📜

दुतियगाथासङ्गणिकं

१. कायिकादिआपत्ति

४७४. कति आपत्तियो कायिका, कति वाचसिका कता.

छादेन्तस्स कति आपत्तियो, कति संसग्गपच्चया.

छापत्तियो कायिका, छ वाचसिका कता;

छादेन्तस्स तिस्सो आपत्तियो, पञ्च संसग्गपच्चया.

अरुणुग्गे कति आपत्तियो, कति यावततियका;

कतेत्थ अट्ठ वत्थुका, कतिहि सब्बसङ्गहो.

अरुणुग्गे तिस्सो आपत्तियो, द्वे यावततियका;

एकेत्थ अट्ठ वत्थुका, एकेन सब्बसङ्गहो.

विनयस्स कति मूलानि, यानि बुद्धेन पञ्ञत्ता;

विनयगरुका कति वुत्ता, दुट्ठुल्लच्छादना कति.

विनयस्स द्वे मूलानि, यानि बुद्धेन पञ्ञत्ता;

विनयगरुका द्वे वुत्ता, द्वे दुट्ठुल्लच्छादना.

गामन्तरे कति आपत्तियो, कति नदिपारपच्चया;

कतिमंसेसु थुल्लच्चयं, कतिमंसेसु दुक्कटं.

गामन्तरे चतस्सो आपत्तियो, चतस्सो नदिपारपच्चया;

एकमंसे थुल्लच्चयं, नवमंसेसु दुक्कटं.

कति वाचसिका रत्तिं, कति वाचसिका दिवा;

ददमानस्स कति आपत्तियो, पटिग्गण्हन्तस्स कित्तका.

द्वे वाचसिका रत्तिं, द्वे वाचसिका दिवा;

ददमानस्स तिस्सो आपत्तियो, चत्तारो च पटिग्गहे.

२. देसनागामिनियादिआपत्ति

४७५.

कति देसनागामिनियो, कति सप्पटिकम्मा कता;

कतेत्थ अप्पटिकम्मा वुत्ता, बुद्धेनादिच्चबन्धुना.

पञ्च देसनागामिनियो, छ सप्पटिकम्मा कता;

एकेत्थ अप्पटिकम्मा वुत्ता, बुद्धेनादिच्चबन्धुना.

विनयगरुका कति वुत्ता, कायवाचसिकानि च;

कति विकाले धञ्ञरसो, कति ञत्तिचतुत्थेन सम्मुति.

विनयगरुका द्वे वुत्ता, कायवाचसिकानि च;

एको विकाले धञ्ञरसो, एका ञत्तिचतुत्थेन सम्मुति.

पाराजिका कायिका कति, कति संवासकभूमियो;

कतिनं रत्तिच्छेदो, पञ्ञत्ता द्वङ्गुला कति.

पाराजिका कायिका द्वे, द्वे संवासकभूमियो;

द्विन्नं रत्तिच्छेदो, पञ्ञत्ता द्वङ्गुला दुवे.

कतत्तानं वधित्वान, कतिहि सङ्घो भिज्जति;

कतेत्थ पठमापत्तिका, ञत्तिया करणा कति.

द्वे अत्तानं वधित्वान, द्वीहि सङ्घो भिज्जति;

द्वेत्थ पठमापत्तिका, ञत्तिया करणा दुवे.

पाणातिपाते कति आपत्तियो, वाचा पाराजिका कति;

ओभासना कति वुत्ता, सञ्चरित्तेन वा कति.

पाणातिपाते तिस्सो आपत्तियो;

वाचा पाराजिका तयो;

ओभासना तयो वुत्ता;

सञ्चरित्तेन वा तयो.

कति पुग्गला न उपसम्पादेतब्बा, कति कम्मानं सङ्गहा;

नासितका कति वुत्ता, कतिनं एकवाचिका.

तयो पुग्गला न उपसम्पादेतब्बा, तयो कम्मानं सङ्गहा;

नासितका तयो वुत्ता, तिण्णन्नं एकवाचिका.

अदिन्नादाने कति आपत्तियो, कति मेथुनपच्चया;

छिन्दन्तस्स कति आपत्तियो, कति छड्डितपच्चया.

अदिन्नादाने तिस्सो आपत्तियो, चतस्सो मेथुनपच्चया;

छिन्दन्तस्स तिस्सो आपत्तियो, पञ्च छड्डितपच्चया.

भिक्खुनोवादकवग्गस्मिं , पाचित्तियेन दुक्कटा;

कतेत्थ नवका वुत्ता, कतिनं चीवरेन च.

भिक्खुनोवादकवग्गस्मिं , पाचित्तियेन दुक्कटा कता;

चतुरेत्थ नवका वुत्ता, द्विन्नं चीवरेन च.

भिक्खुनीनञ्च अक्खाता, पाटिदेसनिया कति;

भुञ्जन्तामकधञ्ञेन, पाचित्तियेन दुक्कटा कति.

भिक्खुनीनञ्च अक्खाता, अट्ठ पाटिदेसनीया कता;

भुञ्जन्तामकधञ्ञेन, पाचित्तियेन दुक्कटा कता.

गच्छन्तस्स कति आपत्तियो, ठितस्स चापि कित्तका;

निसिन्नस्स कति आपत्तियो, निपन्नस्सापि कित्तका.

गच्छन्तस्स चतस्सो आपत्तियो, ठितस्स चापि तत्तका;

निसिन्नस्स चतस्सो आपत्तियो, निपन्नस्सापि तत्तका.

३. पाचित्तियं

४७६.

कति पाचित्तियानि, सब्बानि नानावत्थुकानि;

अपुब्बं अचरिमं, आपज्जेय्य एकतो.

पञ्च पाचित्तियानि, सब्बानि नानावत्थुकानि;

अपुब्बं अचरिमं, आपज्जेय्य एकतो.

कति पाचित्तियानि, सब्बानि नानावत्थुकानि;

अपुब्बं अचरिमं, आपज्जेय्य एकतो.

पाचित्तियानि, सब्बानि नानावत्थुकानि;

अपुब्बं अचरिमं, आपज्जेय्य एकतो.

कति पाचित्तियानि, सब्बानि नानावत्थुकानि;

कति वाचाय देसेय्य, वुत्ता आदिच्चबन्धुना.

पञ्च पाचित्तियानि, सब्बानि नानावत्थुकानि;

एकवाचाय देसेय्य, वुत्ता आदिच्चबन्धुना.

कति पाचित्तियानि, सब्बानि नानावत्थुकानि;

कति वाचाय देसेय्य, वुत्ता आदिच्चबन्धुना.

नव पाचित्तियानि, सब्बानि नानावत्थुकानि;

एकवाचाय देसेय्य, वुत्ता आदिच्चबन्धुना.

कति पाचित्तियानि, सब्बानि नानावत्थुकानि;

किञ्च कित्तेत्वा देसेय्य, वुत्ता आदिच्चबन्धुना.

पञ्च पाचित्तियानि, सब्बानि नानावत्थुकानि;

वत्थुं कित्तेत्वा देसेय्य, वुत्ता आदिच्चबन्धुना.

कति पाचित्तियानि, सब्बानि नानावत्थुकानि;

किञ्च कित्तेत्वा देसेय्य, वुत्ता आदिच्चबन्धुना.

नव पाचित्तियानि, सब्बानि नानावत्थुकानि;

वत्थुं कित्तेत्वा देसेय्य, वुत्ता आदिच्चबन्धुना.

यावततियके कति आपत्तियो, कति वोहारपच्चया;

खादन्तस्स कति आपत्तियो, कति भोजनपच्चया.

यावततियके तिस्सो आपत्तियो, छ वोहारपच्चया;

खादन्तस्स तिस्सो आपत्तियो, पञ्च भोजनपच्चया.

सब्बा यावततियका, कति ठानानि गच्छन्ति;

कतिनञ्चेव आपत्ति, कतिनं अधिकरणेन च.

सब्बा यावततियका, पञ्च ठानानि गच्छन्ति;

पञ्चन्नञ्चेव आपत्ति, पञ्चन्नं अधिकरणेन च.

कतिनं विनिच्छयो होति, कतिनं वूपसमेन च;

कतिनञ्चेव अनापत्ति, कतिहि ठानेहि सोभति.

पञ्चन्नं विनिच्छयो होति, पञ्चन्नं वूपसमेन च;

पञ्चन्नञ्चेव अनापत्ति, तीहि ठानेहि सोभति.

कति कायिका रत्तिं, कति कायिका दिवा;

निज्झायन्तस्स कति आपत्ति, कति पिण्डपातपच्चया.

द्वे कायिका रत्तिं, द्वे कायिका दिवा;

निज्झायन्तस्स एका आपत्ति, एका पिण्डपातपच्चया.

कतानिसंसे सम्पस्सं, परेसं सद्धाय देसये;

उक्खित्तका कति वुत्ता, कति सम्मावत्तना.

अट्ठानिसंसे सम्पस्सं, परेसं सद्धाय देसये;

उक्खित्तका तयो वुत्ता, तेचत्तालीस सम्मावत्तना.

कति ठाने मुसावादो, कति परमन्ति वुच्चति;

कति पाटिदेसनीया, कतिनं देसनाय च.

पञ्च ठाने मुसावादो, चुद्दस परमन्ति वुच्चति;

द्वादस पाटिदेसनीया, चतुन्नं देसनाय च.

कतङ्गिको मुसावादो, कति उपोसथङ्गानि;

कति दूतेय्यङ्गानि, कति तित्थियवत्तना.

अट्ठङ्गिको मुसावादो, अट्ठ उपोसथङ्गानि;

अट्ठ दूतेय्यङ्गानि, अट्ठ तित्थियवत्तना.

कतिवाचिका उपसम्पदा, कतिनं पच्चुट्ठातब्बं;

कतिनं आसनं दातब्बं, भिक्खुनोवादको कतिहि.

अट्ठवाचिका उपसम्पदा, अट्ठन्नं पच्चुट्ठातब्बं;

अट्ठन्नं आसनं दातब्बं, भिक्खुनोवादको अट्ठहि.

कतिनं छेज्जं होति, कतिनं थुल्लच्चयं;

कतिनञ्चेव अनापत्ति, सब्बेसं एकवत्थुका.

एकस्स छेज्जं होति, चतुन्नं थुल्लच्चयं;

चतुन्नञ्चेव अनापत्ति, सब्बेसं एकवत्थुका.

कति आघातवत्थूनि, कतिहि सङ्घो भिज्जति;

कतेत्थ पठमापत्तिका, ञत्तिया करणा कति.

नव आघातवत्थूनि, नवहि सङ्घो भिज्जति;

नवेत्थ पठमापत्तिका, ञत्तिया करणा नव.

४. अवन्दनीयपुग्गलादि

४७७.

कति पुग्गला नाभिवादेतब्बा, अञ्जलिसामिचेन च;

कतिनं दुक्कटं होति, कति चीवरधारणा.

दस पुग्गला नाभिवादेतब्बा, अञ्जलिसामिचेन च;

दसन्नं दुक्कटं होति, दस चीवरधारणा.

कतिनं वस्संवुट्ठानं, दातब्बं इध चीवरं;

कतिनं भन्ते दातब्बं, कतिनञ्चेव न दातब्बं.

पञ्चन्नं वस्संवुट्ठानं, दातब्बं इध चीवरं;

सत्तन्नं सन्ते दातब्बं, सोळसन्नं न दातब्बं.

कतिसतं रत्तिसतं, आपत्तियो छादयित्वान;

कति रत्तियो वसित्वान, मुच्चेय्य पारिवासिको.

दससतं रत्तिसतं, आपत्तियो छादयित्वान;

दस रत्तियो वसित्वान, मुच्चेय्य पारिवासिको.

कति कम्मदोसा वुत्ता, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, सब्बेव अधम्मिका [सब्बे अधम्मिका (सी. स्या.)] कति.

द्वादस कम्मदोसा वुत्ता, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, सब्बेव अधम्मिका [सब्बेवाधम्मिका (सी.), सब्बे अधम्मिका (स्या.)] कता.

कति कम्मसम्पत्तियो वुत्ता, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, सब्बेव धम्मिका कति.

चतस्सो कम्मसम्पत्तियो वुत्ता, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, सब्बेव धम्मिका कता.

कति कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, धम्मिका अधम्मिका कति.

कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, एकेत्थ धम्मिका कता;

पञ्च अधम्मिका वुत्ता, बुद्धेनादिच्चबन्धुना.

कति कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, धम्मिका अधम्मिका कति.

चत्तारि कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

चम्पायं विनयवत्थुस्मिं, एकेत्थ धम्मिका कता;

तयो अधम्मिका वुत्ता, बुद्धेनादिच्चबन्धुना.

यं देसितंनन्तजिनेन तादिना;

आपत्तिक्खन्धानि विवेकदस्सिना;

कतेत्थ सम्मन्ति विना समथेहि;

पुच्छामि तं ब्रूहि विभङ्गकोविद.

यं देसितंनन्तजिनेन तादिना;

आपत्तिक्खन्धानि विवेकदस्सिना;

एकेत्थ सम्मति विना समथेहि;

एतं ते अक्खामि विभङ्गकोविद.

कति आपायिका वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि [विसयानि (सी. स्या. एवमुपरिपि)] सुणोम ते.

छऊनदियड्ढसता वुत्ता, बुद्धेनादिच्चबन्धुना;

आपायिका नेरयिका, कप्पट्ठा सङ्घभेदका;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति नापायिका वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

अट्ठारस नापायिका वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति अट्ठका वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

अट्ठारस अट्ठका वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

५. सोळसकम्मादि

४७८.

कति कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

सोळस कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति कम्मदोसा वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

द्वादस कम्मदोसा वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति कम्मसम्पत्तियो वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

चतस्सो कम्मसम्पत्तियो वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

छ कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

चत्तारि कम्मानि वुत्तानि, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति पाराजिका वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

अट्ठ पाराजिका वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति सङ्घादिसेसा वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

तेवीस सङ्घादिसेसा वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति अनियता वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

द्वे अनियता वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति निस्सग्गिया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

द्वेचत्तालीस निस्सग्गिया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति पाचित्तिया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

अट्ठासीतिसतं पाचित्तिया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति पाटिदेसनीया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

द्वादस पाटिदेसनीया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

कति सेखिया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोम ते.

पञ्चसत्तति सेखिया वुत्ता, बुद्धेनादिच्चबन्धुना;

विनयं पटिजानन्तस्स, विनयानि सुणोहि मे.

याव सुपुच्छितं तया, याव सुविस्सज्जितं मया;

पुच्छाविस्सज्जनाय वा, नत्थि किञ्चि असुत्तकन्ति.

दुतियगाथासङ्गणिकं निट्ठितं.