📜

अपरगाथासङ्गणिकं

१. चोदनादिपुच्छाविस्सज्जना

३५९.

चोदना किमत्थाय, सारणा किस्स कारणा;

सङ्घो किमत्थाय, मतिकम्मं पन किस्स कारणा.

चोदना सारणत्थाय, निग्गहत्थाय सारणा;

सङ्घो परिग्गहत्थाय, मतिकम्मं पन पाटियेक्कं.

मा खो तुरितो अभणि, मा खो चण्डिकतो भणि;

मा खो पटिघं जनयि, सचे अनुविज्जको तुवं.

मा खो सहसा अभणि, कथं विग्गाहिकं अनत्थसंहितं;

सुत्ते विनये अनुलोमे, पञ्ञत्ते अनुलोमिके.

अनुयोगवत्तं निसामय, कुसलेन बुद्धिमता कतं;

सुवुत्तं सिक्खापदानुलोमिकं, गतिं न नासेन्तो सम्परायिकं;

हितेसी अनुयुञ्जस्सु, कालेनत्थूपसंहितं.

चुदितस्स च चोदकस्स च;

सहसा वोहारं मा पधारेसि;

चोदको आह आपन्नोति;

चुदितको आह अनापन्नोति.

उभो अनुक्खिपन्तो, पटिञ्ञानुसन्धितेन कारये;

पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति;

बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन [वुत्तानुसन्धितेन (सी. स्या. क.)] कारये.

अलज्जी कीदिसो होति, पटिञ्ञा यस्स न रूहति;

एतञ्च [एवञ्च (क.)] ताहं पुच्छामि, कीदिसो वुच्चति अलज्जी पुग्गलो.

सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति;

अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलो.

सच्चं अहम्पि जानामि, एदिसो वुच्चति अलज्जीपुग्गलो;

अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति लज्जीपुग्गलो.

सञ्चिच्च आपत्तिं नापज्जति, आपत्तिं न परिगूहति;

अगतिगमनं न गच्छति, एदिसो वुच्चति लज्जीपुग्गलो.

सच्चं अहम्पि जानामि, एदिसो वुच्चति लज्जीपुग्गलो;

अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति अधम्मचोदको.

अकाले चोदेति अभूतेन;

फरुसेन अनत्थसंहितेन;

दोसन्तरो चोदेति नो मेत्ताचित्तो;

एदिसो वुच्चति अधम्मचोदको.

सच्चं अहम्पि जानामि, एदिसो वुच्चति अधम्मचोदको;

अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति धम्मचोदको.

कालेन चोदेति भूतेन, सण्हेन अत्थसंहितेन;

मेत्ताचित्तो चोदेति नो दोसन्तरो;

एदिसो वुच्चति धम्मचोदको.

सच्चं अहम्पि जानामि, एदिसो वुच्चति धम्मचोदको;

अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति बालचोदको.

पुब्बापरं न जानाति, पुब्बापरस्स अकोविदो;

अनुसन्धिवचनपथं न जानाति;

अनुसन्धिवचनपथस्स अकोविदो;

एदिसो वुच्चति बालचोदको.

सच्चं अहम्पि जानामि, एदिसो वुच्चति बालचोदको;

अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति पण्डितचोदको.

पुब्बापरम्पि जानाति, पुब्बापरस्स कोविदो;

अनुसन्धिवचनपथं जानाति, अनुसन्धिवचनपथस्स कोविदो;

एदिसो वुच्चति पण्डितचोदको.

सच्चं अहम्पि जानामि, एदिसो वुच्चति पण्डितचोदको;

अञ्ञञ्च ताहं पुच्छामि, चोदना किन्ति वुच्चति.

सीलविपत्तिया चोदेति, अथो आचारदिट्ठिया;

आजीवेनपि चोदेति, चोदना तेन वुच्चतीति.

अपरं गाथासङ्गणिकं निट्ठितं.