📜
समुट्ठानसीससङ्खेपो
समुट्ठानस्सुद्दानं
अनिच्चा ¶ ¶ ¶ ¶ सब्बे सङ्खारा, दुक्खानत्ता च सङ्खता;
निब्बानञ्चेव पञ्ञत्ति, अनत्ता इति निच्छया.
बुद्धचन्दे अनुप्पन्ने, बुद्धादिच्चे अनुग्गते;
तेसं सभागधम्मानं, नाममत्तं न नायति.
दुक्करं विविधं कत्वा, पूरयित्वान पारमी;
उप्पज्जन्ति महावीरा, चक्खुभूता सब्रह्मके.
ते देसयन्ति सद्धम्मं, दुक्खहानिं सुखावहं;
अङ्गीरसो सक्यमुनि, सब्बभूतानुकम्पको.
सब्बसत्तुत्तमो सीहो, पिटके तीणि देसयि;
सुत्तन्तमभिधम्मञ्च, विनयञ्च महागुणं.
एवं नीयति सद्धम्मो, विनयो यदि तिट्ठति;
उभतो च विभङ्गानि, खन्धका या च मातिका.
माला सुत्तगुणेनेव, परिवारेन गन्थिता;
तस्सेव परिवारस्स, समुट्ठानं नियतो कतं.
सम्भेदं ¶ निदानं चञ्ञं, सुत्ते दिस्सन्ति उपरि;
तस्मा सिक्खे परिवारं, धम्मकामो सुपेसलोति.
तेरससमुट्ठानं
विभङ्गे द्वीसु पञ्ञत्तं, उद्दिसन्ति उपोसथे;
पवक्खामि समुट्ठानं, यथाञायं सुणाथ मे.
पाराजिकं ¶ यं पठमं, दुतियञ्च ततो परं;
सञ्चरित्तानुभासनञ्च, अतिरेकञ्च चीवरं.
लोमानि पदसोधम्मो, भूतं संविधानेन च;
थेय्यदेसनचोरी च, अननुञ्ञाताय तेरस.
तेरसेते समुट्ठान नया, विञ्ञूहि चिन्तिता.
एकेकस्मिं समुट्ठाने, सदिसा इध दिस्सरे.
१. पठमपाराजिकसमुट्ठानं
मेथुनं ¶ सुक्कसंसग्गो, अनियता पठमिका;
पुब्बूपपरिपाचिता, रहो भिक्खुनिया सह.
सभोजने रहो द्वे च, अङ्गुलि उदके हसं;
पहारे ¶ उग्गिरे चेव, तेपञ्ञासा च सेखिया.
अधक्खगामावस्सुता, तलमट्ठञ्च सुद्धिका;
वस्संवुट्ठा च ओवादं, नानुबन्धे पवत्तिनिं.
छसत्तति इमे सिक्खा, कायमानसिका कता;
सब्बे एकसमुट्ठाना, पठमं पाराजिकं यथा.
पठमपाराजिकसमुट्ठानं निट्ठितं.
२. दुतियपाराजिकसमुट्ठानं
अदिन्नं ¶ विग्गहुत्तरि, दुट्ठुल्ला अत्तकामिनं;
अमूला अञ्ञभागिया, अनियता दुतियिका.
अच्छिन्दे परिणामने, मुसा ओमसपेसुणा;
दुट्ठुल्ला पथवीखणे, भूतं अञ्ञाय उज्झापे.
निक्कड्ढनं ¶ सिञ्चनञ्च, आमिसहेतु भुत्तावी;
एहि अनादरि भिंसा, अपनिधे च जीवितं.
जानं सप्पाणकं कम्मं, ऊनसंवासनासना;
सहधम्मिकविलेखा, मोहो अमूलकेन च.
कुक्कुच्चं धम्मिकं चीवरं, दत्वा [कुक्कुच्चं धम्मिकं चीवरं (सी.), कुक्कुच्चं धम्मिकं दत्वा (स्या.)] परिणामेय्य पुग्गले;
किं ते अकालं अच्छिन्दे, दुग्गही निरयेन च.
गणं विभङ्गं दुब्बलं, कथिनाफासुपस्सयं;
अक्कोसचण्डी मच्छरी, गब्भिनी च पायन्तिया.
द्वेवस्सं ¶ सिक्खा सङ्घेन, तयो चेव गिहीगता;
कुमारिभूता तिस्सो च, ऊनद्वादससम्मता.
अलं ताव सोकावासं, छन्दा अनुवस्सा च द्वे;
सिक्खापदा सत्ततिमे, समुट्ठाना तिका कता.
कायचित्तेन न वाचा, वाचाचित्तं न कायिकं;
तीहि द्वारेहि जायन्ति, पाराजिकं दुतियं यथा.
दुतियपाराजिकसमुट्ठानं निट्ठितं.
३. सञ्चरित्तसमुट्ठानं
सञ्चरी ¶ कुटि विहारो, धोवनञ्च पटिग्गहो;
विञ्ञत्तुत्तरि अभिहट्ठुं, उभिन्नं दूतकेन च.
कोसिया सुद्धद्वेभागा, छब्बस्सानि निसीदनं;
रिञ्चन्ति रूपिका चेव, उभो नानप्पकारका.
ऊनबन्धनवस्सिका, सुत्तं विकप्पनेन च;
द्वारदानसिब्बानि ¶ [द्वारदानसिब्बिनी (सी. स्या.)] च, पूवपच्चयजोति च.
रतनं सूचि मञ्चो च, तूलं निसीदनकण्डु च;
वस्सिका च सुगतेन, विञ्ञत्ति अञ्ञं चेतापना.
द्वे सङ्घिका महाजनिका, द्वे पुग्गललहुका गरु;
द्वे विघासा साटिका च, समणचीवरेन च.
समपञ्ञासिमे धम्मा, छहि ठानेहि जायरे;
कायतो न वाचाचित्ता, वाचतो न कायमना.
कायवाचा न च चित्ता [न चित्ततो (सी. स्या.)], कायचित्ता न वाचिका [न वाचतो (सी. स्या.)];
वाचाचित्ता ¶ न कायेन, तीहि द्वारेहि [तीहि ठानेहि (स्या.)] जायरे.
छसमुट्ठानिका एते, सञ्चरित्तेन सादिसा.
सञ्चरित्तसमुट्ठानं निट्ठितं.
४. समनुभासनासमुट्ठानं
भेदानुवत्तदुब्बच ¶ ¶ , दूसदुट्ठुल्लदिट्ठि च;
छन्दं उज्जग्घिका द्वे च, द्वे च सद्दा न ब्याहरे.
छमा नीचासने ठानं, पच्छतो उप्पथेन च;
वज्जानुवत्तिगहणा, ओसारे पच्चाचिक्खना.
किस्मिं संसट्ठा द्वे वधि, विसिब्बे दुक्खिताय च;
पुन संसट्ठा न वूपसमे, आरामञ्च पवारणा.
अन्वद्धं [अन्वद्धमासं (सी. स्या.)] सह जीविनिं, द्वे चीवरं अनुबन्धना;
सत्ततिंस ¶ इमे धम्मा, कायवाचाय चित्ततो.
सब्बे एकसमुट्ठाना, समनुभासना यथा.
समनुभासनासमुट्ठानं निट्ठितं.
५. कथिनसमुट्ठानं
उब्भतं कथिनं तीणि, पठमं पत्तभेसज्जं;
अच्चेकं चापि सासङ्कं, पक्कमन्तेन वा दुवे.
उपस्सयं परम्परा, अनतिरित्तं निमन्तना;
विकप्पं रञ्ञो विकाले, वोसासारञ्ञकेन च.
उस्सयासन्निचयञ्च, पुरे पच्छा विकाले च;
पञ्चाहिका सङ्कमनी, द्वेपि आवसथेन च.
पसाखे ¶ आसने चेव, तिंस एकूनका इमे;
कायवाचा न च चित्ता [न चित्ततो (स्या.)], तीहि द्वारेहि जायरे.
द्विसमुट्ठानिका सब्बे, कथिनेन सहासमा.
कथिनसमुट्ठानं निट्ठितं.
६. एळकलोमसमुट्ठानं
एळकलोमा ¶ द्वे सेय्या, आहच्च पिण्डभोजनं;
गणविकालसन्निधि, दन्तपोनेन चेलका.
उय्युत्तं सेनं [उय्युत्तं वसे (स्या.)] उय्योधि, सुरा ओरेन न्हायना;
दुब्बण्णे द्वे देसनिका, लसुणुपतिट्ठे नच्चना.
न्हानमत्थरणं सेय्या, अन्तोरट्ठे तथा बहि;
अन्तोवस्सं ¶ चित्तागारं, आसन्दि सुत्तकन्तना.
वेय्यावच्चं सहत्था च, अभिक्खुकावासेन च;
छत्तं यानञ्च सङ्घाणिं, अलङ्कारं गन्धवासितं.
भिक्खुनी सिक्खमाना च, सामणेरी गिहिनिया;
असंकच्चिका आपत्ति, चत्तारीसा चतुत्तरि.
कायेन न वाचाचित्तेन, कायचित्तेन न वाचतो;
द्विसमुट्ठानिका सब्बे, समा एळकलोमिकाति.
एळकलोमसमुट्ठानं निट्ठितं.
७. पदसोधम्मसमुट्ठानं
पदञ्ञत्र ¶ असम्मता, तथा अत्थङ्गतेन च;
तिरच्छानविज्जा ¶ द्वे वुत्ता, अनोकासो [अनोकासे (सी. स्या.)] च पुच्छना.
सत्त सिक्खापदा एते, वाचा न कायचित्ततो [कायचित्तका (क.)];
वाचाचित्तेन जायन्ति, न तु कायेन जायरे.
द्विसमुट्ठानिका सब्बे, पदसोधम्मसदिसा.
पदसोधम्मसमुट्ठानं निट्ठितं.
८. अद्धानसमुट्ठानं
अद्धाननावं ¶ पणीतं, मातुगामेन संहरे;
धञ्ञं निमन्तिता चेव, अट्ठ च पाटिदेसनी.
सिक्खा पन्नरस एते, काया न वाचा न मना;
कायवाचाहि जायन्ति, न ते चित्तेन जायरे.
कायचित्तेन जायन्ति, न ते जायन्ति वाचतो;
कायवाचाहि चित्तेन, समुट्ठाना चतुब्बिधा.
पञ्ञत्ता ¶ बुद्धञाणेन, अद्धानेन सहा समा [समानया (स्या.)].
अद्धानसमुट्ठानं निट्ठितं.
९. थेय्यसत्थसमुट्ठानं
थेय्यसत्थं ¶ उपस्सुति, सूपविञ्ञापनेन च;
रत्तिछन्नञ्च ओकासं, एते ब्यूहेन सत्तमा.
कायचित्तेन जायन्ति, न ते जायन्ति वाचतो;
तीहि द्वारेहि जायन्ति, द्विसमुट्ठानिका इमे.
थेय्यसत्थसमुट्ठाना, देसितादिच्चबन्धुना.
थेय्यसत्थसमुट्ठानं निट्ठितं.
१०. धम्मदेसनासमुट्ठानं
छत्तपाणिस्स सद्धम्मं, न देसेन्ति तथागता;
एवमेव [तथेव (सी. स्या.)] दण्डपाणिस्स, सत्थआवुधपाणिनं.
पादुकुपाहना यानं, सेय्यपल्लत्थिकाय च;
वेठितोगुण्ठितो चेव, एकादसमनूनका.
वाचाचित्तेन जायन्ति, न ते जायन्ति कायतो;
सब्बे एकसमुट्ठाना, समका धम्मदेसने.
धम्मदेसनासमुट्ठानं निट्ठितं.
११. भूतारोचनसमुट्ठानं
भूतं ¶ कायेन जायति, न वाचा न च चित्ततो;
वाचतो च समुट्ठाति, न काया न च चित्ततो.
कायवाचाय ¶ जायति, न तु जायति चित्ततो;
भूतारोचनका ¶ नाम, तीहि ठानेहि जायति.
भूतारोचनसमुट्ठानं निट्ठितं.
१२. चोरिवुट्ठापनसमुट्ठानं
चोरी वाचाय चित्तेन, न तं जायति कायतो;
जायति तीहि द्वारेहि, चोरिवुट्ठापनं इदं;
अकतं द्विसमुट्ठानं, धम्मराजेन भासितं [ठपितं (स्या.)].
चोरिवुट्ठापनसमुट्ठानं निट्ठितं.
१३. अननुञ्ञातसमुट्ठानं
अननुञ्ञातं वाचाय, न काया न च चित्ततो;
जायति कायवाचाय, न तं जायति चित्ततो.
जायति वाचाचित्तेन, न तं जायति कायतो;
जायति ¶ तीहि द्वारेहि, अकतं चतुठानिकं.
अननुञ्ञातसमुट्ठानं निट्ठितं.
समुट्ठानञ्हि सङ्खेपं, दस तीणि सुदेसितं;
असम्मोहकरं ठानं, नेत्तिधम्मानुलोमिकं;
धारयन्तो इमं विञ्ञू, समुट्ठाने न मुय्हतीति.
समुट्ठानसीससङ्खेपो निट्ठितो.