📜

गाथासङ्गणिकं

१. सत्तनगरेसु पञ्ञत्तसिक्खापदं

३३५.

एकंसं चीवरं कत्वा, पग्गण्हित्वान अञ्जलिं;

आसीसमानरूपोव [आसिंसमानरूपोव (सी. स्या.)], किस्स त्वं इध मागतो.

द्वीसु विनयेसु ये पञ्ञत्ता;

उद्देसं आगच्छन्ति उपोसथेसु;

कति ते सिक्खापदा होन्ति;

कतिसु नगरेसु पञ्ञत्ता.

भद्दको ते उम्मङ्गो, योनिसो परिपुच्छसि;

तग्घ ते अहमक्खिस्सं, यथासि कुसलो तथा.

द्वीसु विनयेसु ये पञ्ञत्ता;

उद्देसं आगच्छन्ति उपोसथेसु;

अड्ढुड्ढसतानि ते होन्ति;

सत्तसु नगरेसु पञ्ञत्ता.

कतमेसु सत्तसु नगरेसु पञ्ञत्ता;

इङ्घ मे त्वं ब्याकर नं [इङ्घ मे तं ब्याकर (क.)];

तं वचनपथं [तव वचनपथं (स्या.)] निसामयित्वा;

पटिपज्जेम हिताय नो सिया.

वेसालियं राजगहे, सावत्थियञ्च आळवियं;

कोसम्बियञ्च सक्केसु, भग्गेसु चेव पञ्ञत्ता.

कति वेसालियं पञ्ञत्ता, कति राजगहे कता;

सावत्थियं कति होन्ति, कति आळवियं कता.

कति कोसम्बियं पञ्ञत्ता, कति सक्केसु वुच्चन्ति;

कति भग्गेसु पञ्ञत्ता, तं मे अक्खाहि पुच्छितो.

दस वेसालियं पञ्ञत्ता, एकवीस राजगहे कता;

छऊन तीणिसतानि, सब्बे सावत्थियं कता.

छ आळवियं पञ्ञत्ता, अट्ठ कोसम्बियं कता;

अट्ठ सक्केसु वुच्चन्ति, तयो भग्गेसु पञ्ञत्ता.

ये वेसालियं पञ्ञत्ता, ते सुणोहि यथातथं [यथाकथं (सी. स्या. एवमुपरिपि)];

मेथुनविग्गहुत्तरि, अतिरेकञ्च काळकं.

भूतं परम्परभत्तं, दन्तपोनेन [दन्तपोणेन (क.)] अचेलको;

भिक्खुनीसु च अक्कोसो, दसेते वेसालियं कता.

ये राजगहे पञ्ञत्ता, ते सुणोहि यथातथं;

अदिन्नादानं राजगहे, द्वे अनुद्धंसना द्वेपि च भेदा.

अन्तरवासकं रूपियं सुत्तं, उज्झापनेन च पाचितपिण्डं ;

गणभोजनं विकाले च, चारित्तं नहानं ऊनवीसति.

चीवरं दत्वा वोसासन्ति, एते राजगहे कता;

गिरग्गचरिया तत्थेव, छन्ददानेन एकवीसति.

ये सावत्थियं पञ्ञत्ता, ते सुणोहि यथातथं;

पाराजिकानि चत्तारि, सङ्घादिसेसा भवन्ति सोळस.

अनियता च द्वे होन्ति, निस्सग्गिया चतुवीसति;

छपञ्ञाससतञ्चेव, खुद्दकानि पवुच्चन्ति.

दसयेव च गारय्हा, द्वेसत्तति च सेखिया;

छऊन तीणिसतानि, सब्बे सावत्थियं कता.

ये आळवियं पञ्ञत्ता, ते सुणोहि यथातथं;

कुटिकोसियसेय्या च, खणने गच्छ देवते;

सप्पाणकञ्च सिञ्चन्ति, छ एते आळवियं कता.

ये कोसम्बियं पञ्ञत्ता, ते सुणोहि यथातथं;

महाविहारो दोवचस्सं, अञ्ञं द्वारं सुराय च;

अनादरियं सहधम्मो, पयोपानेन अट्ठमं.

ये सक्केसु पञ्ञत्ता, ते सुणोहि यथातथं;

एळकलोमानि पत्तो च, ओवादो चेव भेसज्जं.

सूचि आरञ्ञिको चेव, अट्ठेते [छ एते (सब्बत्थ)] कापिलवत्थवे;

उदकसुद्धिया ओवादो, भिक्खुनीसु पवुच्चन्ति.

ये भग्गेसु पञ्ञत्ता, ते सुणोहि यथातथं;

समादहित्वा विसिब्बेन्ति, सामिसेन ससित्थकं.

पाराजिकानि चत्तारि, सङ्घादिसेसानि भवन्ति;

सत्त च निस्सग्गियानि, अट्ठ द्वत्तिंस खुद्दका.

द्वे गारय्हा तयो सेक्खा, छप्पञ्ञास सिक्खापदा;

छसु नगरेसु पञ्ञत्ता, बुद्धेनादिच्चबन्धुना.

छऊन तीणिसतानि, सब्बे सावत्थियं कता;

कारुणिकेन बुद्धेन, गोतमेन यसस्सिना.

२. चतुविपत्तिं

३३६.

यं तं [यं यं (क.)] पुच्छिम्ह अकित्तयि नो;

तं तं ब्याकतं अनञ्ञथा;

अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि;

गरुक लहुकञ्चापि सावसेसं;

अनवसेसं दुट्ठुल्लञ्च अदुट्ठुल्लं;

ये च यावततियका.

साधारणं असाधारणं;

विभत्तियो च [विपत्तियो च (सी. स्या.)] येहि समथेहि सम्मन्ति;

सब्बानिपेतानि वियाकरोहि;

हन्द वाक्यं सुणोम ते.

एकतिंसा ये गरुका, अट्ठेत्थ अनवसेसा;

ये गरुका ते दुट्ठुल्ला, ये दुट्ठुल्ला सा सीलविपत्ति;

पाराजिकं सङ्घादिसेसो, ‘‘सीलविपत्ती’’ति वुच्चति.

थुल्लच्चयं पाचित्तिया, पाटिदेसनीयं दुक्कटं;

दुब्भासितं यो चायं, अक्कोसति हसाधिप्पायो;

अयं सा आचारविपत्तिसम्मता.

विपरीतदिट्ठिं गण्हन्ति, असद्धम्मेहि पुरक्खता;

अब्भाचिक्खन्ति सम्बुद्धं, दुप्पञ्ञा मोहपारुता;

अयं सा दिट्ठिविपत्तिसम्मता.

आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आजीवहेतु आजीवकारणा सञ्चरित्तं समापज्जति, आजीवहेतु आजीवकारणा – ‘‘यो ते विहारे वसति, सो भिक्खु अरहा’’ति भणति, आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आजीवहेतु आजीवकारणा सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति. अयं सा आजीवविपत्ति सम्मता.

एकादस यावततियका, ते सुणोहि यथातथं;

उक्खित्तानुवत्तिका, अट्ठ यावततियका;

अरिट्ठो चण्डकाळी च, इमे ते यावततियका.

३. छेदनकादि

३३७. कति छेदनकानि? कति भेदनकानि? कति उद्दालनकानि? कति अनञ्ञपाचित्तियानि? कति भिक्खुसम्मुतियो? कति सामीचियो? कति परमानि?

कति जानन्ति पञ्ञत्ता, बुद्धेनादिच्चबन्धुना.

छ छेदनकानि. एकं भेदनकं. एकं उद्दालनकं. चत्तारि अनञ्ञपाचित्तियानि. चतस्सो भिक्खुसम्मुतियो. सत्त सामीचियो. चुद्दस परमानि.

सोदस [सोळस (सी. स्या.) अट्ठकथा ओलोकेतब्बा] जानन्ति पञ्ञत्ता, बुद्धेनादिच्चबन्धुना.

४. असाधारणादि

३३८.

वीसं द्वे सतानि भिक्खूनं सिक्खापदानि;

उद्देसं आगच्छन्ति उपोसथेसु;

तीणि सतानि चत्तारि भिक्खुनीनं सिक्खापदानि;

उद्देसं आगच्छन्ति उपोसथेसु.

छचत्तारीसा भिक्खूनं, भिक्खुनीहि असाधारणा;

सतं तिंसा च भिक्खुनीनं, भिक्खूहि असाधारणा.

सतं सत्तति छच्चेव, उभिन्नं असाधारणा;

सतं सत्तति चत्तारि, उभिन्नं समसिक्खता.

वीसं द्वे सतानि भिक्खूनं सिक्खापदानि;

उद्देसं आगच्छन्ति उपोसथेसु;

ते सुणोहि यथातथं.

पाराजिकानि चत्तारि, सङ्घादिसेसानि भवन्ति तेरस;

अनियता द्वे होन्ति.

निस्सग्गियानि तिंसेव, द्वेनवुति च खुद्दका;

चत्तारो पाटिदेसनीया, पञ्चसत्तति सेखिया.

वीसं द्वे सतानि चिमे होन्ति भिक्खूनं सिक्खापदानि;

उद्देसं आगच्छन्ति उपोसथेसु.

तीणि सतानि चत्तारि, भिक्खुनीनं सिक्खापदानि;

उद्देसं आगच्छन्ति उपोसथेसु, ते सुणोहि यथातथं.

पाराजिकानि अट्ठ, सङ्घादिसेसानि भवन्ति सत्तरस;

निस्सग्गियानि तिंसेव, सतं सट्ठि छ चेव खुद्दकानि पवुच्चन्ति.

अट्ठ पाटिदेसनीया, पञ्चसत्तति सेखिया;

तीणि सतानि चत्तारि चिमे होन्ति भिक्खुनीनं सिक्खापदानि;

उद्देसं आगच्छन्ति उपोसथेसु.

छचत्तारीसा भिक्खूनं, भिक्खुनीहि असाधारणा;

ते सुणोहि यथातथं.

सङ्घादिसेसा, द्वे अनियतेहि अट्ठ;

निस्सग्गियानि द्वादस, तेहि ते होन्ति वीसति.

द्वेवीसति खुद्दका, चतुरो पाटिदेसनीया;

छचत्तारीसा चिमे होन्ति, भिक्खूनं भिक्खुनीहि असाधारणा.

सतं तिंसा च भिक्खुनीनं, भिक्खूहि असाधारणा;

ते सुणोहि यथातथं.

पाराजिकानि चत्तारि, सङ्घम्हा दस निस्सरे;

निस्सग्गियानि द्वादस, छन्नवुति च खुद्दका;

अट्ठ पाटिदेसनीया.

सतं तिंसा चिमे होन्ति भिक्खुनीनं, भिक्खूहि असाधारणा;

सतं सत्तति छच्चेव, उभिन्नं असाधारणा;

ते सुणोहि यथातथं.

पाराजिकानि चत्तारि, सङ्घादिसेसानि भवन्ति सोळस;

अनियता द्वे होन्ति, निस्सग्गियानि चतुवीसति;

सतं अट्ठारसा चेव, खुद्दकानि पवुच्चन्ति;

द्वादस पाटिदेसनीया.

सतं सत्तति छच्चेविमे होन्ति, उभिन्नं असाधारणा;

सतं सत्तति चत्तारि, उभिन्नं समसिक्खता;

ते सुणोहि यथातथं.

पाराजिकानि चत्तारि, सङ्घादिसेसानि भवन्ति सत्त;

निस्सग्गियानि अट्ठारस, समसत्तति खुद्दका;

पञ्चसत्तति सेखियानि.

सतं सत्तति चत्तारि चिमे होन्ति, उभिन्नं समसिक्खता;

अट्ठे पाराजिका ये दुरासदा, तालवत्थुसमूपमा.

पण्डुपलासो पुथुसिला, सीसच्छिन्नोव सो नरो;

तालोव मत्थकच्छिन्नो, अविरुळ्ही भवन्ति ते.

तेवीसति सङ्घादिसेसा, द्वे अनियता;

द्वे चत्तारीस निस्सग्गिया;

अट्ठासीतिसतं पाचित्तिया, द्वादस पाटिदेसनीया.

पञ्चसत्तति सेखिया, तीहि समथेहि सम्मन्ति;

सम्मुखा च पटिञ्ञाय, तिणवत्थारकेन च.

द्वे उपोसथा द्वे पवारणा;

चत्तारि कम्मानि जिनेन देसिता;

पञ्चेव उद्देसा चतुरो भवन्ति;

अनञ्ञथा आपत्तिक्खन्धा च भवन्ति सत्त.

अधिकरणानि चत्तारि सत्तहि समथेहि सम्मन्ति;

द्वीहि चतूहि तीहि किच्चं एकेन सम्मति.

५. पाराजिकादिआपत्ति

३३९.

‘पाराजिक’न्ति यं वुत्तं, तं सुणोहि यथातथं;

चुतो परद्धो भट्ठो च, सद्धम्मा हि निरङ्कतो;

संवासोपि तहिं नत्थि, तेनेतं इति वुच्चति.

‘सङ्घादिसेसो’ति यं वुत्तं, तं सुणोहि यथातथं;

सङ्घोव देति परिवासं, मूलाय पटिकस्सति;

मानत्तं देति अब्भेति, तेनेतं इति वुच्चति.

‘अनियतो’ति यं वुत्तं, तं सुणोहि यथातथं;

अनियतो न नियतो, अनेकंसिकतं पदं;

तिण्णमञ्ञतरं ठानं, ‘अनियतो’ति पवुच्चति.

‘थुल्लच्चय’न्ति यं वुत्तं, तं सुणोहि यथातथं;

एकस्स मूले यो देसेति, यो च तं पटिगण्हति;

अच्चयो तेन समो नत्थि, तेनेतं इति वुच्चति.

‘निस्सग्गिय’न्ति यं वुत्तं, तं सुणोहि यथातथं;

सङ्घमज्झे गणमज्झे, एकस्सेव च एकतो;

निस्सज्जित्वान देसेति, तेनेतं इति वुच्चति.

‘पाचित्तिय’न्ति यं वुत्तं, तं सुणोहि यथातथं;

पातेति कुसलं धम्मं, अरियमग्गं अपरज्झति;

चित्तसंमोहनट्ठानं, तेनेतं इति वुच्चति.

‘पाटिदेसनीय’न्ति यं वुत्तं, तं सुणोहि यथातथं;

भिक्खु अञ्ञातको सन्तो, किच्छा लद्धाय भोजनं;

सामं गहेत्वा भुञ्जेय्य, ‘गारय्ह’न्ति पवुच्चति.

निमन्तनासु भुञ्जन्ता छन्दाय, वोसासति तत्थ भिक्खुनिं;

अनिवारेत्वा तहिं भुञ्जे, गारय्हन्ति पवुच्चति.

सद्धाचित्तं कुलं गन्त्वा, अप्पभोगं अनाळियं [अनाळ्हियं (सी. स्या.)];

अगिलानो तहिं भुञ्जे, गारय्हन्ति पवुच्चति.

यो चे अरञ्ञे विहरन्तो, सासङ्के सभयानके;

अविदितं तहिं भुञ्जे, गारय्हन्ति पवुच्चति.

भिक्खुनी अञ्ञातिका सन्ता, यं परेसं ममायितं;

सप्पि तेलं मधुं फाणितं, मच्छमंसं अथो खीरं;

दधिं सयं विञ्ञापेय्य भिक्खुनी, गारय्हपत्ता सुगतस्स सासने.

‘दुक्कट’न्ति यं वुत्तं, तं सुणोहि यथातथं;

अपरद्धं विरद्धञ्च, खलितं यञ्च दुक्कटं.

यं मनुस्सो करे पापं, आवि वा यदि वा रहो;

‘दुक्कट’न्ति पवेदेन्ति, तेनेतं इति वुच्चति.

‘दुब्भासित’न्ति यं वुत्तं, तं सुणोहि यथातथं;

दुब्भासितं दुराभट्ठं, संकिलिट्ठञ्च यं पदं;

यञ्च विञ्ञू गरहन्ति, तेनेतं इति वुच्चति.

‘सेखिय’न्ति यं वुत्तं, तं सुणोहि यथातथं;

सेक्खस्स सिक्खमानस्स, उजुमग्गानुसारिनो.

आदि चेतं चरणञ्च, मुखं सञ्ञमसंवरो;

सिक्खा एतादिसी नत्थि, तेनेतं इति वुच्चति.

[उदा. ४५ उदानेपि] छन्नमतिवस्सति , विवटं नातिवस्सति;

तस्मा छन्नं विवरेथ, एवं तं नातिवस्सति.

गति मिगानं पवनं, आकासो पक्खिनं गति;

विभवो गति धम्मानं, निब्बानं अरहतो गतीति.

गाथासङ्गणिकं.

तस्सुद्दानं –

सत्तनगरेसु पञ्ञत्ता, विपत्ति चतुरोपि च;

भिक्खूनं भिक्खुनीनञ्च, साधारणा असाधारणा;

सासनं अनुग्गहाय, गाथासङ्गणिकं इदन्ति.

गाथासङ्गणिकं निट्ठितं.