📜
२. उपोसथक्खन्धकं
सन्निपातानुजाननादिकथावण्णना
१३२. उपोसथक्खन्धके ¶ ¶ तरन्ति प्लवन्ति एत्थ बालाति तित्थं. इतोति इमस्मिं सासने लद्धितो. तं कथेन्तीति ‘‘इमस्मिं नाम दिवसे मुहुत्ते वा इदं कत्तब्ब’’न्तिआदिना कथेन्ति.
१३४. ‘‘सुणातु मे भन्ते’’तिआदीसु यं वत्तब्बं, तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) वित्थारतो आगतमेवाति न इध वित्थारयिस्साम, अत्थिकेहि पन ततोयेव गहेतब्बं.
१३५. आपज्जित्वा वा वुट्ठितोति एत्थ आरोचितापि आपत्ति असन्ती नाम होतीति वेदितब्बं. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) वुत्तं ‘‘यस्स पन एवं अनापन्ना वा आपत्ति आपज्जित्वा च पन वुट्ठिता वा देसिता वा आरोचिता वा, तस्स सा आपत्ति असन्ती नाम होती’’ति. मुसावादो नाम वचीभेदपच्चया होतीति आह ‘‘न मुसावादलक्खणेना’’ति. भगवतो पन वचनेनाति सम्पजानमुसावादे किं होति? ‘‘दुक्कटं होती’’ति इमिना वचनेन. वचीद्वारे अकिरियसमुट्ठाना आपत्ति होतीति यस्मा यस्स भिक्खुनो अधम्मिकाय पटिञ्ञाय तुण्हीभूतस्स निसिन्नस्स मनोद्वारे आपत्ति नाम नत्थि, यस्मा पन आवि कातब्बं न आवि अकासि, तेनस्स वचीद्वारे अकिरियसमुट्ठाना आपत्ति होति.
वाचाति ¶ वाचाय, य-कारलोपेनायं निद्देसो. केनचि मनुजेन वाचाय अनालपन्तोति योजेतब्बं. गिरं नो च परे भणेय्याति ‘‘इमे सोस्सन्ती’’ति परपुग्गले सन्धाय सद्दम्पि न निच्छारेय्य. आपज्जेय्य वाचसिकन्ति वाचतो समुट्ठितं आपत्तिं आपज्जेय्य.
अन्तरायकरोति विप्पटिसारवत्थुताय पामोज्जादिसम्भवं निवारेत्वा पठमज्झानादीनं अधिगमाय अन्तरायकरो. तस्स भिक्खुनो फासु होतीति ¶ अविप्पटिसारमूलकानं पामोज्जादीनं वसेन तस्स भिक्खुनो सुखा पटिपदा सम्पज्जतीति अत्थो.
सन्निपातानुजाननादिकथावण्णना निट्ठिता.
सीमानुजाननकथावण्णना
१३८. इतरोपीति सुद्धपंसुपब्बतादिं सन्धाय वदति. हत्थिप्पमाणो नाम पब्बतो हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो. तस्माति यस्मा एकेन न वट्टति, तस्मा. द्वत्तिंसपलगुळपिण्डप्पमाणता थूलताय गहेतब्बा, न तुलगणनाय. अन्तोसारमिस्सकानन्ति अन्तोसाररुक्खेहि मिस्सकानं. सूचिदण्डकप्पमाणोति सीहळदीपे लेखनदण्डप्पमाणोति वदन्ति, सो च कनिट्ठङ्गुलिपरिमाणोति दट्ठब्बं. एतन्ति नवमूलसाखानिग्गमनं. परभागे कित्तेतुं वट्टतीति बहि निक्खमित्वा ठितेसु अट्ठसु मग्गेसु एकिस्सा दिसाय एकं, अपराय एकन्ति एवं चतूसु ठानेसु कित्तेतुं वट्टति.
यत्थ कत्थचि उत्तरन्तिया भिक्खुनिया अन्तरवासको तेमियतीति सिक्खाकरणीयं आगतलक्खणेन तिमण्डलं पटिच्छादेत्वा अन्तरवासकं अनुक्खिपित्वा तित्थेन वा अतित्थेन वा उत्तरन्तिया भिक्खुनिया एकद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति. भिक्खुनिया एव गहणञ्चेत्थ भिक्खुनीविभङ्गे भिक्खुनिया वसेन नदीलक्खणस्स पाळियं आगतत्ता तेनेव नयेन दस्सनत्थं कतं. सीमं बन्धन्तानं निमित्तं होतीति अयं वुत्तलक्खणा नदी समुद्दं वा पविसतु तळाकं वा, पभवतो पट्ठाय निमित्तं होति. अज्झोत्थरित्वा आवरणं पवत्ततियेवाति आवरणं अज्झोत्थरित्वा सन्दतियेव. अप्पवत्तमानाति असन्दमानुदका. आवरणञ्हि पत्वा नदिया यत्तके पदेसे उदकं असन्दमानं सन्तिट्ठति, तत्थ नदीनिमित्तं कातुं न वट्टति. उपरि सन्दमानट्ठानेयेव वट्टति, असन्दमानट्ठाने पन उदकनिमित्तं कातुं वट्टति. ठितमेव हि उदकनिमित्ते वट्टति, न सन्दमानं. तेनेवाह ‘‘पवत्तनट्ठाने नदीनिमित्तं, अप्पवत्तनट्ठाने उदकनिमित्तं ¶ कातुं वट्टती’’ति. नदिं भिन्दित्वाति मातिकामुखद्वारेन नदीकूलं भिन्दित्वा. उक्खेपिमन्ति कूपतो विय उक्खिपित्वा गहेतब्बं.
सिङ्घाटकसण्ठानाति ¶ तिकोणरच्छासण्ठाना. मुदिङ्गसण्ठानाति मुदिङ्गभेरी विय मज्झे वित्थता उभोसु कोटीसु सङ्कोटिता होति. उपचारं ठपेत्वाति पच्छा सीमं बन्धन्तानं सीमाय ओकासं ठपेत्वा. अन्तोनिमित्तगतेहि पनाति एकस्स गामस्स उपड्ढं अन्तो कत्तुकामताय सति सब्बेसं आगमने पयोजनं नत्थीति कत्वा वुत्तं. आगन्तब्बन्ति च सामीचिवसेन वुत्तं, नायं नियमो ‘‘आगन्तब्बमेवा’’ति. तेनेवाह ‘‘आगमनम्पि अनागमनम्पि वट्टती’’ति. अबद्धाय हि सीमाय नानागामखेत्तानं नानासीमसभावत्ता तेसं अनागमनेपि वग्गकम्मं न होति, तस्मा अनागमनम्पि वट्टति. बद्धाय पन सीमाय एकसीमभावतो पुन अञ्ञस्मिं कम्मे करियमाने अन्तो सीमगतेहि आगन्तब्बमेवाति आह ‘‘अविप्पवाससीमा…पे… आगन्तब्ब’’न्ति. निमित्तकित्तनकाले असोधितायपि सीमाय नेवत्थि दोसो निमित्तकित्तनस्स अपलोकनादीसु अञ्ञतराभावतो.
भण्डुकम्मापुच्छनं सन्धाय पब्बज्जा-गहणं. सुखकरणत्थन्ति सब्बेसं सन्निपातनपरिस्समं पहाय अप्पतरेहि सुखकरणत्थं. एकवीसति भिक्खू गण्हातीति वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स कम्मारहेन सद्धिं एकवीसति भिक्खू गण्हाति. इदञ्च निसिन्नानं वसेन वुत्तं. हेट्ठिमन्ततो हि यत्थ एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तके पदेसे सीमं बन्धितुं वट्टति. न सक्खिस्सन्तीति अविप्पवाससीमाय बद्धभावं असल्लक्खेत्वा ‘‘समानसंवासकमेव समूहनिस्सामा’’ति वायमन्ता न सक्खिस्सन्ति. बद्धाय हि अविप्पवाससीमाय तं असमूहनित्वा ‘‘समानसंवासकसीमं समूहनिस्सामा’’ति कतायपि कम्मवाचाय असमूहताव होति सीमा. पठमञ्हि अविप्पवासं समूहनित्वा पच्छा सीमा समूहनितब्बा. एकरतनप्पमाणा सुविञ्ञेय्यतरा होतीति कत्वा वुत्तं ‘‘एकरतनप्पमाणा वट्टती’’ति. एकङ्गुलमत्तापि सीमन्तरिका वट्टतियेव. तत्तकेनपि हि सीमा असम्भिन्नाव होति.
अवसेसनिमित्तानीति महासीमाय बाहिरपस्से निमित्तानि. खण्डसीमतो पट्ठाय बन्धनं आचिण्णं, आचिण्णकरणेनेव च सम्मोहो न होतीति आह ‘‘खण्डसीमतोव पट्ठाय बन्धितब्बा’’ति. कुटिगेहेति कुटिघरे, भूमिघरेति अत्थो. उदुक्खलन्ति खुद्दकावाटं. निमित्तं न कातब्बन्ति तं राजिं वा उदुक्खलं वा निमित्तं न कातब्बं.
हेट्ठा ¶ ¶ न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ता हेट्ठा आकासप्पदेसं न ओतरति. हेट्ठापि ओतरतीति सचे हेट्ठा अन्तोभित्तियं एकवीसतिया भिक्खूनं ओकासो होति, ओतरति. ओतरमाना च उपरिसीमप्पमाणेन न ओतरति, समन्ता भित्तिप्पमाणेन ओतरति. ओतरणानोतरणं वुत्तनयेनेव वेदितब्बन्ति सचे हेट्ठा एकवीसतिया भिक्खूनं ओकासो होति, ओतरति. नो चे, न ओतरतीति अधिप्पायो. सब्बो पासादो सीमट्ठो होतीति उपरिमतलेन सद्धिं एकाबद्धभित्तिको वा होतु मा वा, सब्बोपि पासादो सीमट्ठोव होति.
तालमूलकपब्बतेति तालमूलसदिसे पब्बते. सो च हेट्ठा महन्तो हुत्वा अनुपुब्बेन तनुको होतीति दट्ठब्बं. पणवसण्ठानो मज्झे तनुको होति मूले अग्गे च वित्थतो. हेट्ठा वा मज्झे वाति मुदिङ्गसण्ठानस्स हेट्ठा पणवसण्ठानस्स मज्झे. आकासपब्भारन्ति भित्तिया अपरिक्खित्तपब्भारं. अन्तोलेणं होतीति पब्बतस्स अन्तो लेणं होति. सीमामाळकेति खण्डसीमामाळके. महासीमं सोधेत्वा वा कम्मं कातब्बन्ति महासीमगता भिक्खू हत्थपासं वा आनेतब्बा, सीमतो वा बहि कातब्बाति अधिप्पायो. गण्ठिपदेसु पन ‘‘महासीमगतेहि भिक्खूहि तं साखं वा पारोहं वा अनामसित्वा ठातब्बन्ति अधिप्पायो’’ति वुत्तं, तं न गहेतब्बं. पुरिमनयेपीति खण्डसीमाय उट्ठहित्वा महासीमाय ओणतरुक्खेपि. उक्खिपापेत्वा कातुं न वट्टतीति खण्डसीमाय अन्तो ठितत्ता रुक्खस्स तत्थ ठितो हत्थपासंयेव आनेतब्बोति उक्खिपापेत्वा कातुं न वट्टति.
१४०. पारयतीति अज्झोत्थरति. पाराति सीमापेक्खो इत्थिलिङ्गनिद्देसो. अस्साति भवेय्य. इधाधिप्पेतनावाय पमाणं दस्सेन्तो आह ‘‘या सब्बन्तिमेन परिच्छेदेन…पे… तयो जने वहती’’ति. इमिना च वुत्तप्पमाणतो खुद्दका नावा विज्जमानापि इध असन्तपक्खं भजतीति दीपेति. अवस्सं लब्भनेय्या धुवनावाव होतीति सम्बन्धो. रुक्खं छिन्दित्वा कतोति पाठसेसो. परतीरे सम्मुखट्ठानेति ओरिमतीरे सब्बपरियन्तनिमित्तस्स सम्मुखट्ठाने. सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वाति एत्थ सचे एकं गामखेत्तं होति, उभोसु तीरेसु सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा ¶ सम्मन्नितब्बा. नानागामक्खेत्तं चे, समानसंवासकसीमाबन्धनकाले अनागन्तुम्पि वट्टति. अविप्पवाससीमासम्मुतियं पन आगन्तब्बमेव. यस्मा उभोसु तीरेसु निमित्तकित्तनमत्तेन दीपको सङ्गहितो नाम न होति, तस्मा दीपकेपि निमित्तानि विसुं कित्तेतब्बानेवाति आह ‘‘दीपकस्स ¶ ओरिमन्ते च पारिमन्ते च निमित्तं कित्तेतब्ब’’न्ति. दीपकसिखरन्ति दीपकमत्थकं. पब्बतसण्ठानाति दीपकस्स एकतो अधिकतरत्ता वुत्तं.
सीमानुजाननकथावण्णना निट्ठिता.
उपोसथागारादिकथावण्णना
१४२. वत्थुवसेन वुत्तन्ति ‘‘मयञ्चम्हा असम्मताय भूमिया निसिन्ना पातिमोक्खं अस्सुम्हा’’ति वत्थुम्हि पातिमोक्खसवनस्स आगतत्ता वुत्तं. उपोसथप्पमुखं नाम उपोसथागारस्स सम्मुखट्ठानं. पाळियं ‘‘पठमं निमित्ता कित्तेतब्बा’’ति एत्तकमेव वत्वा सीमासम्मुतियं विय ‘‘पब्बतनिमित्तं पासाणनिमित्त’’न्तिआदिना विसेसेत्वा निमित्तानं अदस्सितत्ता ‘‘खुद्दकानि वा…पे… यानि कानिचि निमित्तानी’’ति वुत्तं. कित्तेतुं वट्टतीति इमिना सम्बन्धो.
अविप्पवाससीमानुजाननकथावण्णना
१४४. अस्साति भिक्खुनिसङ्घस्स. द्वेपि सीमायोति पठमं वुत्ता अविप्पवाससीमा समानसंवासकसीमा च. न कम्मवाचं वग्गं करोन्तीति कम्मवाचं न भिन्दन्ति, कम्मं न कोपेन्तीति अधिप्पायो. एत्थाति ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति एत्थ. गामञ्च गामूपचारञ्च न ओत्थरतीति ‘‘ठपेत्वा गामञ्च गामूपचारञ्चा’’ति वुत्तत्ता. सीमासङ्ख्यमेव गच्छतीति अविप्पवाससीमासङ्खं गच्छति. एकम्पि कुलं पविट्ठं वाति अभिनवकतगेहेसु सब्बपठमं एकम्पि कुलं पविट्ठं अत्थि. अगतं वाति पोराणकगामे अञ्ञेसु गेहानि छड्डेत्वा गतेसु एकम्पि कुलं अगतं अत्थि.
अविप्पवाससीमा न समूहन्तब्बाति महासीमं सन्धाय वदति. निरासङ्कट्ठानेसु ठत्वाति चेतियङ्गणादीनं खण्डसीमाय अनोकासत्ता वुत्तं. खण्डसीमञ्हि बन्धन्ता तादिसं ठानं पहाय अञ्ञस्मिं विवित्ते ओकासे बन्धन्ति ¶ . अप्पेव नाम समूहनितुं सक्खिस्सन्तीति अविप्पवाससीमंयेव समूहनितुं सक्खिस्सन्ति, न खण्डसीमं. पटिबन्धितुं पन न सक्खिस्सन्तेवाति खण्डसीमाय अञ्ञातत्ता न सक्खिस्सन्ति. न समूहनितब्बाति खण्डसीमं अजानन्तेहि ¶ न समूहनितब्बा. उपोसथस्स विसुं गहितत्ता अवसेसकम्मवसेन समानसंवासता वेदितब्बा.
गामसीमादिकथावण्णना
१४७. अपरिच्छिन्नायाति बद्धसीमावसेन अकतपरिच्छेदाय. येन केनचि खणित्वा अकतोति अन्तमसो तिरच्छानेनपि खणित्वा अकतो. तस्स अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना बहिपरिच्छेदतो यत्थ कत्थचि ठितो कम्मं न कोपेतीति दीपेति. यं पन वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति, तत्थ ‘‘अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेती’’ति इदं नेव पाळियं, न अट्ठकथायं उपलब्भति. यदि चेतं द्विन्नं सङ्घानं विसुं उपोसथादिकम्मकरणाधिकारे वुत्तत्ता उदकुक्खेपतो बहि अञ्ञं उदकुक्खेपं अनतिक्कमित्वा उपोसथादिकरणत्थं ठितो सङ्घो सीमासम्भेदसम्भवतो कम्मं कोपेतीति इमिना अधिप्पायेन वुत्तं सिया, एवं सति युज्जेय्य. तेनेव मातिकाट्ठकथाय लीनत्थप्पकासनियं वुत्तं ‘‘अञ्ञं तत्तकंयेव परिच्छेदन्ति दुतियं उदकुक्खेपं अनतिक्कन्तोपि कोपेति. कस्मा? अत्तनो उदकुक्खेपसीमाय परेसं उदकुक्खेपसीमाय अज्झोत्थटत्ता सीमासम्भेदो होति, तस्मा कोपेती’’ति. ‘‘इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति च इमिना अधिप्पायेन वुत्तन्ति गहेतब्बं सब्बासुपि अट्ठकथासु सीमासम्भेदस्स अनिच्छितत्ता. तेनेव हि ‘‘अत्तनो च अञ्ञेसञ्च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. अञ्ञे पनेत्थ अञ्ञथापि पपञ्चेन्ति, तं न गहेतब्बं.
सब्बत्थ सङ्घो निसीदतीति हत्थपासं अविजहित्वा निसीदति. उदकुक्खेपसीमाकम्मं नत्थीति यस्मा सब्बोपि नदीपदेसो भिक्खूहि अज्झोत्थटो ¶ , तस्मा समन्ततो नदिया अभावा उदकुक्खेपे पयोजनं नत्थि. उदकुक्खेपप्पमाणा सीमन्तरिका सुविञ्ञेय्यतरा होति, सीमासम्भेदसङ्का न च सियाति सामीचिदस्सनत्थं ‘‘अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’’ति वुत्तं. यत्तकेन पन सीमासम्भेदो न होति, तत्तकं ठपेतुं वट्टतियेव. तेनेवाहु पोराणा ‘‘यत्तकेन सीमासङ्करो न होति, तत्तकम्पि ठपेतुं वट्टती’’ति. ऊनकं पन न वट्टतीति इदम्पि उदकुक्खेपसीमाय परिसवसेन वड्ढनतो सीमासम्भेदसङ्का सियाति तंनिवारणत्थमेव वुत्तं.
गच्छन्तिया ¶ पन नावाय कातुं न वट्टतीति एत्थ उदकुक्खेपमनतिक्कमित्वा परिवत्तमानाय कातुं वट्टतीति वेदितब्बं. सीमं वा सोधेत्वाति एत्थ सीमसोधनं नाम गामसीमादीसु ठितानं हत्थपासानयनादि. ‘‘नदिं विनासेत्वा तळाकं करोन्ती’’ति वुत्तमेवत्थं विभावेति ‘‘हेट्ठा पाळि बद्धा’’ति, हेट्ठानदिं आवरित्वा पाळि बद्धाति अत्थो. छड्डितमोदकन्ति तळाकरक्खणत्थं एकमन्तेन छड्डितमुदकं. देवे अवस्सन्तेति दुब्बुट्ठिकाले वस्सानेपि देवे अवस्सन्ते. उप्पतित्वाति उत्तरित्वा. गामनिगमसीमं ओत्थरित्वा पवत्ततीति वुत्तप्पकारे वस्सकाले चत्तारो मासे अब्बोच्छिन्ना पवत्तति. विहारसीमन्ति बद्धसीमं सन्धाय वदति.
अगमनपथेति यत्थ तदहेव गन्त्वा पच्चागन्तुं न सक्का होति, तादिसे पदेसे अरञ्ञसीमासङ्खमेव गच्छतीति सत्तब्भन्तरसीमं सन्धाय वदति. तेसन्ति मच्छबन्धानं. गमनपरियन्तस्स ओरतोति गमनपरियन्तस्स ओरिमभागे दीपकं पब्बतञ्च सन्धाय वुत्तं, न समुद्दप्पदेसं.
१४८. संसट्ठविटपाति इमिना अञ्ञमञ्ञस्स आसन्नतं दीपेति. बद्धा होतीति पच्छिमदिसाभागे सीमं सन्धाय वुत्तं. तस्सा पदेसन्ति यत्थ ठत्वा भिक्खूहि कम्मं कातुं सक्का होति, तादिसं पदेसं. यत्थ पन ठितेहि कम्मं कातुं न सक्का होति, तादिसं पदेसं अन्तोकरित्वा बन्धन्ता सीमाय सीमं सम्भिन्दन्ति नाम. द्विन्नं सीमानं निमित्तं होतीति निमित्तस्स सीमतो बाहिरत्ता सीमासम्भेदो न होतीति वुत्तं. सीमासङ्करं करोतीति वड्ढित्वा सीमप्पदेसं पविट्ठे द्विन्नं सीमानं गतट्ठानस्स दुविञ्ञेय्यत्ता वुत्तं, न पन तत्थ कम्मं कातुं न वट्टतीति दस्सनत्थं. न हि सीमा तत्तकेन ¶ असीमा होति, द्वे पन सीमा पच्छा वड्ढितेन रुक्खेन अज्झोत्थटत्ता एकाबद्धा होन्ति, तस्मा एकत्थ ठत्वा कम्मं करोन्तेहि इतरं सोधेत्वा कातब्बं.
गामसीमादिकथावण्णना निट्ठिता.
उपोसथभेदादिकथावण्णना
१४९. अधम्मेन वग्गं उपोसथकम्मन्ति एत्थ यत्थ चत्तारो वसन्ति, तत्थ पातिमोक्खुद्देसो अनुञ्ञातो. यत्थ द्वे वा तयो वा वसन्ति, तत्थ पारिसुद्धिउपोसथो. इध पन ¶ तथा अकत्वा चतुन्नं वसनट्ठाने पारिसुद्धिउपोसथस्स कतत्ता तिण्णं वसनट्ठाने च पातिमोक्खस्स उद्दिट्ठत्ता ‘‘अधम्मेना’’ति वुत्तं. यस्मा सब्बेव न सन्निपतिंसु, छन्दपारिसुद्धि च सङ्घमज्झंयेव आगच्छति, न गणमज्झं, तस्मा ‘‘वग्ग’’न्ति वुत्तं.
पातिमोक्खुद्देसकथावण्णना
१५०. एवमेतं धारयामीति ‘‘सुता खो पनायस्मन्तेही’’ति एत्थ ‘‘एवमेतं धारयामी’’ति वत्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानं, सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा’’ति वत्तब्बं. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) ‘‘तत्थायस्मन्ते पुच्छामि कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि…पे… तस्मा तुण्ही, एवमेतं धारयामीति वत्वा ‘उद्दिट्ठं खो आयस्मन्तो निदान’न्तिआदिना नयेन अवसेसे सुतेन साविते उद्दिट्ठो होती’’ति वुत्तं. सुतेनाति सुतपदेन. सवरभयन्ति वनचरकभयं. तेनाह ‘‘अटविमनुस्सभय’’न्ति. ‘‘अवसेसं सुतेन सावेतब्ब’’न्ति वचनतो निदानुद्देसे अनिट्ठिते सुतेन सावेतब्बं नाम नत्थीति आह ‘‘दुतियादीसु उद्देसेसू’’ति. उद्दिट्ठउद्देसापेक्खञ्हि अवसेसग्गहणं, तस्मा निदाने उद्दिट्ठे पाराजिकुद्देसादीसु यस्मिं विप्पकते अन्तरायो उप्पज्जति, तेन सद्धिं अवसेसं सुतेन सावेतब्बं.
तीहिपि ¶ विधीहीति ओसारणकथनसरभञ्ञेहि. एत्थ च अत्थं भणितुकामताय सुत्तस्स ओसारणा ओसारणं नाम. तस्सेव अत्थप्पकासना कथनं नाम. सुत्तस्स तदत्थस्स वा सरेन भणनं सरभञ्ञं नाम. सज्झायं अधिट्ठहित्वाति ‘‘सज्झायं करोमी’’ति चित्तं उप्पादेत्वा. ओसारेत्वा पन कथेन्तेनाति पठमं उस्सारेत्वा पच्छा अत्थं कथेन्तेन. मनुस्सानं पन ‘‘भणाही’’ति वत्तुं वट्टतीति एत्थ उच्चतरे निसिन्नेनपि मनुस्सानं भणाहीति विसेसेत्वायेव वत्तुं वट्टति, अविसेसेत्वा पन न वट्टति. सज्झायं करोन्तेनाति यत्थ कत्थचि निसीदित्वा सज्झायं करोन्तेन. थेरोति यो कोचि अत्तना वुड्ढतरो. एकं आपुच्छित्वाति एकं वुड्ढतरं आपुच्छित्वा. अपरो आगच्छतीति अपरो ततोपि वुड्ढतरो आगच्छति.
पातिमोक्खुद्देसकथावण्णना निट्ठिता.
पातिमोक्खुद्देसकअज्झेसनादिकथावण्णना
१५५. चोदनावत्थु ¶ नाम एकं नगरं. सङ्घउपोसथादिभेदेन नवविधन्ति सङ्घे उपोसथो गणे उपोसथो पुग्गले उपोसथोति एवं कारकवसेन तयो, सुत्तुद्देसो पारिसुद्धिउपोसथो अधिट्ठानुपोसथोति एवं कत्तब्बाकारवसेन तयो, चातुद्दसिको पन्नरसिको सामग्गीउपोसथोति एवं दिवसवसेन तयोति नवविधं. चतुब्बिधं उपोसथकम्मन्ति अधम्मेन वग्गं उपोसथकम्मं, अधम्मेन समग्गं उपोसथकम्मं, धम्मेन वग्गं उपोसथकम्मं, धम्मेन समग्गं उपोसथकम्मन्ति एवं चतुब्बिधम्पि उपोसथकम्मं. दुविधं पातिमोक्खन्ति भिक्खुपातिमोक्खं भिक्खुनीपातिमोक्खन्ति दुविधं पातिमोक्खं. नवविधं पातिमोक्खुद्देसन्ति भिक्खूनं पञ्च उद्देसा, भिक्खुनीनं ठपेत्वा अनियतुद्देसं अवसेसा चत्तारोति नवविधं पातिमोक्खुद्देसं.
पक्खगणनादिउग्गहणानुजाननकथावण्णना
१५८-१६१. समन्नाहरथाति सल्लक्खेथ. परियेसितब्बानीति भिक्खाचारेन परियेसितब्बानि.
दिसंगमिकादिवत्थुकथावण्णना
१६३. उतुवस्सेयेवाति ¶ हेमन्तगिम्हेसुयेव.
पारिसुद्धिदानकथावण्णना
१६४. येन केनचि अङ्गपच्चङ्गेन विञ्ञापेतीति मनसा चिन्तेत्वा हत्थप्पयोगादिना येन केनचि विञ्ञापेति. सङ्घो नप्पहोतीति द्विन्नं द्विन्नं अन्तरा हत्थपासं अविजहित्वा पटिपाटिया ठातुं नप्पहोति. इतरा पन बिळालसङ्खलिकपारिसुद्धि नामाति एत्थ केचि वदन्ति ‘‘बिळालसङ्खलिका बद्धाव होति अन्तोगेहे एव सम्पयोजनत्ता, यथा सा न कत्थचि गच्छति, तथा सापि न गच्छतीति अधिप्पायो. इतरथा विसेसनं निरत्थकं होती’’ति. अपरे पन ‘‘यथा बहूहि मनुस्सेहि एकस्स बिळालस्स अत्तनो अत्तनो सङ्खलिका गीवाय आबद्धा बिळाले गच्छन्ते गच्छन्ति आबद्धत्ता, न अञ्ञस्मिं बिळाले गच्छन्ते गच्छन्ति अनाबद्धत्ता, एवमेवस्स भिक्खुस्स बहूहि सङ्खलिकसदिसा छन्दपारिसुद्धि दिन्ना, सा तस्मिं भिक्खुस्मिं गच्छन्ते ¶ गच्छति तस्मिं सङ्खलिका विय आबद्धत्ता, न अञ्ञस्मिं अनाबद्धत्ता’’ति वदन्ति. सब्बम्पेतं न सारतो पच्चेतब्बं. अयं पनेत्थ सारो – यथा सङ्खलिकाय पठमवलयं दुतियंयेव वलयं पापुणाति, न ततियं, एवमयम्पि पारिसुद्धिदायकेन यस्स दिन्ना, ततो अञ्ञत्थ न गच्छतीति सङ्खलिकसदिसत्ता ‘‘बिळालसङ्खलिका’’ति वुत्ता. बिळालसङ्खलिकगहणञ्चेत्थ यासं कासञ्चि सङ्खलिकानं उपलक्खणमत्तन्ति दट्ठब्बं.
छन्ददानकथावण्णना
१६५. ‘‘सन्ति सङ्घस्स करणीयानी’’ति वत्तब्बे वचनविपल्लासेन ‘‘करणीय’’न्ति वुत्तं. तस्स सम्मुतिदानकिच्चं नत्थि. ‘‘हत्थपासं आनेतब्बोयेवा’’ति गण्ठिपदेसु वुत्तं.
सङ्घुपोसथादिकथावण्णना
१६८. सङ्घसन्निपाततो पठमं कातब्बं पुब्बकरणन्ति वुत्तं, पुब्बकरणतो पच्छा कातब्बम्पि उपोसथकम्मतो पठमं कातब्बत्ता पुब्बकिच्चन्ति वुत्तं. उभयम्पि चेतं उपोसथकम्मतो पठमं कत्तब्बत्ता कत्थचि पुब्बकिच्चमिच्चेव वोहरीयति ‘‘किं सङ्घस्स पुब्बकिच्च’’न्तिआदीसु विय.
उपोसथोति ¶ तीसु उपोसथदिवसेसु अञ्ञतरदिवसो. तस्मिञ्हि सति इदं सङ्घस्स उपोसथकम्मं पत्तकल्लं नाम होति, नासति. यथाह ‘‘न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’ति (महाव. १८३). यावतिका च भिक्खू कम्मप्पत्ताति यत्तका भिक्खू तस्स उपोसथकम्मस्स पत्ता युत्ता अनुरूपा सब्बन्तिमेन परिच्छेदेन चत्तारो भिक्खू पकतत्ता, ते च खो हत्थपासं अविजहित्वा एकसीमायं ठिता. सभागापत्तियो च न विज्जन्तीति एत्थ यं सब्बो सङ्घो विकालभोजनादिना सभागवत्थुना लहुकापत्तिं आपज्जति, एवरूपा ‘‘वत्थुसभागा’’ति वुच्चन्ति. एतासु हि अविज्जमानासु विसभागासु विज्जमानासुपि पत्तकल्लं होतियेव.
वज्जनीया च पुग्गला तस्मिं न होन्तीति ‘‘न, भिक्खवे, सगहट्ठाय परिसाया’’ति (महाव. १५४) वचनतो गहट्ठो, ‘‘न, भिक्खवे, भिक्खुनिया निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदिना (महाव. १८३) नयेन वुत्ता भिक्खुनी सिक्खमाना सामणेरो सामणेरी ¶ सिक्खापच्चक्खातको अन्तिमवत्थुअज्झापन्नको आपत्तिया अदस्सने उक्खित्तको आपत्तिया अप्पटिकम्मे उक्खित्तको पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको पण्डको थेय्यसंवासको तित्थियपक्कन्तको तिरच्छानगतो मातुघातको पितुघातको अरहन्तघातको भिक्खुनीदूसको सङ्घभेदको लोहितुप्पादको उभतोब्यञ्जनकोति इमे वीसति चाति एकवीसति पुग्गला वज्जनीया नाम, ते हत्थपासतो बहिकरणवसेन वज्जेतब्बा. एतेसु हि तिविधे उक्खित्तके सति उपोसथं करोन्तो सङ्घो पाचित्तियं आपज्जति, सेसेसु दुक्कटं. एत्थ च तिरच्छानगतोति यस्स उपसम्पदा पटिक्खित्ता, सोव अधिप्पेतो, तित्थिया गहट्ठेनेव सङ्गहिता. एतेपि हि वज्जनीया. एवं पत्तकल्लं इमेहि चतूहि अङ्गेहि सङ्गहितन्ति वेदितब्बं.
अज्ज मे उपोसथो पन्नरसोतिपीति पि-सद्देन पाळियं आगतनयेनेव ‘‘अज्ज मे उपोसथो’’तिपि वत्तुं वट्टतीति दीपेति. मातिकाट्ठकथायं (कङ्खा. अट्ठ. निदानवण्णना) पन ‘‘अज्ज मे उपोसथो चातुद्दसोति वा पन्नरसोति वा वत्वा अधिट्ठामीति वत्तब्ब’’न्ति वुत्तं.
सङ्घुपोसथादिकथावण्णना निट्ठिता.
आपत्तिपटिकम्मविधिकथावण्णना
१६९. ननु ¶ च ‘‘न, भिक्खवे, सापत्तिकेन उपोसथो कातब्बो, यो करेय्य, आपत्ति दुक्कटस्सा’’ति एवं सापत्तिकस्स उपोसथकरणे विसुं पञ्ञत्ता आपत्ति न दिस्सति, तस्मा भगवता पञ्ञत्तं ‘‘न सापत्तिकेन उपोसथो कातब्बो’’ति इदं कस्मा वुत्तन्ति आह ‘‘यस्स सिया आपत्ति…पे… पञ्ञत्तं होतीति वेदितब्ब’’न्ति. किञ्चापि विसुं पञ्ञत्ता आपत्ति न दिस्सति, अथ खो ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’तिआदिं वदन्तेन अत्थतो पञ्ञत्तायेवाति अधिप्पायो.
पारिसुद्धिदानपञ्ञापनेन चाति इमिनाव ‘‘सापत्तिकेन पारिसुद्धिपि न दातब्बा’’ति दीपितं होति. न हि सापत्तिको समानो ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर, पारिसुद्धिं मे आरोचेही’’ति वत्तुमरहति. तस्मा पारिसुद्धिं देन्तेन पठमं सन्ती आपत्ति देसेतब्बा ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा उपोसथो कातब्बो. ‘‘पातिमोक्खं सोतब्ब’’न्ति वचनतो याव ¶ निब्बेमतिको न होति, ताव सभागापत्तिं पटिग्गहेतुं न लभति, अञ्ञेसञ्च कम्मानं परिसुद्धो नाम होति. ‘‘पुन निब्बेमतिको हुत्वा देसेतब्बं न चा’’ति नेव पाळियं न अट्ठकथायं अत्थि, देसिते पन दोसो नत्थि. ‘‘इतो वुट्ठहित्वा पटिकरिस्सामीति एत्थापि एसेव नयो’’ति गण्ठिपदेसु वुत्तं. यथा सब्बो सङ्घो सभागापत्तिं आपज्जित्वा ‘‘सुणातु मे भन्ते, सङ्घो…पे… पटिकरिस्सती’’ति ञत्तिं ठपेत्वा उपोसथं कातुं लभति, एवं तीहि ‘‘सुणन्तु मे आयस्मन्ता, इमे भिक्खू सभागं आपत्तिं आपन्ना. यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सन्ति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सन्ती’’ति गणञत्तिं ठपेत्वा, द्वीहि अञ्ञमञ्ञं आरोचेत्वा उपोसथं कातुं वट्टति. एकेनपि ‘‘परिसुद्धं लभित्वा पटिकरिस्सामी’’ति आभोगं कत्वा कातुं वट्टतीति च वदन्ति.
आपत्तिपटिकम्मविधिकथावण्णना निट्ठिता.
लिङ्गादिदस्सनकथावण्णना
१७९. आचारसण्ठानन्ति ¶ आचारसण्ठिति. आकरीयति पकासीयति एतेनाति आकारो. लीनं गमयति बोधेतीति लिङ्गं. निमियन्ति परिच्छिज्ज ञायन्ति एतेनाति निमित्तं. उद्दिसीयन्ति अपदिसीयन्ति एतेनाति उद्देसो. ‘‘अम्हाकं इद’’न्ति अञ्ञातं अविदितन्ति अञ्ञातकं. तञ्च अत्थतो परसन्तकंयेवाति आह ‘‘अञ्ञेसं सन्तक’’न्ति.
१८०. नानासंवासकभावन्ति लद्धिनानासंवासकभावं. तस्स अभिभवो नाम तेसं लद्धिविस्सज्जापनन्ति आह ‘‘तं दिट्ठिं न निस्सज्जापेन्तीति अत्थो’’ति.
नगन्तब्बगन्तब्बवारकथावण्णना
१८१. उपोसथाधिट्ठानत्थं सीमापि नदीपि न गन्तब्बाति गरुकं पातिमोक्खुद्देसं विस्सज्जेत्वा लहुकस्स अकत्तब्बत्ता वुत्तं. आरञ्ञकेनापि भिक्खुनाति एकचारिकेन आरञ्ञकभिक्खुना, यत्थ वा सङ्घपहोनका भिक्खू न सन्ति, तादिसे अरञ्ञे वसन्तेन. तत्थ उपोसथं कत्वाव गन्तब्बन्ति तस्स वसनट्ठाने सङ्घुपोसथस्स अप्पवत्तनतो वुत्तं. उपोसथन्तरायोति अत्तनो उपोसथन्तरायो.
वज्जनीयपुग्गलसन्दस्सनकथावण्णना
१८३. हत्थपासुपगमनमेव ¶ पमाणन्ति भिक्खुनीआदयो ठिता वा होन्तु निसिन्ना वा, तेसं हत्थपासुपगमनमेव आपत्तिया पमाणन्ति अधिप्पायो, तस्मा एकसीमायम्पि हत्थपासं जहापेत्वा उपोसथं कातुं वट्टति. सेसमेत्थ उत्तानमेव.
उपोसथक्खन्धकवण्णना निट्ठिता.