📜
खन्धकपुच्छावारो
उपसम्पदं ¶ ¶ ¶ ¶ पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
उपसम्पदं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं द्वे आपत्तियो.
उपोसथं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
उपोसथं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं तिस्सो आपत्तियो.
वस्सूपनायिकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
वस्सूपनायिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
पवारणं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
पवारणं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं तिस्सो आपत्तियो.
चम्मसञ्ञुत्तं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
चम्मसञ्ञुत्तं ¶ ¶ विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं तिस्सो आपत्तियो.
भेसज्जं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
भेसज्जं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं तिस्सो आपत्तियो.
कथिनकं ¶ पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
कथिनकं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं नत्थि तत्थ आपत्ति [न कतमा आपत्तियो (क.)].
चीवरसञ्ञुत्तं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
चीवरसञ्ञुत्तं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं तिस्सो आपत्तियो.
चम्पेय्यकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
चम्पेय्यकं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
कोसम्बकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
कोसम्बकं ¶ विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
कम्मक्खन्धकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
कम्मक्खन्धकं ¶ विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
पारिवासिकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
पारिवासिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
समुच्चयं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
समुच्चयं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
समथं ¶ पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
समथं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं द्वे आपत्तियो.
खुद्दकवत्थुकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
खुद्दकवत्थुकं ¶ विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं तिस्सो आपत्तियो.
सेनासनं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
सेनासनं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं तिस्सो आपत्तियो.
सङ्घभेदं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
सङ्घभेदं ¶ विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं द्वे आपत्तियो.
समाचारं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
समाचारं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
ठपनं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
ठपनं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं एका आपत्ति.
भिक्खुनिक्खन्धकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
भिक्खुनिक्खन्धकं ¶ विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं द्वे आपत्तियो.
पञ्चसतिकं ¶ पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
पञ्चसतिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं नत्थि तत्थ आपत्ति.
सत्तसतिकं पुच्छिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं कति आपत्तियो;
सत्तसतिकं विस्सज्जिस्सं सनिदानं सनिद्देसं;
समुक्कट्ठपदानं नत्थि तत्थ आपत्तीति.
खन्धकपुच्छावारो निट्ठितो पठमो.
तस्सुद्दानं –
उपसम्पदूपोसथो ¶ , वस्सूपनायिकपवारणा;
चम्मभेसज्जकथिना, चीवरं चम्पेय्यकेन च.
कोसम्बक्खन्धकं कम्मं, पारिवासिसमुच्चया;
समथखुद्दका सेना, सङ्घभेदं समाचारो;
ठपनं भिक्खुनिक्खन्धं, पञ्चसत्तसतेन चाति.