📜
कथिनभेदो
१. कथिनअत्थतादि
४०३. कस्स ¶ ¶ ¶ ¶ कथिनं [कठिनं (सी. स्या.)] अनत्थतं? कस्स कथिनं अत्थतं? किन्ति कथिनं अनत्थतं? किन्ति कथिनं अत्थतं?
कस्स कथिनं अनत्थतन्ति? द्विन्नं पुग्गलानं अनत्थतं होति कथिनं – अनत्थारकस्स च अननुमोदकस्स च. इमेसं द्विन्नं पुग्गलानं अनत्थतं होति कथिनं.
कस्स कथिनं अत्थतन्ति? द्विन्नं पुग्गलानं अत्थतं होति कथिनं – अत्थारकस्स च अनुमोदकस्स च. इमेसं द्विन्नं पुग्गलानं अत्थतं होति कथिनं.
किन्ति कथिनं अनत्थतन्ति? चतुवीसतिया आकारेहि अनत्थतं होति कथिनं, न उल्लिखितमत्तेन अत्थतं होति कथिनं, न धोवनमत्तेन अत्थतं होति कथिनं, न चीवरविचारणमत्तेन अत्थतं होति कथिनं, न छेदनमत्तेन अत्थतं होति कथिनं, न बन्धनमत्तेन अत्थतं होति कथिनं, न ओवट्टियकरणमत्तेन अत्थतं होति कथिनं, न कण्डुसकरणमत्तेन [न गण्डुसकरणमत्तेन (क.)] अत्थतं होति कथिनं, न दळ्हीकम्मकरणमत्तेन अत्थतं होति कथिनं, न अनुवातकरणमत्तेन अत्थतं होति कथिनं, न परिभण्डकरणमत्तेन अत्थतं होति कथिनं, न ओवद्धेय्यकरणमत्तेन [न ओवट्टेय्यकरणमत्तेन (सी. स्या.), न ओवदेय्यकरणमत्तेन (क.)] अत्थतं होति कथिनं, न कम्बलमद्दनमत्तेन अत्थतं होति कथिनं, न निमित्तकतेन अत्थतं होति कथिनं, न ¶ परिकथाकतेन अत्थतं होति कथिनं, न कुक्कुकतेन अत्थतं होति कथिनं, न सन्निधिकतेन अत्थतं होति कथिनं, न निस्सग्गियेन अत्थतं होति कथिनं, न अकप्पकतेन अत्थतं होति कथिनं, न अञ्ञत्र सङ्घाटिया अत्थतं होति कथिनं, न अञ्ञत्र उत्तरासङ्गेन अत्थतं होति कथिनं, न अञ्ञत्र अन्तरवासकेन अत्थतं होति कथिनं ¶ , न अञ्ञत्र पञ्चकेन वा अतिरेकपञ्चकेन वा तदहेव सञ्छिन्नेन समण्डलीकतेन अत्थतं होति कथिनं, न अञ्ञत्र पुग्गलस्स अत्थारा अत्थतं ¶ होति कथिनं, सम्मा चे अत्थतं होति कथिनं तं चे निस्सीमट्ठो अनुमोदति. एवम्पि अनत्थतं होति कथिनं.
निमित्तकम्मं नाम निमित्तं करोति – ‘‘इमिना दुस्सेन कथिनं अत्थरिस्सामी’’ति. परिकथा नाम परिकथं करोति – ‘‘इमाय परिकथाय कथिनदुस्सं निब्बत्तेस्सामी’’ति. कुक्कुकतं नाम अनादियदानं वुच्चति. सन्निधि नाम द्वे सन्निधियो – करणसन्निधि वा निचयसन्निधि वा. निस्सग्गियं नाम कयिरमाने अरुणं उट्ठहति [उद्रियति (सी. स्या.)]. इमेहि चतुवीसतिया आकारेहि अनत्थतं होति कथिनं.
किन्ति कथिनं अत्थतन्ति? सत्तरसहि आकारेहि अत्थतं होति कथिनं. अहतेन अत्थतं होति कथिनं, अहतकप्पेन अत्थतं होति कथिनं, पिलोतिकाय अत्थतं होति कथिनं, पंसुकूलेन अत्थतं होति कथिनं, पापणिकेन अत्थतं होति कथिनं, अनिमित्तकतेन अत्थतं ¶ होति कथिनं, अपरिकथाकतेन अत्थतं होति कथिनं, अकुक्कुकतेन अत्थतं होति कथिनं, असन्निधिकतेन अत्थतं होति कथिनं, अनिस्सग्गियेन अत्थतं होति कथिनं, कप्पकतेन अत्थतं होति कथिनं, सङ्घाटिया अत्थतं होति कथिनं, उत्तरासङ्गेन अत्थतं होति कथिनं, अन्तरवासकेन अत्थतं होति कथिनं, पञ्चकेन वा अतिरेकपञ्चकेन वा तदहेव सञ्छिन्नेन समण्डलीकतेन अत्थतं होति कथिनं, पुग्गलस्स अत्थारा अत्थतं होति कथिनं, सम्मा चे अत्थतं होति कथिनं, तं चे सीमट्ठो अनुमोदति, एवम्पि अत्थतं होति कथिनं. इमेहि सत्तरसहि आकारेहि अत्थतं होति कथिनं.
सह कथिनस्स अत्थारा कति धम्मा जायन्ति? सह कथिनस्स अत्थारा पन्नरस धम्मा जायन्ति – अट्ठ मातिका, द्वे पलिबोधा, पञ्चानिसंसा. सह कथिनस्स अत्थारा इमे पन्नरस धम्मा जायन्ति.
२. कथिनअनन्तरपच्चयादि
४०४. पयोगस्स ¶ कतमे धम्मा अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो ¶ , पुरेजातपच्चयेन पच्चयो, पच्छाजातपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो? पुब्बकरणस्स कतमे धम्मा अनन्तरपच्चयेन ¶ पच्चयो…पे… पच्चुद्धारस्स कतमे धम्मा… अधिट्ठानस्स कतमे धम्मा… अत्थारस्स कतमे धम्मा… मातिकानञ्च पलिबोधानञ्च कतमे धम्मा… वत्थुस्स कतमे धम्मा अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो, उपनिस्सयपच्चयेन ¶ पच्चयो, पुरेजातपच्चयेन पच्चयो, पच्छाजातपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो?
पुब्बकरणं पयोगस्स अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो. पयोगो पुब्बकरणस्स पुरेजातपच्चयेन पच्चयो. पुब्बकरणं पयोगस्स पच्छाजातपच्चयेन पच्चयो. पन्नरस धम्मा सहजातपच्चयेन पच्चयो. पच्चुद्धारो पुब्बकरणस्स अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो. पुब्बकरणं पच्चुद्धारस्स पुरेजातपच्चयेन पच्चयो. पच्चुद्धारो पुब्बकरणस्स पच्छाजातपच्चयेन पच्चयो. पन्नरस धम्मा सहजातपच्चयेन पच्चयो. अधिट्ठानं पच्चुद्धारस्स अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो. पच्चुद्धारो अधिट्ठानस्स पुरेजातपच्चयेन पच्चयो. अधिट्ठानं पच्चुद्धारस्स पच्छाजातपच्चयेन पच्चयो. पन्नरस धम्मा सहजातपच्चयेन पच्चयो. अत्थारो अधिट्ठानस्स अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो. अधिट्ठानं अत्थारस्स पुरेजातपच्चयेन ¶ पच्चयो. अत्थारो अधिट्ठानस्स पच्छाजातपच्चयेन पच्चयो. पन्नरस धम्मा सहजातपच्चयेन पच्चयो. मातिका च पलिबोधा च अत्थारस्स अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो. अत्थारो मातिकानञ्च पलिबोधानञ्च पुरेजातपच्चयेन पच्चयो. मातिका च पलिबोधा च अत्थारस्स पच्छाजातपच्चयेन पच्चयो. पन्नरस धम्मा सहजातपच्चयेन पच्चयो. आसा ¶ च अनासा च वत्थुस्स अनन्तरपच्चयेन पच्चयो, समनन्तरपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो ¶ , उपनिस्सयपच्चयेन पच्चयो. वत्थु आसानञ्च अनासानञ्च पुरेजातपच्चयेन पच्चयो. आसा च अनासा च वत्थुस्स पच्छाजातपच्चयेन पच्चयो. पन्नरस धम्मा सहजातपच्चयेन पच्चयो.
३. पुब्बकरणनिदानादिविभागो
४०५. पुब्बकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं ¶ ? पच्चुद्धारो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो? अधिट्ठानं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? अत्थारो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो? मातिका च पलिबोधा च किंनिदाना, किंसमुदया, किंजातिका, किंपभवा, किंसम्भारा किंसमुट्ठाना? आसा च अनासा ¶ च किंनिदाना, किंसमुदया, किंजातिका, किंपभवा, किंसम्भारा, किंसमुट्ठाना?
पुब्बकरणं पयोगनिदानं, पयोगसमुदयं, पयोगजातिकं, पयोगपभवं, पयोगसम्भारं, पयोगसमुट्ठानं. पच्चुद्धारो पुब्बकरणनिदानो, पुब्बकरणसमुदयो, पुब्बकरणजातिको, पुब्बकरणपभवो, पुब्बकरणसम्भारो, पुब्बकरणसमुट्ठानो. अधिट्ठानं पच्चुद्धारनिदानं, पच्चुद्धारसमुदयं, पच्चुद्धारजातिकं, पच्चुद्धारपभवं, पच्चुद्धारसम्भारं, पच्चुद्धारसमुट्ठानं. अत्थारो अधिट्ठाननिदानो, अधिट्ठानसमुदयो, अधिट्ठानजातिको, अधिट्ठानपभवो, अधिट्ठानसम्भारो, अधिट्ठानसमुट्ठानो. मातिका च पलिबोधा च अत्थारनिदाना, अत्थारसमुदया, अत्थारजातिका, अत्थारपभवा, अत्थारसम्भारा, अत्थारसमुट्ठाना. आसा च अनासा च वत्थुनिदाना, वत्थुसमुदया, वत्थुजातिका, वत्थुपभवा, वत्थुसम्भारा, वत्थुसमुट्ठाना.
४०६. पयोगो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो, पुब्बकरणं…पे… पच्चुद्धारो… अधिट्ठानं… अत्थारो… मातिका च पलिबोधा च… वत्थु… आसा च अनासा च किंनिदाना, किंसमुदया, किंजातिका, किंपभवा, किंसम्भारा, किंसमुट्ठाना?
पयोगो ¶ हेतुनिदानो, हेतुसमुदयो, हेतुजातिको, हेतुपभवो, हेतुसम्भारो, हेतुसमुट्ठानो. पुब्बकरणं…पे… पच्चुद्धारो… अधिट्ठानं… अत्थारो ¶ … मातिका च पलिबोधा च… वत्थु… आसा च अनासा च हेतुनिदाना, हेतुसमुदया, हेतुजातिका, हेतुपभवा, हेतुसम्भारा, हेतुसमुट्ठाना.
४०७. पयोगो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो? पुब्बकरणं…पे… पच्चुद्धारो… अधिट्ठानं… अत्थारो… मातिका च पलिबोधा च… वत्थु… आसा च अनासा च किंनिदाना, किंसमुदया, किंजातिका, किंपभवा, किंसम्भारा, किंसमुट्ठाना?
पयोगो ¶ पच्चयनिदानो, पच्चयसमुदयो, पच्चयजातिको, पच्चयपभवो, पच्चयसम्भारो, पच्चयसमुट्ठानो. पुब्बकरणं…पे… पच्चुद्धारो… अधिट्ठानं… अत्थारो… मातिका च पलिबोधा च… वत्थु… आसा च अनासा च पच्चयनिदाना, पच्चयसमुदया, पच्चयजातिका, पच्चयपभवा, पच्चयसम्भारा, पच्चयसमुट्ठाना.
४०८. पुब्बकरणं कतिहि धम्मेहि सङ्गहितं? पुब्बकरणं सत्तहि धम्मेहि सङ्गहितं. धोवनेन, विचारणेन, छेदनेन, बन्धनेन, सिब्बनेन, रजनेन, कप्पकरणेन – पुब्बकरणं इमेहि सत्तहि धम्मेहि सङ्गहितं.
पच्चुद्धारो कतिहि धम्मेहि सङ्गहितो? पच्चुद्धारो तीहि धम्मेहि सङ्गहितो – सङ्घाटिया, उत्तरासङ्गेन, अन्तरवासकेन.
अधिट्ठानं कतिहि धम्मेहि सङ्गहितं? अधिट्ठानं तीहि धम्मेहि सङ्गहितं – सङ्घाटिया, उत्तरासङ्गेन, अन्तरवासकेन.
अत्थारो कतिहि धम्मेहि सङ्गहितो? अत्थारो एकेन ¶ धम्मेन सङ्गहितो – वचीभेदेन.
कथिनस्स कति मूलानि, कति वत्थूनि, कति भूमियो? कथिनस्स ¶ एकं मूलं – सङ्घो; तीणि वत्थूनि – सङ्घाटि, उत्तरासङ्गो, अन्तरवासको, छ भूमियो – खोमं, कप्पासिकं, कोसेय्यं, कम्बलं, साणं, भङ्गं.
कथिनस्स ¶ को आदि, किं मज्झे, किं परियोसानं? कथिनस्स पुब्बकरणं आदि, क्रिया मज्झे, अत्थारो परियोसानं.
४०९. कतिहङ्गेहि समन्नागतो पुग्गलो अभब्बो कथिनं अत्थरितुं? कतिहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं? अट्ठहङ्गेहि समन्नागतो पुग्गलो अभब्बो कथिनं अत्थरितुं. अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं. कतमेहि अट्ठहङ्गेहि समन्नागतो पुग्गलो अभब्बो कथिनं अत्थरितुं? पुब्बकरणं न जानाति, पच्चुद्धारं न जानाति, अधिट्ठानं न जानाति, अत्थारं न जानाति, मातिकं न जानाति, पलिबोधं न जानाति, उद्धारं न जानाति, आनिसंसं न जानाति – इमेहि अट्ठहङ्गेहि समन्नागतो पुग्गलो ¶ अभब्बो कथिनं अत्थरितुं. कतमेहि अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं? पुब्बकरणं जानाति, पच्चुद्धारं जानाति, अधिट्ठानं जानाति, अत्थारं जानाति, मातिकं जानाति, पलिबोधं जानाति, उद्धारं जानाति, आनिसंसं जानाति – इमेहि अट्ठहङ्गेहि समन्नागतो पुग्गलो भब्बो कथिनं अत्थरितुं.
४१०. कतिनं ¶ पुग्गलानं कथिनत्थारा न रुहन्ति? कतिनं पुग्गलानं कथिनत्थारा रुहन्ति? तिण्णं पुग्गलानं कथिनत्थारा न रुहन्ति. तिण्णं पुग्गलानं कथिनत्थारा रुहन्ति. कतमेसं तिण्णं पुग्गलानं कथिनत्थारा न रुहन्ति? निस्सीमट्ठो अनुमोदति, अनुमोदेन्तो न वाचं भिन्दति, वाचं भिन्दन्तो न परं विञ्ञापेति – इमेसं तिण्णं पुग्गलानं कथिनत्थारा न रुहन्ति. कतमेसं तिण्णं पुग्गलानं कथिनत्थारा रुहन्ति? सीमट्ठो अनुमोदति, अनुमोदेन्तो वाचं भिन्दति, वाचं भिन्दन्तो परं विञ्ञापेति – इमेसं तिण्णं पुग्गलानं कथिनत्थारा रुहन्ति.
४११. कति कथिनत्थारा न रुहन्ति? कति कथिनत्थारा रुहन्ति? तयो कथिनत्थारा न रुहन्ति. तयो कथिनत्थारा रुहन्ति. कतमे तयो कथिनत्थारा न रुहन्ति? वत्थुविपन्नञ्चेव होति, कालविपन्नञ्च, करणविपन्नञ्च – इमे तयो कथिनत्थारा न रुहन्ति. कतमे तयो कथिनत्थारा रुहन्ति? वत्थुसम्पन्नञ्चेव होति, कालसम्पन्नञ्च, करणसम्पन्नञ्च – इमे तयो कथिनत्थारा रुहन्ति.
४. कथिनादिजानितब्बविभागो
४१२. कथिनं ¶ जानितब्बं, कथिनत्थारो जानितब्बो, कथिनस्स अत्थारमासो जानितब्बो, कथिनस्स अत्थारविपत्ति जानितब्बा, कथिनस्स अत्थारसम्पत्ति जानितब्बा, निमित्तकम्मं जानितब्बं, परिकथा जानितब्बा, कुक्कुकतं जानितब्बं, सन्निधि जानितब्बा, निस्सग्गियं ¶ जानितब्बं.
कथिनं ¶ जानितब्बन्ति तेसञ्ञेव धम्मानं सङ्गहो समवायो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो यदिदं कथिनन्ति.
कथिनस्स ¶ अत्थारमासो जानितब्बोति वस्सानस्स पच्छिमो मासो जानितब्बो.
कथिनस्स अत्थारविपत्ति जानितब्बाति चतुवीसतिया आकारेहि कथिनस्स अत्थारविपत्ति जानितब्बा.
कथिनस्स अत्थारसम्पत्ति जानितब्बाति सत्तरसहि आकारेहि कथिनस्स अत्थारसम्पत्ति जानितब्बा.
निमित्तकम्मं जानितब्बन्ति निमित्तं करोति इमिना दुस्सेन कथिनं अत्थरिस्सामीति.
परिकथा जानितब्बाति परिकथं करोति इमाय परिकथाय कथिनदुस्सं निब्बत्तेस्सामीति.
कुक्कुकतं जानितब्बन्ति अनादियदानं जानितब्बं.
सन्निधि जानितब्बाति द्वे सन्निधियो जानितब्बा – करणसन्निधि वा निचयसन्निधि वा.
निस्सग्गियं जानितब्बन्ति करियमाने अरुणं उट्ठहति.
कथिनत्थारो जानितब्बोति सचे सङ्घस्स कथिनदुस्सं उप्पन्नं होति, सङ्घेन कथं पटिपज्जितब्बं, अत्थारकेन कथं पटिपज्जितब्बं, अनुमोदकेन कथं पटिपज्जितब्बं.
४१३. सङ्घेन ञत्तिदुतियेन कम्मेन कथिनत्थारकस्स भिक्खुनो दातब्बं, तेन कथिनत्थारकेन भिक्खुना तदहेव धोवित्वा विमज्जित्वा विचारेत्वा छिन्दित्वा सिब्बेत्वा रजित्वा कप्पं कत्वा कथिनं अत्थरितब्बं. सचे ¶ सङ्घाटिया कथिनं अत्थरितुकामो होति, पोराणिका सङ्घाटि पच्चुद्धरितब्बा ¶ , नवा सङ्घाटि अधिट्ठातब्बा. इमाय सङ्घाटिया कथिनं अत्थरामीति वाचा भिन्दितब्बा. सचे उत्तरासङ्गेन कथिनं अत्थरितुकामो होति, पोराणको उत्तरासङ्गो पच्चुद्धरितब्बो, नवो उत्तरासङ्गो अधिट्ठातब्बो. इमिना उत्तरासङ्गेन कथिनं अत्थरामीति वाचा भिन्दितब्बा. सचे अन्तरवासकेन कथिनं अत्थरितुकामो होति, पोराणको अन्तरवासको पच्चुद्धरितब्बो, नवो अन्तरवासको अधिट्ठातब्बो. इमिना अन्तरवासकेन कथिनं अत्थरामीति वाचा भिन्दितब्बा. तेन कथिनत्थारकेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं ¶ करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथा’’ति. तेहि अनुमोदकेहि भिक्खूहि एकंसं उत्तरासङ्गं करित्वा अञ्जलिं ¶ पग्गहेत्वा एवमस्स वचनीयो – ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामा’’ति. तेन कथिनत्थारकेन भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा अञ्जलिं ¶ पग्गहेत्वा एवमस्सु वचनीया – ‘‘अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथा’’ति. तेहि अनुमोदकेहि भिक्खूहि एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो अनुमोदामा’’ति. तेन कथिनत्थारकेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदाही’’ति. तेन अनुमोदकेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘अत्थतं, आवुसो, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदामी’’ति.
५. पुग्गलस्सेवकथिनत्थारो
४१४. सङ्घो कथिनं अत्थरति, गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरतीति. न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरतीति. हञ्चि न सङ्घो कथिनं अत्थरति, न गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरति. सङ्घस्स अनत्थतं ¶ होति कथिनं, गणस्स अनत्थतं होति कथिनं, पुग्गलस्स अत्थतं होति कथिनं. सङ्घो पातिमोक्खं उद्दिसति गणो पातिमोक्खं उद्दिसति पुग्गलो पातिमोक्खं उद्दिसतीति न सङ्घो पातिमोक्खं उद्दिसति, न गणो पातिमोक्खं उद्दिसति, पुग्गलो पातिमोक्खं उद्दिसतीति. हञ्चि न सङ्घो पातिमोक्खं उद्दिसति, न गणो पातिमोक्खं उद्दिसति, पुग्गलो पातिमोक्खं उद्दिसति. सङ्घस्स अनुद्दिट्ठं होति पातिमोक्खं, गणस्स अनुद्दिट्ठं होति पातिमोक्खं, पुग्गलस्स उद्दिट्ठं होति पातिमोक्खं. सङ्घस्स सामग्गिया गणस्स सामग्गिया पुग्गलस्स उद्देसा सङ्घस्स उद्दिट्ठं होति पातिमोक्खं, गणस्स उद्दिट्ठं होति पातिमोक्खं, पुग्गलस्स उद्दिट्ठं होति पातिमोक्खं. एवमेव न सङ्घो कथिनं अत्थरति, न ¶ गणो कथिनं अत्थरति, पुग्गलो कथिनं अत्थरति. सङ्घस्स अनुमोदनाय गणस्स अनुमोदनाय पुग्गलस्स अत्थारा सङ्घस्स अत्थतं होति कथिनं, गणस्स अत्थतं होति कथिनं, पुग्गलस्स अत्थतं होति कथिनन्ति.
६. पलिबोधपञ्हाब्याकरणं
पक्कमनन्तिको ¶ कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो पलिबोधो पठमं छिज्जति.
पक्कमनन्तिको ¶ कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, चीवरपलिबोधो पठमं छिज्जति;
तस्स सह बहिसीमगमना, आवासपलिबोधो छिज्जति.
निट्ठानन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो पलिबोधो पठमं छिज्जति.
निट्ठानन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, आवासपलिबोधो ¶ पठमं छिज्जति;
चीवरे निट्ठिते चीवरपलिबोधो छिज्जति.
सन्निट्ठानन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो पलिबोधो पठमं छिज्जति.
सन्निट्ठानन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, द्वे पलिबोधा अपुब्बं अचरिमं छिज्जन्ति.
नासनन्तिको ¶ कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो पलिबोधो पठमं छिज्जति.
नासनन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, आवासपलिबोधो पठमं छिज्जति;
चीवरे नट्ठे चीवरपलिबोधो छिज्जति.
सवनन्तिको ¶ ¶ कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो पलिबोधो पठमं छिज्जति.
सवनन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, चीवरपलिबोधो पठमं छिज्जति;
तस्स सह सवनेन, आवासपलिबोधो छिज्जति.
आसावच्छेदिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो पलिबोधो पठमं छिज्जति.
आसावच्छेदिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, आवासपलिबोधो पठमं छिज्जति;
चीवरासाय उपच्छिन्नाय चीवरपलिबोधो छिज्जति.
सीमातिक्कमनन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो ¶ पलिबोधो पठमं छिज्जति.
सीमातिक्कमनन्तिको कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, चीवरपलिबोधो पठमं छिज्जति;
तस्स बहिसीमे [बहिसीमगतस्स (सी. स्या.)] आवासपलिबोधो छिज्जति.
सहुब्भारो कथिनुद्धारो [सउब्भारो (क.)], वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं पुच्छामि, कतमो पलिबोधो पठमं छिज्जति.
सहुब्भारो कथिनुद्धारो, वुत्तो आदिच्चबन्धुना;
एतञ्च ताहं विस्सज्जिस्सं, द्वे पलिबोधा अपुब्बं अचरिमं छिज्जन्तीति.
४१६. कति कथिनुद्धारा सङ्घाधीना? कति कथिनुद्धारा पुग्गलाधीना? कति कथिनुद्धारा नेव सङ्घाधीना न पुग्गलाधीना? एको कथिनुद्धारो सङ्घाधीनो ¶ – अन्तरुब्भारो. चत्तारो कथिनुद्धारा पुग्गलाधीना – पक्कमनन्तिको, निट्ठानन्तिको, सन्निट्ठानन्तिको, सीमातिक्कमनन्तिको ¶ . चत्तारो कथिनुद्धारा नेव सङ्घाधीना न पुग्गलाधीना – नासनन्तिको, सवनन्तिको, आसावच्छेदिको, सहुब्भारो. कति ¶ ¶ कथिनुद्धारा अन्तोसीमाय उद्धरिय्यन्ति? कति कथिनुद्धारा बहिसीमाय उद्धरिय्यन्ति? कति कथिनुद्धारा सिया अन्तोसीमाय उद्धरिय्यन्ति सिया बहिसीमाय उद्धरिय्यन्ति? द्वे कथिनुद्धारा अन्तोसीमाय उद्धरिय्यन्ति – अन्तरुब्भारो, सहुब्भारो. तयो कथिनुद्धारा बहिसीमाय उद्धरिय्यन्ति – पक्कमनन्तिको, सवनन्तिको, सीमातिक्कमनन्तिको. चत्तारो कथिनुद्धारा सिया अन्तोसीमाय उद्धरिय्यन्ति सिया बहिसीमाय उद्धरिय्यन्ति – निट्ठानन्तिको, सन्निट्ठानन्तिको, नासनन्तिको, आसावच्छेदिको.
कति कथिनुद्धारा एकुप्पादा एकनिरोधा? कति कथिनुद्धारा एकुप्पादा नानानिरोधा? द्वे कथिनुद्धारा एकुप्पादा एकनिरोधा – अन्तरुब्भारो, सहुब्भारो. अवसेसा कथिनुद्धारा एकुप्पादा नानानिरोधाति.
कथिनभेदो निट्ठितो.
तस्सुद्दानं –
कस्स किन्ति पन्नरस, धम्मा निदानहेतु च;
पच्चयसङ्गहमूला, आदि च अत्थारपुग्गला [अट्ठपुग्गला (सी.)].
तिण्णं [भेदतो तिण्णं (क.)] तयो जानितब्बं, अत्थारं उद्देसेन च;
पलिबोधाधिना, सीमाय उप्पादनिरोधेन चाति [इतो परं ‘‘परिवारं निट्ठितं’’ इतिपाठो केसुचि पोत्थकेसु दिस्सति].