आपत्तियो आपज्जति. परिसाय हत्थपासं विजहन्तस्स आपत्ति दुक्कटस्स; विजहिते आपत्ति पाचित्तियस्स.
समग्गेन ¶ सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मं आपज्जन्तो द्वे आपत्तियो आपज्जति. खिय्यति, पयोगे दुक्कटं; खिय्यिते आपत्ति पाचित्तियस्स.
जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेन्तो द्वे आपत्तियो आपज्जति. परिणामेति, पयोगे दुक्कटं; परिणामिते आपत्ति पाचित्तियस्स.
सहधम्मिकवग्गो अट्ठमो.
९. राजवग्गो
१७३. पुब्बे ¶ अप्पटिसंविदितो रञ्ञो अन्तेपुरं पविसन्तो द्वे आपत्तियो आपज्जति. पठमं पादं उम्मारं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
रतनं ¶ ¶ उग्गण्हन्तो द्वे आपत्तियो आपज्जति. गण्हाति, पयोगे दुक्कटं; गहिते आपत्ति पाचित्तियस्स.
सन्तं भिक्खुं अनापुच्छा विकाले गामं पविसन्तो द्वे आपत्तियो आपज्जति. पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
अट्ठिमयं वा दन्तमयं वा विसाणमयं वा सूचिघरं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते आपत्ति पाचित्तियस्स.
पमाणातिक्कन्तं मञ्चं वा पीठं वा कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते ¶ आपत्ति पाचित्तियस्स.
मञ्चं वा पीठं वा तूलोनद्धं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते आपत्ति पाचित्तियस्स.
पमाणातिक्कन्तं निसीदनं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते आपत्ति पाचित्तियस्स.
पमाणातिक्कन्तं कण्डुप्पटिच्छादिं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते आपत्ति पाचित्तियस्स.
पमाणातिक्कन्तं वस्सिकसाटिकं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते आपत्ति पाचित्तियस्स.
चीवरं कारापेन्तो कति आपत्तियो आपज्जति? सुगतचीवरप्पमाणं चीवरं कारापेन्तो द्वे आपत्तियो आपज्जति. कारापेति ¶ , पयोगे दुक्कटं; कारापिते आपत्ति पाचित्तियस्स – सुगतचीवरप्पमाणं चीवरं कारापेन्तो इमा द्वे आपत्तियो आपज्जति.
राजवग्गो नवमो. खुद्दका निट्ठिता.
५. पाटिदेसनीयकण्डं
१७४. अञ्ञातिकाय ¶ ¶ भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तो कति आपत्तियो आपज्जति? अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स – अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तो इमा द्वे आपत्तियो आपज्जति.
भिक्खुनिया वोसासन्तिया न निवारेत्वा भुञ्जन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
सेक्खसम्मतेसु कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तो द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदितं खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा भुञ्जन्तो कति आपत्तियो आपज्जति? आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदितं खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा ¶ भुञ्जन्तो द्वे आपत्तियो आपज्जति ¶ . भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे ¶ अज्झोहारे आपत्ति पाटिदेसनीयस्स – आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदितं खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा भुञ्जन्तो इमा द्वे आपत्तियो आपज्जति.
चत्तारो पाटिदेसनीया निट्ठिता.
६. सेखियकण्डं
१. परिमण्डलवग्गो
१७५. अनादरियं ¶ पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्तो निवासेन्तो कति आपत्तियो आपज्जति? अनादरियं पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्तो निवासेन्तो एकं आपत्तिं आपज्जति. दुक्कटं – अनादरियं पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्तो निवासेन्तो इमं एकं आपत्तिं आपज्जति.
…अनादरियं पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्तो पारुपन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च कायं विवरित्वा अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च कायं विवरित्वा अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च हत्थं वा पादं वा कीळापेन्तो अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च हत्थं वा पादं वा कीळापेन्तो अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च तहं तहं ओलोकेन्तो अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च तहं तहं ओलोकेन्तो अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ ¶ पटिच्च उक्खित्तकाय अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च उक्खित्तकाय अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
परिमण्डलवग्गो पठमो.
२. उज्जग्घिकवग्गो
१७६. …अनादरियं पटिच्च उज्जग्घिकाय अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च उज्जग्घिकाय अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च उच्चासद्दं महासद्दं करोन्तो अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च उच्चासद्दं महासद्दं करोन्तो अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च कायप्पचालकं अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च कायप्पचालकं अन्तरघरे निसीदन्तो एकं ¶ आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च बाहुप्पचालकं अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च बाहुप्पचालकं अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सीसप्पचालकं अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सीसप्पचालकं अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
उज्जग्घिकवग्गो दुतियो.
३. खम्भकतवग्गो
१७७. …अनादरियं ¶ पटिच्च खम्भकतो अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च खम्भकतो अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च ओगुण्ठितो अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च ओगुण्ठितो अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च उक्कुटिकाय अन्तरघरे गच्छन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च पल्लत्थिकाय अन्तरघरे निसीदन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च असक्कच्चं पिण्डपातं पटिग्गण्हन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च तहं तहं ओलोकेन्तो पिण्डपातं पटिग्गण्हन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सूपञ्ञेव बहुं पटिग्गण्हन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च थूपीकतं पिण्डपातं पटिग्गण्हन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
खम्भकतवग्गो ततियो.
४. पिण्डपातवग्गो
१७८. …अनादरियं पटिच्च असक्कच्चं पिण्डपातं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च तहं तहं ओलोकेन्तो पिण्डपातं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च तहं तहं ओमसित्वा पिण्डपातं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सूपञ्ञेव बहुं भुञ्जन्तो एकं आपत्तिं ¶ आपज्जति. दुक्कटं….
…अनादरियं पटिच्च थूपकतो ओमद्दित्वा पिण्डपातं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च उज्झानसञ्ञी परेसं पत्तं ओलोकेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च महन्तं कबळं करोन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च दीघं आलोपं करोन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
पिण्डपातवग्गो चतुत्थो.
५. कबळवग्गो
१७९. …अनादरियं पटिच्च अनाहटे कबळे मुखद्वारं विवरन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च भुञ्जमानो सब्बं हत्थं मुखे पक्खिपन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सकबळेन मुखेन ब्याहरन्तो एकं आपत्तिं ¶ आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च पिण्डुक्खेपकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च कबळावच्छेदकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च अवगण्डकारकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च हत्थनिद्धुनकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सित्थावकारकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च जिव्हानिच्छारकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च चपुचपुकारकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
कबळवग्गो पञ्चमो.
६. सुरुसुरुवग्गो
१८०. …अनादरियं पटिच्च सुरुसुरुकारकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च हत्थनिल्लेहकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च पत्तनिल्लेहकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च ओट्ठनिल्लेहकं भुञ्जन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च सामिसेन हत्थेन पानीयथालकं पटिग्गण्हन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च ससित्थकं पत्तधोवनं अन्तरघरे छड्डेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च छत्तपाणिस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च दण्डपाणिस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सत्थपाणिस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च आवुधपाणिस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
सुरुसुरुवग्गो छट्ठो.
७. पादुकवग्गो
१८१. …अनादरियं ¶ पटिच्च पादुकारुळ्हस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च उपाहनारुळ्हस्स धम्मं देसेन्तो एकं ¶ आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च यानगतस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च सयनगतस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च पल्लत्थिकाय निसिन्नस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च वेठितसीसस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च ओगुण्ठितसीसस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च छमायं निसीदित्वा आसने निसिन्नस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च ठितो निसिन्नस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च पच्छतो गच्छन्तो पुरतो गच्छन्तस्स धम्मं देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं ¶ पटिच्च उप्पथेन गच्छन्तो पथेन गच्छन्तस्स धम्मं ¶ देसेन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च ठितो उच्चारं वा पस्सावं वा करोन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
…अनादरियं पटिच्च हरिते उच्चारं वा पस्सावं वा खेळं वा करोन्तो एकं आपत्तिं आपज्जति. दुक्कटं….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तो कति आपत्तियो आपज्जति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तो एकं आपत्तिं आपज्जति. दुक्कटं – अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तो इमं एकं आपत्तिं आपज्जति.
पादुकवग्गो सत्तमो.
सेखिया निट्ठिता.
कतापत्तिवारो निट्ठितो दुतियो.
३. विपत्तिवारो
१८२. मेथुनं ¶ धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं…पे….
अनादरियं ¶ पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति चतुन्नं विपत्तीनं कति विपत्तियो भजति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं ¶ वा करोन्तस्स आपत्ति चतुन्नं विपत्तीनं एकं विपत्तिं भजति – आचारविपत्तिं.
विपत्तिवारो निट्ठितो ततियो.
४. सङ्गहितवारो
१८३. मेथुनं ¶ धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं आपत्तिक्खन्धानं तीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन…पे….
अनादरियं ¶ पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति सत्तन्नं आपत्तिक्खन्धानं एकेन आपत्तिक्खन्धेन सङ्गहिता – दुक्कटापत्तिक्खन्धेन.
सङ्गहितवारो निट्ठितो चतुत्थो.
५. समुट्ठानवारो
१८४. मेथुनं ¶ धम्मं पटिसेवन्तस्स आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति [समुट्ठहन्ति (सी. स्या.)]? मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो…पे….
अनादरियं ¶ पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति छन्नं आपत्तिसमुट्ठानानं कतिहि ¶ समुट्ठानेहि समुट्ठाति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो.
समुट्ठानवारो निट्ठितो पञ्चमो.
६. अधिकरणवारो
१८५. मेथुनं ¶ धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरणं? मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो चतुन्नं अधिकरणानं आपत्ताधिकरणं…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति चतुन्नं अधिकरणानं कतमं अधिकरणं? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति चतुन्नं अधिकरणानं आपत्ताधिकरणं.
अधिकरणवारो निट्ठितो छट्ठो.
७. समथवारो
१८६. मेथुनं ¶ धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? मेथुनं धम्मं पटिसेवन्तस्स आपत्तियो सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स आपत्ति सत्तन्नं समथानं कतिहि समथेहि सम्मति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं ¶ वा करोन्तस्स आपत्ति सत्तन्नं समथानं तीहि समथेहि सम्मति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
समथवारो निट्ठितो सत्तमो.
८. समुच्चयवारो
१८७. मेथुनं ¶ ¶ धम्मं पटिसेवन्तो कति आपत्तियो आपज्जति? मेथुनं धम्मं पटिसेवन्तो तिस्सो आपत्तियो आपज्जति. अक्खायिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्स; येभुय्येन खायिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति थुल्लच्चयस्स; वट्टकते मुखे अच्छुपन्तं ¶ अङ्गजातं पवेसेति, आपत्ति दुक्कटस्स – मेथुनं धम्मं पटिसेवन्तो इमा तिस्सो आपत्तियो आपज्जति.
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति, सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता, छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति, चतुन्नं अधिकरणानं कतमं अधिकरणं, सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं तीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो. चतुन्नं अधिकरणानं, आपत्ताधिकरणं. सत्तन्नं ¶ समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तो कति आपत्तियो आपज्जति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तो एकं आपत्तिं आपज्जति. दुक्कटं – अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तो इमं एकं आपत्तिं आपज्जति.
सा ¶ आपत्ति चतुन्नं विपत्तीनं कति विपत्तियो भजति, सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता, छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति, चतुन्नं अधिकरणानं कतमं अधिकरणं, सत्तन्नं, समथानं कतिहि समथेहि सम्मति? सा आपत्ति चतुन्नं विपत्तीनं एकं विपत्तिं भजति – आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं एकेन आपत्तिक्खन्धेन सङ्गहिता – दुक्कटापत्तिक्खन्धेन. छन्नं ¶ आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो. चतुन्नं अधिकरणानं, आपत्ताधिकरणं. सत्तन्नं समथानं तीहि समथेहि सम्मति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
समुच्चयवारो निट्ठितो अट्ठमो.
इमे अट्ठ वारा सज्झायमग्गेन लिखिता.
तस्सुद्दानं –
कत्थपञ्ञत्ति ¶ कति च, विपत्तिसङ्गहेन च;
समुट्ठानाधिकरणा समथो, समुच्चयेन चाति.
१. कत्थपञ्ञत्तिवारो
१. पाराजिककण्डं
१८८. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन मेथुनं धम्मं पटिसेवनपच्चया पाराजिकं कत्थ पञ्ञत्तं, कं आरब्भ, किस्मिं वत्थुस्मिं…पे… केनाभतन्ति?
यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन मेथुनं धम्मं पटिसेवनपच्चया पाराजिकं ¶ कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? सुदिन्नं कलन्दपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? सुदिन्नो कलन्दपुत्तो पुराणदुतियिकाय मेथुनं धम्मं पटिसेवि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो. अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थ पञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? साधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? उभतोपञ्ञत्ति. पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? दुतियेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो ¶ आपत्तिक्खन्धोति? पाराजिकापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? एकेन समुट्ठानेन समुट्ठाति – कायतो ¶ च चित्ततो च समुट्ठाति, न वाचतो…पे… केनाभतन्ति? परम्पराभतं –
उपालि दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये. …पे…;
एते ¶ नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
१८९. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अदिन्नं आदियनपच्चया पाराजिकं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? धनियं कुम्भकारपुत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? धनियो कुम्भकारपुत्तो रञ्ञो दारूनि अदिन्नं आदियि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१९०. सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपनपच्चया पाराजिकं ¶ कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू अञ्ञमञ्ञं जीविता वोरोपेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
१९१. असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपनपच्चया पाराजिकं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? वग्गुमुदातीरिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? वग्गुमुदातीरिया भिक्खू गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
चत्तारो पाराजिका निट्ठिता.
२. सङ्घादिसेसकण्डादि
१९२. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उपक्कमित्वा असुचिं मोचनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तो, कं आरब्भ, किस्मिं वत्थुस्मिं…पे… केनाभतन्ति?
यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उपक्कमित्वा असुचिं मोचनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं ¶ पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं सेय्यसकं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा सेय्यसको उपक्कमित्वा असुचिं मोचेसि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति, एका अनुपञ्ञत्ति. अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. पञ्चन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? ततियेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? सङ्घादिसेसापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे… केनाभतन्ति? परम्पराभतं –
उपालि दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये. …पे…;
एते नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं ¶ दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
मातुगामेन सद्धिं कायसंसग्गं समापज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी मातुगामेन सद्धिं कायसंसग्गं समापज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
मातुगामं ¶ दुट्ठुल्लाहि वाचाहि ओभासनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं ¶ पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी मातुगामं दुट्ठुल्लाहि वाचाहि ओभासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं ¶ आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
सञ्चरित्तं समापज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं उदायिं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा उदायी सञ्चरित्तं समापज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठाति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
सञ्ञाचिकाय कुटिं कारापनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति ¶ ? आळवियं पञ्ञत्तो. कं आरब्भाति? आळवके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? आळवका भिक्खू सञ्ञाचिकाय कुटियो कारापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
महल्लकं ¶ विहारं कारापनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? कोसम्बियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो विहारवत्थुं सोधेन्तो अञ्ञतरं चेतियरुक्खं छेदापेसि, तस्मिं वत्थुस्मिं. एका ¶ पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
भिक्खुं ¶ अमूलकेन पाराजिकेन धम्मेन अनुद्धंसनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? मेत्तियभूमजके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? मेत्तियभूमजके भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
सङ्घभेदकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? देवदत्तं आरब्भ. किस्मिं वत्थुस्मिन्ति? देवदत्तो समग्गस्स सङ्घस्स भेदाय परक्कमि, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
भेदकानुवत्तकानं भिक्खूनं यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? राजगहे पञ्ञत्तो. कं आरब्भाति? सम्बहुले भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खू देवदत्तस्स सङ्घभेदाय परक्कमन्तस्स अनुवत्तका अहेसुं वग्गवादका, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एके ¶ समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
दुब्बचस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? कोसम्बियं पञ्ञत्तो. कं आरब्भाति? आयस्मन्तं छन्नं आरब्भ. किस्मिं वत्थुस्मिन्ति? आयस्मा छन्नो भिक्खूहि सहधम्मिकं वुच्चमानो अत्तानं अवचनीयं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
कुलदूसकस्स ¶ भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? अस्सजिपुनब्बसुके भिक्खू आरब्भ. किस्मिं ¶ वत्थुस्मिन्ति? अस्सजिपुनब्बसुका भिक्खू सङ्घेन पब्बाजनीयकम्मकता भिक्खू छन्दगामिता दोसगामिता मोहगामिता भयगामिता पापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया दुक्कटं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिये भिक्खू आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खू उदके उच्चारम्पि पस्सावम्पि खेळम्पि अकंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
कत्थपञ्ञत्तिवारो निट्ठितो पठमो.
२. कतापत्तिवारो
१. पाराजिककण्डं
१९३. मेथुनं ¶ धम्मं पटिसेवनपच्चया कति आपत्तियो आपज्जति ¶ ? मेथुनं धम्मं पटिसेवनपच्चया चतस्सो आपत्तियो आपज्जति – अक्खायिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्स; येभुय्येन खायिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति थुल्लच्चयस्स ¶ ; वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेति, आपत्ति दुक्कटस्स; जतुमट्ठके पाचित्तियं – मेथुनं धम्मं पटिसेवनपच्चया इमा ¶ चतस्सो आपत्तियो आपज्जति.
अदिन्नं आदियनपच्चया कति आपत्तियो आपज्जति? अदिन्नं आदियनपच्चया तिस्सो आपत्तियो आपज्जति. पञ्चमासकं वा अतिरेकपञ्चमासकं वा अग्घनकं अदिन्नं थेय्यसङ्खातं आदियति, आपत्ति पाराजिकस्स; अतिरेकमासकं वा ऊनपञ्चमासकं वा अग्घनकं अदिन्नं थेय्यसङ्खातं आदियति, आपत्ति थुल्लच्चयस्स; मासकं वा ऊनमासकं वा अग्घनकं अदिन्नं थेय्यसङ्खातं आदियति, आपत्ति दुक्कटस्स – अदिन्नं आदियनपच्चया इमा तिस्सो आपत्तियो आपज्जति.
सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपनपच्चया कति आपत्तियो आपज्जति? सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपनपच्चया तिस्सो आपत्तियो आपज्जति. मनुस्सं ओदिस्स ओपातं खणति ‘‘पपतित्वा मरिस्सती’’ति, आपत्ति दुक्कटस्स; पपतिते दुक्खा वेदना उप्पज्जति, आपत्ति थुल्लच्चयस्स; मरति, आपत्ति पाराजिकस्स – सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपनपच्चया इमा तिस्सो आपत्तियो आपज्जति.
असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपनपच्चया कति आपत्तियो आपज्जति? असन्तं ¶ अभूतं उत्तरिमनुस्सधम्मं उल्लपनपच्चया तिस्सो आपत्तियो आपज्जति – पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स, ‘‘यो ¶ ते विहारे वसति सो भिक्खु अरहा’’ति भणति, पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; न पटिविजानन्तस्स आपत्ति दुक्कटस्स – असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपनपच्चया इमा तिस्सो आपत्तियो आपज्जति.
चत्तारो पाराजिका निट्ठिता.
२. सङ्घादिसेसकण्डादि
१९४. उपक्कमित्वा असुचिं मोचनपच्चया कति आपत्तियो आपज्जति? उपक्कमित्वा असुचिमोचनपच्चया तिस्सो आपत्तियो आपज्जति – चेतेति उपक्कमति मुच्चति, आपत्ति सङ्घादिसेसस्स; चेतेति ¶ उपक्कमति न मुच्चति, आपत्ति थुल्लच्चयस्स; पयोगे दुक्कटं – उपक्कमित्वा असुचिमोचनपच्चया इमा तिस्सो आपत्तियो आपज्जति.
कायसंसग्गं समापज्जनपच्चया कति आपत्तियो आपज्जति? कायसंसग्गं समापज्जनपच्चया पञ्च आपत्तियो आपज्जति – अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स अधक्खकं उब्भजाणुमण्डलं गहणं सादियति, आपत्ति पाराजिकस्स; भिक्खु कायेन कायं आमसति, आपत्ति सङ्घादिसेसस्स; कायेन कायपटिबद्धं आमसति, आपत्ति थुल्लच्चयस्स; कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स; अङ्गुलिपतोदके पाचित्तियं – कायसंसग्गं समापज्जनपच्चया इमा पञ्च आपत्तियो आपज्जति.
मातुगामं दुट्ठुल्लाहि वाचाहि ओभासनपच्चया तिस्सो आपत्तियो आपज्जति – वच्चमग्गं पस्सावमग्गं आदिस्स वण्णम्पि भणति अवण्णम्पि भणति, आपत्ति सङ्घादिसेसस्स; वच्चमग्गं पस्सावमग्गं ठपेत्वा अधक्खकं उब्भजाणुमण्डलं आदिस्स वण्णम्पि भणति ¶ अवण्णम्पि भणति, आपत्ति थुल्लच्चयस्स; कायपटिबद्धं आदिस्स वण्णम्पि भणति अवण्णम्पि भणति, आपत्ति दुक्कटस्स.
अत्तकामपारिचरियाय वण्णं भासनपच्चया तिस्सो आपत्तियो आपज्जति – मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासति, आपत्ति सङ्घादिसेसस्स; पण्डकस्स ¶ सन्तिके अत्तकामपारिचरियाय वण्णं भासति, आपत्ति थुल्लच्चयस्स; तिरच्छानगतस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासति, आपत्ति दुक्कटस्स.
सञ्चरित्तं समापज्जनपच्चया तिस्सो आपत्तियो आपज्जति – पटिग्गण्हाति वीमंसति पच्चाहरति, आपत्ति सङ्घादिसेसस्स; पटिग्गण्हाति वीमंसति न पच्चाहरति, आपत्ति थुल्लच्चयस्स; पटिग्गण्हाति न वीमंसति न पच्चाहरति, आपत्ति दुक्कटस्स.
सञ्ञाचिकाय कुटिं कारापनपच्चया तिस्सो आपत्तियो आपज्जति – कारापेति, पयोगे दुक्कटं; एकं पिण्डं [एकपिण्डे (स्या.)] अनागते आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्स.
महल्लकं ¶ विहारं कारापनपच्चया तिस्सो आपत्तियो आपज्जति – कारापेति, पयोगे दुक्कटं; एकं पिण्डं अनागते, आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्स.
भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसनपच्चया तिस्सो आपत्तियो आपज्जति – अनोकासं कारापेत्वा चावनाधिप्पायो ¶ वदेति, आपत्ति सङ्घादिसेसेन दुक्कटस्स; ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्स.
भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसनपच्चया तिस्सो आपत्तियो आपज्जति – अनोकासं कारापेत्वा चावनाधिप्पायो वदेति, आपत्ति सङ्घादिसेसेन दुक्कटस्स; ओकासं कारापेत्वा अक्कोसाधिप्पायो वदेति, आपत्ति ओमसवादस्स.
सङ्घभेदको भिक्खु यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो आपज्जति – ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
भेदकानुवत्तका भिक्खू यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो ¶ आपज्जति – ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
दुब्बचो भिक्खु यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो आपज्जति – ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
कुलदूसको भिक्खु यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो आपज्जति – ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा ¶ करणपच्चया कति आपत्तियो आपज्जति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं ¶ वा खेळं वा करणपच्चया एकं आपत्तिं आपज्जति. दुक्कटं – अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया इमं एकं आपत्तिं आपज्जति.
कतापत्तिवारो निट्ठितो दुतियो.
३. विपत्तिवारो
१९५. मेथुनं ¶ धम्मं पटिसेवनपच्चया आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? मेथुनं धम्मं पटिसेवनपच्चया आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं सिया आचारविपत्तिं…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति चतुन्नं विपत्तीनं कति विपत्तियो भजति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति चतुन्नं विपत्तीनं एकं विपत्तिं भजति – आचारविपत्तिं.
विपत्तिवारो निट्ठितो ततियो.
४. सङ्गहितवारो
१९६. मेथुनं ¶ धम्मं पटिसेवनपच्चया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? मेथुनं धम्मं पटिसेवनपच्चया ¶ आपत्तियो सत्तन्नं आपत्तिक्खन्धानं चतूहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति सत्तन्नं आपत्तिक्खन्धानं एकेन आपत्तिक्खन्धेन सङ्गहिता – दुक्कटापत्तिक्खन्धेन.
सङ्गहितवारो निट्ठितो चतुत्थो.
५. समुट्ठानवारो
१९७. मेथुनं ¶ ¶ धम्मं पटिसेवनपच्चया आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? मेथुनं धम्मं पटिसेवनपच्चया आपत्तियो छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
समुट्ठानवारो निट्ठितो पञ्चमो.
६. अधिकरणवारो
१९८. मेथुनं ¶ ¶ धम्मं पटिसेवनपच्चया आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरणं? मेथुनं धम्मं पटिसेवनपच्चया आपत्तियो चतुन्नं अधिकरणानं आपत्ताधिकरणं…पे….
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति चतुन्नं अधिकरणानं कतमं अधिकरणं? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति चतुन्नं अधिकरणानं आपत्ताधिकरणं.
अधिकरणवारो निट्ठितो छट्ठो.
७. समथवारो
१९९. मेथुनं ¶ धम्मं पटिसेवनपच्चया आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? मेथुनं धम्मं पटिसेवनपच्चया आपत्तियो सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च; सिया सम्मुखाविनयेन तिणवत्थारकेन च…पे….
अनादरियं ¶ पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति सत्तन्नं समथानं कतिहि समथेहि सम्मति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया आपत्ति सत्तन्नं समथानं तीहि समथेहि सम्मति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन चाति.
समथवारो निट्ठितो सत्तमो.
८. समुच्चयवारो
२००. मेथुनं ¶ ¶ धम्मं पटिसेवनपच्चया कति आपत्तियो आपज्जति? मेथुनं धम्मं पटिसेवनपच्चया चतस्सो आपत्तियो ¶ आपज्जति. अक्खायिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्स; येभुय्येन खायिते सरीरे मेथुनं धम्मं पटिसेवति, आपत्ति थुल्लच्चयस्स; वट्टकते मुखे अच्छुपन्तं अङ्गजातं पवेसेति, आपत्ति दुक्कटस्स; जतुमट्ठके पाचित्तियं – मेथुनं धम्मं पटिसेवनपच्चया इमा चतस्सो आपत्तियो आपज्जति. ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं सिया आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं चतूहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो. चतुन्नं अधिकरणानं, आपत्ताधिकरणं. सत्तन्नं समथानं, तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च, पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
अनादरियं पटिच्च ¶ उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया कति आपत्तियो आपज्जति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया एकं आपत्तिं आपज्जति. दुक्कटं – अनादरियं पटिच्च ¶ उदके उच्चारं वा पस्सावं वा खेळं वा करणपच्चया इमं एकं आपत्तिं आपज्जति. सा आपत्ति चतुन्नं विपत्तीनं कति विपत्तियो भजति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति? चतुन्नं अधिकरणानं कतमं ¶ अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मति? सा आपत्ति चतुन्नं विपत्तीनं एकं विपत्तिं भजति – आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं एकेन आपत्तिक्खन्धेन सङ्गहिता – दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो. चतुन्नं अधिकरणानं, आपत्ताधिकरणं. सत्तन्नं समथानं तीहि समथेहि सम्मति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन चाति.
समुच्चयवारो निट्ठितो अट्ठमो.
अट्ठपच्चयवारा निट्ठिता.
महाविभङ्गे सोळसमहावारा निट्ठिता.
भिक्खुविभङ्गमहावारो निट्ठितो.
भिक्खुनीविभङ्गो
१. कत्थपञ्ञत्तिवारो
१. पाराजिककण्डं
२०१. यं ¶ ¶ ¶ ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन भिक्खुनीनं पञ्चमं पाराजिकं कत्थ पञ्ञत्तं? कं आरब्भ? किस्मिं वत्थुस्मिं? अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्ति? सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्ति? साधारणपञ्ञत्ति, असाधारणपञ्ञत्ति? एकतोपञ्ञत्ति, उभतोपञ्ञत्ति? चतुन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नं? कतमेन उद्देसेन उद्देसं आगच्छति? चतुन्नं विपत्तीनं कतमा विपत्ति? सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धो? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मति? को तत्थ विनयो? को तत्थ अभिविनयो? किं तत्थ पातिमोक्खं? किं तत्थ अधिपातिमोक्खं? का विपत्ति? का सम्पत्ति? का पटिपत्ति? कति अत्थवसे पटिच्च भगवता भिक्खुनीनं पञ्चमं पाराजिकं पञ्ञत्तं? का सिक्खन्ति? का सिक्खितसिक्खा? कत्थ ठितं? का धारेन्ति? कस्स वचनं? केनाभतन्ति?
२०२. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन भिक्खुनीनं पञ्चमं पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सुन्दरीनन्दं भिक्खुनिं आरब्भ. किस्मिं ¶ वत्थुस्मिन्ति? सुन्दरीनन्दा भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति. अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थपञ्ञत्ति ¶ , पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. चतुन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? दुतियेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? पाराजिकापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? एकेन समुट्ठाने ¶ समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो. चतुन्नं अधिकरणानं कतमं अधिकरणन्ति? आपत्ताधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मतीति? द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च. को तत्थ विनयो, को तत्थ अभिविनयोति? पञ्ञत्ति विनयो, विभत्ति अभिविनयो. किं तत्थ पातिमोक्खं, किं तत्थ अधिपातिमोक्खन्ति? पञ्ञत्ति पातिमोक्खं, विभत्ति अधिपातिमोक्खं. का विपत्तीति? असंवरो विपत्ति. का सम्पत्तीति ¶ ? संवरो सम्पत्ति. का पटिपत्तीति? न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु. [अ. नि. १०.३१] कति अत्थवसे पटिच्च भगवता भिक्खुनीनं पञ्चमं पाराजिकं पञ्ञत्तन्ति? दस अत्थवसे पटिच्च भगवता भिक्खुनीनं पञ्चमं पाराजिकं पञ्ञत्तं – सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं भिक्खुनीनं निग्गहाय, पेसलानं भिक्खुनीनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया, विनयानुग्गहाय. का सिक्खन्तीति? सेक्खा च पुथुज्जनकल्याणिका च सिक्खन्ति. का सिक्खितसिक्खाति? अरहन्तियो [अरहन्ता (क.)] सिक्खितसिक्खा. कत्थ ठितन्ति? सिक्खाकामासु ठितं. का धारेन्तीति? यासं वत्तति ता धारेन्ति. कस्स वचनन्ति? भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. केनाभतन्ति? परम्पराभतं –
उपालि दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये.
ततो महिन्दो इट्टियो, उत्तियो सम्बलो तथा;
भद्दनामो च पण्डितो.
एते ¶ नागा महापञ्ञा, जम्बुदीपा इधागता;
विनयं ते वाचयिंसु, पिटकं तम्बपण्णिया.
निकाये पञ्च वाचेसुं, सत्त चेव पकरणे;
ततो अरिट्ठो मेधावी, तिस्सदत्तो च पण्डितो.
विसारदो काळसुमनो, थेरो च दीघनामको;
दीघसुमनो च पण्डितो.
पुनदेव ¶ काळसुमनो, नागत्थेरो च बुद्धरक्खितो;
तिस्सत्थेरो च मेधावी, देवत्थेरो च पण्डितो.
पुनदेव सुमनो मेधावी, विनये च विसारदो;
बहुस्सुतो चूळनागो, गजोव दुप्पधंसियो.
धम्मपालितनामो च, रोहणे साधुपूजितो;
तस्स सिस्सो महापञ्ञो, खेमनामो तिपेटको.
दीपे तारकराजाव पञ्ञाय अतिरोचथ;
उपतिस्सो च मेधावी, फुस्सदेवो महाकथी.
पुनदेव सुमनो मेधावी, पुप्फनामो बहुस्सुतो;
महाकथी महासिवो, पिटके सब्बत्थ कोविदो.
पुनदेव उपालि मेधावी, विनये च विसारदो;
महानागो महापञ्ञो, सद्धम्मवंसकोविदो.
पुनदेव अभयो मेधावी, पिटके सब्बत्थ कोविदो;
तिस्सत्थेरो च मेधावी, विनये च विसारदो.
तस्स ¶ सिस्सो महापञ्ञो, पुप्फनामो बहुस्सुतो;
सासनं अनुरक्खन्तो, जम्बुदीपे पतिट्ठितो.
चूळाभयो च मेधावी, विनये च विसारदो;
तिस्सत्थेरो च मेधावी, सद्धम्मवंसकोविदो.
चूळदेवो च मेधावी, विनये च विसारदो;
सिवत्थेरो च मेधावी, विनये सब्बत्थ कोविदो.
एते नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं ¶ दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
२०३. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन भिक्खुनीनं छट्ठं पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेसि ¶ गणस्स आरोचेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
२०४. भिक्खुनीनं सत्तमं पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं अरिट्ठं भिक्खुं गद्धबाधिपुब्बं अनुवत्ति, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
२०५. भिक्खुनीनं अट्ठमं पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो अट्ठमं वत्थुं परिपूरेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
अट्ठ पाराजिका निट्ठिता.
तस्सुद्दानं –
मेथुनादिन्नादानञ्च ¶ ¶ , मनुस्सविग्गहुत्तरि;
कायसंसग्गं छादेति, उक्खित्ता अट्ठ वत्थुका;
पञ्ञापेसि महावीरो, छेज्जवत्थू असंसयाति.
२. सङ्घादिसेसकण्डं
२०६. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उस्सयवादिकाय भिक्खुनिया अड्डं करोन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तो? कं आरब्भ? किस्मिं वत्थुस्मिं…पे… केनाभतन्ति?
२०७. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उस्सयवादिकाय भिक्खुनिया अड्डं करोन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी उस्सयवादिका विहरि, तस्मिं ¶ वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति. अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. चतुन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं ¶ . कतमेन उद्देसेन उद्देसं आगच्छतीति? ततियेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? सङ्घादिसेसापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो ¶ च चित्ततो च समुट्ठाति…पे… केनाभतन्ति? परम्पराभतं –
उपालि दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये. …पे…;
एते नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
२०८. चोरिं ¶ वुट्ठापेन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी चोरिं वुट्ठापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
२०९. एकाय गामन्तरं गच्छन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी एका गामन्तरं गच्छि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, तिस्सो अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति ¶ – पठमपाराजिके…पे….
२१०. समग्गेन सङ्घेन उक्खित्तं भिक्खुनिं धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ¶ ओसारेन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुनिं धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ओसारेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
२११. अवस्सुताय भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? सुन्दरीनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? सुन्दरीनन्दा भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो आमिसं पटिग्गहेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
२१२. ‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता! इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा, तं त्वं ¶ सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति उय्योजेन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं अरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा ¶ भिक्खुनी –‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता! इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा, तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति उय्योजेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
२१३. कुपिताय अनत्तमनाय भिक्खुनिया यावततियं समनुभासनाय न पटिनिस्सज्जन्तिया ¶ सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? चण्डकाळिं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी कुपिता अनत्तमना एवं अवच – ‘‘बुद्धं पच्चाचिक्खामि, धम्मं पच्चाचिक्खामि, सङ्घं पच्चाचिक्खामि, सिक्खं पच्चाचिक्खामी’’ति, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
२१४. किस्मिञ्चिदेव अधिकरणे पच्चाकताय भिक्खुनिया यावततियं समनुभासनाय न पटिनिस्सज्जन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? चण्डकाळिं ¶ भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी किस्मिञ्चिदेव अधिकरणे पच्चाकता कुपिता अनत्तमना एवं अवच – ‘‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो’’ति, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
२१५. संसट्ठानं भिक्खुनीनं यावततियं समनुभासनाय न पटिनिस्सज्जन्तीनं सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो संसट्ठा विहरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
२१६. ‘‘संसट्ठाव, अय्ये, तुम्हे विहरथ. मा तुम्हे नाना विहरित्था’’ति उय्योजेन्तिया यावततियं समनुभासनाय न पटिनिस्सज्जन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी – ‘‘संसट्ठाव अय्ये, तुम्हे विहरथ, मा तुम्हे नाना विहरित्था’’ति उय्योजेसि, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
दस सङ्घादिसेसा निट्ठिता.
तस्सुद्दानं –
उस्सयचोरि ¶ गामन्तं, उक्खित्तं खादनेन च;
किं ते कुपिता किस्मिञ्चि, संसट्ठा ञायते दसाति.
३. निस्सग्गियकण्डं
२१७. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन पत्तसन्निचयं करोन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो पत्तसन्निचयं अकंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी ¶ अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दि, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा ¶ भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
अञ्ञं चेतापेत्वा अञ्ञं चेतापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी अञ्ञं चेतापेत्वा अञ्ञं चेतापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेन्तिया निस्सग्गियं पाचित्तियं कत्थं पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति ¶ ? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि ¶ समुट्ठाति…पे….
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन ¶ अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन ¶ अञ्ञं चेतापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
अतिरेकचतुक्कंसपरमं ¶ गरुपावुरणं चेतापेन्तिया निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी राजानं कम्बलं विञ्ञापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
अतिरेकअड्ढतेय्यकंसपरमं लहुपावुरणं चेतापेन्तिया ¶ निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी राजानं खोमं विञ्ञापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति ¶ …पे….
द्वादस निस्सग्गिया पाचित्तिया निट्ठिता.
तस्सुद्दानं –
पत्तं अकालं कालञ्च, परिवत्ते च विञ्ञापे;
चेतापेत्वा अञ्ञदत्थि, सङ्घिकञ्च महाजनिकं;
सञ्ञाचिका पुग्गलिका, चतुक्कंसड्ढतेय्यकाति.
४. पाचित्तियकण्डं
१. लसुणवग्गो
२१८. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन लसुणं खादन्तिया पाचित्तियं ¶ कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी न मत्तं जानित्वा लसुणं हरापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति एळकलोमके…पे….
सम्बाधे लोमं संहरापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो सम्बाधे लोमं संहरापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
तलघातके ¶ पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? द्वे भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति ¶ ? द्वे भिक्खुनियो तलघातकं अकंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
जतुमट्ठके पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी जतुमट्ठकं आदियि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
अतिरेकद्वङ्गुलपब्बपरमं उदकसुद्धिकं आदियन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी अतिगम्भीरं उदकसुद्धिकं आदियि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी भिक्खुस्स भुञ्जन्तस्स पानीयेन च विधूपनेन च उपतिट्ठि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
आमकधञ्ञं ¶ ¶ ¶ विञ्ञापेत्वा भुञ्जन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो आमकधञ्ञं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे [तिरोकुड्डे (सी. स्या.)] छड्डेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी उच्चारं [उच्चारम्पि पस्सावम्पि सङ्कारम्पि विघासम्पि (क.)] तिरोकुट्टे छड्डेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
उच्चारं ¶ वा पस्सावं वा सङ्कारं वा विघासं वा हरिते छड्डेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो उच्चारम्पि पस्सावम्पि सङ्कारम्पि विघासम्पि हरिते छड्डेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छन्तिया पाचित्तियं ¶ कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो नच्चम्पि गीतम्पि वादितम्पि दस्सनाय अगमंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
लसुणवग्गो पठमो.
२. रत्तन्धकारवग्गो
२१९. रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – थेय्यसत्थके…पे….
पटिच्छन्ने ¶ ओकासे पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – थेय्यसत्थके…पे….
अज्झोकासे पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति ¶ ? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी अज्झोकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – थेय्यसत्थके…पे….
रथिका ¶ वा [रथियाय वा (क.)] ब्यूहे वा सिङ्घाटके वा पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी रथिकायपि ब्यूहेपि सिङ्घाटकेपि पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – थेय्यसत्थके…पे….
पुरेभत्तं कुलानि उपसङ्कमित्वा आसने निसीदित्वा सामिके अनापुच्छा पक्कमन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं ¶ . कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा आसने निसीदित्वा सामिके अनापुच्छा पक्कामि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
पच्छाभत्तं कुलानि उपसङ्कमित्वा सामिके अनापुच्छा आसने अभिनिसीदन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं ¶ . कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी पच्छाभत्तं कुलानि उपसङ्कमित्वा सामिके अनापुच्छा आसने अभिनिसीदि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
विकाले कुलानि उपसङ्कमित्वा सामिके अनापुच्छा सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा ¶ अभिनिसीदन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो विकाले कुलानि उपसङ्कमित्वा सामिके अनापुच्छा सेय्यं सन्थरित्वा अभिनिसीदिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
दुग्गहितेन दूपधारितेन परं उज्झापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी दुग्गहितेन दूपधारितेन परं उज्झापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
अत्तानं ¶ वा परं वा निरयेन वा ब्रह्मचरियेन वा अभिसपन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं ¶ आरब्भाति? चण्डकाळिं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी अत्तानम्पि परम्पि निरयेनपि ब्रह्मचरियेनपि अभिसपि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
अत्तानं वधित्वा वधित्वा रोदन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? चण्डकाळिं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी अत्तानं वधित्वा वधित्वा रोदि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
रत्तन्धकारवग्गो दुतियो.
३. नहानवग्गो
२२०. नग्गाय नहायन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो नग्गा नहायिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
पमाणातिक्कन्तं उदकसाटिकं कारापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं ¶ . कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो अप्पमाणिकायो उदकसाटिकायो धारेसुं, तस्मिं वत्थुस्मिं. एका ¶ पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
भिक्खुनिया ¶ चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा नेव सिब्बेन्तिया न सिब्बापनाय उस्सुक्कं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी भिक्खुनिया चीवरं विसिब्बापेत्वा नेव सिब्बेसि न सिब्बापनाय उस्सुक्कं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
पञ्चाहिकं ¶ सङ्घाटिचारं अतिक्कामेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो भिक्खुनीनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति कथिनके…पे….
चीवरसङ्कमनीयं धारेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी अञ्ञतराय भिक्खुनिया चीवरं अनापुच्छा पारुपि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
गणस्स ¶ चीवरलाभं अन्तरायं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी गणस्स चीवरलाभं अन्तरायं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
धम्मिकं चीवरविभङ्गं पटिबाहन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति. सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी धम्मिकं ¶ चीवरविभङ्गं पटिबाहि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा समणचीवरं देन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी अगारिकस्स समणचीवरं अदासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठाति…पे….
दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कामेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा ¶ भिक्खुनी दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कामेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
धम्मिकं ¶ कथिनुद्धारं पटिबाहन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी धम्मिकं कथिनुद्धारं पटिबाहि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
नहानवग्गो ततियो.
४. तुवट्टवग्गो
२२१. द्विन्नं भिक्खुनीनं एकमञ्चे तुवट्टेन्तीनं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो ¶ द्वे एकमञ्चे तुवट्टेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
द्विन्नं भिक्खुनीनं एकत्थरणपावुरणे तुवट्टेन्तीनं पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो द्वे एकत्थरणपावुरणा तुवट्टेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि ¶ समुट्ठाति – एळकलोमके…पे….
भिक्खुनिया सञ्चिच्च अफासुं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी भिक्खुनिया सञ्चिच्च अफासुं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
दुक्खितं सहजीविनिं नेव उपट्ठेन्तिया न उपट्ठापनाय उस्सुक्कं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी दुक्खितं सहजीविनिं नेव उपट्ठेसि न उपट्ठापनाय उस्सुक्कं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
भिक्खुनिया ¶ उपस्सयं दत्वा कुपिताय अनत्तमनाय निक्कड्ढन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
संसट्ठाय भिक्खुनिया यावततियं समनुभासनाय न पटिनिस्सज्जन्तिया ¶ पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? चण्डकाळिं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी संसट्ठा विहरि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
अन्तोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिकाय चारिकं चरन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला ¶ भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अन्तोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिकायो चारिकं चरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
तिरोरट्ठे ¶ सासङ्कसम्मते सप्पटिभये असत्थिकाय चारिकं चरन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो तिरोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिकायो चारिकं चरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
अन्तोवस्सं चारिकं चरन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे ¶ पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अन्तोवस्सं चारिकं चरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
वस्संवुट्ठाय [वस्संवुत्थाय (सी. स्या.)] भिक्खुनिया चारिकं न पक्कमन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो वस्संवुट्ठा चारिकं न पक्कमिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
तुवट्टवग्गो चतुत्थो.
५. चित्तागारवग्गो
२२२. राजागारं वा चित्तागारं वा आरामं वा उय्यानं वा पोक्खरणिं वा दस्सनाय गच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो राजागारम्पि चित्तागारम्पि दस्सनाय अगमंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
आसन्दिं वा पल्लङ्कं वा परिभुञ्जन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला ¶ भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो आसन्दिम्पि पल्लङ्कम्पि परिभुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
सुत्तं ¶ कन्तन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो सुत्तं कन्तिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
गिहिवेय्यावच्चं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो गिहिवेय्यावच्चं अकंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
भिक्खुनिया ‘‘एहाय्ये इमं अधिकरणं वूपसमेही’’ति वुच्चमानाय ‘‘साधू’’ति पटिस्सुणित्वा नेव वूपसमेन्तिया न वूपसमाय उस्सुक्कं करोन्तिया ¶ पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा ¶ भिक्खुनी भिक्खुनिया – ‘‘एहाय्ये, इमं अधिकरणं वूपसमेही’’ति वुच्चमाना ‘‘साधू’’ति पटिस्सुणित्वा नेव वूपसमेसि ¶ न वूपसमाय उस्सुक्कं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा देन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी अगारिकस्स सहत्था खादनीयम्पि भोजनीयम्पि अदासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
आवसथचीवरं अनिस्सज्जित्वा परिभुञ्जन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी आवसथचीवरं अनिस्सज्जित्वा परिभुञ्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
आवसथं अनिस्सज्जित्वा चारिकं पक्कमन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी आवसथं अनिस्सज्जित्वा चारिकं पक्कामि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति ¶ – कथिनके…पे….
तिरच्छानविज्जं परियापुणन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो तिरच्छानविज्जं परियापुणिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – पदसोधम्मे…पे….
तिरच्छानविज्जं वाचेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति. छब्बग्गिया भिक्खुनियो ¶ तिरच्छानविज्जं वाचेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – पदसोधम्मे…पे….
चित्तागारवग्गो पञ्चमो.
६. आरामवग्गो
२२३. जानं सभिक्खुकं आरामं अनापुच्छा पविसन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो आरामं अनापुच्छा पविसिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, द्वे अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
भिक्खुं अक्कोसन्तिया परिभासन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? वेसालियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो आयस्मन्तं उपालिं अक्कोसिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
चण्डीकताय गणं परिभासन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी चण्डीकताय ¶ गणं परिभासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
निमन्तिताय वा पवारिताय वा खादनीयं वा भोजनीयं वा अञ्ञत्र भुञ्जन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो भुत्ताविनियो पवारिता अञ्ञत्र भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
कुलं मच्छरायन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी कुलं मच्छरायि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
अभिक्खुके ¶ आवासे वस्सं वसन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति ¶ ? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अभिक्खुके आवासे वस्सं वसिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
वस्संवुट्ठाय भिक्खुनिया उभतोसङ्घे तीहि ठानेहि न पवारेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो वस्संवुट्ठा भिक्खुसङ्घं [भिक्खुनिसंघे (क.)] न पवारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
ओवादाय वा संवासाय वा न गच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सक्केसु पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो ओवादं न गच्छिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
उपोसथम्पि न पुच्छन्तिया ओवादम्पि न याचन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो उपोसथम्पि न पुच्छिंसु ओवादम्पि न याचिंसु, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
पसाखे जातं गण्डं वा रुधितं [रुहितं (सी. स्या.)] वा अनपलोकेत्वा सङ्घं वा गणं वा पुरिसेन सद्धिं एकेनेकाय भेदापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी पसाखे जातं गण्डं पुरिसेन सद्धिं एकेनेका भेदापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
आरामवग्गो छट्ठो.
७. गब्भिनीवग्गो
२२४. गब्भिनिं ¶ वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं ¶ . कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो गब्भिनिं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
पायन्तिं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो पायन्तिं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
द्वे ¶ वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेन्तिया पाचित्तियं ¶ कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
ऊनद्वादसवस्सं गिहिगतं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो ऊनद्वादसवस्सं गिहिगतं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं ¶ वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेसुं ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हन्तिया न अनुग्गण्हापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गहेसि न अनुग्गण्हापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
वुट्ठापितं ¶ पवत्तिनिं द्वे वस्सानि नानुबन्धन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
सहजीविनिं वुट्ठापेत्वा नेव वूपकासेन्तिया न वूपकासापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी सहजीविनिं वुट्ठापेत्वा नेव वूपकासेसि न वूपकासापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
गब्भिनिवग्गो सत्तमो.
८. कुमारीभूतवग्गो
२२५. ऊनवीसतिवस्सं कुमारिभूतं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो ऊनवीसतिवस्सं कुमारिभूतं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
परिपुण्णवीसतिवस्सं ¶ कुमारिभूतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
ऊनद्वादसवस्साय ¶ वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो ऊनद्वादसवस्सा वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
परिपुण्णद्वादसवस्साय सङ्घेन असम्मताय वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला ¶ भिक्खुनियो परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति – दुतियपाराजिके…पे….
‘‘अलं ताव ते, अय्ये, वुट्ठापितेना’’ति वुच्चमानाय ‘‘साधू’’ति पटिस्सुणित्वा पच्छा खीयनधम्मं आपज्जन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? चण्डकाळिं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी ‘‘अलं ताव ते, अय्ये, वुट्ठापितेना’’ति वुच्चमाना ¶ ‘‘साधू’’ति पटिस्सुणित्वा पच्छा खीयनधम्मं आपज्जि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
सिक्खमानं – ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा नेव वुट्ठापेन्तिया न वुट्ठापनाय उस्सुक्कं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी सिक्खमानं – ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा नेव वुट्ठापेसि न वुट्ठापनाय उस्सुक्कं अकासि ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
सिक्खमानं – ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा नेव वुट्ठापेन्तिया न वुट्ठापनाय उस्सुक्कं ¶ करोन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी सिक्खमानं – ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा नेव वुट्ठापेसि न वुट्ठापनाय उस्सुक्कं अकासि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
पुरिससंसट्ठं कुमारकसंसट्ठं चण्डिं सोकावासं सिक्खमानं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी पुरिससंसट्ठं कुमारकसंसट्ठं चण्डिं सोकावासं सिक्खमानं वुट्ठापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
मातापितूहि वा सामिकेन वा अननुञ्ञातं सिक्खमानं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी मातापितूहिपि सामिकेनापि अननुञ्ञातं सिक्खमानं वुट्ठापेसि ¶ , तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति – सिया वाचतो समुट्ठाति, न कायतो न चित्ततो; सिया कायतो च वाचतो ¶ च समुट्ठाति, न चित्ततो; सिया वाचतो च चित्ततो च समुट्ठाति, न ¶ कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? राजगहे पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
अनुवस्सं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अनुवस्सं वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
एकं वस्सं द्वे वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो एकं ¶ वस्सं द्वे वुट्ठापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
कुमारीभूतवग्गो अट्ठमो.
९. छत्तुपाहनवग्गो
२२६. छत्तुपाहनं धारेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं ¶ पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो छत्तुपाहनं धारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
यानेन यायन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो यानेन यायिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
सङ्घाणिं ¶ धारेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी सङ्घाणिं धारेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
इत्थालङ्कारं धारेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो इत्थालङ्कारं धारेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं ¶ द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
गन्धवण्णकेन नहायन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो गन्धवण्णकेन नहायिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
वासितकेन ¶ पिञ्ञाकेन नहायन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो वासितकेन पिञ्ञाकेन नहायिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
भिक्खुनिया उम्मद्दापेन्तिया परिमद्दापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो भिक्खुनिया उम्मद्दापेसुं परिमद्दापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
सिक्खमाना ¶ उम्मद्दापेन्तिया परिमद्दापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला ¶ भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो सिक्खमानाय उम्मद्दापेसुं परिमद्दापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
सामणेरिया उम्मद्दापेन्तिया परिमद्दापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ ¶ . किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो सामणेरिया उम्मद्दापेसुं परिमद्दापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
गिहिनिया उम्मद्दापेन्तिया परिमद्दापेन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो गिहिनिया उम्मद्दापेसुं परिमद्दापेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – एळकलोमके…पे….
भिक्खुस्स पुरतो अनापुच्छा आसने निसीदन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो भिक्खुस्स पुरतो अनापुच्छा आसने निसीदिंसु, तस्मिं वत्थुस्मिं ¶ . एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – कथिनके…पे….
अनोकासकतं ¶ भिक्खुं पञ्हं पुच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो अनोकासकतं भिक्खुं पञ्हं पुच्छिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – पदसोधम्मे…पे….
असङ्कच्चिकाय [असङ्कच्छिकाय (स्या.)] गामं पविसन्तिया पाचित्तियं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी असङ्कच्चिका गामं पाविसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे….
छत्तुपाहनवग्गो नवमो.
नववग्गखुद्दका निट्ठिता.
तस्सुद्दानं –
लसुणं ¶ संहरे लोमं, तलमट्ठञ्च सुद्धिकं;
भुञ्जन्तामकधञ्ञानं, द्वे विघासेन दस्सना.
अन्धकारे ¶ पटिच्छन्ने, अज्झोकासे रथिकाय च;
पुरे पच्छा विकाले च, दुग्गहि निरये वधि.
नग्गोदका विसिब्बेत्वा, पञ्चाहिकं सङ्कमनीयं;
गणं विभङ्गसमणं, दुब्बलं कथिनेन च.
एकमञ्चत्थरणेन, सञ्चिच्च सहजीविनी;
दत्वा संसट्ठअन्तो च, तिरोवस्सं न पक्कमे.
राजा आसन्दि सुत्तञ्च, गिहि वूपसमेन च;
ददे चीवरावसथं, परियापुणञ्च वाचये.
आरामक्कोसचण्डी ¶ च, भुञ्जेय्य कुलमच्छरी;
वासे पवारणोवादं, द्वे धम्मा पसाखेन च.
गब्भी पायन्ती छ धम्मे, असम्मतूनद्वादस;
परिपुण्णञ्च ¶ सङ्घेन, सह वुट्ठा छ पञ्च च.
कुमारी द्वे च सङ्घेन, द्वादस सम्मतेन च;
अलं सचे च द्वेवस्सं, संसट्ठा सामिकेन च.
पारिवासिकानुवस्सं, दुवे वुट्ठापनेन च;
छत्तयानेन सङ्घाणि, इत्थालङ्कारवण्णके.
पिञ्ञाकभिक्खुनी चेव, सिक्खा च सामणेरिका;
गिहि भिक्खुस्स पुरतो, अनोकासं सङ्कच्चिकाति.
तेसं वग्गानं उद्दानं –
लसुणन्धकारा न्हाना, तुवट्टा चित्तगारका;
आरामं ¶ गब्भिनी चेव, कुमारी छत्तुपाहनाति.
५. पाटिदेसनीयकण्डं
२२७. सप्पिं ¶ विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो सप्पिं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
तेलं विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो तेलं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
मधुं ¶ विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो मधुं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
फाणितं ¶ विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो फाणितं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
मच्छं विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो मच्छं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
मंसं विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो. मंसं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
खीरं ¶ विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो ¶ आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो खीरं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे….
दधिं विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो दधिं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया ¶ कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
अट्ठ पाटिदेसनीया निट्ठिता.
तस्सुद्दानं –
सप्पिं तेलं मधुञ्चेव, फाणितं मच्छमेव च;
मंसं खीरं दधिञ्चापि, विञ्ञापेत्वान भिक्खुनी;
पाटिदेसनीया अट्ठ, सयं बुद्धेन देसिताति.
ये सिक्खापदा भिक्खुविभङ्गे वित्थारिता ते संखित्ता
भिक्खुनिविभङ्गे.
कत्थपञ्ञत्तिवारो निट्ठितो पठमो.
२. कतापत्तिवारो
१. पाराजिककण्डं
२२८. अवस्सुता ¶ ¶ भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्ती कति आपत्तियो आपज्जति? अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्ती ¶ तिस्सो आपत्तियो आपज्जति ¶ . अधक्खकं उब्भजाणुमण्डलं गहणं सादियति, आपत्ति पाराजिकस्स; उब्भक्खकं अधोजाणुमण्डलं गहणं सादियति, आपत्ति थुल्लच्चयस्स; कायपटिबद्धं गहणं सादियति, आपत्ति दुक्कटस्स – अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्ती इमा तिस्सो आपत्तियो आपज्जति.
वज्जप्पटिच्छादिका भिक्खुनी वज्जं पटिच्छादेन्ती कति आपत्तियो आपज्जति? वज्जप्पटिच्छादिका भिक्खुनी वज्जं पटिच्छादेन्ती तिस्सो आपत्तियो आपज्जति. जानं पाराजिकं धम्मं पटिच्छादेति, आपत्ति पाराजिकस्स; वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स; आचारविपत्तिं पटिच्छादेति, आपत्ति दुक्कटस्स – वज्जप्पटिच्छादिका भिक्खुनी वज्जं पटिच्छादेन्ती इमा तिस्सो आपत्तियो आपज्जति.
उक्खित्तानुवत्तिका भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जन्ती कति आपत्तियो आपज्जति? उक्खित्तानुवत्तिका भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जन्ती तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने ¶ आपत्ति पाराजिकस्स – उक्खित्तानुवत्तिका भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जन्ती इमा तिस्सो आपत्तियो आपज्जति.
अट्ठमं वत्थुं परिपूरेन्ती कति आपत्तियो आपज्जति? अट्ठमं वत्थुं परिपूरेन्ती तिस्सो आपत्तियो ¶ आपज्जति. पुरिसेन – ‘‘इत्थन्नामं ओकासं [इत्थन्नामं गहनं (सी.), इत्थन्नामं गब्भं (स्या.)] आगच्छा’’ति वुत्ता गच्छति, आपत्ति दुक्कटस्स; पुरिसस्स हत्थपासं ओक्कन्तमत्ते आपत्ति थुल्लच्चयस्स; अट्ठमं वत्थुं परिपूरेति, आपत्ति पाराजिकस्स – अट्ठमं वत्थुं परिपूरेन्ती इमा तिस्सो आपत्तियो आपज्जति.
पाराजिका निट्ठिता.
२. सङ्घादिसेसकण्डं
२२९. उस्सयवादिका भिक्खुनी अड्डं करोन्ती तिस्सो आपत्तियो आपज्जति. एकस्स आरोचेति, आपत्ति दुक्कटस्स; दुतियस्स आरोचेति, ¶ आपत्ति थुल्लच्चयस्स; अड्डपरियोसाने आपत्ति सङ्घादिसेसस्स.
चोरिं वुट्ठापेन्ती तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
एका गामन्तरं गच्छन्ती तिस्सो आपत्तियो आपज्जति. गच्छति, आपत्ति दुक्कटस्स; पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति थुल्लच्चयस्स; दुतियं पादं अतिक्कामेति, आपत्ति सङ्घादिसेसस्स ¶ .
समग्गेन सङ्घेन उक्खित्तं भिक्खुनिं धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ओसारेन्ती तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्ती ¶ तिस्सो आपत्तियो आपज्जति. ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति थुल्लच्चयस्स; अज्झोहारे अज्झोहारे आपत्ति सङ्घादिसेसस्स; उदकदन्तपोनं पटिग्गण्हाति, आपत्ति दुक्कटस्स.
‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं ¶ अनवस्सुता! इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा, तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति उय्योजेन्ती तिस्सो आपत्तियो आपज्जति. तस्सा वचनेन खादिस्सामि भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति थुल्लच्चयस्स; भोजनपरियोसाने आपत्ति सङ्घादिसेसस्स.
कुपिता भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जन्ती तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया ¶ ; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
किस्मिञ्चिदेव अधिकरणे पच्चाकता भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जन्ती तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; ¶ द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
संसट्ठा भिक्खुनियो यावततियं समनुभासनाय न पटिनिस्सज्जन्तियो तिस्सो आपत्तियो आपज्जन्ति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
‘‘संसट्ठाव, अय्ये, तुम्हे विहरथ. मा तुम्हे नाना विहरित्था’’ति उय्योजेन्ती यावततियं समनुभासनाय न पटिनिस्सज्जन्ती तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
सङ्घादिसेसा निट्ठिता.
३. निस्सग्गियकण्डं
२३०. पत्तसन्निचयं करोन्ती एकं आपत्तिं आपज्जति. निस्सग्गियं पाचित्तियं.
अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेन्ती द्वे आपत्तियो आपज्जति. भाजापेति, पयोगे दुक्कटं; भाजापिते निस्सग्गियं पाचित्तियं.
भिक्खुनिया ¶ सद्धिं चीवरं परिवत्तेत्वा अच्छिन्दन्ती द्वे आपत्तियो ¶ आपज्जति. अच्छिन्दति, पयोगे दुक्कटं; अच्छिन्ने निस्सग्गियं पाचित्तियं.
अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेन्ती द्वे आपत्तियो आपज्जति. विञ्ञापेति, पयोगे दुक्कटं; विञ्ञापिते निस्सग्गियं पाचित्तियं.
अञ्ञं चेतापेत्वा अञ्ञं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
अञ्ञदत्थिके ¶ परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन संयाचिकेन अञ्ञं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन संयाचिकेन अञ्ञं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
अञ्ञदत्थिकेन ¶ परिक्खारेन अञ्ञुद्दिसिके ¶ पुग्गलिकेन संयाचिकेन अञ्ञं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
अतिरेकचतुक्कंसपरमं गरुपावुरणं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
अतिरेकअड्ढतेय्यकंसपरमं लहुपावुरणं चेतापेन्ती द्वे आपत्तियो आपज्जति. चेतापेति, पयोगे दुक्कटं; चेतापिते निस्सग्गियं पाचित्तियं.
निस्सग्गिया पाचित्तिया निट्ठिता.
४. पाचित्तियकण्डं
१. लसुणवग्गो
२३१. लसुणं ¶ खादन्ती द्वे आपत्तियो आपज्जति. खादिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
सम्बाधे लोमं संहरापेन्ती द्वे आपत्तियो आपज्जति. संहरापेति, पयोगे दुक्कटं; संहरापिते आपत्ति पाचित्तियस्स.
तलघातकं ¶ करोन्ती द्वे आपत्तियो आपज्जति. करोति, पयोगे दुक्कटं; कते आपत्ति पाचित्तियस्स.
जतुमट्ठकं आदियन्ती द्वे आपत्तियो आपज्जति. आदियति, पयोगे दुक्कटं, आदिन्ने आपत्ति पाचित्तियस्स.
अतिरेकद्वङ्गुलपब्बपरमं उदकसुद्धिकं आदियन्ती द्वे आपत्तियो ¶ आपज्जति. आदियति, पयोगे दुक्कटं; आदिन्ने आपत्ति पाचित्तियस्स.
भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठन्ती द्वे आपत्तियो आपज्जति. हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स; हत्थपासं विजहित्वा तिट्ठति, आपत्ति दुक्कटस्स.
आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेन्ती द्वे आपत्तियो आपज्जति. छड्डेति, पयोगे दुक्कटं; छड्डिते आपत्ति पाचित्तियस्स.
उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा हरिते छड्डेन्ती द्वे आपत्तियो आपज्जति. छड्डेति, पयोगे दुक्कटं; छड्डिते आपत्ति पाचित्तियस्स.
नच्चं ¶ वा गीतं वा वादितं वा दस्सनाय गच्छन्ती द्वे आपत्तियो आपज्जति. गच्छति, आपत्ति दुक्कटस्स; यत्थ ठिता पस्सति वा सुणाति वा, आपत्ति पाचित्तियस्स.
लसुणवग्गो पठमो.
२. रत्तन्धकारवग्गो
२३२. रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठन्ती ¶ द्वे आपत्तियो आपज्जति. हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स; हत्थपासं विजहित्वा तिट्ठति, आपत्ति दुक्कटस्स.
पटिच्छन्ने ¶ ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठन्ती द्वे आपत्तियो आपज्जति. हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स; हत्थपासं विजहित्वा तिट्ठति, आपत्ति दुक्कटस्स.
अज्झोकासे ¶ पुरिसेन सद्धिं एकेनेका सन्तिट्ठन्ती द्वे आपत्तियो आपज्जति. हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स; हत्थपासं विजहित्वा तिट्ठति, आपत्ति दुक्कटस्स.
रथिकाय वा ब्यूहे वा सिङ्घाटके वा पुरिसेन सद्धिं एकेनेका सन्तिट्ठन्ती द्वे आपत्तियो आपज्जति. हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स; हत्थपासं विजहित्वा तिट्ठति, आपत्ति दुक्कटस्स.
पुरेभत्तं कुलानि उपसङ्कमित्वा आसने निसीदित्वा सामिके अनापुच्छा पक्कमन्ती द्वे आपत्तियो आपज्जति. पठमं पादं अनोवस्सकं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
पच्छाभत्तं कुलानि उपसङ्कमित्वा सामिके अनापुच्छा आसने निसीदन्ती द्वे आपत्तियो आपज्जति. निसीदति, पयोगे दुक्कटं; निसिन्ने आपत्ति पाचित्तियस्स.
विकाले ¶ कुलानि उपसङ्कमित्वा सामिके अनापुच्छा सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा अभिनिसीदन्ती द्वे आपत्तियो आपज्जति. अभिनिसीदति, पयोगे दुक्कटं; अभिनिसिन्ने आपत्ति पाचित्तियस्स.
दुग्गहितेन ¶ दूपधारितेन परं उज्झापेन्ती द्वे आपत्तियो आपज्जति. उज्झापेति, पयोगे दुक्कटं; उज्झापिते आपत्ति पाचित्तियस्स.
अत्तानं वा परं वा निरयेन वा ब्रह्मचरियेन वा अभिसपन्ती द्वे आपत्तियो आपज्जति. अभिसपति, पयोगे दुक्कटं; अभिसपिते आपत्ति पाचित्तियस्स.
अत्तानं वधित्वा वधित्वा रोदन्ती द्वे आपत्तियो आपज्जति. वधति रोदति, आपत्ति पाचित्तियस्स; वधति न रोदति, आपत्ति दुक्कटस्स.
रत्तन्धकारवग्गो दुतियो.
३. नहानवग्गो
२३३. नग्गा ¶ नहायन्ती द्वे आपत्तियो आपज्जति. नहायति, पयोगे दुक्कटं; नहानपरियोसाने आपत्ति पाचित्तियस्स.
पमाणातिक्कन्तं उदकसाटिकं कारापेन्ती द्वे आपत्तियो आपज्जति. कारापेति, पयोगे दुक्कटं; कारापिते, आपत्ति पाचित्तियस्स.
भिक्खुनिया चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा नेव ¶ सिब्बेन्ती न सिब्बापनाय उस्सुक्कं करोन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
पञ्चाहिकं सङ्घाटिचारं अतिक्कामेन्ती एकं आपत्तिं आपज्जति. पाचित्तियं. चीवरसङ्कमनीयं धारेन्ती द्वे आपत्तियो आपज्जति. धारेति, पयोगे दुक्कटं; धारिते, आपत्ति पाचित्तियस्स.
गणस्स चीवरलाभं अन्तरायं करोन्ती द्वे आपत्तियो आपज्जति. करोति, पयोगे दुक्कटं; कते, आपत्ति पाचित्तियस्स.
धम्मिकं ¶ चीवरविभङ्गं पटिबाहन्ती द्वे आपत्तियो आपज्जति. पटिबाहति, पयोगे दुक्कटं; पटिबाहिते, आपत्ति पाचित्तियस्स.
अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा समणचीवरं देन्ती द्वे आपत्तियो आपज्जति. देति, पयोगे दुक्कटं; दिन्ने, आपत्ति पाचित्तियस्स.
दुब्बलचीवरपच्चासा ¶ चीवरकालसमयं अतिक्कामेन्ती द्वे आपत्तियो आपज्जति. अतिक्कामेति, पयोगे दुक्कटं; अतिक्कामिते, आपत्ति पाचित्तियस्स.
धम्मिकं कथिनुद्धारं पटिबाहन्ती द्वे आपत्तियो आपज्जति. पटिबाहति, पयोगे दुक्कटं; पटिबाहिते, आपत्ति पाचित्तियस्स.
नहानवग्गो ततियो.
४. तुवट्टवग्गो
२३४. द्वे ¶ ¶ भिक्खुनियो एकमञ्चे तुवट्टेन्तियो द्वे आपत्तियो आपज्जन्ति. निपज्जन्ति, पयोगे दुक्कटं; निपन्ने, आपत्ति पाचित्तियस्स.
द्वे भिक्खुनियो एकत्थरणपावुरणा तुवट्टेन्तियो द्वे आपत्तियो आपज्जन्ति. निपज्जन्ति, पयोगे दुक्कटं; निपन्ने, आपत्ति पाचित्तियस्स.
भिक्खुनिया सञ्चिच्च अफासुं करोन्ती द्वे आपत्तियो आपज्जति. करोति, पयोगे दुक्कटं; कते, आपत्ति पाचित्तियस्स.
दुक्खितं सहजीविनिं नेव उपट्ठेन्ती न उपट्ठापनाय उस्सुक्कं करोन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढन्ती द्वे आपत्तियो आपज्जति. निक्कड्ढति, पयोगे दुक्कटं; निक्कड्ढिते, आपत्ति पाचित्तियस्स.
संसट्ठा ¶ भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जन्ती द्वे आपत्तियो आपज्जति. ञत्तिया दुक्कटं; कम्मवाचापरियोसाने आपत्ति पाचित्तियस्स.
अन्तोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिका चारिकं चरन्ती द्वे आपत्तियो आपज्जति. पटिपज्जति, पयोगे दुक्कटं; पटिपन्ने, आपत्ति पाचित्तियस्स.
तिरोरट्ठे ¶ सासङ्कसम्मते सप्पटिभये असत्थिका चारिकं चरन्ती द्वे आपत्तियो आपज्जति. पटिपज्जति, पयोगे दुक्कटं; पटिपन्ने, आपत्ति पाचित्तियस्स.
अन्तोवस्सं चारिकं चरन्ती द्वे आपत्तियो आपज्जति. पटिपज्जति, पयोगे दुक्कटं; पटिपन्ने, आपत्ति पाचित्तियस्स.
वस्संवुट्ठा भिक्खुनी चारिकं न पक्कमन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
तुवट्टवग्गो चतुत्थो.
५. चित्तागारवग्गो
२३५. राजागारं ¶ वा चित्तागारं वा आरामं वा उय्यानं वा पोक्खरणिं वा दस्सनाय गच्छन्ती द्वे आपत्तियो आपज्जति. गच्छति, आपत्ति दुक्कटस्स; यत्थ ठिता पस्सति, आपत्ति पाचित्तियस्स.
आसन्दिं वा पल्लङ्कं वा परिभुञ्जन्ती द्वे आपत्तियो आपज्जति. परिभुञ्जति, पयोगे दुक्कटं; परिभुत्ते, आपत्ति पाचित्तियस्स.
सुत्तं कन्तन्ती द्वे आपत्तियो आपज्जति. कन्तति, पयोगे दुक्कटं; उज्जवुज्जवे, आपत्ति पाचित्तियस्स.
गिहिवेय्यावच्चं करोन्ती द्वे आपत्तियो आपज्जति. करोति, पयोगे दुक्कटं; कते, आपत्ति पाचित्तियस्स.
भिक्खुनिया ¶ ¶ – ‘‘एहाय्ये इमं अधिकरणं वूपसमेही’’ति वुच्चमाना – ‘‘साधू’’ति ¶ पटिस्सुणित्वा नेव वूपसमेन्ती न वूपसमाय उस्सुक्कं करोन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा देन्ती द्वे आपत्तियो आपज्जति. देति, पयोगे दुक्कटं; दिन्ने, आपत्ति पाचित्तियस्स.
आवसथचीवरं अनिस्सज्जित्वा परिभुञ्जन्ती द्वे आपत्तियो आपज्जति. परिभुञ्जति, पयोगे दुक्कटं; परिभुत्ते, आपत्ति पाचित्तियस्स.
आवसथं अनिस्सज्जित्वा चारिकं पक्कमन्ती द्वे आपत्तियो आपज्जति. पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
तिरच्छानविज्जं परियापुणन्ती द्वे आपत्तियो आपज्जति. परियापुणाति, पयोगे दुक्कटं; पदे पदे आपत्ति पाचित्तियस्स.
तिरच्छानविज्जं वाचेन्ती द्वे आपत्तियो आपज्जति. वाचेति, पयोगे दुक्कटं; पदे पदे आपत्ति पाचित्तियस्स.
चित्तागारवग्गो पञ्चमो.
६. आरामवग्गो
२३६. जानं ¶ सभिक्खुकं आरामं अनापुच्छा पविसन्ती द्वे आपत्तियो ¶ आपज्जति. पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
भिक्खुं अक्कोसन्ती परिभासन्ती द्वे आपत्तियो आपज्जति. अक्कोसति, पयोगे दुक्कटं; अक्कोसिते, आपत्ति पाचित्तियस्स.
चण्डीकता ¶ गणं परिभासन्ती द्वे आपत्तियो आपज्जति. परिभासति, पयोगे दुक्कटं; परिभासिते, आपत्ति पाचित्तियस्स.
निमन्तिता वा पवारिता वा खादनीयं वा भोजनीयं वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स.
कुलं मच्छरायन्ती द्वे आपत्तियो आपज्जति. मच्छरायति, पयोगे दुक्कटं; मच्छरिते, आपत्ति पाचित्तियस्स.
अभिक्खुके आवासे वस्सं वसन्ती द्वे आपत्तियो आपज्जति. ‘‘वस्सं वसिस्सामी’’ति सेनासनं पञ्ञपेति पानीयं परिभोजनीयं उपट्ठपेति परिवेणं सम्मज्जति, आपत्ति दुक्कटस्स; सह अरुणुग्गमना आपत्ति पाचित्तियस्स.
वस्संवुट्ठा भिक्खुनी उभतोसङ्घे तीहि ठानेहि न पवारेन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
ओवादाय वा संवासाय वा न गच्छन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
उपोसथम्पि ¶ न पुच्छन्ती ओवादम्पि न याचन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
पसाखे जातं गण्डं वा रुधितं वा अनपलोकेत्वा सङ्घं वा गणं वा पुरिसेन सद्धिं एकेनेका भेदापेन्ती द्वे ¶ आपत्तियो आपज्जति. भेदापेति, पयोगे दुक्कटं; भिन्ने, आपत्ति पाचित्तियस्स.
आरामवग्गो छट्ठो.
७. गब्भिनीवग्गो
२३७. गब्भिनिं ¶ वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
पायन्तिं ¶ वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
ऊनद्वादसवस्सं गिहिगतं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु ¶ असिक्खितसिक्खं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हन्ती नानुग्गण्हापेन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
सहजीविनिं वुट्ठापेत्वा नेव वूपकासेन्ती न वूपकासापेन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
गब्भिनीवग्गो सत्तमो.
८. कुमारीभूतवग्गो
२३८. ऊनवीसतिवस्सं ¶ ¶ कुमारिभूतं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति ¶ . वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
ऊनद्वादसवस्सा वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
‘‘अलं ताव ते, अय्ये, वुट्ठापितेना’’ति वुच्चमाना ‘‘साधू’’ति पटिस्सुणित्वा पच्छा खीयनधम्मं आपज्जन्ती द्वे आपत्तियो आपज्जति. खिय्यति, पयोगे दुक्कटं; खिय्यिते, आपत्ति पाचित्तियस्स.
सिक्खमानं – ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा नेव वुट्ठापेन्ती न वुट्ठापनाय उस्सुक्कं करोन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
सिक्खमानं ¶ – ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा नेव वुट्ठापेन्ती न वुट्ठापनाय उस्सुक्कं करोन्ती एकं आपत्तिं आपज्जति. पाचित्तियं.
पुरिससंसट्ठं ¶ कुमारकसंसट्ठं चण्डिं सोकावासं सिक्खमानं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
मातापितूहि वा सामिकेन वा अननुञ्ञातं सिक्खमानं वुट्ठापेन्ती ¶ द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
पारिवासिकछन्ददाने ¶ सिक्खमानं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
अनुवस्सं वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
एकं वस्सं द्वे वुट्ठापेन्ती द्वे आपत्तियो आपज्जति. वुट्ठापेति, पयोगे दुक्कटं; वुट्ठापिते, आपत्ति पाचित्तियस्स.
कुमारीभूतवग्गो अट्ठमो.
९. छत्तुपाहनवग्गो
२३९. छत्तुपाहनं धारेन्ती द्वे आपत्तियो आपज्जति. धारेति, पयोगे दुक्कटं; धारिते, आपत्ति पाचित्तियस्स.
यानेन यायन्ती द्वे आपत्तियो आपज्जति. यायति, पयोगे दुक्कटं; यायिते, आपत्ति पाचित्तियस्स.
सङ्घाणिं धारेन्ती द्वे आपत्तियो आपज्जति. धारेति, पयोगे दुक्कटं; धारिते, आपत्ति पाचित्तियस्स.
इत्थालङ्कारं धारेन्ती द्वे आपत्तियो आपज्जति. धारेति, पयोगे दुक्कटं; धारिते, आपत्ति पाचित्तियस्स.
गन्धवण्णकेन ¶ नहायन्ती द्वे आपत्तियो आपज्जति. नहायति ¶ , पयोगे दुक्कटं; नहानपरियोसाने, आपत्ति पाचित्तियस्स.
वासितकेन पिञ्ञाकेन नहायन्ती द्वे आपत्तियो आपज्जति. नहायति, पयोगे दुक्कटं; नहानपरियोसाने, आपत्ति पाचित्तियस्स.
भिक्खुनिया उम्मद्दापेन्ती परिमद्दापेन्ती द्वे आपत्तियो आपज्जति. उम्मद्दापेति, पयोगे दुक्कटं; उम्मद्दिते, आपत्ति पाचित्तियस्स.
सिक्खमानाय उम्मद्दापेन्ती परिमद्दापेन्ती द्वे आपत्तियो आपज्जति. उम्मद्दापेति, पयोगे दुक्कटं; उम्मद्दिते, आपत्ति पाचित्तियस्स.
सामणेरिया ¶ उम्मद्दापेन्ती परिमद्दापेन्ती द्वे आपत्तियो आपज्जति. उम्मद्दापेति, पयोगे दुक्कटं; उम्मद्दिते, आपत्ति पाचित्तियस्स.
गिहिनिया उम्मद्दापेन्ती परिमद्दापेन्ती द्वे आपत्तियो आपज्जति. उम्मद्दापेति, पयोगे दुक्कटं; उम्मद्दिते, आपत्ति पाचित्तियस्स.
भिक्खुस्स पुरतो अनापुच्छा आसने निसीदन्ती द्वे आपत्तियो आपज्जति. निसीदति, पयोगे दुक्कटं; निसिन्ने, आपत्ति पाचित्तियस्स.
अनोकासकतं भिक्खुं पञ्हं पुच्छन्ती द्वे आपत्तियो आपज्जति. पुच्छति, पयोगे दुक्कटं; पुच्छिते, आपत्ति पाचित्तियस्स.
असङ्कच्चिका गामं पविसन्ती द्वे आपत्तियो आपज्जति. पठमं ¶ पादं परिक्खेपं अतिक्कामेति, आपत्ति दुक्कटस्स; दुतियं पादं अतिक्कामेति, आपत्ति पाचित्तियस्स.
छत्तुपाहनवग्गो नवमो.
खुद्दकं निट्ठितं.
५. पाटिदेसनीयकण्डं
२४०. सप्पिं ¶ विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
तेलं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
मधुं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
फाणितं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
मच्छं ¶ विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
मंसं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति ¶ पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
खीरं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
दधिं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स.
अट्ठ पाटिदेसनीया निट्ठिता.
कतापत्तिवारो निट्ठितो दुतियो.
३. विपत्तिवारो
२४१. अवस्सुता ¶ ¶ भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? अवस्सुताय भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं…पे….
दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो चतुन्नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिं.
विपत्तिवारो निट्ठितो ततियो.
४. सङ्गहवारो
२४२. अवस्सुता ¶ ¶ भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं ¶ सादियन्तिया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? अवस्सुताय भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं तीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन…पे….
दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन.
सङ्गहवारो निट्ठितो चतुत्थो.
५. समुट्ठानवारो
२४३. अवस्सुताय ¶ भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? अवस्सुताय भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो…पे….
दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? दधिं विञ्ञापेत्वा ¶ भुञ्जन्तिया आपत्तियो छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.
समुट्ठानवारो निट्ठितो पञ्चमो.
६. अधिकरणवारो
२४४. अवस्सुता ¶ ¶ भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरणं? अवस्सुताय भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो चतुन्नं अधिकरणानं – आपत्ताधिकरणं…पे….
दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरणं? दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो चतुन्नं अधिकरणानं – आपत्ताधिकरणं.
अधिकरणवारो निट्ठितो छट्ठो.
७. समथवारो
२४५. अवस्सुताय ¶ भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? अवस्सुताय भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्तिया आपत्तियो सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
दधिं ¶ ¶ विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? दधिं विञ्ञापेत्वा भुञ्जन्तिया आपत्तियो सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
समथवारो निट्ठितो सत्तमो.
८. समुच्चयवारो
२४६. अवस्सुता ¶ भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्ती कति आपत्तियो आपज्जति? अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स ¶ कायसंसग्गं सादियन्ती तिस्सो आपत्तियो आपज्जति. अधक्खकं उब्भजाणुमण्डलं गहणं सादियति, आपत्ति पाराजिकस्स; उब्भक्खकं अधोजाणुमण्डलं गहणं सादियति, आपत्ति थुल्लच्चयस्स; कायपटिबद्धं गहणं सादियति, आपत्ति दुक्कटस्स – अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियन्ती इमा तिस्सो आपत्तियो आपज्जति.
ता ¶ आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं तीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया ¶ पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो. चतुन्नं अधिकरणानं आपत्ताधिकरणं. सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
दधिं विञ्ञापेत्वा भुञ्जन्ती कति आपत्तियो आपज्जति? दधिं विञ्ञापेत्वा भुञ्जन्ती द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स – दधिं विञ्ञापेत्वा भुञ्जन्ती इमा द्वे आपत्तियो आपज्जति.
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति न वाचतो न चित्ततो, सिया कायतो च वाचतो च समुट्ठन्ति न चित्ततो, सिया ¶ कायतो ¶ च चित्ततो च समुट्ठन्ति न वाचतो, सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति. चतुन्नं अधिकरणानं – आपत्ताधिकरणं. सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
समुच्चयवारो निट्ठितो अट्ठमो.
१. कत्थपञ्ञत्तिवारो
१. पाराजिककण्डं
२४७. यं ¶ तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन कायसंसग्गं सादियनपच्चया पाराजिकं कत्थ पञ्ञत्तं? कं आरब्भ? किस्मिं वत्थुस्मिं…पे… केनाभतन्ति?
यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन कायसंसग्गं सादियनपच्चया पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? सुन्दरीनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? सुन्दरीनन्दा भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति. अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. चतुन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं? कतमेन उद्देसेन उद्देसं आगच्छतीति? दुतियेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति ¶ ? पाराजिकापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो…पे… केनाभतन्ति? परम्पराभतं –
उपालि ¶ दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये. …पे…;
एते ¶ नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
वज्जप्पटिच्छादनपच्चया ¶ पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेसि न गणस्स आरोचेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं अरिट्ठं भिक्खुं गद्धबाधिपुब्बं अनुवत्ति, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
अट्ठमं वत्थुं परिपूरणपच्चया पाराजिकं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो अट्ठमं वत्थुं परिपूरेसुं, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं ¶ एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
पाराजिका निट्ठिता.
२. सङ्घादिसेसकण्डादि
२४८. यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उस्सयवादिकाय भिक्खुनिया अड्डं करणपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तो? कं आरब्भ? किस्मिं वत्थुस्मिं…पे… केनाभतन्ति?
यं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उस्सयवादिकाय भिक्खुनिया अड्डं करणपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति ¶ ? सावत्थियं पञ्ञत्तो. कं आरब्भाति ¶ ? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी उस्सयवादिका विहरि, तस्मिं वत्थुस्मिं. अत्थि तत्थ पञ्ञत्ति, अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्तीति? एका पञ्ञत्ति. अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि. सब्बत्थपञ्ञत्ति, पदेसपञ्ञत्तीति? सब्बत्थपञ्ञत्ति. साधारणपञ्ञत्ति, असाधारणपञ्ञत्तीति? असाधारणपञ्ञत्ति. एकतोपञ्ञत्ति, उभतोपञ्ञत्तीति? एकतोपञ्ञत्ति. चतुन्नं पातिमोक्खुद्देसानं कत्थोगधं कत्थ परियापन्नन्ति? निदानोगधं निदानपरियापन्नं. कतमेन उद्देसेन उद्देसं आगच्छतीति? ततियेन उद्देसेन उद्देसं आगच्छति. चतुन्नं विपत्तीनं कतमा विपत्तीति? सीलविपत्ति. सत्तन्नं आपत्तिक्खन्धानं कतमो आपत्तिक्खन्धोति? सङ्घादिसेसापत्तिक्खन्धो. छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठातीति? द्वीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च वाचतो चित्ततो च समुट्ठाति…पे… केनाभतन्ति? परम्पराभतं –
उपालि दासको चेव, सोणको सिग्गवो तथा;
मोग्गलिपुत्तेन पञ्चमा, एते जम्बुसिरिव्हये. …पे…;
एते नागा महापञ्ञा, विनयञ्ञू मग्गकोविदा;
विनयं दीपे पकासेसुं, पिटकं तम्बपण्णियाति.
चोरिं ¶ वुट्ठापनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी चोरिं वुट्ठापेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं द्वीहि समुट्ठानेहि समुट्ठाति – सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति…पे….
एका गामन्तरं गमनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी एका गामन्तरं गच्छि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, तिस्सो अनुपञ्ञत्तियो. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
समग्गेन ¶ सङ्घेन उक्खित्तं भिक्खुनिं धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं ¶ अनञ्ञाय गणस्स छन्दं ओसारणपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुनिं ¶ धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ओसारेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
अवस्सुताय भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? सुन्दरीनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? सुन्दरीनन्दा भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो आमिसं पटिग्गहेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – पठमपाराजिके…पे….
‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता! इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति उय्योजनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? अञ्ञतरं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? अञ्ञतरा भिक्खुनी – ‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता! इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति उय्योजेसि, तस्मिं ¶ वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठाति…पे….
कुपिताय अनत्तमनाय भिक्खुनिया यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? चण्डकाळिं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी कुपिता अनत्तमना एवं अवच – ‘‘बुद्धं पच्चाचिक्खामि, धम्मं पच्चाचिक्खामि, सङ्घं पच्चाचिक्खामि, सिक्खं पच्चाचिक्खामी’’ति, तस्मिं वत्थुस्मिं ¶ . एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
किस्मिञ्चिदेव ¶ अधिकरणे पच्चाकताय भिक्खुनिया यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? चण्डकाळिं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? चण्डकाळी भिक्खुनी किस्मिञ्चिदेव अधिकरणे पच्चाकता कुपिता अनत्तमना एवं अवच – ‘‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो’’ति, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
संसट्ठानं भिक्खुनीनं यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया ¶ सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? सम्बहुला भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? सम्बहुला भिक्खुनियो संसट्ठा विहरिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
‘‘संसट्ठा ¶ , अय्ये, तुम्हे विहरथ. मा तुम्हे नाना विहरित्था’’ति उय्योजेन्तिया यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया सङ्घादिसेसो कत्थ पञ्ञत्तोति? सावत्थियं पञ्ञत्तो. कं आरब्भाति? थुल्लनन्दं भिक्खुनिं आरब्भ. किस्मिं वत्थुस्मिन्ति? थुल्लनन्दा भिक्खुनी – ‘‘संसट्ठाव अय्ये, तुम्हे विहरथ. मा तम्हे नाना विहरित्था’’ति उय्योजेसि, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – धुरनिक्खेपे…पे….
दधिं विञ्ञापेत्वा भुञ्जनपच्चया पाटिदेसनीयं कत्थ पञ्ञत्तन्ति? सावत्थियं पञ्ञत्तं. कं आरब्भाति? छब्बग्गिया भिक्खुनियो आरब्भ. किस्मिं वत्थुस्मिन्ति? छब्बग्गिया भिक्खुनियो दधिं विञ्ञापेत्वा भुञ्जिंसु, तस्मिं वत्थुस्मिं. एका पञ्ञत्ति, एका अनुपञ्ञत्ति. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठाति…पे… ¶ .
कत्थपञ्ञत्तिवारो निट्ठितो पठमो.
२. कतापत्तिवारो
१. पाराजिककण्डं
२४९. कायसंसग्गं ¶ ¶ सादियनपच्चया कति आपत्तियो आपज्जति? कायसंसग्गं सादियनपच्चया पञ्च आपत्तियो आपज्जति. अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स अधक्खकं उब्भजाणुमण्डलं गहणं सादियति, आपत्ति पाराजिकस्स; भिक्खु कायेन कायं आमसति, आपत्ति सङ्घादिसेसस्स; कायेन कायपटिबद्धं आमसति, आपत्ति थुल्लच्चयस्स; कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स; अङ्गुलिपतोदके पाचित्तियं – कायसंसग्गं सादियनपच्चया इमा पञ्च आपत्तियो आपज्जति.
वज्जप्पटिच्छादनपच्चया कति आपत्तियो आपज्जति? वज्जप्पटिच्छादनपच्चया चतस्सो आपत्तियो आपज्जति. भिक्खुनी जानं पाराजिकं धम्मं [धम्मं अज्झापन्नं (स्या.)] पटिच्छादेति, आपत्ति पाराजिकस्स; वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स; भिक्खु सङ्घादिसेसं पटिच्छादेति, आपत्ति पाचित्तियस्स; आचारविपत्तिं पटिच्छादेति, आपत्ति दुक्कटस्स – वज्जप्पटिच्छादनपच्चया इमा चतस्सो आपत्तियो आपज्जति.
यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया कति आपत्तियो आपज्जति? यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया पञ्च आपत्तियो आपज्जति. उक्खित्तानुवत्तिका भिक्खुनी यावततियं ¶ समनुभासनाय न पटिनिस्सज्जति, ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति पाराजिकस्स; भेदकानुवत्तिका भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जति, आपत्ति सङ्घादिसेसस्स; पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जति, आपत्ति पाचित्तियस्स ¶ – यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया इमा पञ्च आपत्तियो आपज्जति.
अट्ठमं वत्थुं परिपूरणपच्चया कति आपत्तियो आपज्जति? अट्ठमं वत्थुं परिपूरणपच्चया तिस्सो आपत्तियो आपज्जति. पुरिसेन – ‘‘इत्थन्नामं ओकासं आगच्छा’’ति वुत्ता गच्छति, आपत्ति दुक्कटस्स; पुरिसस्स ¶ हत्थपासं ओक्कन्तमत्ते आपत्ति थुल्लच्चयस्स; अट्ठमं वत्थुं परिपूरेति, आपत्ति पाराजिकस्स – अट्ठमं वत्थुं परिपूरणपच्चया इमा तिस्सो आपत्तियो आपज्जति.
पाराजिका निट्ठिता.
२. सङ्घादिसेसकण्डादि
२५०. उस्सयवादिका भिक्खुनी अड्डं करणपच्चया तिस्सो आपत्तियो आपज्जति. एकस्स आरोचेति, आपत्ति दुक्कटस्स; दुतियस्स आरोचेति, आपत्ति थुल्लच्चयस्स; अड्डपरियोसाने आपत्ति सङ्घादिसेसस्स.
चोरिं वुट्ठापनपच्चया ¶ तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने ¶ आपत्ति सङ्घादिसेसस्स.
एका गामन्तरं गमनपच्चया तिस्सो आपत्तियो आपज्जति. गच्छति, आपत्ति दुक्कटस्स; पठमं पादं परिक्खेपं अतिक्कामेति, आपत्ति थुल्लच्चयस्स; दुतियं पादं अतिक्कामेति, आपत्ति सङ्घादिसेसस्स.
समग्गेन सङ्घेन उक्खित्तं भिक्खुनिं धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं अनञ्ञाय गणस्स छन्दं ओसारणपच्चया तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो खादनीयं वा भोजनीयं वा सहत्था ¶ पटिग्गहेत्वा भुञ्जनपच्चया तिस्सो आपत्तियो आपज्जति. ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति थुल्लच्चयस्स; अज्झोहारे अज्झोहारे आपत्ति सङ्घादिसेसस्स; उदकदन्तपोनं पटिग्गण्हाति, आपत्ति दुक्कटस्स.
‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता! इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो ¶ देति खादनीयं वा भोजनीयं वा तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति, उय्योजनपच्चया तिस्सो आपत्तियो आपज्जति. तस्सा वचनेन खादिस्सामि भुञ्जिस्सामीति ¶ पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति थुल्लच्चयस्स; भोजनपरियोसाने आपत्ति सङ्घादिसेसस्स.
कुपिता भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
किस्मिञ्चिदेव अधिकरणे पच्चाकता भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
संसट्ठा भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
‘‘संसट्ठाव, अय्ये, तुम्हे विहरथ, मा तुम्हे नाना विहरित्था’’ति उय्योजेन्ती यावततियं समनुभासनाय न पटिनिस्सज्जनपच्चया तिस्सो आपत्तियो आपज्जति. ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति सङ्घादिसेसस्स.
दस सङ्घादिसेसा निट्ठिता…पे….
(यथा हेट्ठा तथा वित्थारेतब्बा पच्चयमेव नानाकरणं)
दधिं ¶ ¶ विञ्ञापेत्वा भुञ्जनपच्चया कति आपत्तियो आपज्जति? दधिं विञ्ञापेत्वा भुञ्जनपच्चया द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स – दधिं विञ्ञापेत्वा भुञ्जनपच्चया इमा द्वे आपत्तियो आपज्जति.
कतापत्तिवारो निट्ठितो दुतियो.
३. विपत्तिवारो
२५१. कायसंसग्गं ¶ ¶ सादियनपच्चया आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? कायसंसग्गं सादियनपच्चया आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं…पे… दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो चतुन्नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिं.
विपत्तिवारो निट्ठितो ततियो.
४. सङ्गहवारो
२५२. कायसंसग्गं ¶ सादियनपच्चया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं ¶ कतिहि आपत्तिक्खन्धेहि सङ्गहिता? कायसंसग्गं सादियनपच्चया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं पञ्चहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन…पे….
दधिं विञ्ञापेत्वा ¶ भुञ्जनपच्चया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो सत्तन्नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन.
सङ्गहवारो निट्ठितो चतुत्थो.
५. समुट्ठानवारो
२५३. कायसंसग्गं ¶ सादियनपच्चया आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? कायसंसग्गं सादियनपच्चया आपत्तियो छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो…पे….
दधिं ¶ विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.
समुट्ठानवारो निट्ठितो पञ्चमो.
६. अधिकरणवारो
२५४. कायसंसग्गं ¶ सादियनपच्चया आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरणं? कायसंसग्गं सादियनपच्चया आपत्तियो चतुन्नं ¶ अधिकरणानं, आपत्ताधिकरणं…पे….
दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो चतुन्नं अधिकरणानं कतमं अधिकरणं? दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो चतुन्नं अधिकरणानं – आपत्ताधिकरणं.
अधिकरणवारो निट्ठितो छट्ठो.
७. समथवारो
२५५. कायसंसग्गं ¶ सादियनपच्चया आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? कायसंसग्गं सादियनपच्चया आपत्तियो सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? दधिं विञ्ञापेत्वा भुञ्जनपच्चया आपत्तियो सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
समथवारो निट्ठितो सत्तमो.
८. समुच्चयवारो
२५६. कायसंसग्गं ¶ ¶ सादियनपच्चया कति आपत्तियो आपज्जति? कायसंसग्गं सादियनपच्चया पञ्च आपत्तियो आपज्जति. अवस्सुता भिक्खुनी अवस्सुतस्स पुरिसपुग्गलस्स अधक्खकं उब्भजाणुमण्डलं गहणं सादियति, आपत्ति पाराजिकस्स; भिक्खु कायेन कायं आमसति, आपत्ति सङ्घादिसेसस्स; कायेन कायपटिबद्धं आमसति, आपत्ति थुल्लच्चयस्स ¶ ; कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स; अङ्गुलिपतोदके पाचित्तियं – कायसंसग्गं सादियनपच्चया इमा पञ्च आपत्तियो आपज्जति.
ता ¶ आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं पञ्चहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो. चतुन्नं अधिकरणानं आपत्ताधिकरणं. सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च…पे….
दधिं विञ्ञापेत्वा भुञ्जनपच्चया कति आपत्तियो आपज्जति? दधिं विञ्ञापेत्वा भुञ्जनपच्चया द्वे आपत्तियो आपज्जति. भुञ्जिस्सामीति पटिग्गण्हाति, आपत्ति दुक्कटस्स; अज्झोहारे ¶ अज्झोहारे आपत्ति पाटिदेसनीयस्स – दधिं विञ्ञापेत्वा भुञ्जनपच्चया इमा द्वे आपत्तियो आपज्जति.
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं ¶ ? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिं. सत्तन्नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं चतूहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति. चतुन्नं अधिकरणानं, आपत्ताधिकरणं. सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन चाति.
समुच्चयवारो निट्ठितो अट्ठमो. [इमस्सानन्तरं पोराणसीहळपोत्थके एवम्पि§दिस्सति –§‘‘तेसमुद्दानं –§कतिवारो च विपत्तिवारो च, सङ्गहवारो च समुट्ठानवारो. अधिकरणवारो च समथवारो च, समुच्चयवारो च इमे सत्त वारा. आदितो पञ्ञत्तिवारेन सह अट्ठवाराति’’इति.]
अट्ठ पच्चयवारा निट्ठिता.
भिक्खुनीविभङ्गे सोळस महावारा निट्ठिता.