📜
अधिकरणभेदो
१. उक्कोटनभेदादि
३४०. [चूळव. २१५; परि. २७५] चत्तारि ¶ ¶ ¶ ¶ अधिकरणानि. विवादाधिकरणं, अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणं – इमानि चत्तारि अधिकरणानि.
इमेसं चतुन्नं अधिकरणानं कति उक्कोटा? इमेसं चतुन्नं अधिकरणानं दस उक्कोटा. विवादाधिकरणस्स द्वे उक्कोटा, अनुवादाधिकरणस्स चत्तारो उक्कोटा, आपत्ताधिकरणस्स तयो उक्कोटा, किच्चाधिकरणस्स एको उक्कोटो – इमेसं चतुन्नं अधिकरणानं इमे दस उक्कोटा.
विवादाधिकरणं उक्कोटेन्तो कति समथे उक्कोटेति? अनुवादाधिकरणं उक्कोटेन्तो कति समथे उक्कोटेति? आपत्ताधिकरणं उक्कोटेन्तो कति समथे उक्कोटेति? किच्चाधिकरणं उक्कोटेन्तो कति समथे उक्कोटेति?
विवादाधिकरणं उक्कोटेन्तो द्वे समथे उक्कोटेति. अनुवादाधिकरणं उक्कोटेन्तो चत्तारो समथे उक्कोटेति. आपत्ताधिकरणं उक्कोटेन्तो तयो समथे उक्कोटेति. किच्चाधिकरणं उक्कोटेन्तो एकं समथं उक्कोटेति.
३४१. कति उक्कोटा? कतिहाकारेहि उक्कोटनं पसवति? कतिहङ्गेहि समन्नागतो पुग्गलो अधिकरणं ¶ उक्कोटेति? कति पुग्गला अधिकरणं उक्कोटेन्ता आपत्तिं आपज्जन्ति?
द्वादस ¶ उक्कोटा. दसहाकारेहि उक्कोटनं पसवति. चतूहङ्गेहि समन्नागतो पुग्गलो अधिकरणं उक्कोटेति. चत्तारो पुग्गला अधिकरणं उक्कोटेन्ता आपत्तिं आपज्जन्ति?
कतमे द्वादस उक्कोटा? अकतं कम्मं, दुक्कटं कम्मं, पुन कातब्बं कम्मं, अनिहतं, दुन्निहतं, पुन निहनितब्बं, अविनिच्छितं, दुविनिच्छितं, पुन विनिच्छितब्बं, अवूपसन्तं, दुवूपसन्तं, पुन वूपसमेतब्बन्ति – इमे द्वादस उक्कोटा.
कतमेहि ¶ दसहाकारेहि उक्कोटनं पसवति? तत्थ जातकं अधिकरणं उक्कोटेति, तत्थ जातकं वूपसन्तं अधिकरणं उक्कोटेति, अन्तरामग्गे अधिकरणं उक्कोटेति, अन्तरामग्गे वूपसन्तं अधिकरणं उक्कोटेति, तत्थ गतं अधिकरणं उक्कोटेति, तत्थ गतं वूपसन्तं अधिकरणं उक्कोटेति, सतिविनयं उक्कोटेति, अमूळ्हविनयं उक्कोटेति, तस्सपापियसिकं ¶ उक्कोटेति, तिणवत्थारकं उक्कोटेति – इमेहि दसहाकारेहि उक्कोटनं पसवति.
कतमेहि चतूहङ्गेहि समन्नागतो पुग्गलो अधिकरणं उक्कोटेति? छन्दागतिं गच्छन्तो अधिकरणं उक्कोटेति, दोसागतिं गच्छन्तो अधिकरणं उक्कोटेति, मोहागतिं गच्छन्तो अधिकरणं उक्कोटेति, भयागतिं गच्छन्तो अधिकरणं उक्कोटेति – इमेहि चतूहङ्गेहि समन्नागतो पुग्गलो अधिकरणं उक्कोटेति.
कतमे चत्तारो पुग्गला अधिकरणं उक्कोटेन्ता आपत्तिं आपज्जन्ति? तदहुपसम्पन्नो उक्कोटेति उक्कोटनकं पाचित्तियं, आगन्तुको उक्कोटेति उक्कोटनकं पाचित्तियं, कारको उक्कोटेति उक्कोटनकं पाचित्तियं, छन्ददायको उक्कोटेति उक्कोटनकं पाचित्तियं – इमे चत्तारो पुग्गला अधिकरणं उक्कोटेन्ता आपत्तिं आपज्जन्ति.
२. अधिकरणनिदानादि
३४२. विवादाधिकरणं ¶ किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? अनुवादाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? आपत्ताधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं ¶ ? किच्चाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं?
विवादाधिकरणं विवादनिदानं विवादसमुदयं विवादजातिकं विवादपभवं विवादसम्भारं विवादसमुट्ठानं. अनुवादाधिकरणं अनुवादनिदानं अनुवादसमुदयं अनुवादजातिकं अनुवादपभवं अनुवादसम्भारं अनुवादसमुट्ठानं. आपत्ताधिकरणं आपत्तिनिदानं आपत्तिसमुदयं आपत्तिजातिकं आपत्तिपभवं आपत्तिसम्भारं आपत्तिसमुट्ठानं. किच्चाधिकरणं किच्चयनिदानं किच्चयसमुदयं किच्चयजातिकं किच्चयपभवं किच्चयसम्भारं किच्चयसमुट्ठानं.
विवादाधिकरणं ¶ किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? अनुवादाधिकरणं…पे… आपत्ताधिकरणं…पे… किच्चाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं?
विवादाधिकरणं हेतुनिदानं, हेतुसमुदयं, हेतुजातिकं, हेतुपभवं, हेतुसम्भारं, हेतुसमुट्ठानं. अनुवादाधिकरणं…पे… आपत्ताधिकरणं…पे… किच्चाधिकरणं हेतुनिदानं, हेतुसमुदयं, हेतुजातिकं, हेतुपभवं, हेतुसम्भारं, हेतुसमुट्ठानं.
विवादाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? अनुवादाधिकरणं ¶ …पे… आपत्ताधिकरणं…पे… किच्चाधिकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं?
विवादाधिकरणं पच्चयनिदानं, पच्चयसमुदयं, पच्चयजातिकं, पच्चयपभवं, पच्चयसम्भारं, पच्चयसमुट्ठानं. अनुवादाधिकरणं…पे… आपत्ताधिकरणं…पे… किच्चाधिकरणं पच्चयनिदानं, पच्चयसमुदयं, पच्चयजातिकं, पच्चयपभवं, पच्चयसम्भारं, पच्चयसमुट्ठानं.
३. अधिकरणमूलादि
३४३. चतुन्नं ¶ अधिकरणानं कति मूलानि, कति समुट्ठाना? चतुन्नं अधिकरणानं तेत्तिंस मूलानि, तेत्तिंस समुट्ठाना.
चतुन्नं अधिकरणानं कतमानि तेत्तिंस मूलानि? विवादाधिकरणस्स द्वादस मूलानि, अनुवादाधिकरणस्स चुद्दस मूलानि, आपत्ताधिकरणस्स छ मूलानि, किच्चाधिकरणस्स एकं मूलं, सङ्घो – चतुन्नं अधिकरणानं इमानि तेत्तिंस मूलानि.
चतुन्नं ¶ अधिकरणानं कतमे तेत्तिंस समुट्ठाना? विवादाधिकरणस्स अट्ठारसभेदकरवत्थूनि समुट्ठाना, अनुवादाधिकरणस्स चतस्सो विपत्तियो समुट्ठाना, आपत्ताधिकरणस्स सत्तापत्तिक्खन्धा समुट्ठाना, किच्चाधिकरणस्स चत्तारि कम्मानि समुट्ठाना – चतुन्नं अधिकरणानं इमे तेत्तिंस समुट्ठाना.
४. अधिकरणपच्चयापत्ति
३४४. विवादाधिकरणं ¶ आपत्तानापत्तीति? विवादाधिकरणं न आपत्ति. किं पन विवादाधिकरणपच्चया आपत्तिं आपज्जेय्याति? आम, विवादाधिकरणपच्चया आपत्तिं आपज्जेय्य. विवादाधिकरणपच्चया ¶ कति आपत्तियो आपज्जति? विवादाधिकरणपच्चया द्वे आपत्तियो आपज्जति. उपसम्पन्नं ओमसति, आपत्ति पाचित्तियस्स; अनुपसम्पन्नं ओमसति, आपत्ति दुक्कटस्स – विवादाधिकरणपच्चया इमा द्वे आपत्तियो आपज्जति.
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? कतिहि अधिकरणेहि कतिसु ठानेसु कतिहि समथेहि सम्मन्ति?
ता आपत्तियो चतुन्नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिं. चतुन्नं अधिकरणानं ¶ , आपत्ताधिकरणं. सत्तन्नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि ¶ समुट्ठन्ति. एकेन अधिकरणेन – किच्चाधिकरणेन; तीसु ठानेसु – सङ्घमज्झे, गणमज्झे, पुग्गलस्स सन्तिके; तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
३४५. अनुवादाधिकरणं आपत्तानापत्तीति? अनुवादाधिकरणं न आपत्ति. किं पन अनुवादाधिकरणपच्चया आपत्तिं आपज्जेय्याति? आम, अनुवादाधिकरणपच्चया आपत्तिं आपज्जेय्य. अनुवादाधिकरणपच्चया, कति आपत्तियो आपज्जति? अनुवादाधिकरणपच्चया तिस्सो ¶ आपत्तियो आपज्जति. भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेति, आपत्ति सङ्घादिसेसस्स; अमूलकेन सङ्घादिसेसेन अनुद्धंसेति, आपत्ति पाचित्तियस्स; अमूलिकाय आचारविपत्तिया अनुद्धंसेति, आपत्ति दुक्कटस्स – अनुवादाधिकरणपच्चया इमा तिस्सो आपत्तियो आपज्जति.
ता ¶ आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? कतिहि अधिकरणेहि कतिसु ठानेसु कतिहि समथेहि सम्मन्ति?
ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं. चतुन्नं अधिकरणानं, आपत्ताधिकरणं. सत्तन्नं आपत्तिक्खन्धानं तीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठन्ति. या ता आपत्तियो गरुका ता आपत्तियो एकेन अधिकरणेन – किच्चाधिकरणेन; एकम्हि ठाने – सङ्घमज्झे; द्वीहि समथेहि सम्मन्ति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च. या ता आपत्तियो लहुका ता आपत्तियो एकेन अधिकरणेन – किच्चाधिकरणेन; तीसु ठानेसु – सङ्घमज्झे गणमज्झे पुग्गलस्स सन्तिके; तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च ¶ , सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
३४६. आपत्ताधिकरणं आपत्तानापत्तीति? आपत्ताधिकरणं आपत्ति. किं पन आपत्ताधिकरणपच्चया आपत्तिं आपज्जेय्याति? आम, आपत्ताधिकरणपच्चया आपत्तिं आपज्जेय्य. आपत्ताधिकरणपच्चया कति आपत्तियो आपज्जति? आपत्ताधिकरणपच्चया चतस्सो ¶ आपत्तियो आपज्जति. भिक्खुनी जानं पाराजिकं धम्मं [पाराजिकं धम्मं अज्झापन्नं (स्या.)] पटिच्छादेति, आपत्ति पाराजिकस्स; वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स; भिक्खु सङ्घादिसेसं पटिच्छादेति, आपत्ति पाचित्तियस्स; आचारविपत्तिं पटिच्छादेति, आपत्ति दुक्कटस्स – आपत्ताधिकरणपच्चया इमा चतस्सो आपत्तियो आपज्जति.
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति ¶ ? कतिहि अधिकरणेहि कतिसु ठानेसु कतिहि समथेहि सम्मन्ति?
ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं सिया आचारविपत्तिं. चतुन्नं अधिकरणानं – आपत्ताधिकरणं. सत्तन्नं आपत्तिक्खन्धानं चतूहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति ¶ – कायतो च वाचतो च चित्ततो च समुट्ठन्ति. या सा आपत्ति अनवसेसा सा आपत्ति न कतमेन अधिकरणेन, न कतमम्हि ठाने, न कतमेन समथेन सम्मति. या ता आपत्तियो लहुका ता आपत्तियो एकेन अधिकरणेन – किच्चाधिकरणेन; तीसु ठानेसु – सङ्घमज्झे, गणमज्झे, पुग्गलस्स सन्तिके; तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
३४७. किच्चाधिकरणं आपत्तानापत्तीति? किच्चाधिकरणं न आपत्ति. किं पन किच्चाधिकरणपच्चया आपत्तिं आपज्जेय्याति? आम, किच्चाधिकरणपच्चया आपत्तिं आपज्जेय्य. किच्चाधिकरणपच्चया कति आपत्तियो आपज्जति? किच्चाधिकरणपच्चया पञ्च आपत्तियो आपज्जति. उक्खित्तानुवत्तिका भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जति, ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति पाराजिकस्स; भेदकानुवत्तका भिक्खू यावततियं समनुभासनाय न पटिनिस्सज्जन्ति, आपत्ति सङ्घादिसेसस्स; पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जन्ति, आपत्ति पाचित्तियस्स – किच्चाधिकरणपच्चया इमा पञ्च आपत्तियो आपज्जति.
ता ¶ आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं ¶ कतिहि समुट्ठानेहि समुट्ठन्ति? कतिहि अधिकरणेहि कतिसु ठानेसु कतिहि समथेहि सम्मन्ति?
ता ¶ ¶ आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं सिया आचारविपत्तिं. चतुन्नं अधिकरणानं – आपत्ताधिकरणं. सत्तन्नं आपत्तिक्खन्धानं पञ्चहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन. छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति. या सा आपत्ति अनवसेसा सा आपत्ति न कतमेन अधिकरणेन, न कतमम्हि ठाने, न कतमेन समथेन सम्मति. या सा आपत्ति गरुका सा आपत्ति एकेन अधिकरणेन – किच्चाधिकरणेन; एकम्हि ठाने – सङ्घमज्झे; द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च. या ता आपत्तियो लहुका ता आपत्तियो एकेन अधिकरणेन – किच्चाधिकरणेन; तीसु ठानेसु – सङ्घमज्झे, गणमज्झे, पुग्गलस्स सन्तिके; तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च.
५. अधिकरणाधिप्पायो
३४८. विवादाधिकरणं होति अनुवादाधिकरणं, होति आपत्ताधिकरणं, होति किच्चाधिकरणं. विवादाधिकरणं न होति अनुवादाधिकरणं, न होति आपत्ताधिकरणं, न होति किच्चाधिकरणं; अपि ¶ च, विवादाधिकरणपच्चया होति अनुवादाधिकरणं, होति आपत्ताधिकरणं, होति किच्चाधिकरणं. यथा कथं विय? [चूळव. २१५; परि. ३१४] इध भिक्खू विवदन्ति – धम्मोति वा अधम्मोति वा दुट्ठुल्लापत्तीति वा अदुट्ठुल्लापत्तीति वा. यं तत्थ भण्डनं कलहो विग्गहो विवादो नानावादो अञ्ञथावादो विपच्चताय वोहारो मेधकं, इदं वुच्चति विवादाधिकरणं. विवादाधिकरणे सङ्घो विवदति विवादाधिकरणं. विवदमानो अनुवदति अनुवादाधिकरणं. अनुवदमानो आपत्तिं आपज्जति आपत्ताधिकरणं. ताय आपत्तिया सङ्घो कम्मं करोति किच्चाधिकरणं. एवं विवादाधिकरणपच्चया होति अनुवादाधिकरणं, होति आपत्ताधिकरणं, होति किच्चाधिकरणं.
अनुवादाधिकरणं ¶ ¶ होति आपत्ताधिकरणं, होति किच्चाधिकरणं, होति विवादाधिकरणं. अनुवादाधिकरणं न होति आपत्ताधिकरणं, न होति किच्चाधिकरणं, न होति विवादाधिकरणं; अपि च, अनुवादाधिकरणपच्चया होति आपत्ताधिकरणं, होति किच्चाधिकरणं, होति विवादाधिकरणं. यथा कथं विय? इध भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा आचारविपत्तिया वा दिट्ठिविपत्तिया वा आजीवविपत्तिया वा. यो तत्थ अनुवादो अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं, इदं वुच्चति अनुवादाधिकरणं. अनुवादाधिकरणे सङ्घो विवदति, विवादाधिकरणं. विवदमानो अनुवदति, अनुवादाधिकरणं. अनुवदमानो आपत्तिं आपज्जति, आपत्ताधिकरणं. ताय आपत्तिया सङ्घो कम्मं करोति, किच्चाधिकरणं. एवं अनुवादाधिकरणपच्चया होति आपत्ताधिकरणं, होति किच्चाधिकरणं, होति विवादाधिकरणं.
आपत्ताधिकरणं होति किच्चाधिकरणं, होति विवादाधिकरणं, होति अनुवादाधिकरणं. आपत्ताधिकरणं न होति किच्चाधिकरणं, न होति विवादाधिकरणं, न होति अनुवादाधिकरणं; अपि च, आपत्ताधिकरणपच्चया होति किच्चाधिकरणं, होति विवादाधिकरणं, होति अनुवादाधिकरणं. यथा कथं विय? [चूळव. २१५; परि. ३४८] पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं, सत्तपि आपत्तिक्खन्धा आपत्ताधिकरणं, इदं वुच्चति आपत्ताधिकरणं. आपत्ताधिकरणे सङ्घो विवदति विवादाधिकरणं. विवदमानो अनुवदति अनुवादाधिकरणं. अनुवदमानो आपत्तिं आपज्जति आपत्ताधिकरणं. ताय आपत्तिया सङ्घो कम्मं करोति किच्चाधिकरणं. एवं आपत्ताधिकरणपच्चया होति किच्चाधिकरणं, होति विवादाधिकरणं, होति अनुवादाधिकरणं.
किच्चाधिकरणं होति विवादाधिकरणं, होति अनुवादाधिकरणं, होति आपत्ताधिकरणं. किच्चाधिकरणं न होति विवादाधिकरणं, न होति अनुवादाधिकरणं, न होति आपत्ताधिकरणं; अपि च, किच्चाधिकरणपच्चया होति विवादाधिकरणं, होति अनुवादाधिकरणं, होति ¶ आपत्ताधिकरणं. यथा कथं विय? या सङ्घस्स किच्चयता करणीयता अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मं, इदं ¶ वुच्चति किच्चाधिकरणं. किच्चाधिकरणे सङ्घो विवदति विवादाधिकरणं. विवदमानो अनुवदति अनुवादाधिकरणं. अनुवदमानो आपत्तिं आपज्जति आपत्ताधिकरणं. ताय आपत्तिया सङ्घो कम्मं करोति किच्चाधिकरणं. एवं किच्चाधिकरणपच्चया होति विवादाधिकरणं, होति अनुवादाधिकरणं, होति आपत्ताधिकरणं.
६. पुच्छावारो
३४९. यत्थ ¶ सतिविनयो तत्थ सम्मुखाविनयो? यत्थ सम्मुखाविनयो ¶ तत्थ सतिविनयो? यत्थ अमूळ्हविनयो तत्थ सम्मुखाविनयो? यत्थ सम्मुखाविनयो तत्थ अमूळ्हविनयो? यत्थ पटिञ्ञातकरणं तत्थ सम्मुखाविनयो? यत्थ सम्मुखाविनयो तत्थ पटिञ्ञातकरणं? यत्थ येभुय्यसिका तत्थ सम्मुखाविनयो? यत्थ सम्मुखाविनयो तत्थ येभुय्यसिका? यत्थ तस्सपापियसिका तत्थ सम्मुखाविनयो? यत्थ सम्मुखाविनयो तत्थ तस्सपापियसिका? यत्थ तिणवत्थारको तत्थ सम्मुखाविनयो? यत्थ सम्मुखाविनयो तत्थ तिणवत्थारको?
७. विस्सज्जनावारो
३५०. यस्मिं समये सम्मुखाविनयेन च सतिविनयेन च अधिकरणं वूपसम्मति – यत्थ सतिविनयो तत्थ सम्मुखाविनयो, यत्थ सम्मुखाविनयो तत्थ सतिविनयो, न तत्थ अमूळ्हविनयो, न तत्थ ¶ पटिञ्ञातकरणं, न तत्थ येभुय्यसिका, न तत्थ तस्सपापियसिका, न तत्थ तिणवत्थारको. यस्मिं समये सम्मुखाविनयेन च अमूळ्हविनयेन च…पे… सम्मुखाविनयेन च पटिञ्ञातकरणेन च…पे… सम्मुखाविनयेन च येभुय्यसिकाय च…पे… सम्मुखाविनयेन च तस्सपापियसिकाय च…पे… सम्मुखाविनयेन च तिणवत्थारकेन च अधिकरणं वूपसम्मति – यत्थ तिणवत्थारको तत्थ सम्मुखाविनयो, यत्थ सम्मुखाविनयो तत्थ तिणवत्थारको, न तत्थ सतिविनयो, न तत्थ अमूळ्हविनयो, न तत्थ पटिञ्ञातकरणं, न तत्थ येभुय्यसिका, न तत्थ तस्सपापियसिका.
८. संसट्ठवारो
३५१. सम्मुखाविनयोति वा सतिविनयोति वा – इमे धम्मा संसट्ठा उदाहु विसंसट्ठा? लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं ¶ पञ्ञापेतुं? सम्मुखाविनयोति वा अमूळ्हविनयोति वा…पे… सम्मुखाविनयोति वा पटिञ्ञातकरणन्ति वा… सम्मुखाविनयोति वा येभुय्यसिकाति वा… सम्मुखाविनयोति वा तस्सपापियसिकाति वा… सम्मुखाविनयोति वा तिणवत्थारकोति – इमे धम्मा संसट्ठा उदाहु विसंसट्ठा ¶ ? लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं?
सम्मुखाविनयोति वा सतिविनयोति वा – इमे धम्मा संसट्ठा, नो विसंसट्ठा; न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं. सम्मुखाविनयोति वा अमूळ्हविनयोति ¶ वा…पे… सम्मुखाविनयोति वा पटिञ्ञातकरणन्ति वा… सम्मुखाविनयोति वा येभुय्यसिकाति वा… सम्मुखाविनयोति वा तस्सपापियसिकाति वा… सम्मुखाविनयोति वा तिणवत्थारकोति वा – इमे धम्मा संसट्ठा, नो विसंसट्ठा; न च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं.
९. सत्तसमथनिदानं
३५२. सम्मुखाविनयो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो किंसमुट्ठानो? सतिविनयो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो? अमूळ्हविनयो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो? पटिञ्ञातकरणं किंनिदानं, किंसमुदयं, किंजातिकं, किंपभवं, किंसम्भारं, किंसमुट्ठानं? येभुय्यसिका किंनिदाना, किंसमुदया, किंजातिका, किंपभवा, किंसम्भारा, किंसमुट्ठाना? तस्सपापियसिका किंनिदाना, किंसमुदया, किंजातिका, किंपभवा, किंसम्भारा, किंसमुट्ठाना तिणवत्थारको किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो?
सम्मुखाविनयो निदाननिदानो, निदानसमुदयो, निदानजातिको, निदानपभवो, निदानसम्भारो, निदानसमुट्ठानो. सतिविनयो…पे… अमूळ्हविनयो…पे… पटिञ्ञातकरणं निदाननिदानं, निदानसमुदयं, निदानजातिकं, निदानपभवं, निदानसम्भारं, निदानसमुट्ठानं. येभुय्यसिका…पे… तस्सपापियसिका निदाननिदाना, निदानसमुदया, निदानजातिका, निदानपभवा, निदानसम्भारा ¶ , निदानसमुट्ठाना. तिणवत्थारको निदाननिदानो, निदानसमुदयो, निदानजातिको, निदानपभवो, निदानसम्भारो, निदानसमुट्ठानो.
सम्मुखाविनयो ¶ किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो ¶ ? सतिविनयो…पे… अमूळ्हविनयो…पे… पटिञ्ञातकरणं…पे… येभुय्यसिका…पे… तस्सपापियसिका…पे… तिणवत्थारको किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो?
सम्मुखाविनयो हेतुनिदानो, हेतुसमुदयो, हेतुजातिको, हेतुपभवो, हेतुसम्भारो, हेतुसमुट्ठानो ¶ . सतिविनयो…पे… अमूळ्हविनयो…पे… पटिञ्ञातकरणं हेतुनिदानं, हेतुसमुदयं, हेतुजातिकं, हेतुपभवं, हेतुसम्भारं, हेतुसमुट्ठानं. येभुय्यसिका…पे… तस्सपापियसिका हेतुनिदाना, हेतुसमुदया, हेतुजातिका, हेतुपभवा, हेतुसम्भारा, हेतुसमुट्ठाना. तिणवत्थारको हेतुनिदानो, हेतुसमुदयो, हेतुजातिको, हेतुपभवो, हेतुसम्भारो, हेतुसमुट्ठानो.
सम्मुखाविनयो किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो? सतिविनयो…पे… अमूळ्हविनयो…पे… पटिञ्ञातकरणं…पे… येभुय्यसिका…पे… तस्सपापियसिका…पे… तिणवत्थारको किंनिदानो, किंसमुदयो, किंजातिको, किंपभवो, किंसम्भारो, किंसमुट्ठानो? सम्मुखाविनयो पच्चयनिदानो, पच्चयसमुदयो, पच्चयजातिको, पच्चयपभवो, पच्चयसम्भारो, पच्चयसमुट्ठानो. सतिविनयो…पे… अमूळ्हविनयो…पे… पटिञ्ञातकरणं पच्चयनिदानं, पच्चयसमुदयं, पच्चयजातिकं, पच्चयपभवं, पच्चयसम्भारं, पच्चयसमुट्ठानं. येभुय्यसिका…पे… तस्सपापियसिका पच्चयनिदाना, पच्चयसमुदया, पच्चयजातिका, पच्चयपभवा, पच्चयसम्भारा, पच्चयसमुट्ठाना. तिणवत्थारको पच्चयनिदानो, पच्चयसमुदयो, पच्चयजातिको, पच्चयपभवो, पच्चयसम्भारो, पच्चयसमुट्ठानो.
३५३. सत्तन्नं समथानं कति मूलानि, कति समुट्ठाना? सत्तन्नं समथानं छब्बीस मूलानि, छत्तिंस समुट्ठाना. सत्तन्नं समथानं कतमानि छब्बी ¶ मूलानि? सम्मुखाविनयस्स चत्तारि मूलानि. सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता; सतिविनयस्स चत्तारि मूलानि; अमूळ्हविनयस्स चत्तारि मूलानि; पटिञ्ञातकरणस्स द्वे मूलानि – यो च देसेति यस्स च देसेति; येभुय्यसिकाय चत्तारि मूलानि; तस्सपापियसिकाय चत्तारि ¶ मूलानि; तिणवत्थारकस्स चत्तारि मूलानि – सङ्घसम्मुखता, धम्मसम्मुखता, विनयसम्मुखता, पुग्गलसम्मुखता – सत्तन्नं समथानं इमानि छब्बीस मूलानि.
सत्तन्नं ¶ समथानं कतमे छत्तिंस समुट्ठाना? सतिविनयस्स कम्मस्स किरिया, करणं, उपगमनं, अज्झुपगमनं, अधिवासना, अप्पटिक्कोसना. अमूळ्हविनयस्स कम्मस्स…पे… पटिञ्ञातकरणस्स कम्मस्स… येभुय्यसिकाय कम्मस्स… तस्सपापियसिकाय कम्मस्स… तिणवत्थारकस्स कम्मस्स किरिया, करणं, उपगमनं, अज्झुपगमनं, अधिवासना, अप्पटिक्कोसना – सत्तन्नं समथानं इमे छत्तिंस समुट्ठाना.
१०. सत्तसमथनानत्थादि
३५४. सम्मुखाविनयोति वा सतिविनयोति वा – इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नानं? सम्मुखाविनयोति वा अमूळ्हविनयोति वा…पे… सम्मुखाविनयोति वा पटिञ्ञातकरणन्ति वा… सम्मुखाविनयोति वा येभुय्यसिकाति वा… सम्मुखाविनयोति वा तस्सपापियसिकाति वा… सम्मुखाविनयोति वा तिणवत्थारकोति वा – इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नानं? सम्मुखाविनयोति वा सतिविनयोति वा – इमे धम्मा नानत्था चेव नानाब्यञ्जना च. सम्मुखाविनयोति वा अमूळ्हविनयोति वा…पे… सम्मुखाविनयोति वा पटिञ्ञातकरणन्ति वा… सम्मुखाविनयोति वा येभुय्यसिकाति वा… सम्मुखाविनयोति वा तस्सपापियसिकाति वा… सम्मुखाविनयोति वा ¶ तिणवत्थारकोति वा – इमे धम्मा नानत्था चेव नाना ब्यञ्जना च.
३५५. [चूळव. २२४] विवादो ¶ विवादाधिकरणं, विवादो नो अधिकरणं, अधिकरणं नो विवादो, अधिकरणञ्चेव विवादो च? सिया विवादो विवादाधिकरणं, सिया विवादो नो अधिकरणं, सिया अधिकरणं नो विवादो, सिया अधिकरणञ्चेव विवादो च.
तत्थ ¶ कतमो विवादो विवादाधिकरणं? इध भिक्खू विवदन्ति धम्मोति वा अधम्मोति वा…पे… दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा. यं तत्थ भण्डनं, कलहो, विग्गहो, विवादो, नानावादो, अञ्ञथावादो, विपच्चताय वोहारो, मेधकं – अयं विवादो विवादाधिकरणं.
तत्थ कतमो विवादो नो अधिकरणं? मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भातरा विवदति, भातापि ¶ भगिनिया विवदति, भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति – अयं विवादो नो अधिकरणं.
तत्थ कतमं अधिकरणं नो विवादो? अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणं – इदं अधिकरणं नो विवादो.
तत्थ कतमं अधिकरणञ्चेव विवादो च? विवादाधिकरणं अधिकरणञ्चेव विवादो च.
३५६. [चूळव. २२४ आदयो] अनुवादो अनुवादाधिकरणं, अनुवादो नो अधिकरणं, अधिकरणं नो अनुवादो, अधिकरणञ्चेव अनुवादो च? सिया अनुवादो ¶ अनुवादाधिकरणं, सिया अनुवादो नो अधिकरणं, सिया अधिकरणं नो अनुवादो, सिया अधिकरणञ्चेव अनुवादो च.
तत्थ कतमो अनुवादो अनुवादाधिकरणं? इध भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा आचारविपत्तिया वा दिट्ठिविपत्तिया वा आजीवविपत्तिया वा. यो तत्थ अनुवादो, अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं – अयं अनुवादो अनुवादाधिकरणं.
तत्थ कतमो अनुवादो नो अधिकरणं? मातापि पुत्तं अनुवदति, पुत्तोपि मातरं अनुवदति, पितापि पुत्तं अनुवदति, पुत्तोपि पितरं अनुवदति, भातापि भातरं अनुवदति, भातापि भगिनिं अनुवदति, भगिनीपि भातरं अनुवदति, सहायोपि सहायं अनुवदति – अयं अनुवादो नो अधिकरणं.
तत्थ कतमं अधिकरणं नो अनुवादो? आपत्ताधिकरणं किच्चाधिकरणं विवादाधिकरणं – इदं अधिकरणं नो अनुवादो.
तत्थ ¶ कतमं अधिकरणञ्चेव अनुवादो च? अनुवादाधिकरणं अधिकरणञ्चेव अनुवादो च.
३५७. आपत्ति ¶ आपत्ताधिकरणं, आपत्ति नो अधिकरणं, अधिकरणं नो आपत्ति, अधिकरणञ्चेव आपत्ति च? सिया आपत्ति आपत्ताधिकरणं, सिया आपत्ति नो अधिकरणं, सिया अधिकरणं नो आपत्ति, सिया अधिकरणञ्चेव आपत्ति च.
तत्थ कतमा आपत्ति आपत्ताधिकरणं? पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं ¶ . सत्तपि आपत्तिक्खन्धा आपत्ताधिकरणं. अयं आपत्ति आपत्ताधिकरणं.
तत्थ कतमा आपत्ति नो अधिकरणं? सोतापत्ति समापत्ति – अयं आपत्ति नो अधिकरणं.
तत्थ कतमं अधिकरणं नो आपत्ति? किच्चाधिकरणं विवादाधिकरणं अनुवादाधिकरणं – इदं अधिकरणं नो आपत्ति.
तत्थ कतमं अधिकरणञ्चेव आपत्ति च? आपत्ताधिकरणं अधिकरणञ्चेव आपत्ति च.
३५८. [चूळव. २२३] किच्चं किच्चाधिकरणं, किच्चं नो अधिकरणं, अधिकरणं नो किच्चं, अधिकरणञ्चेव किच्चञ्च? सिया किच्चं किच्चाधिकरणं, सिया किच्चं नो अधिकरणं, सिया अधिकरणं नो किच्चं, सिया अधिकरणञ्चेव किच्चञ्च.
तत्थ कतमं किच्चं किच्चाधिकरणं? या सङ्घस्स किच्चयता करणीयता अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मं – इदं किच्चं किच्चाधिकरणं.
तत्थ कतमं किच्चं नो अधिकरणं? आचरियकिच्चं उपज्झायकिच्चं [उपज्झायकिच्चं सकिच्चं (क.)] समानुपज्झायकिच्चं समानाचरियकिच्चं – इदं किच्चं नो अधिकरणं.
तत्थ कतमं अधिकरणं नो किच्चं? विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं – इदं अधिकरणं नो किच्चं.
तत्थ ¶ ¶ कतमं अधिकरणञ्चेव किच्चञ्च? किच्चाधिकरणं अधिकरणञ्चेव किच्चं चाति.
अधिकरणभेदो निट्ठितो.
तस्सुद्दानं –
अधिकरणं ¶ उक्कोटा, आकारा पुग्गलेन च;
निदानहेतुपच्चया, मूलं समुट्ठानेन च.
आपत्ति होति यत्थ च, संसट्ठा निदानेन च [संसट्ठा निदानपभवा (सी.)];
हेतुपच्चयमूलानि, समुट्ठानेन ब्यञ्जना;
विवादो अधिकरणन्ति, भेदाधिकरणे इदन्ति.