📜

खन्धकपुच्छावारो

३२०.

उपसम्पदं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

उपसम्पदं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं द्वे आपत्तियो.

उपोसथं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

उपोसथं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं तिस्सो आपत्तियो.

वस्सूपनायिकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

वस्सूपनायिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

पवारणं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

पवारणं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं तिस्सो आपत्तियो.

चम्मसञ्ञुत्तं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

चम्मसञ्ञुत्तं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं तिस्सो आपत्तियो.

भेसज्जं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

भेसज्जं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं तिस्सो आपत्तियो.

कथिनकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

कथिनकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं नत्थि तत्थ आपत्ति [न कतमा आपत्तियो (क.)].

चीवरसञ्ञुत्तं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

चीवरसञ्ञुत्तं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं तिस्सो आपत्तियो.

चम्पेय्यकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

चम्पेय्यकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

कोसम्बकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

कोसम्बकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

कम्मक्खन्धकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

कम्मक्खन्धकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

पारिवासिकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

पारिवासिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

समुच्चयं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

समुच्चयं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

समथं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

समथं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं द्वे आपत्तियो.

खुद्दकवत्थुकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

खुद्दकवत्थुकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं तिस्सो आपत्तियो.

सेनासनं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

सेनासनं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं तिस्सो आपत्तियो.

सङ्घभेदं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

सङ्घभेदं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं द्वे आपत्तियो.

समाचारं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

समाचारं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

ठपनं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

ठपनं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं एका आपत्ति.

भिक्खुनिक्खन्धकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

भिक्खुनिक्खन्धकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं द्वे आपत्तियो.

पञ्चसतिकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

पञ्चसतिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं नत्थि तत्थ आपत्ति.

सत्तसतिकं पुच्छिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं कति आपत्तियो;

सत्तसतिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;

समुक्कट्ठपदानं नत्थि तत्थ आपत्तीति.

खन्धकपुच्छावारो निट्ठितो पठमो.

तस्सुद्दानं –

उपसम्पदूपोसथो , वस्सूपनायिकपवारणा;

चम्मभेसज्जकथिना, चीवरं चम्पेय्यकेन च.

कोसम्बक्खन्धकं कम्मं, पारिवासिसमुच्चया;

समथखुद्दका सेना, सङ्घभेदं समाचारो;

ठपनं भिक्खुनिक्खन्धं, पञ्चसत्तसतेन चाति.