📜
सेदमोचनगाथा
१. अविप्पवासपञ्हा
असंवासो ¶ ¶ ¶ ¶ भिक्खूहि च भिक्खुनीहि च;
सम्भोगो एकच्चो तहिं न लब्भति;
अविप्पवासेन अनापत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
अविस्सज्जियं अवेभङ्गियं;
पञ्च वुत्ता महेसिना;
विस्सज्जन्तस्स परिभुञ्जन्तस्स अनापत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
दस पुग्गले न वदामि, एकादस विवज्जिय;
वुड्ढं वन्दन्तस्स आपत्ति, पञ्हा मेसा कुसलेहि चिन्तिता.
न उक्खित्तको न च पन पारिवासिको;
न सङ्घभिन्नो न च पन पक्खसङ्कन्तो;
समानसंवासकभूमिया ठितो;
कथं नु सिक्खाय असाधारणो सिया;
पञ्हा मेसा कुसलेहि चिन्तिता.
उपेति ¶ धम्मं परिपुच्छमानो, कुसलं अत्थूपसञ्हितं;
न ¶ जीवति न मतो न निब्बुतो, तं पुग्गलं कतमं वदन्ति बुद्धा;
पञ्हा मेसा कुसलेहि चिन्तिता.
उब्भक्खके न वदामि, अधो नाभिं विवज्जिय;
मेथुनधम्मपच्चया, कथं पाराजिको सिया;
पञ्हा मेसा कुसलेहि चिन्तिता.
भिक्खु सञ्ञाचिकाय कुटिं करोति;
अदेसितवत्थुकं पमाणातिक्कन्तं;
सारम्भं अपरिक्कमनं अनापत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
भिक्खु ¶ सञ्ञाचिकाय कुटिं करोति;
देसितवत्थुकं पमाणिकं;
अनारम्भं सपरिक्कमनं आपत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
न कायिकं किञ्चि पयोगमाचरे;
न चापि वाचाय परे भणेय्य;
आपज्जेय्य गरुकं छेज्जवत्थुं;
पञ्हा मेसा कुसलेहि चिन्तिता.
न कायिकं वाचसिकञ्च किञ्चि;
मनसापि सन्तो न करेय्य पापं;
सो ¶ नासितो किन्ति सुनासितो भवे;
पञ्हा मेसा कुसलेहि चिन्तिता.
अनालपन्तो मनुजेन केनचि;
वाचागिरं नो च परे भणेय्य;
आपज्जेय्य ¶ ¶ वाचसिकं न कायिकं;
पञ्हा मेसा कुसलेहि चिन्तिता.
सिक्खापदा बुद्धवरेन वण्णिता;
सङ्घादिसेसा चतुरो भवेय्युं;
आपज्जेय्य एकपयोगेन सब्बे;
पञ्हा मेसा कुसलेहि चिन्तिता.
उभो एकतो उपसम्पन्ना;
उभिन्नं हत्थतो चीवरं पटिग्गण्हेय्य;
सिया आपत्तियो नाना;
पञ्हा मेसा कुसलेहि चिन्तिता.
चतुरो जना संविधाय;
गरुभण्डं अवाहरुं;
तयो पाराजिका एको न पाराजिको;
पञ्हा ¶ मेसा कुसलेहि चिन्तिता.
२. पाराजिकादिपञ्हा
इत्थी ¶ च अब्भन्तरे सिया,
भिक्खु च बहिद्धा सिया;
छिद्दं तस्मिं घरे नत्थि;
मेथुनधम्मपच्चया;
कथं पाराजिको सिया;
पञ्हा मेसा कुसलेहि चिन्तिता.
तेलं मधुं फाणितञ्चापि सप्पिं;
सामं गहेत्वान निक्खिपेय्य;
अवीतिवत्ते ¶ सत्ताहे;
सति पच्चये परिभुञ्जन्तस्स आपत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
निस्सग्गियेन आपत्ति;
सुद्धकेन पाचित्तियं;
आपज्जन्तस्स एकतो;
पञ्हा मेसा कुसलेहि चिन्तिता.
भिक्खू सिया वीसतिया समागता;
कम्मं करेय्युं समग्गसञ्ञिनो;
भिक्खु सिया द्वादसयोजने ठितो;
कम्मञ्च तं कुप्पेय्य वग्गपच्चया;
पञ्हा ¶ मेसा कुसलेहि चिन्तिता.
पदवीतिहारमत्तेन वाचाय भणितेन च;
सब्बानि गरुकानि सप्पटिकम्मानि;
चतुसट्ठि आपत्तियो आपज्जेय्य एकतो;
पञ्हा मेसा कुसलेहि चिन्तिता.
निवत्थो अन्तरवासकेन;
दिगुणं सङ्घाटिं पारुतो;
सब्बानि तानि निस्सग्गियानि होन्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
न ¶ चापि ञत्ति न च पन कम्मवाचा;
न चेहि भिक्खूति जिनो अवोच;
सरणगमनम्पि न तस्स अत्थि;
उपसम्पदा चस्स अकुप्पा;
पञ्हा मेसा कुसलेहि चिन्तिता.
इत्थिं ¶ हने न मातरं, पुरिसञ्च न पितरं हने;
हनेय्य अनरियं मन्दो, तेन चानन्तरं फुसे;
पञ्हा मेसा कुसलेहि चिन्तिता.
इत्थिं हने च मातरं, पुरिसञ्च पितरं हने;
मातरं पितरं हन्त्वा, न तेनानन्तरं फुसे;
पञ्हा मेसा कुसलेहि चिन्तिता.
अचोदयित्वा ¶ अस्सारयित्वा;
असम्मुखीभूतस्स करेय्य कम्मं;
कतञ्च कम्मं सुकतं भवेय्य;
कारको ¶ च सङ्घो अनापत्तिको सिया;
पञ्हा मेसा कुसलेहि चिन्तिता.
चोदयित्वा सारयित्वा;
सम्मुखीभूतस्स करेय्य कम्मं;
कतञ्च कम्मं अकतं भवेय्य;
कारको च सङ्घो सापत्तिको सिया;
पञ्हा मेसा कुसलेहि चिन्तिता.
छिन्दन्तस्स आपत्ति, छिन्दन्तस्स अनापत्ति;
छादेन्तस्स आपत्ति, छादेन्तस्स अनापत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
सच्चं भणन्तो गरुकं, मुसा च लहु भासतो;
मुसा भणन्तो गरुकं, सच्चञ्च लहु भासतो;
पञ्हा मेसा कुसलेहि चिन्तिता.
३. पाचित्तियादिपञ्हा
कप्पकतम्पि सन्तं;
परिभुञ्जन्तस्स आपत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
अत्थङ्गते सूरिये भिक्खु मंसानि खादति;
न उम्मत्तको न च पन खित्तचित्तो;
न चापि सो वेदनाट्टो भवेय्य;
न चस्स होति आपत्ति;
सो च धम्मो सुगतेन देसितो;
पञ्हा मेसा कुसलेहि चिन्तिता.
न रत्तचित्तो न च पन थेय्यचित्तो;
न चापि सो परं मरणाय चेतयि;
सलाकं ¶ देन्तस्स होति छेज्जं;
पटिग्गण्हन्तस्स थुल्लच्चयं;
पञ्हा मेसा कुसलेहि चिन्तिता.
न चापि आरञ्ञकं सासङ्कसम्मतं;
न चापि सङ्घेन सम्मुति दिन्ना;
न चस्स कथिनं अत्थतं तत्थेव;
चीवरं निक्खिपित्वा गच्छेय्य अड्ढयोजनं;
तत्थेव अरुणं उग्गच्छन्तस्स अनापत्ति;
पञ्हा मेसा कुसलेहि चिन्तिता.
कायिकानि न वाचसिकानि;
सब्बानि नानावत्थुकानि;
अपुब्बं ¶ अचरिमं आपज्जेय्य एकतो;
पञ्हा मेसा कुसलेहि चिन्तिता.
वाचसिकानि न कायिकानि;
सब्बानि नानावत्थुकानि;
अपुब्बं अचरिमं आपज्जेय्य एकतो;
पञ्हा मेसा कुसलेहि चिन्तिता.
तिस्सित्थियो ¶ मेथुनं तं न सेवे;
तयो पुरिसे तयो अनरियपण्डके;
न चाचरे मेथुनं ब्यञ्जनस्मिं;
छेज्जं ¶ सिया मेथुनधम्मपच्चया;
पञ्हा मेसा कुसलेहि चिन्तिता.
मातरं चीवरं याचे, नो च सङ्घे [नो संघस्स (क.), नो च संघस्स (स्या.), नो चे संघस्स (सी.)] परिणतं;
केनस्स होति आपत्ति, अनापत्ति च ञातके;
पञ्हा मेसा कुसलेहि चिन्तिता.
कुद्धो ¶ आराधको होति, कुद्धो होति गरहियो;
अथ को नाम सो धम्मो, येन कुद्धो पसंसियो;
पञ्हा मेसा कुसलेहि चिन्तिता.
तुट्ठो आराधको होति, तुट्ठो होति गरहियो;
अथ को नाम सो धम्मो, येन तुट्ठो गरहियो;
पञ्हा मेसा कुसलेहि चिन्तिता.
सङ्घादिसेसं थुल्लच्चयं;
पाचित्तियं पाटिदेसनीयं;
दुक्कटं आपज्जेय्य एकतो;
पञ्हा मेसा कुसलेहि चिन्तिता.
उभो ¶ परिपुण्णवीसतिवस्सा;
उभिन्नं एकुपज्झायो;
एकाचरियो एका कम्मवाचा;
एको उपसम्पन्नो एको अनुपसम्पन्नो;
पञ्हा मेसा कुसलेहि चिन्तिता.
अकप्पकतं नापि रजनाय रत्तं;
तेन ¶ निवत्थो येन कामं वजेय्य;
न चस्स होति आपत्ति;
सो च धम्मो सुगतेन देसितो;
पञ्हा मेसा कुसलेहि चिन्तिता.
न ¶ देति न पटिग्गण्हाति, पटिग्गहो तेन न विज्जति;
आपज्जति गरुकं न लहुकं, तञ्च परिभोगपच्चया;
पञ्हा मेसा कुसलेहि चिन्तिता.
न देति न पटिग्गण्हाति, पटिग्गहो तेन न विज्जति;
आपज्जति लहुकं न गरुकं, तञ्च परिभोगपच्चया;
पञ्हा मेसा कुसलेहि चिन्तिता.
आपज्जति गरुकं सावसेसं;
छादेति अनादरियं पटिच्च;
न भिक्खुनी नो च फुसेय्य वज्जं;
पञ्हा मेसा कुसलेहि चिन्तिता.
सेदमोचनगाथा निट्ठिता.
तस्सुद्दानं –
असंवासो ¶ अविस्सज्जि, दस च अनुक्खित्तको;
उपेति धम्मं उब्भक्खकं, ततो सञ्ञाचिका च द्वे.
न ¶ कायिकञ्च गरुकं, न कायिकं न वाचसिकं [न कायिकं सुनासितं (स्या.)];
अनालपन्तो सिक्खा च, उभो च चतुरो जना.
इत्थी तेलञ्च निस्सग्गि, भिक्खु च पदवीतियो;
निवत्थो च न च ञत्ति, न मातरं पितरं हने.
अचोदयित्वा चोदयित्वा, छिन्दन्तं सच्चमेव च;
अधिट्ठितञ्चत्थङ्गते, न रत्तं न चारञ्ञकं.
कायिका वाचसिका च, तिस्सित्थी चापि मातरं;
कुद्धो आराधको तुट्ठो, सङ्घादिसेसा च उभो.
अकप्पकतं न देति, न देतापज्जती गरुं;
सेदमोचनिका गाथा, पञ्हा विञ्ञूहि विभाविताति [विञ्ञूविभाविता (सी. स्या.)].