📜

अत्थापत्तिसमुट्ठानं

१. पाराजिकं

४७०. अत्थापत्ति अचित्तको आपज्जति, सचित्तको वुट्ठाति. अत्थापत्ति सचित्तको आपज्जति, अचित्तको वुट्ठाति. अत्थापत्ति अचित्तको आपज्जति, अचित्तको वुट्ठाति. अत्थापत्ति सचित्तको आपज्जति, सचित्तको वुट्ठाति. अत्थापत्ति कुसलचित्तो आपज्जति, कुसलचित्तो वुट्ठाति. अत्थापत्ति कुसलचित्तो आपज्जति, अकुसलचित्तो वुट्ठाति. अत्थापत्ति कुसलचित्तो आपज्जति, अब्याकतचित्तो वुट्ठाति. अत्थापत्ति अकुसलचित्तो आपज्जति, कुसलचित्तो वुट्ठाति. अत्थापत्ति अकुसलचित्तो आपज्जति, अकुसलचित्तो वुट्ठाति. अत्थापत्ति अकुसलचित्तो आपज्जति, अब्याकतचित्तो वुट्ठाति. अत्थापत्ति अब्याकतचित्तो आपज्जति, कुसलचित्तो वुट्ठाति. अत्थापत्ति अब्याकतचित्तो आपज्जति, अकुसलचित्तो वुट्ठाति. अत्थापत्ति अब्याकतचित्तो आपज्जति, अब्याकतचित्तो वुट्ठाति.

पठमं पाराजिकं कतिहि समुट्ठानेहि समुट्ठाति? पठमं पाराजिकं एकेन समुट्ठानेन समुट्ठाति. कायतो च चित्ततो च समुट्ठाति, न वाचतो.

दुतियं पाराजिकं कतिहि समुट्ठानेहि समुट्ठाति? दुतियं पाराजिकं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति.

ततियं पाराजिकं कतिहि समुट्ठानेहि समुट्ठाति? ततियं पाराजिकं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति.

चतुत्थं पाराजिकं कतिहि समुट्ठानेहि समुट्ठाति? चतुत्थं पाराजिकं तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति , न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति.

चत्तारो पाराजिका निट्ठिता.

२. सङ्घादिसेसं

४७१. उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो.

मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तस्स सङ्घादिसेसो एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो.

मातुगामं दुट्ठुल्लाहि वाचाहि ओभासेन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? मातुगामं दुट्ठुल्लाहि वाचाहि ओभासेन्तस्स सङ्घादिसेसो तीहि समुट्ठानेहि समुट्ठाति – सिया कायतो च चित्ततो च समुट्ठाति न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति.

मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासन्तस्स सङ्घादिसेसो तीहि समुट्ठानेहि समुट्ठाति…पे….

सञ्चरित्तं समापज्जन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? सञ्चरित्तं समापज्जन्तस्स सङ्घादिसेसो छहि समुट्ठानेहि समुट्ठाति – सिया कायतो समुट्ठाति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठाति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठाति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठाति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठाति , न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठाति.

सञ्ञाचिकाय कुटिं कारापेन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? सञ्ञाचिकाय कुटिं कारापेन्तस्स सङ्घादिसेसो छहि समुट्ठानेहि समुट्ठाति…पे….

महल्लकं विहारं कारापेन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? महल्लकं विहारं कारापेन्तस्स सङ्घादिसेसो छहि समुट्ठानेहि समुट्ठाति…पे….

भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेन्तस्स सङ्घादिसेसो तीहि समुट्ठानेहि समुट्ठाति…पे….

भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेन्तस्स सङ्घादिसेसो तीहि समुट्ठानेहि समुट्ठाति…पे….

सङ्घभेदकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? सङ्घभेदकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति.

भेदकानुवत्तकानं भिक्खूनं यावततियं समनुभासनाय न पटिनिस्सज्जन्तानं सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? भेदकानुवत्तकानं भिक्खूनं यावततियं समनुभासनाय न पटिनिस्सज्जन्तानं सङ्घादिसेसो एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति.

दुब्बचस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? दुब्बचस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति.

कुलदूसकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो कतिहि समुट्ठानेहि समुट्ठाति? कुलदूसकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जन्तस्स सङ्घादिसेसो एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति.

तेरस सङ्घादिसेसा निट्ठिता.

४७२. …पे… अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स दुक्कटं कतिहि समुट्ठानेहि समुट्ठाति? अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स दुक्कटं एकेन समुट्ठानेन समुट्ठाति – कायतो च चित्ततो च समुट्ठाति, न वाचतो.

सेखिया निट्ठिता.

३. पाराजिकादि

४७३. चत्तारो पाराजिका कतिहि समुट्ठानेहि समुट्ठन्ति? चत्तारो पाराजिका तीहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.

तेरस सङ्घादिसेसा कतिहि समुट्ठानेहि समुट्ठन्ति? तेरस सङ्घादिसेसा छहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठन्ति, न कायतो न चित्ततो; सिया कायतो च वाचतो न समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.

द्वे अनियता कतिहि समुट्ठानेहि समुट्ठन्ति? द्वे अनियता तीहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.

तिंस निस्सग्गिया पाचित्तिया कतिहि समुट्ठानेहि समुट्ठन्ति? तिंस निस्सग्गिया पाचित्तिया छहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठन्ति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.

द्वेनवुति पाचित्तिया कतिहि समुट्ठानेहि समुट्ठन्ति? द्वेनवुति पाचित्तिया छहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठन्ति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.

चत्तारो पाटिदेसनीया कतिहि समुट्ठानेहि समुट्ठन्ति? चत्तारो पाटिदेसनीया चतूहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.

पञ्चसत्तति सेखिया कतिहि समुट्ठानेहि समुट्ठन्ति? पञ्चसत्तति सेखिया तीहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति.

समुट्ठानं निट्ठितं.

तस्सुद्दानं –

अचित्तकुसला चेव, समुट्ठानञ्च सब्बथा;

यथाधम्मेन ञायेन, समुट्ठानं विजानथाति.