📜

६. पाटिदेसनीयकण्डं

पाटिदेसनीयसिक्खापदवण्णना

५५२. पाटिदेसनीयेसु पठमे ‘‘गारय्हं आवुसोतिआदि पटिदेसेतब्बाकारदस्सन’’न्ति वचनतो पाळियं आगतनयेनेव आपत्ति देसेतब्बा. असप्पायन्ति सग्गमोक्खानं अहितं अननुकूलं. सेसमेत्थ उत्तानमेव. परिपुण्णूपसम्पन्नता, अञ्ञातिकता, अन्तरघरे ठिताय हत्थतो सहत्था पटिग्गहणं, यावकालिकता, अज्झोहरणन्ति इमानि पनेत्थ पञ्च अङ्गानि.

५५७-५६२. दुतियततियचतुत्थेसु नत्थि वत्तब्बं, अङ्गेसु पन दुतिये परिपुण्णूपसम्पन्नता, पञ्चभोजनता, अन्तरघरे ठिताय अनुञ्ञातप्पकारतो अञ्ञथा वोसासना, अनिवारणा, अज्झोहारोति इमानि पञ्च अङ्गानि.

ततिये सेक्खसम्मतता, पुब्बे अनिमन्तितता, अगिलानता, घरूपचारोक्कमनं, ठपेत्वा निच्चभत्तादीनि अञ्ञं आमिसं गहेत्वा भुञ्जनन्ति इमानि पञ्च अङ्गानि.

चतुत्थे यथावुत्तआरञ्ञकसेनासनता, यावकालिकस्स अतत्थजातकता, अगिलानता, अगिलानावसेसकता, अप्पटिसंविदितता, अज्झारामे पटिग्गहणं, अज्झोहरणन्ति इमानि सत्त अङ्गानि.

पाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

पाटिदेसनीयकण्डं निट्ठितं.