📜
३. वस्सूपनायिकक्खन्धकं
वस्सूपनायिकानुजाननकथावण्णना
१८४. वस्सूपनायिकक्खन्धके ¶ ¶ इध-सद्दो निपातमत्तोति ओकासपरिदीपनस्सपि असम्भवतो अत्थन्तरस्स अबोधनतो वुत्तं. अपरज्जुगताय अस्साति इमिना असमानाधिकरणविसयो बाहिरत्थसमासोयन्ति दस्सेति. अपरज्जूति आसाळ्हीपुण्णमितो अपरं दिनं, पाटिपदन्ति अत्थो. अस्साति आसाळ्हीपुण्णमिया.
वस्साने चारिकापटिक्खेपादिकथावण्णना
१८५. अनपेक्खगमनेन वा अञ्ञत्थ अरुणं उट्ठापनेन वा आपत्ति वेदितब्बाति एत्थ अनपेक्खगमनेन उपचारातिक्कमे आपत्ति वेदितब्बा, सापेक्खगमनेन अञ्ञत्थ अरुणुट्ठापनेन आपत्ति वेदितब्बा.
सत्ताहकरणीयानुजाननकथावण्णना
१८७-१८९. तीणि परिहीनानीति भिक्खुनीनं वच्चकुटिआदीनं पटिक्खित्तत्ता पहीनानि. वारेय्यन्ति आवाहविवाहमङ्गलं. सुत्तन्तोति अत्तनो पगुणसुत्तन्तो. न पलुज्जतीति न विनस्सति न अन्तरधायति.
पहितेयेव अनुजाननकथावण्णना
१९९. भिक्खुगतिकोति भिक्खुनिस्सितको. सो पन यस्मा भिक्खूहि सद्धिं वसति, तस्मा वुत्तं ‘‘भिक्खूहि सद्धिं वसनकपुरिसो’’ति. सत्ताहकरणीयेन गन्त्वा बहिद्धा अरुणुट्ठापनं ¶ रत्तिच्छेदो. अनिमन्तितेन गन्तुं न वट्टतीति एत्थ अनिमन्तितत्ता सत्ताहकिच्चं अधिट्ठहित्वा गच्छन्तस्सपि वस्सच्छेदो चेव दुक्कटञ्च होतीति वेदितब्बं. यथावुत्तञ्हि रत्तिच्छेदकारणं विना तिरोविहारे वसित्वा आगच्छिस्सामीति गच्छतोपि वस्सच्छेदं वदन्ति. गन्तुं वट्टतीति सत्ताहकरणीयेन गन्तुं वट्टति. एवं गच्छन्तेन च अन्तोउपचारसीमायं ठितेनेव ‘‘अन्तोसत्ताहे आगच्छिस्सामी’’ति आभोगं कत्वा गन्तब्बं. सचे आभोगं अकत्वा उपचारसीमं अतिक्कमति, छिन्नवस्सोव होतीति वदन्ति. भण्डकन्ति चीवरं सन्धाय वुत्तं. पहिणन्तीति चीवरधोवनादिकम्मेन पहिणन्ति. सम्पापुणितुं ¶ न सक्कोति, वट्टतीति एत्थ ‘‘अज्जेव आगमिस्सामी’’ति सामन्तविहारं गन्त्वा पुन आगच्छन्तस्स अन्तरामग्गे सचे अरुणुग्गमनं होति, वस्सच्छेदोपि न होति, रत्तिच्छेददुक्कटञ्च नत्थीति वदन्ति. ‘‘आचरियं पस्सिस्सामी’’ति पन गन्तुं लभतीति ‘‘अगिलानम्पि आचरियं उपज्झायं वा पस्सिस्सामी’’ति सत्ताहकरणीयेन गन्तुं लभति. सचे पन नं आचरियो ‘‘अज्ज मा गच्छा’’ति वदति, वट्टतीति एवं सत्ताहकरणीयेन गतं अन्तोसत्ताहेयेव पुन आगच्छन्तं सचे आचरियो उपज्झायो वा ‘‘अज्ज मा गच्छा’’ति वदति, वट्टति, सत्ताहातिक्कमेपि अनापत्तीति अधिप्पायो, वस्सच्छेदो पन होतियेवाति दट्ठब्बं सत्ताहस्स बहिद्धा वीतिनामितत्ता.
अन्तराये अनापत्तिवस्सच्छेदकथावण्णना
२०१. सचे दूरं गतो होति, सत्ताहवारेन अरुणो उट्ठापेतब्बोति इमिना वस्सच्छेदकारणे सति सत्ताहकरणीयेन गन्तुं वट्टतीति दीपेति.
वजादीसु वस्सूपगमनकथावण्णना
२०३. ‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्तब्बन्ति सत्थस्साविहारत्ता ‘‘इमस्मिं विहारे’’ति अवत्वा ‘‘इध वस्सं उपेमी’’ति एत्तकमेव वत्तब्बं. सत्थे पन वस्सं उपगन्तुं न वट्टतीति कुटिकादीनं अभावे ‘‘इध वस्सं उपेमी’’ति वचीभेदं कत्वा उपगन्तुं न वट्टति, आलयकरणमत्तेनेव वट्टतीति अधिप्पायो. विप्पकिरतीति विसुं विसुं गच्छति. तीसु ठानेसु नत्थि वस्सच्छेदे आपत्तीति तेहि सद्धिं गच्छन्तस्सेव नत्थि आपत्ति, तेहि वियुज्जित्वा गमने पन आपत्तियेव, पवारेतुञ्च न लभति.
वस्सं अनुपगन्तब्बट्ठानकथावण्णना
२०४. सेय्यथापि ¶ पिसाचिल्लिकाति एत्थ पिसाचा एव पिसाचिल्लिका, पिसाचदारकातिपि वदन्ति. पविसनद्वारं योजेत्वाति सकवाटबद्धमेव योजेत्वा. पञ्चन्नं छदनानन्ति तिणपण्णइट्ठकसिलासुधासङ्खातानं पञ्चन्नं छदनानं. इदञ्च येभुय्येन वुत्तन्ति वेदितब्बं रुक्खादीसु ¶ पदरच्छदनायपि कुटिकाय वस्सूपगमनस्स वुत्तत्ता. न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बन्ति वचीभेदं कत्वा वस्सूपगमनं सन्धायेव पटिक्खेपो, न आलयकरणवसेन उपगमनं सन्धायाति वदन्ति. पाळियं पन अविसेसेन वुत्तत्ता अट्ठकथायञ्च दुतियपाराजिकसंवण्णनायं (पारा. अट्ठ. १.८४) ‘‘वस्सं उपगच्छन्तेन हि नालकपटिपदं पटिपन्नेनपि पञ्चन्नं छदनानं अञ्ञतरेन छन्नेयेव सद्वारबन्धे सेनासने उपगन्तब्बं. तस्मा वस्सकाले सचे सेनासनं लभति, इच्चेतं कुसलं. नो चे लभति, हत्थकम्मं परियेसित्वापि कातब्बं. हत्थकम्मं अलभन्तेन सामम्पि कातब्बं, न त्वेव असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति दळ्हं कत्वा वुत्तत्ता असेनासनिकस्स नावादिं विना अञ्ञत्थ आलयो न वट्टतीति अम्हाकं खन्ति. नावासत्थवजेसुयेव हि ‘‘अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तु’’न्तिआदिना सति असति वा सेनासने वस्सूपगमनस्स विसुं अनुञ्ञातत्ता ‘‘न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्ब’’न्ति अयं पटिक्खेपो तत्थ न लब्भतीति असति सेनासने आलयवसेनपि नावादीसु उपगमनं वुत्तं. टङ्कितमञ्चो नाम दीघे मञ्चपादे मज्झे विज्झित्वा अटनियो पवेसेत्वा कतो मञ्चो. तस्स इदं उपरि इदं हेट्ठाति नत्थि, परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं सुसाने देवट्ठाने च ठपेन्ति, चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतं गेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति.
वस्सं अनुपगन्तब्बट्ठानकथावण्णना निट्ठिता.
अधम्मिककतिककथावण्णना
२०५. तस्सा लक्खणं महाविभङ्गे वुत्तन्ति चतुत्थपाराजिकसंवण्णनायं ‘‘यो इमम्हा आवासा पठमं पक्कमिस्सति, तं मयं अरहाति जानिस्सामा’’ति (पारा. २२८) एत्थ दस्सितं अधम्मिककतिकवत्तलक्खणं सन्धाय वदति, परतोपि सेनासनक्खन्धकवण्णनायं अधम्मिकं कतिकवत्तं आवि भविस्सतियेव.
पटिस्सवदुक्कटापत्तिकथावण्णना
२०७. यस्मा ¶ ¶ नानासीमायं द्वीसु आवासेसु वस्सं वसन्तस्स दुतिये ‘‘वसामी’’ति चित्ते उप्पन्ने पठमसेनासनग्गाहो पटिप्पस्सम्भति, पुन पठमेयेव ‘‘वसामी’’ति चित्ते उप्पन्ने दुतियो पटिप्पस्सम्भति, तस्मा ‘‘तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्ञायती’’ति वुत्तं. पटिस्सवस्स विसंवादनपच्चया होन्तम्पि दुक्कटं सतियेव पटिस्सवे होतीति आह ‘‘तस्स तस्स पटिस्सवे दुक्कट’’न्ति. तेनेवाह ‘‘तञ्च खो…पे… पच्छा विसंवादनपच्चया’’ति.
अकरणीयोति सत्ताहकरणीयेन अकरणीयो. सकरणीयोति सत्ताहकरणीयेनेव सकरणीयो. यदि एवं ‘‘सत्ताहकरणीयेन अकरणीयो सकरणीयो’’ति च कस्मा न वुत्तन्ति? ‘‘अकरणीयो’’ति वुत्तेपि सत्ताहकरणीयेन सकरणीयाकरणीयता विञ्ञायतीति कत्वा न वुत्तं. यदि एवं परतो ‘‘सत्ताहकरणीयेन पक्कमती’’ति वारद्वयेपि ‘‘सकरणीयो पक्कमती’’ति एत्तकमेव कस्मा न वुत्तन्ति? वुच्चते – तत्थ ‘‘सत्ताहकरणीयेना’’ति अवत्वा ‘‘सकरणीयो पक्कमती’’ति वुत्ते सो तं सत्ताहं बहिद्धा वीतिनामेतीति न सक्का वत्तुन्ति ‘‘सत्ताहकरणीयेन पक्कमती’’ति वुत्तं. एवञ्हि वुत्ते सत्ताहस्स अधिकतत्ता सो तं सत्ताहं बहि वीतिनामेतीति सक्का वत्तुं.
एत्थ च आदिम्हि चत्तारो वारा निरपेक्खगमनं सन्धाय वुत्ता, तत्थापि पुरिमा द्वे वारा वस्सं अनुपगतस्स वसेन वुत्ता, पच्छिमा पन द्वे वारा वस्सं उपगतस्स वसेन, ततो परं द्वे वारा सापेक्खगमनं सन्धाय वुत्ता, तत्थापि पठमवारो सापेक्खस्सपि सत्ताहकरणीयेन गन्त्वा तं सत्ताहं बहिद्धा वीतिनामेन्तस्स वस्सच्छेददस्सनत्थं वुत्तो, इतरो वुत्तनयेनेव गन्त्वा अन्तोसत्ताहे निवत्तन्तस्स वस्सच्छेदाभावदस्सनत्थं. ‘‘सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्कमती’’ति अयं पन वारो नवमितो पट्ठाय गन्त्वा सत्ताहं बहिद्धा वीतिनामेन्तस्सपि वस्सच्छेदाभावदस्सनत्थं वुत्तो. एत्थ च ‘‘अकरणीयो पक्कमती’’ति दुतियवारस्स अनागतत्ता नवमितो पट्ठाय गच्छन्तेनपि सतियेव करणीये गन्तब्बं, नासतीति दट्ठब्बं. इमे च सत्त वारा बहिद्धा कतउपोसथिकस्स वसेन आगता, अपरे ¶ सत्त अन्तोविहारं गन्त्वा कतउपोसथस्स वसेनाति एवं पुरिमिकाय वसेन चुद्दस वारा वुत्ता, ततो परं पच्छिमिकाय वसेन तेयेव चुद्दस वारा वुत्ताति एवमेतेसं नानाकरणं वेदितब्बं.
इमेहि ¶ पन सब्बवारेहि वुत्तमत्थं सम्पिण्डेत्वा दस्सेतुं ‘‘सो तदहेव अकरणीयोतिआदीसू’’तिआदि आरद्धं. को पन वादो द्वीहतीहं वसित्वा अन्तोसत्ताहे निवत्तन्तस्साति वस्सं उपगन्त्वा द्वीहतीहं वसित्वा सत्ताहकरणीयेन गन्त्वा अन्तोसत्ताहे निवत्तन्तस्स को पन वादो, कथा एव नत्थीति अधिप्पायो. असतिया पन वस्सं न उपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति वचीभेदं कत्वा न उपेति.
कोमुदिया चातुमासिनियाति पच्छिमकत्तिकपुण्णमायं. सा हि कुमुदानं अत्थिताय कोमुदी, चतुन्नं वस्सिकानं मासानं परियोसानत्ता ‘‘चातुमासिनी’’ति वुच्चति. तदा हि कुमुदानि सुपुप्फितानि होन्ति, तस्मा कुमुदानं समूहो, कुमुदानि एव वा कोमुदा, ते एत्थ अत्थीति ‘‘कोमुदी’’ति वुच्चति, कुमुदवतीति वुत्तं होति. सेसमेत्थ उत्तानमेव.
पटिस्सवदुक्कटापत्तिकथावण्णना निट्ठिता.
वस्सूपनायिकक्खन्धकवण्णना निट्ठिता.