📜

समुट्ठानसीससङ्खेपो

समुट्ठानस्सुद्दानं

२५७.

अनिच्चा सब्बे सङ्खारा, दुक्खानत्ता च सङ्खता;

निब्बानञ्चेव पञ्ञत्ति, अनत्ता इति निच्छया.

बुद्धचन्दे अनुप्पन्ने, बुद्धादिच्चे अनुग्गते;

तेसं सभागधम्मानं, नाममत्तं न नायति.

दुक्करं विविधं कत्वा, पूरयित्वान पारमी;

उप्पज्जन्ति महावीरा, चक्खुभूता सब्रह्मके.

ते देसयन्ति सद्धम्मं, दुक्खहानिं सुखावहं;

अङ्गीरसो सक्यमुनि, सब्बभूतानुकम्पको.

सब्बसत्तुत्तमो सीहो, पिटके तीणि देसयि;

सुत्तन्तमभिधम्मञ्च, विनयञ्च महागुणं.

एवं नीयति सद्धम्मो, विनयो यदि तिट्ठति;

उभतो च विभङ्गानि, खन्धका या च मातिका.

माला सुत्तगुणेनेव, परिवारेन गन्थिता;

तस्सेव परिवारस्स, समुट्ठानं नियतो कतं.

सम्भेदं निदानं चञ्ञं, सुत्ते दिस्सन्ति उपरि;

तस्मा सिक्खे परिवारं, धम्मकामो सुपेसलोति.

तेरससमुट्ठानं

विभङ्गे द्वीसु पञ्ञत्तं, उद्दिसन्ति उपोसथे;

पवक्खामि समुट्ठानं, यथाञायं सुणाथ मे.

पाराजिकं यं पठमं, दुतियञ्च ततो परं;

सञ्चरित्तानुभासनञ्च, अतिरेकञ्च चीवरं.

लोमानि पदसोधम्मो, भूतं संविधानेन च;

थेय्यदेसनचोरी च, अननुञ्ञाताय तेरस.

तेरसेते समुट्ठान नया, विञ्ञूहि चिन्तिता.

एकेकस्मिं समुट्ठाने, सदिसा इध दिस्सरे.

१. पठमपाराजिकसमुट्ठानं

२५८.

मेथुनं सुक्कसंसग्गो, अनियता पठमिका;

पुब्बूपपरिपाचिता, रहो भिक्खुनिया सह.

सभोजने रहो द्वे च, अङ्गुलि उदके हसं;

पहारे उग्गिरे चेव, तेपञ्ञासा च सेखिया.

अधक्खगामावस्सुता, तलमट्ठञ्च सुद्धिका;

वस्संवुट्ठा च ओवादं, नानुबन्धे पवत्तिनिं.

छसत्तति इमे सिक्खा, कायमानसिका कता;

सब्बे एकसमुट्ठाना, पठमं पाराजिकं यथा.

पठमपाराजिकसमुट्ठानं निट्ठितं.

२. दुतियपाराजिकसमुट्ठानं

२५९.

अदिन्नं विग्गहुत्तरि, दुट्ठुल्ला अत्तकामिनं;

अमूला अञ्ञभागिया, अनियता दुतियिका.

अच्छिन्दे परिणामने, मुसा ओमसपेसुणा;

दुट्ठुल्ला पथवीखणे, भूतं अञ्ञाय उज्झापे.

निक्कड्ढनं सिञ्चनञ्च, आमिसहेतु भुत्तावी;

एहि अनादरि भिंसा, अपनिधे च जीवितं.

जानं सप्पाणकं कम्मं, ऊनसंवासनासना;

सहधम्मिकविलेखा, मोहो अमूलकेन च.

कुक्कुच्चं धम्मिकं चीवरं, दत्वा [कुक्कुच्चं धम्मिकं चीवरं (सी.), कुक्कुच्चं धम्मिकं दत्वा (स्या.)] परिणामेय्य पुग्गले;

किं ते अकालं अच्छिन्दे, दुग्गही निरयेन च.

गणं विभङ्गं दुब्बलं, कथिनाफासुपस्सयं;

अक्कोसचण्डी मच्छरी, गब्भिनी च पायन्तिया.

द्वेवस्सं सिक्खा सङ्घेन, तयो चेव गिहीगता;

कुमारिभूता तिस्सो च, ऊनद्वादससम्मता.

अलं ताव सोकावासं, छन्दा अनुवस्सा च द्वे;

सिक्खापदा सत्ततिमे, समुट्ठाना तिका कता.

कायचित्तेन न वाचा, वाचाचित्तं न कायिकं;

तीहि द्वारेहि जायन्ति, पाराजिकं दुतियं यथा.

दुतियपाराजिकसमुट्ठानं निट्ठितं.

३. सञ्चरित्तसमुट्ठानं

२६०.

सञ्चरी कुटि विहारो, धोवनञ्च पटिग्गहो;

विञ्ञत्तुत्तरि अभिहट्ठुं, उभिन्नं दूतकेन च.

कोसिया सुद्धद्वेभागा, छब्बस्सानि निसीदनं;

रिञ्चन्ति रूपिका चेव, उभो नानप्पकारका.

ऊनबन्धनवस्सिका, सुत्तं विकप्पनेन च;

द्वारदानसिब्बानि [द्वारदानसिब्बिनी (सी. स्या.)] च, पूवपच्चयजोति च.

रतनं सूचि मञ्चो च, तूलं निसीदनकण्डु च;

वस्सिका च सुगतेन, विञ्ञत्ति अञ्ञं चेतापना.

द्वे सङ्घिका महाजनिका, द्वे पुग्गललहुका गरु;

द्वे विघासा साटिका च, समणचीवरेन च.

समपञ्ञासिमे धम्मा, छहि ठानेहि जायरे;

कायतो न वाचाचित्ता, वाचतो न कायमना.

कायवाचा न च चित्ता [न चित्ततो (सी. स्या.)], कायचित्ता न वाचिका [न वाचतो (सी. स्या.)];

वाचाचित्ता न कायेन, तीहि द्वारेहि [तीहि ठानेहि (स्या.)] जायरे.

छसमुट्ठानिका एते, सञ्चरित्तेन सादिसा.

सञ्चरित्तसमुट्ठानं निट्ठितं.

४. समनुभासनासमुट्ठानं

२६१.

भेदानुवत्तदुब्बच , दूसदुट्ठुल्लदिट्ठि च;

छन्दं उज्जग्घिका द्वे च, द्वे च सद्दा न ब्याहरे.

छमा नीचासने ठानं, पच्छतो उप्पथेन च;

वज्जानुवत्तिगहणा, ओसारे पच्चाचिक्खना.

किस्मिं संसट्ठा द्वे वधि, विसिब्बे दुक्खिताय च;

पुन संसट्ठा न वूपसमे, आरामञ्च पवारणा.

अन्वद्धं [अन्वद्धमासं (सी. स्या.)] सह जीविनिं, द्वे चीवरं अनुबन्धना;

सत्ततिंस इमे धम्मा, कायवाचाय चित्ततो.

सब्बे एकसमुट्ठाना, समनुभासना यथा.

समनुभासनासमुट्ठानं निट्ठितं.

५. कथिनसमुट्ठानं

२६२.

उब्भतं कथिनं तीणि, पठमं पत्तभेसज्जं;

अच्चेकं चापि सासङ्कं, पक्कमन्तेन वा दुवे.

उपस्सयं परम्परा, अनतिरित्तं निमन्तना;

विकप्पं रञ्ञो विकाले, वोसासारञ्ञकेन च.

उस्सयासन्निचयञ्च, पुरे पच्छा विकाले च;

पञ्चाहिका सङ्कमनी, द्वेपि आवसथेन च.

पसाखे आसने चेव, तिंस एकूनका इमे;

कायवाचा न च चित्ता [न चित्ततो (स्या.)], तीहि द्वारेहि जायरे.

द्विसमुट्ठानिका सब्बे, कथिनेन सहासमा.

कथिनसमुट्ठानं निट्ठितं.

६. एळकलोमसमुट्ठानं

२६३.

एळकलोमा द्वे सेय्या, आहच्च पिण्डभोजनं;

गणविकालसन्निधि, दन्तपोनेन चेलका.

उय्युत्तं सेनं [उय्युत्तं वसे (स्या.)] उय्योधि, सुरा ओरेन न्हायना;

दुब्बण्णे द्वे देसनिका, लसुणुपतिट्ठे नच्चना.

न्हानमत्थरणं सेय्या, अन्तोरट्ठे तथा बहि;

अन्तोवस्सं चित्तागारं, आसन्दि सुत्तकन्तना.

वेय्यावच्चं सहत्था च, अभिक्खुकावासेन च;

छत्तं यानञ्च सङ्घाणिं, अलङ्कारं गन्धवासितं.

भिक्खुनी सिक्खमाना च, सामणेरी गिहिनिया;

असंकच्चिका आपत्ति, चत्तारीसा चतुत्तरि.

कायेन न वाचाचित्तेन, कायचित्तेन न वाचतो;

द्विसमुट्ठानिका सब्बे, समा एळकलोमिकाति.

एळकलोमसमुट्ठानं निट्ठितं.

७. पदसोधम्मसमुट्ठानं

२६४.

पदञ्ञत्र असम्मता, तथा अत्थङ्गतेन च;

तिरच्छानविज्जा द्वे वुत्ता, अनोकासो [अनोकासे (सी. स्या.)] च पुच्छना.

सत्त सिक्खापदा एते, वाचा न कायचित्ततो [कायचित्तका (क.)];

वाचाचित्तेन जायन्ति, न तु कायेन जायरे.

द्विसमुट्ठानिका सब्बे, पदसोधम्मसदिसा.

पदसोधम्मसमुट्ठानं निट्ठितं.

८. अद्धानसमुट्ठानं

२६५.

अद्धाननावं पणीतं, मातुगामेन संहरे;

धञ्ञं निमन्तिता चेव, अट्ठ च पाटिदेसनी.

सिक्खा पन्नरस एते, काया न वाचा न मना;

कायवाचाहि जायन्ति, न ते चित्तेन जायरे.

कायचित्तेन जायन्ति, न ते जायन्ति वाचतो;

कायवाचाहि चित्तेन, समुट्ठाना चतुब्बिधा.

पञ्ञत्ता बुद्धञाणेन, अद्धानेन सहा समा [समानया (स्या.)].

अद्धानसमुट्ठानं निट्ठितं.

९. थेय्यसत्थसमुट्ठानं

२६६.

थेय्यसत्थं उपस्सुति, सूपविञ्ञापनेन च;

रत्तिछन्नञ्च ओकासं, एते ब्यूहेन सत्तमा.

कायचित्तेन जायन्ति, न ते जायन्ति वाचतो;

तीहि द्वारेहि जायन्ति, द्विसमुट्ठानिका इमे.

थेय्यसत्थसमुट्ठाना, देसितादिच्चबन्धुना.

थेय्यसत्थसमुट्ठानं निट्ठितं.

१०. धम्मदेसनासमुट्ठानं

२६७.

छत्तपाणिस्स सद्धम्मं, न देसेन्ति तथागता;

एवमेव [तथेव (सी. स्या.)] दण्डपाणिस्स, सत्थआवुधपाणिनं.

पादुकुपाहना यानं, सेय्यपल्लत्थिकाय च;

वेठितोगुण्ठितो चेव, एकादसमनूनका.

वाचाचित्तेन जायन्ति, न ते जायन्ति कायतो;

सब्बे एकसमुट्ठाना, समका धम्मदेसने.

धम्मदेसनासमुट्ठानं निट्ठितं.

११. भूतारोचनसमुट्ठानं

२६८.

भूतं कायेन जायति, न वाचा न च चित्ततो;

वाचतो च समुट्ठाति, न काया न च चित्ततो.

कायवाचाय जायति, न तु जायति चित्ततो;

भूतारोचनका नाम, तीहि ठानेहि जायति.

भूतारोचनसमुट्ठानं निट्ठितं.

१२. चोरिवुट्ठापनसमुट्ठानं

२६९.

चोरी वाचाय चित्तेन, न तं जायति कायतो;

जायति तीहि द्वारेहि, चोरिवुट्ठापनं इदं;

अकतं द्विसमुट्ठानं, धम्मराजेन भासितं [ठपितं (स्या.)].

चोरिवुट्ठापनसमुट्ठानं निट्ठितं.

१३. अननुञ्ञातसमुट्ठानं

२७०.

अननुञ्ञातं वाचाय, न काया न च चित्ततो;

जायति कायवाचाय, न तं जायति चित्ततो.

जायति वाचाचित्तेन, न तं जायति कायतो;

जायति तीहि द्वारेहि, अकतं चतुठानिकं.

अननुञ्ञातसमुट्ठानं निट्ठितं.

समुट्ठानञ्हि सङ्खेपं, दस तीणि सुदेसितं;

असम्मोहकरं ठानं, नेत्तिधम्मानुलोमिकं;

धारयन्तो इमं विञ्ञू, समुट्ठाने न मुय्हतीति.

समुट्ठानसीससङ्खेपो निट्ठितो.