📜

सेदमोचनगाथा

१. अविप्पवासपञ्हा

४७९.

असंवासो भिक्खूहि च भिक्खुनीहि च;

सम्भोगो एकच्चो तहिं न लब्भति;

अविप्पवासेन अनापत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

अविस्सज्जियं अवेभङ्गियं;

पञ्च वुत्ता महेसिना;

विस्सज्जन्तस्स परिभुञ्जन्तस्स अनापत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

दस पुग्गले न वदामि, एकादस विवज्जिय;

वुड्ढं वन्दन्तस्स आपत्ति, पञ्हा मेसा कुसलेहि चिन्तिता.

न उक्खित्तको न च पन पारिवासिको;

न सङ्घभिन्नो न च पन पक्खसङ्कन्तो;

समानसंवासकभूमिया ठितो;

कथं नु सिक्खाय असाधारणो सिया;

पञ्हा मेसा कुसलेहि चिन्तिता.

उपेति धम्मं परिपुच्छमानो, कुसलं अत्थूपसञ्हितं;

जीवति न मतो न निब्बुतो, तं पुग्गलं कतमं वदन्ति बुद्धा;

पञ्हा मेसा कुसलेहि चिन्तिता.

उब्भक्खके न वदामि, अधो नाभिं विवज्जिय;

मेथुनधम्मपच्चया, कथं पाराजिको सिया;

पञ्हा मेसा कुसलेहि चिन्तिता.

भिक्खु सञ्ञाचिकाय कुटिं करोति;

अदेसितवत्थुकं पमाणातिक्कन्तं;

सारम्भं अपरिक्कमनं अनापत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

भिक्खु सञ्ञाचिकाय कुटिं करोति;

देसितवत्थुकं पमाणिकं;

अनारम्भं सपरिक्कमनं आपत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

न कायिकं किञ्चि पयोगमाचरे;

न चापि वाचाय परे भणेय्य;

आपज्जेय्य गरुकं छेज्जवत्थुं;

पञ्हा मेसा कुसलेहि चिन्तिता.

न कायिकं वाचसिकञ्च किञ्चि;

मनसापि सन्तो न करेय्य पापं;

सो नासितो किन्ति सुनासितो भवे;

पञ्हा मेसा कुसलेहि चिन्तिता.

अनालपन्तो मनुजेन केनचि;

वाचागिरं नो च परे भणेय्य;

आपज्जेय्य वाचसिकं न कायिकं;

पञ्हा मेसा कुसलेहि चिन्तिता.

सिक्खापदा बुद्धवरेन वण्णिता;

सङ्घादिसेसा चतुरो भवेय्युं;

आपज्जेय्य एकपयोगेन सब्बे;

पञ्हा मेसा कुसलेहि चिन्तिता.

उभो एकतो उपसम्पन्ना;

उभिन्नं हत्थतो चीवरं पटिग्गण्हेय्य;

सिया आपत्तियो नाना;

पञ्हा मेसा कुसलेहि चिन्तिता.

चतुरो जना संविधाय;

गरुभण्डं अवाहरुं;

तयो पाराजिका एको न पाराजिको;

पञ्हा मेसा कुसलेहि चिन्तिता.

२. पाराजिकादिपञ्हा

४८०.

इत्थी च अब्भन्तरे सिया,

भिक्खु च बहिद्धा सिया;

छिद्दं तस्मिं घरे नत्थि;

मेथुनधम्मपच्चया;

कथं पाराजिको सिया;

पञ्हा मेसा कुसलेहि चिन्तिता.

तेलं मधुं फाणितञ्चापि सप्पिं;

सामं गहेत्वान निक्खिपेय्य;

अवीतिवत्ते सत्ताहे;

सति पच्चये परिभुञ्जन्तस्स आपत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

निस्सग्गियेन आपत्ति;

सुद्धकेन पाचित्तियं;

आपज्जन्तस्स एकतो;

पञ्हा मेसा कुसलेहि चिन्तिता.

भिक्खू सिया वीसतिया समागता;

कम्मं करेय्युं समग्गसञ्ञिनो;

भिक्खु सिया द्वादसयोजने ठितो;

कम्मञ्च तं कुप्पेय्य वग्गपच्चया;

पञ्हा मेसा कुसलेहि चिन्तिता.

पदवीतिहारमत्तेन वाचाय भणितेन च;

सब्बानि गरुकानि सप्पटिकम्मानि;

चतुसट्ठि आपत्तियो आपज्जेय्य एकतो;

पञ्हा मेसा कुसलेहि चिन्तिता.

निवत्थो अन्तरवासकेन;

दिगुणं सङ्घाटिं पारुतो;

सब्बानि तानि निस्सग्गियानि होन्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

चापि ञत्ति न च पन कम्मवाचा;

न चेहि भिक्खूति जिनो अवोच;

सरणगमनम्पि न तस्स अत्थि;

उपसम्पदा चस्स अकुप्पा;

पञ्हा मेसा कुसलेहि चिन्तिता.

इत्थिं हने न मातरं, पुरिसञ्च न पितरं हने;

हनेय्य अनरियं मन्दो, तेन चानन्तरं फुसे;

पञ्हा मेसा कुसलेहि चिन्तिता.

इत्थिं हने च मातरं, पुरिसञ्च पितरं हने;

मातरं पितरं हन्त्वा, न तेनानन्तरं फुसे;

पञ्हा मेसा कुसलेहि चिन्तिता.

अचोदयित्वा अस्सारयित्वा;

असम्मुखीभूतस्स करेय्य कम्मं;

कतञ्च कम्मं सुकतं भवेय्य;

कारको च सङ्घो अनापत्तिको सिया;

पञ्हा मेसा कुसलेहि चिन्तिता.

चोदयित्वा सारयित्वा;

सम्मुखीभूतस्स करेय्य कम्मं;

कतञ्च कम्मं अकतं भवेय्य;

कारको च सङ्घो सापत्तिको सिया;

पञ्हा मेसा कुसलेहि चिन्तिता.

छिन्दन्तस्स आपत्ति, छिन्दन्तस्स अनापत्ति;

छादेन्तस्स आपत्ति, छादेन्तस्स अनापत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

सच्चं भणन्तो गरुकं, मुसा च लहु भासतो;

मुसा भणन्तो गरुकं, सच्चञ्च लहु भासतो;

पञ्हा मेसा कुसलेहि चिन्तिता.

३. पाचित्तियादिपञ्हा

४८१.

अधिट्ठितं रजनाय रत्तं;

कप्पकतम्पि सन्तं;

परिभुञ्जन्तस्स आपत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

अत्थङ्गते सूरिये भिक्खु मंसानि खादति;

न उम्मत्तको न च पन खित्तचित्तो;

न चापि सो वेदनाट्टो भवेय्य;

न चस्स होति आपत्ति;

सो च धम्मो सुगतेन देसितो;

पञ्हा मेसा कुसलेहि चिन्तिता.

न रत्तचित्तो न च पन थेय्यचित्तो;

न चापि सो परं मरणाय चेतयि;

सलाकं देन्तस्स होति छेज्जं;

पटिग्गण्हन्तस्स थुल्लच्चयं;

पञ्हा मेसा कुसलेहि चिन्तिता.

न चापि आरञ्ञकं सासङ्कसम्मतं;

न चापि सङ्घेन सम्मुति दिन्ना;

न चस्स कथिनं अत्थतं तत्थेव;

चीवरं निक्खिपित्वा गच्छेय्य अड्ढयोजनं;

तत्थेव अरुणं उग्गच्छन्तस्स अनापत्ति;

पञ्हा मेसा कुसलेहि चिन्तिता.

कायिकानि न वाचसिकानि;

सब्बानि नानावत्थुकानि;

अपुब्बं अचरिमं आपज्जेय्य एकतो;

पञ्हा मेसा कुसलेहि चिन्तिता.

वाचसिकानि न कायिकानि;

सब्बानि नानावत्थुकानि;

अपुब्बं अचरिमं आपज्जेय्य एकतो;

पञ्हा मेसा कुसलेहि चिन्तिता.

तिस्सित्थियो मेथुनं तं न सेवे;

तयो पुरिसे तयो अनरियपण्डके;

न चाचरे मेथुनं ब्यञ्जनस्मिं;

छेज्जं सिया मेथुनधम्मपच्चया;

पञ्हा मेसा कुसलेहि चिन्तिता.

मातरं चीवरं याचे, नो च सङ्घे [नो संघस्स (क.), नो च संघस्स (स्या.), नो चे संघस्स (सी.)] परिणतं;

केनस्स होति आपत्ति, अनापत्ति च ञातके;

पञ्हा मेसा कुसलेहि चिन्तिता.

कुद्धो आराधको होति, कुद्धो होति गरहियो;

अथ को नाम सो धम्मो, येन कुद्धो पसंसियो;

पञ्हा मेसा कुसलेहि चिन्तिता.

तुट्ठो आराधको होति, तुट्ठो होति गरहियो;

अथ को नाम सो धम्मो, येन तुट्ठो गरहियो;

पञ्हा मेसा कुसलेहि चिन्तिता.

सङ्घादिसेसं थुल्लच्चयं;

पाचित्तियं पाटिदेसनीयं;

दुक्कटं आपज्जेय्य एकतो;

पञ्हा मेसा कुसलेहि चिन्तिता.

उभो परिपुण्णवीसतिवस्सा;

उभिन्नं एकुपज्झायो;

एकाचरियो एका कम्मवाचा;

एको उपसम्पन्नो एको अनुपसम्पन्नो;

पञ्हा मेसा कुसलेहि चिन्तिता.

अकप्पकतं नापि रजनाय रत्तं;

तेन निवत्थो येन कामं वजेय्य;

न चस्स होति आपत्ति;

सो च धम्मो सुगतेन देसितो;

पञ्हा मेसा कुसलेहि चिन्तिता.

देति न पटिग्गण्हाति, पटिग्गहो तेन न विज्जति;

आपज्जति गरुकं न लहुकं, तञ्च परिभोगपच्चया;

पञ्हा मेसा कुसलेहि चिन्तिता.

न देति न पटिग्गण्हाति, पटिग्गहो तेन न विज्जति;

आपज्जति लहुकं न गरुकं, तञ्च परिभोगपच्चया;

पञ्हा मेसा कुसलेहि चिन्तिता.

आपज्जति गरुकं सावसेसं;

छादेति अनादरियं पटिच्च;

न भिक्खुनी नो च फुसेय्य वज्जं;

पञ्हा मेसा कुसलेहि चिन्तिता.

सेदमोचनगाथा निट्ठिता.

तस्सुद्दानं –

असंवासो अविस्सज्जि, दस च अनुक्खित्तको;

उपेति धम्मं उब्भक्खकं, ततो सञ्ञाचिका च द्वे.

कायिकञ्च गरुकं, न कायिकं न वाचसिकं [न कायिकं सुनासितं (स्या.)];

अनालपन्तो सिक्खा च, उभो च चतुरो जना.

इत्थी तेलञ्च निस्सग्गि, भिक्खु च पदवीतियो;

निवत्थो च न च ञत्ति, न मातरं पितरं हने.

अचोदयित्वा चोदयित्वा, छिन्दन्तं सच्चमेव च;

अधिट्ठितञ्चत्थङ्गते, न रत्तं न चारञ्ञकं.

कायिका वाचसिका च, तिस्सित्थी चापि मातरं;

कुद्धो आराधको तुट्ठो, सङ्घादिसेसा च उभो.

अकप्पकतं न देति, न देतापज्जती गरुं;

सेदमोचनिका गाथा, पञ्हा विञ्ञूहि विभाविताति [विञ्ञूविभाविता (सी. स्या.)].