📜
चोदनाकण्डं
१. अनुविज्जकअनुयोगो
३६०. अनुविज्जके ¶ ¶ ¶ ¶ चोदको पुच्छितब्बो – ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, किम्हि नं चोदेसि, सीलविपत्तिया वा चोदेसि, आचारविपत्तिया वा चोदेसि, दिट्ठिविपत्तिया वा चोदेसी’’ति? सो चे एवं वदेय्य – ‘‘सीलविपत्तिया वा चोदेमि, आचारविपत्तिया वा चोदेमि, दिट्ठिविपत्तिया वा चोदेमी’’ति, सो एवमस्स वचनीयो – ‘‘जानासि पनायस्मा सीलविपत्तिं, जानासि आचारविपत्तिं, जानासि दिट्ठिविपत्ति’’न्ति? सो चे एवं वदेय्य – ‘‘जानामि खो अहं, आवुसो, सीलविपत्तिं, जानामि आचारविपत्तिं, जानामि दिट्ठिविपत्ति’’न्ति, सो एवमस्स वचनीयो – ‘‘कतमा पनावुसो, सीलविपत्ति? कतमा आचारविपत्ति? कतमा दिट्ठिविपत्ती’’ति? सो चे एवं वदेय्य – ‘‘चत्तारि च पाराजिकानि, तेरस च सङ्घादिसेसा – अयं सीलविपत्ति. थुल्लच्चयं, पाचित्तियं, पाटिदेसनीयं, दुक्कटं, दुब्भासितं, अयं आचारविपत्ति. मिच्छादिट्ठि, अन्तग्गाहिका दिट्ठि – अयं दिट्ठिविपत्ती’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, दिट्ठेन वा चोदेसि सुतेन वा चोदेसि परिसङ्काय वा चोदेसी’’ति? सो चे एवं वदेय्य – ‘‘दिट्ठेन वा चोदेमि सुतेन वा चोदेमि परिसङ्काय वा चोदेमी’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं दिट्ठेन चोदेसि, किं ते दिट्ठं किन्ति ते दिट्ठं, कदा ¶ ते दिट्ठं, कत्थ ते दिट्ठं पाराजिकं अज्झापज्जन्तो दिट्ठो, सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो, थुल्लच्चयं… पाचित्तियं… पाटिदेसनीयं… दुक्कटं… दुब्भासितं अज्झापज्जन्तो दिट्ठो, कत्थ च त्वं अहोसि, कत्थ चायं भिक्खु अहोसि, किञ्च त्वं करोसि, किं चायं भिक्खु करोती’’ति? सो चे एवं वदेय्य – ‘‘न खो अहं, आवुसो, इमं भिक्खुं दिट्ठेन चोदेमि, अपि च सुतेन चोदेमी’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं सुतेन चोदेसि, किं ते सुतं, किन्ति ते सुतं, कदा ते सुतं ¶ , कत्थ ते सुतं, पाराजिकं अज्झापन्नोति सुतं, सङ्घादिसेसं… थुल्लच्चयं… पाचित्तियं… पाटिदेसनीयं… दुक्कटं… दुब्भासितं अज्झापन्नोति सुतं, भिक्खुस्स सुतं, भिक्खुनिया सुतं, सिक्खमानाय सुतं ¶ , सामणेरस्स सुतं, सामणेरिया सुतं, उपासकस्स सुतं, उपासिकाय सुतं, राजूनं सुतं, राजमहामत्तानं सुतं, तित्थियानं सुतं, तित्थियसावकानं सुत’’न्ति? सो चे एवं वदेय्य – ‘‘न खो अहं, आवुसो, इमं भिक्खुं सुतेन चोदेमि, अपि च परिसङ्काय चोदेमी’’ति, सो एवमस्स वचनीयो – ‘‘यं खो त्वं, आवुसो, इमं भिक्खुं परिसङ्काय चोदेसि, किं परिसङ्कसि, किन्ति परिसङ्कसि, कदा परिसङ्कसि, कत्थ परिसङ्कसि, पाराजिकं अज्झापन्नोति ¶ परिसङ्कसि, सङ्घादिसेसं अज्झापन्नोति परिसङ्कसि, थुल्लच्चयं… पाचित्तियं… पाटिदेसनीयं… दुक्कटं… दुब्भासितं अज्झापन्नोति परिसङ्कसि, भिक्खुस्स सुत्वा परिसङ्कसि, भिक्खुनिया सुत्वा परिसङ्कसि, सिक्खमानाय सुत्वा परिसङ्कसि, सामणेरस्स सुत्वा परिसङ्कसि, सामणेरिया सुत्वा परिसङ्कसि, उपासकस्स सुत्वा परिसङ्कसि, उपासिकाय सुत्वा परिसङ्कसि, राजूनं सुत्वा परिसङ्कसि, राजमहामत्तानं सुत्वा परिसङ्कसि, तित्थियानं सुत्वा परिसङ्कसि, तित्थियसावकानं सुत्वा परिसङ्कसी’’ति?
दिट्ठं दिट्ठेन समेति दिट्ठेन संसन्दते दिट्ठं;
दिट्ठं पटिच्च न उपेति असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय कातब्बो तेनुपोसथो.
सुतं सुतेन समेति सुतेन संसन्दते सुतं;
सुतं पटिच्च न उपेति असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय कातब्बो तेनुपोसथो.
मुतं मुतेन समेति मुतेन संसन्दते मुतं;
मुतं पटिच्च न उपेति असुद्धपरिसङ्कितो;
सो पुग्गलो पटिञ्ञाय कातब्बो तेनुपोसथो.
३६२. चोदनाय को आदि, किं मज्झे, किं परियोसानं? चोदनाय ओकासकम्मं आदि, किरिया मज्झे, समथो परियोसानं. चोदनाय ¶ कति मूलानि, कति वत्थूनि, कति भूमियो, कतिहाकारेहि चोदेति? चोदनाय द्वे मूलानि, तीणि वत्थूनि, पञ्च भूमियो, द्वीहाकारेहि चोदेति. चोदनाय कतमानि द्वे मूलानि? समूलिका वा अमूलिका वा – चोदनाय ¶ इमानि द्वे मूलानि. चोदनाय कतमानि तीणि वत्थूनि? दिट्ठेन ¶ सुतेन परिसङ्काय – चोदनाय इमानि तीणि वत्थूनि. चोदना ¶ कतमा पञ्च भूमियो? कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसंहितेन वक्खामि नो अनत्थसंहितेन, मेत्ताचित्तो वक्खामि नो दोसन्तरोति – चोदनाय इमा पञ्च भूमियो.
कतमेहि द्वीहाकारेहि चोदेति? कायेन वा चोदेति वाचाय वा चोदेति – इमेहि द्वीहाकारेहि चोदेति.
२. चोदकादिपटिपत्ति
३६३. चोदकेन कथं पटिपज्जितब्बं? चुदितकेन कथं पटिपज्जितब्बं? सङ्घेन कथं पटिपज्जितब्बं? अनुविज्जकेन कथं पटिपज्जितब्बं? चोदकेन कथं पटिपज्जितब्बन्ति? चोदकेन पञ्चसु धम्मेसु पतिट्ठाय परो चोदेतब्बो. कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसंहितेन वक्खामि नो अनत्थसंहितेन, मेत्ताचित्तो वक्खामि नो दोसन्तरोति – चोदकेन एवं पटिपज्जितब्बं. चुदितकेन कथं पटिपज्जितब्बन्ति? चुदितकेन द्वीसु धम्मेसु पटिपज्जितब्बं. सच्चे च अकुप्पे च – चुदितकेन एवं पटिपज्जितब्बं. सङ्घेन कथं पटिपज्जितब्बन्ति? सङ्घेन ¶ ओतिण्णानोतिण्णं जानितब्बं. सङ्घेन एवं पटिपज्जितब्बं. अनुविज्जकेन कथं पटिपज्जितब्बन्ति? अनुविज्जकेन येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति तथा तं अधिकरणं वूपसमेतब्बं. अनुविज्जकेन एवं पटिपज्जितब्बं.
उपोसथो किमत्थाय, पवारणा किस्स कारणा;
परिवासो किमत्थाय, मूलायपटिकस्सना किस्स कारणा;
मानत्तं किमत्थाय, अब्भानं किस्स कारणा.
उपोसथो सामग्गत्थाय, विसुद्धत्थाय पवारणा;
परिवासो मानत्तत्थाय, मूलायपटिकस्सना निग्गहत्थाय;
मानत्तं अब्भानत्थाय, विसुद्धत्थाय अब्भानं.
छन्दा ¶ ¶ दोसा भया मोहा, थेरे च परिभासति;
कायस्स भेदा दुप्पञ्ञो, खतो उपहतिन्द्रियो;
निरयं गच्छति दुम्मेधो, न च सिक्खाय गारवो.
न च आमिसं निस्साय;
न च निस्साय पुग्गलं;
उभो एते विवज्जेत्वा;
यथाधम्मो तथा करे.
३. चोदकस्सअत्तझापनं
कोधनो उपनाही च;
चण्डो च परिभासको;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
उपकण्णकं जप्पति जिम्हं पेक्खति;
वीतिहरति ¶ कुम्मग्गं पटिसेवति;
अनापत्तिया ¶ आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
अकालेन चोदेति अभूतेन;
फरुसेन अनत्थसंहितेन;
दोसन्तरो चोदेति नो मेत्ताचित्तो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
धम्माधम्मं न जानाति;
धम्माधम्मस्स अकोविदो;
अनापत्तिया ¶ आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
विनयाविनयं न जानाति;
विनयाविनयस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
भासिताभासितं ¶ न जानाति;
भासिताभासितस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
आचिण्णानाचिण्णं ¶ न जानाति;
आचिण्णानाचिण्णस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
पञ्ञत्तापञ्ञत्तं न जानाति;
पञ्ञत्तापञ्ञत्तस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
आपत्तानापत्तिं न जानाति;
आपत्तानापत्तिया अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
लहुकगरुकं न जानाति;
लहुकगरुकस्स अकोविदो;
अनापत्तिया ¶ आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
सावसेसानवसेसं न जानाति;
सावसेसानवसेसस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
दुट्ठुल्लादुट्ठुल्लं ¶ न जानाति;
दुट्ठुल्लादुट्ठुल्लस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
पुब्बापरं ¶ न जानाति;
पुब्बापरस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानं.
अनुसन्धिवचनपथं न जानाति;
अनुसन्धिवचनपथस्स अकोविदो;
अनापत्तिया आपत्तीति रोपेति;
तादिसो चोदको झापेति अत्तानन्ति.
चोदनाकण्डं निट्ठितं.
तस्सुद्दानं –
चोदना अनुविज्जा च, आदि मूलेनुपोसथो;
गति चोदनकण्डम्हि, सासनं पतिट्ठापयन्ति.