📜
अपरगाथासङ्गणिकं
१. चोदनादिपुच्छाविस्सज्जना
चोदना ¶ ¶ ¶ ¶ किमत्थाय, सारणा किस्स कारणा;
सङ्घो किमत्थाय, मतिकम्मं पन किस्स कारणा.
चोदना सारणत्थाय, निग्गहत्थाय सारणा;
सङ्घो परिग्गहत्थाय, मतिकम्मं पन पाटियेक्कं.
मा खो तुरितो अभणि, मा खो चण्डिकतो भणि;
मा खो पटिघं जनयि, सचे अनुविज्जको तुवं.
मा खो सहसा अभणि, कथं विग्गाहिकं अनत्थसंहितं;
सुत्ते विनये अनुलोमे, पञ्ञत्ते अनुलोमिके.
अनुयोगवत्तं निसामय, कुसलेन बुद्धिमता कतं;
सुवुत्तं सिक्खापदानुलोमिकं, गतिं न नासेन्तो सम्परायिकं;
हितेसी अनुयुञ्जस्सु, कालेनत्थूपसंहितं.
चुदितस्स च चोदकस्स च;
सहसा वोहारं मा पधारेसि;
चोदको आह आपन्नोति;
चुदितको आह अनापन्नोति.
उभो ¶ अनुक्खिपन्तो, पटिञ्ञानुसन्धितेन ¶ कारये;
पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति;
बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन [वुत्तानुसन्धितेन (सी. स्या. क.)] कारये.
अलज्जी कीदिसो होति, पटिञ्ञा यस्स न रूहति;
एतञ्च [एवञ्च (क.)] ताहं पुच्छामि, कीदिसो वुच्चति अलज्जी पुग्गलो.
सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति;
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलो.
सच्चं अहम्पि जानामि, एदिसो वुच्चति अलज्जीपुग्गलो;
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति लज्जीपुग्गलो.
सञ्चिच्च आपत्तिं नापज्जति, आपत्तिं न परिगूहति;
अगतिगमनं ¶ न गच्छति, एदिसो वुच्चति लज्जीपुग्गलो.
सच्चं ¶ अहम्पि जानामि, एदिसो वुच्चति लज्जीपुग्गलो;
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति अधम्मचोदको.
अकाले ¶ चोदेति अभूतेन;
फरुसेन अनत्थसंहितेन;
दोसन्तरो चोदेति नो मेत्ताचित्तो;
एदिसो वुच्चति अधम्मचोदको.
सच्चं अहम्पि जानामि, एदिसो वुच्चति अधम्मचोदको;
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति धम्मचोदको.
कालेन चोदेति भूतेन, सण्हेन अत्थसंहितेन;
मेत्ताचित्तो चोदेति नो दोसन्तरो;
एदिसो वुच्चति धम्मचोदको.
सच्चं ¶ अहम्पि जानामि, एदिसो वुच्चति धम्मचोदको;
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति बालचोदको.
पुब्बापरं न जानाति, पुब्बापरस्स अकोविदो;
अनुसन्धिवचनपथं न जानाति;
अनुसन्धिवचनपथस्स अकोविदो;
एदिसो वुच्चति बालचोदको.
सच्चं अहम्पि जानामि, एदिसो वुच्चति बालचोदको;
अञ्ञञ्च ¶ ताहं पुच्छामि, कीदिसो वुच्चति पण्डितचोदको.
पुब्बापरम्पि जानाति, पुब्बापरस्स कोविदो;
अनुसन्धिवचनपथं जानाति, अनुसन्धिवचनपथस्स कोविदो;
एदिसो वुच्चति पण्डितचोदको.
सच्चं अहम्पि जानामि, एदिसो वुच्चति पण्डितचोदको;
अञ्ञञ्च ताहं पुच्छामि, चोदना किन्ति वुच्चति.
सीलविपत्तिया चोदेति, अथो आचारदिट्ठिया;
आजीवेनपि चोदेति, चोदना तेन वुच्चतीति.
अपरं गाथासङ्गणिकं निट्ठितं.