📜

६. भेसज्जक्खन्धकं

पञ्चभेसज्जादिकथावण्णना

२६१. भेसज्जक्खन्धके नच्छादेन्तीति रुचिं न उप्पादेन्ति.

२६२. सुसुकाति समुद्दे भवा एका मच्छजाति. कुम्भीलातिपि वदन्ति. संसट्ठन्ति परिस्सावितं. तेलपरिभोगेनाति सत्ताहकालिकपरिभोगं सन्धाय वुत्तं.

२६३. पिट्ठेहीति पिसितेहि. उब्भिदं नाम ऊसरपंसुमयं.

२६४. छकणन्ति गोमयं. पाकतिकचुण्णं नाम अपक्ककसावचुण्णं. तेन ठपेत्वा गन्धचुण्णं सब्बं वट्टतीति वदन्ति.

२६५. सुवण्णगेरुकोति सुवण्णतुत्थादि. अञ्जनूपपिसनन्ति अञ्जनत्थाय उपपिसितब्बं यं किञ्चि चुण्णजातं.

२६८. सामं गहेत्वाति एत्थ सप्पदट्ठस्स अत्थाय अञ्ञेन भिक्खुना गहितम्पि सामं गहितसङ्खमेव गच्छतीति वेदितब्बं.

२६९. घरदिन्नकाबाधो नाम वसीकरणत्थाय घरणिया दिन्नभेसज्जसमुट्ठितो आबाधो. तेनाह ‘‘वसीकरणपाणकसमुट्ठितरोगो’’ति. घर-सद्दो चेत्थ अभेदेन घरणिया वत्तमानो अधिप्पेतो. ‘‘अकटयूसेनाति अनभिसङ्खतेन मुग्गयूसेन. कटाकटेनाति मुग्गे पचित्वा अचालेत्वाव परिस्सावितेन मुग्गसूपेना’’ति गण्ठिपदेसु वुत्तं.

गुळादिअनुजाननकथावण्णना

२७२. गुळकरणन्ति गुळकरणट्ठानं, उच्छुसालन्ति वुत्तं होति.

२७४. अविस्सत्थाति सासङ्का.

२७६. अप्पमत्तकेपिपवारेन्तीति अप्पमत्तकेपि गहिते पवारेन्ति, ‘‘बहुम्हि गहिते अञ्ञेसं नप्पहोती’’ति मञ्ञमाना अप्पमत्तकं गहेत्वा पवारेन्तीति अधिप्पायो. पटिसङ्खापि पटिक्खिपन्तीति ‘‘दिवा भोजनत्थाय भविस्सती’’ति सल्लक्खेत्वापि पटिक्खिपन्ति.

२७९. सम्बाधे दहनकम्मं पटिक्खेपाभावो वट्टति.

२८०. उभतोपसन्नाति उभयतो पसन्ना. माघातोति ‘‘मा घातेथ पाणिनो’’ति एवं माघातघोसितदिवसो.

यागुमधुगोळकादिकथावण्णना

२८२. मधुगोळकन्ति सक्करादिसंयुत्तपूवं. आयुं देतीति आयुदानं देति. वण्णन्ति सरीरवण्णं. सुखन्ति कायिकचेतसिकसुखं. बलन्ति सरीरथामं. पटिभानन्ति युत्तमुत्तपटिभानं. वातं अनुलोमेतीति वातं अनुलोमेत्वा हरति. वत्थिं सोधेतीति धमनियो सुद्धं करोति. आमावसेसं पाचेतीति सचे आमावसेसकं होति, तं पाचेति. अनुप्पवेच्छतीति देति. वातञ्च ब्यपनेतीति सम्बन्धितब्बं.

२८३. ननु च ‘‘परम्परभोजनेन कारेतब्बो’’ति कस्मा वुत्तं. परम्परभोजनञ्हि पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तितस्स तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जन्तस्स होति, इमे च भिक्खू भोज्जयागुं परिभुञ्जिंसु, पञ्चसु भोजनेसु अञ्ञतरन्ति आह ‘‘भोज्जयागुया हि पवारणा होती’’ति. यस्मा पञ्चन्नं भोजनानं अञ्ञतरं पटिक्खिपन्तस्स वुत्ता पवारणा भोज्जयागुं पटिक्खिपन्तस्सपि होतियेव, तस्मा भोज्जयागुपि ओदनगतिकायेवाति अधिप्पायो.

२८४. सुखुमोजंपक्खिपिंसूति ‘‘भगवा परिभुञ्जिस्सती’’ति मञ्ञमाना पक्खिपिंसु.

पाटलिगामवत्थुकथावण्णना

२८५. पाटलिगामोति (उदा. अट्ठ. ७६) एवंनामको मगधरट्ठे एको गामो. तस्स किर गामस्स मापनदिवसे गामङ्गणट्ठाने द्वे तयो पाटलङ्कुरा पथवितो उब्भिज्जित्वा निक्खमिंसु. तेन तं ‘‘पाटलिगामो’’ त्वेव वोहरिंसु. तदवसरीति तं पाटलिगामं अवसरि अनुपापुणि. पाटलिगामिकाति पाटलिगामवासिनो. उपासकाति ते किर भगवतो पठमदस्सनेन केचि सरणेसु च सीलेसु च पतिट्ठिता. तेन वुत्तं ‘‘उपासका’’ति. येन भगवा तेनुपसङ्कमिंसूति पाटलिगामे किर अजातसत्तुनो लिच्छविराजूनञ्च मनुस्सा कालेन कालं गन्त्वा गेहसामिके गेहतो नीहरित्वा मासम्पि अड्ढमासम्पि वसन्ति. तेन पाटलिगामवासिनो मनुस्सा निच्चुपद्दुता ‘‘एतेसञ्चेव आगतकाले वसनट्ठानं भविस्सतीति एकपस्से इस्सरानं भण्डपटिसामनट्ठानं, एकपस्से वसनट्ठानं, एकपस्से आगन्तुकानं अद्धिकमनुस्सानं, एकपस्से दलिद्दानं कपणमनुस्सानं, एकपस्से गिलानानं वसनट्ठानं भविस्सती’’ति सब्बेसं अञ्ञमञ्ञं अघट्टेत्वा वसनप्पहोनकं नगरमज्झे महतिं सालं कारेसुं, तस्स नामं आवसथागारन्ति. आगन्त्वा वसन्ति एत्थ आगन्तुकाति आवसथो, तदेव आगारं आवसथागारं.

तं दिवसञ्च तं निट्ठानं अगमासि. ते तत्थ गन्त्वा इट्ठककम्मसुधाकम्मचित्तकम्मादिवसेन सुपरिनिट्ठितं सुसज्जितं देवविमानसदिसं द्वारकोट्ठकतो पट्ठाय ओलोकेत्वा ‘‘इदं आवसथागारं अतिविय मनोरमं सस्सिरिकं, केन नु खो पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेसुं, तस्मिंयेव च खणे ‘‘भगवा तं गामं अनुप्पत्तो’’ति अस्सोसुं, तेन ते उप्पन्नपीतिसोमनस्सा ‘‘अम्हेहि भगवा गन्त्वापि आनेतब्बो सिया, सो सयमेव अम्हाकं वसनट्ठानं सम्पत्तो, अज्ज मयं भगवन्तं इध वसापेत्वा पठमं परिभुञ्जापेस्साम, तथा भिक्खुसङ्घं, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं मङ्गलं वदापेस्साम, धम्मं कथापेस्साम, इति तीहि रतनेहि परिभुत्ते पच्छा अम्हाकं परेसञ्च परिभोगो भविस्सति, एवं नो दीघरत्तं हिताय सुखाय भविस्सती’’ति सन्निट्ठानं कत्वा एतदत्थमेव भगवन्तं उपसङ्कमिंसु. तस्मा एवमाहंसु ‘‘अधिवासेतु नो, भन्ते, भगवाआवसथागार’’न्ति. तेनुपसङ्कमिंसूति (दी. नि. अट्ठ. ३.२९७-२९८; म. नि. अट्ठ. २.२२) किञ्चापि तं दिवसमेव परिनिट्ठितत्ता देवविमानं विय सुसज्जितं सुपटिजग्गितं, बुद्धारहं पन कत्वा न पञ्ञत्तं. बुद्धा हि नाम अरञ्ञज्झासया अरञ्ञारामा, अन्तोगामे वसेय्युं वा नो वा, तस्मा भगवतो रुचिं जानित्वाव पञ्ञपेस्सामाति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु, इदानि भगवतो रुचिं जानित्वा तथा पञ्ञापेतुकामा येनावसथागारं तेनुपसङ्कमिंसु. सब्बसन्थरिं आवसथागारं सन्थरित्वाति एत्थ सन्थरणं सन्थरि, सब्बो सकलो सन्थरि एत्थाति सब्बसन्थरि. अथ वा सन्थतन्ति सन्थरि, सब्बं सन्थरि सब्बसन्थरि, तं सब्बसन्थरिं. भावनपुंसकनिद्देसोवायं, यथा सब्बमेव सन्थतं होति, एवं सन्थरित्वाति अत्थो. सब्बपठमं ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वट्टती’’ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्जापेत्वा परिसुक्खभावं ञत्वा यथा अक्कन्तट्ठाने पदं पञ्ञायति, एवं चातुज्जातियगन्धेहि लिम्पेत्वा उपरि नानावण्णकटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवे आदिं कत्वा हत्थत्थरणादीहि नानावण्णेहि अत्थरणेहि सन्थरितब्बयुत्तकं सब्बोकासं सन्थरापेसुं. तेन वुत्तं ‘‘सब्बसन्थरिं आवसथागारं सन्थरित्वा’’ति.

आसनानीति मज्झट्ठाने ताव मङ्गलत्थम्भं निस्साय महारहं बुद्धासनं पञ्ञपेत्वा तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं, तं तं अत्थरित्वा उभतोलोहितकं मनुञ्ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकविचित्तवितानं बन्धित्वा गन्धदामपुप्फदामपत्तादामादीहि अलङ्करित्वा समन्ता द्वादसहत्थे ठाने पुप्फजालं कारेत्वा तिंसहत्थमत्तं ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कपीठअपस्सयपीठमुण्डपीठादीनि पञ्ञपापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा सालाय पाचीनपस्सं अत्तनो निसज्जायोग्गं कारेसुं. तं सन्धाय वुत्तं ‘‘आसनानि पञ्ञपेत्वा’’ति.

उदकमणिकन्ति महाकुच्छिकं समेखलं उदकचाटिं. एवं भगवा भिक्खुसङ्घो च यथारुचिया हत्थपादे धोविस्सन्ति, मुखं विक्खालेस्सन्तीति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठपेसुं. तेन वुत्तं ‘‘उदकमणिकं पतिट्ठापेत्वा’’ति.

तेलपदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डासु दण्डदीपिकासु योनकरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लिकासु च तेलपदीपे जलयित्वा. येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते पाटलिगामिकउपासका न केवलं आवसथागारमेव, अथ खो सकलस्मिम्पि गामे वीथियो सज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे च कदलिआदयो च ठपापेत्वा सकलगामं दीपमालाहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरपके दारके खीरं पायेथ, दहरकुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु.

अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमीति ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति एवं किर तेहि काले आरोचिते भगवा लाखारसेन तिन्तरत्तकोविळारपुप्फवण्णं सुरत्तं दुपट्टं कत्तरिया पदुमं कन्तेन्तो विय, संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय, विज्जुलतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनन्धन्तो विय, रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय, महति सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय, गच्छन्तं पुण्णचन्दं रत्तवलाहकेन पटिच्छादयमानो विय, कञ्चनगिरिमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय, चित्तकूटपब्बतमत्थकं विज्जुलताजालेन परिक्खिपन्तो विय च सचक्कवाळसिनेरुयुगन्धरमहापथविं चालेत्वा गहितनिग्रोधपल्लवसमानवण्णं रत्तवरपंसुकूलं पारुपित्वा वनगहनतो केसरसीहो विय, उदयपब्बतकूटतो पुण्णचन्दो विय, बालसूरियो विय च अत्तना निसिन्नतरुसण्डतो निक्खमि.

अथस्स कायतो मेघमुखतो विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकपिञ्जरपत्तपुप्फफलसाखाविटपे विय समन्ततो रुक्खे करिंसु. तावदेव अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि. ते च नं परिवारेत्वा ठितभिक्खू एवरूपा अहेसुं अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरहिनो सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना. तेहि परिवारितो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो, रत्तपदुमसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकापरिक्खित्तो विय सुवण्णपासादो विरोचित्थ. महाकस्सपप्पमुखा पन महाथेरा मेघवण्णं पंसुकूलचीवरं पारुपित्वा मणिवम्मवम्मिता विय महानागा परिवारयिंसु वीतरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा.

इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि , नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो अनुबुद्धेहि परिवारितो पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्ती, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवुतो विय पुण्णचन्दो असमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन पाटलिगामीनं मग्गं पटिपज्जि.

अथस्स पुरत्थिमकायतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, पच्छिमकायतो दक्खिणपस्सतो वामपस्सतो सुवण्णवण्णा घनरस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, उपरिकेसन्ततो पट्ठाय सब्बकेसावत्तेहि मोरगीववण्णा घनबुद्धरस्मियो उट्ठहित्वा गगनतले असीतिहत्थं ठानं अग्गहेसुं, हेट्ठापादतलेहि पवाळवण्णा रस्मियो उट्ठहित्वा घनपथवियं असीतिहत्थं ठानं अग्गहेसुं, दन्ततो अक्खीनं सेतट्ठानतो, नखानञ्च मंसविनिमुत्तट्ठानतो ओदाता घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, रत्तपीतवण्णानं सम्भिन्नट्ठानतो मञ्जिट्ठवण्णा रस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, सब्बत्थकमेव पभस्सरा रस्मियो उट्ठहिंसु. एवं समन्ता असीतिहत्थमत्तं ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना विधावमाना कञ्चनदण्डदीपिकाहि निच्छरित्वा आकासं पक्खन्दमाना महापदीपजाला विय, चातुद्दीपिकमहामेघतो निक्खन्तविज्जुलता विय च दिसोदिसं पक्खन्दिंसु. याहि सब्बदिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटतो निक्खन्तसुवण्णरसधाराहि आसिञ्चियमाना विय, पसारितसुवण्णपट्टपरिक्खित्ता विय, वेरम्भवातसमुद्धतकिंसुककणिकारकिकिरातपुप्फचुण्णसमोकिण्णा विय चीनपिट्ठचुण्णसम्परिरञ्जिता विय च विरोचिंसु.

भगवतोपि असीतिअनुब्यञ्जनब्यामप्पभापरिक्खेपसमुज्जलं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं सरीरं अब्भमहिकादिउपक्किलेसविमुत्तं समुज्जलतारकपभासितं विय गगनतलं, विकसितं विय पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंसचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहीति सम्मदेव परिपूरिताहि समतिंसाय पारमीहि अलङ्कतं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नेन दानेन रक्खितेन सीलेन कतेन कल्याणकम्मेन एकस्मिं अत्तभावे समोसरित्वा विपाकं दातुं ओकासं अलभमानेन सम्बाधप्पत्तेन विय निब्बत्तितं नावासहस्सस्स भण्डं एकं नावं आरोपनकालो विय, सकटसहस्सस्स भण्डं एकं सकटं आरोपनकालो विय, पञ्चवीसतिया गङ्गानं सम्भिज्ज मुखद्वारे एकतो रासीभूतकालो विय च अहोसि.

इमाय बुद्धरस्मिया ओभासमानस्सपि भगवतो पुरतो अनेकानि दण्डदीपिकासहस्सानि उक्खिपिंसु, तथा पच्छतो वामपस्से दक्खिणपस्से. जातिसुमनचम्पकवनमालिकारत्तुप्पलनीलुप्पलबकुलसिन्दुवारादिपुप्फानि चेव नीलपीतादिवण्णसुगन्धगन्धचुण्णानि च चातुद्दीपिकमहआमेघविस्सट्ठा सलिलवुट्ठियो विय विप्पकिरिंसु. पञ्चङ्गिकतूरियनिग्घोसा चेव बुद्धधम्मसङ्घगुणपटिसंयुत्ता थुतिघोसा च सब्बा दिसा पूरयमाना मुखरा विय अकंसु. देवसुपण्णनागयक्खगन्धब्बमनुस्सानं अक्खीनि अमतपानं विय लभिंसु. इमस्मिं पन ठाने ठत्वा पदसहस्सेहि गमनवण्णं वत्तुं वट्टति. तत्रिदं मुखमत्तं (म. नि. अट्ठ. २.२२; उदा. अट्ठ. ७६) –

‘‘एवं सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरं;

अहेठयन्तो पाणानि, याति लोकविनायको.

‘‘दक्खिणं पठमं पादं, उद्धरन्तो नरासभो;

गच्छन्तो सिरिसम्पन्नो, सोभते द्विपदुत्तमो.

‘‘गच्छतो बुद्धसेट्ठस्स, हेट्ठापादतलं मुदु;

समं सम्फुसते भूमिं, रजसानुपलिम्पति.

‘‘निन्नं ठानं उन्नमति, गच्छन्ते लोकनायके;

उन्नतञ्च समं होति, पथवी च अचेतना.

‘‘पासाणा सक्खरा चेव, कथला खाणुकण्टका;

सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके.

‘‘नातिदूरे उद्धरति, नाच्चासन्ने च निक्खिपं;

अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके.

‘‘नातिसीघं पक्कमति, सम्पन्नचरणो मुनि;

न चातिसणिकं याति, गच्छमानो समाहितो.

‘‘उद्धं अधो तिरियञ्च, दिसञ्च विदिसं तथा;

न पेक्खमानो सो याति, युगमत्तञ्हि पेक्खति.

‘‘नागविक्कन्तचारो सो, गमने सोभते जिनो;

चारु गच्छति लोकग्गो, हासयन्तो सदेवके.

‘‘उसभराजाव सोभन्तो, चातुचारीव केसरी;

तोसयन्तो बहू सत्ते, गामसेट्ठं उपागमी’’ति. (म. नि. अट्ठ. २.२२; उदा. अट्ठ. ७६);

वण्णकालो नाम किरेस. एवंविधेसु कालेसु भगवतो सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं. चुण्णियपदेहि गाथाबन्धेहि वा यत्तकं सक्कोति, तत्तकं वत्तब्बं, ‘‘दुक्कथित’’न्ति वा ‘‘अतित्थेन पक्खन्दो’’ति वा न वत्तब्बो. अपरिमाणवण्णा हि बुद्धा भगवन्तो, तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था. सकलम्पि हि कप्पं वदन्ता परियोसापेतुं न सक्कोन्ति, पगेव इतरा पजाति. इमिना सिरिविलासेन अलङ्कतपटियत्तं पाटलिगामं पविसित्वा भगवा पसन्नचित्तेन जनेन पुप्फगन्धधूमवासचुण्णादीहि पूजियमानो आवसथागारं पाविसि. तेन वुत्तं ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमी’’ति.

पादे पक्खालेत्वाति यदिपि भगवतो पादे रजोजल्लं न उपलिम्पति, तेसं पन उपासकानं कुसलाभिवुद्धिं आकङ्खन्तो परेसं दिट्ठानुगतिं आपज्जनत्थं भगवा पादे पक्खालेसि. अपिच उपादिन्नकसरीरं नाम सीतिकातब्बम्पि होतीति तदत्थम्पि भगवा नहानपादधोवनानि करोतियेव. भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा. तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो गन्धोदकेन नहापेत्वा दुकूलचुम्बटेन वोदकं कत्वा जातिहिङ्गुलकेन मज्जित्वा रत्तकम्बलपलिवेठिते पीठे ठपिता रत्तसुवण्णघनपटिमा विय अतिविय विरोचित्थ. अयं पनेत्थ पोराणानं वण्णभणनमग्गो –

‘‘गन्त्वान मण्डलमाळं, नागविक्कन्तचारणो;

ओभासयन्तो लोकग्गो, निसीदि वरमासने.

‘‘तहिं निसिन्नो नरदम्मसारथि,

देवातिदेवो सतपुञ्ञलक्खणो;

बुद्धासने मज्झगतो विरोचति,

सुवण्णनेक्खं विय पण्डुकम्बले.

‘‘नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले;

विरोचति वीतमलो, मणि वेरोचनो यथा.

‘‘महासालोव सम्फुल्लो, मेरुराजावलङ्कतो;

सुवण्णथूपसङ्कासो, पदुमो कोसको यथा.

‘‘जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी;

देवानं पारिच्छत्तोव, सब्बफुल्लो विरोचथा’’ति. (म. नि. अट्ठ. २.२२; उदा. अट्ठ. ७६);

पाटलिगामिके उपासके आमन्तेसीति यस्मा तेसु उपासकेसु बहू जना सीले पतिट्ठिता, तस्मा पठमं ताव सीलविपत्तिया आदीनवं पकासेत्वा पच्छा सीलसम्पदाय आनिसंसं दस्सेतुं ‘‘पञ्चिमे गहपतयो’’तिआदिना धम्मदेसनत्थं आमन्तेसि. तत्थ दुस्सीलोति निस्सीलो (दी. नि. अट्ठ. २.१४९; अ. नि. अट्ठ. ३.५.२१३; उदा. अट्ठ. ७६). अभावत्थो हेत्थ दु-सद्दो ‘‘दुप्पञ्ञो’’तिआदीसु विय. सीलविपन्नोति विपन्नसीलो भिन्नसंवरो. एत्थ च ‘‘दुस्सीलो’’ति पदेन पुग्गलस्स सीलाभावो वुत्तो. सो पनस्स सीलाभावो दुविधो असमादानेन वा समादिन्नस्स भेदेन वाति. तेसु पुरिमो न तथा सावज्जो, यथा दुतियो सावज्जतरो. यथाधिप्पेतादीनवनिमित्तं सीलाभावं पुग्गलाधिट्ठानाय देसनाय दस्सेतुं ‘‘सीलविपन्नो’’ति वुत्तं, तेन ‘‘दुस्सीलो’’ति पदस्स अत्थं दस्सेति. पमादाधिकरणन्ति पमादकारणा. इदञ्च सुत्तं गहट्ठानं वसेन आगतं, पब्बजितानम्पि पन लब्भतेव. गहट्ठो हि येन येन सिप्पट्ठानेन जीविकं कप्पेति यदि कसिया यदि वणिज्जाय यदि गोरक्खेन. पाणातिपातादिवसेन पमत्तो तं तं यथाकालं सम्पादेतुं न सक्कोति, अथस्स कम्मं विनस्सति. माघातकाले पाणातिपातं पन अदिन्नादानादीनि च करोन्तो दण्डवसेन महतिं भोगजानिं निगच्छति. पब्बजितो दुस्सीलो पमादकारणा सीलतो बुद्धवचनतो झानतो सत्तअरियधनतो च जानिं निगच्छति.

पापको कित्तिसद्दोति गहट्ठस्स ‘‘असुको असुककुले जातो दुस्सीलो पापधम्मो परिच्चत्तइधलोकपरलोको सलाकभत्तमत्तम्पि न देती’’ति चतुपरिसमज्झे पापको कित्तिसद्दो अब्भुग्गच्छति. पब्बजितस्स ‘‘असुको नाम सत्थुसासने पब्बजित्वा नासक्खि सीलानि रक्खितुं, न बुद्धवचनं उग्गहेतुं, वेज्जकम्मादीहि जीवति, छहि अगारवेहि समन्नागतो’’ति एवं पापको कित्तिसद्दो अब्भुग्गच्छति.

अविसारदोति गहट्ठो ताव ‘‘अवस्सं बहूनं सन्निपातट्ठाने कोचि मम कम्मं जानिस्सति, अथ मं निग्गण्हिस्सन्ती’’ति वा, ‘‘राजकुलस्स वा दस्सन्ती’’ति सभयो उपसङ्कमति, मङ्कुभूतो पत्तक्खन्धो अधोमुखो निसीदति, विसारदो हुत्वा कथेतुं न सक्कोति. पब्बजितोपि ‘‘बहू भिक्खू सन्निपतिता, अवस्सं कोचि मम कम्मं जानिस्सति, अथ मे उपोसथम्पि पवारणम्पि ठपेत्वा सामञ्ञतो चावेत्वा निक्कड्ढिस्सन्ती’’ति सभयो उपसङ्कमति, विसारदो हुत्वा कथेतुं न सक्कोति. एकच्चो पन दुस्सीलोपि समानो दप्पितो विय वदति, सोपि अज्झासयेन मङ्कु होतियेव विप्पटिसारीभावतो.

सम्मूळ्होकालं करोतीति दुस्सीलस्स हि मरणमञ्चे निपन्नस्स दुस्सील्यकम्मानं समादाय वत्तितट्ठानानि आपाथमागच्छन्ति. सो उम्मीलेत्वा अत्तनो पुत्तदारादिदस्सनवसेन इधलोकं पस्सति, निमीलेत्वा गतिनिमित्तुपट्ठानवसेन परलोकं पस्सति, तस्स चत्तारो अपाया कम्मानुरूपं उपट्ठहन्ति. सत्तिसतेन पहरियमानो विय अग्गिजालाय आलिङ्गियमानो विय च होति. सो ‘‘वारेथ वारेथा’’ति विरवन्तोव मरति. तेन वुत्तं ‘‘सम्मूळ्हो कालं करोती’’ति.

कायस्स भेदाति उपादिन्नकक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं. अपायन्तिआदि सब्बं निरयवेवचनं. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसङ्खाता अया अपेतत्ता, सुखानं वा आयस्स आगमनस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति एत्थ दुक्कटकारिनोति विनिपातो, विनस्सन्ता वा एत्थ निपतन्ति संभिज्जमानङ्गपच्चङ्गाति विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.

अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति. तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं दीपेति. सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता दुक्खस्स च गतिभूतत्ता, न तु विनिपातो असुरसदिसं अविनिपतितत्ता. पेतमहिद्धिकानं विमानानिपि निब्बत्तन्ति. विनिपातग्गहणेन असुरकायं दीपेति. सो हि यथावुत्तेनत्थेन अपायो चेव दुग्गति च सब्बसम्पत्तिसमुस्सयेहि विनिपातत्ता विनिपातोति च वुच्चति. निरयग्गहणेन पन अवीचिआदिकं अनेकप्पकारं निरयमेव दीपेति. उपपज्जतीति निब्बत्तति.

आनिसंसकथा वुत्तविपरियायेन वेदितब्बा. अयं पन विसेसो – सीलवाति समादानवसेन सीलवा. सीलसम्पन्नोति परिसुद्धं परिपुण्णञ्च कत्वा सीलस्स सम्पादनेन सीलसम्पन्नो. भोगक्खन्धन्ति भोगरासिं. सुगतिं सग्गं लोकन्ति एत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति, सग्गग्गहणेन देवगति एव. तत्थ सुन्दरा गतीति सुगति, रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो, सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति.

पाटलिगामिके उपासके बहुदेव रत्तिं धम्मिया कथायाति अञ्ञायपि पाळिमुत्ताय धम्मकथाय चेव आवसथानुमोदनकथाय च. तदा हि भगवा यस्मा अजातसत्तुना तत्थ पाटलिपुत्तनगरं मापेन्तेन अञ्ञासु गामनिगमराजधानीसु ये सीलाचारसम्पन्ना कुटुम्बिका, ते आनेत्वा धनधञ्ञानि घरवत्थुखेत्तवत्थादीनि चेव परिहारञ्च दापेत्वा निवेसियन्ति, तस्मा पाटलिगामिका उपासका आनिसंसदस्साविताय विसेसतो सीलगरुकाति सब्बगुणानञ्च सीलस्स अधिट्ठानभावतो तेसं पठमं सीलानिसंसे पकासेत्वा ततो परं आकासगङ्गं ओतारेन्तो विय पथवोजं आकड्ढन्तो विय महाजम्बुं मत्थके गहेत्वा चालेन्तो विय योजनप्पमाणं महामधुं चक्कयन्तेन पीळेत्वा सुमधुररसं पायमानो विय च पाटलिगामिकानं उपासकानं हितसुखावहं पकिण्णककथं कथेन्तोपि ‘‘आवासदानं नामेतं गहपतयो महन्तं पुञ्ञं, तुम्हाकं आवासो मया परिभुत्तो, भिक्खुसङ्घेन परिभुत्तो, मया च भिक्खुसङ्घेन च परिभुत्ते धम्मरतनेनपि परिभुत्तोयेव होति, एवं तीहि रतनेहि परिभुत्ते अपरिमेय्योव विपाको, अपिच आवासदानस्मिं दिन्ने सब्बदानं दिन्नमेव होति, भूमट्ठकपण्णसालाय वा साखामण्डपस्स वा सङ्घं उद्दिस्स कतस्स आनिसंसो परिच्छिन्दितुं न सक्का. आवासदानानुभावेन हि भवे निब्बत्तमानस्सपि सम्पीळितगब्भवासो नाम न होति, द्वादसहत्थो ओवरको वियस्स मातुकुच्छि असम्बाधोव होती’’ति एवं नानानयविचित्तं बहुं धम्मकथं कथेत्वा –

‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;

सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.

‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;

लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.

‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.

‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;

तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.

‘‘ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;

ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५, ३१५) –

एवं अयम्पि आवासदाने आनिसंसो अयम्पि आवासदाने आनिसंसोति बहुदेव रत्तिं अतिरेकदियड्ढयामं आवासदानानिसंसं कथेसि. तत्थ इमा गाथाव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं न आरोहति. सन्दस्सेत्वातिआदीनि वुत्तत्थानेव.

अभिक्कन्ताति अतिक्कन्ता द्वे यामा गता. यस्सदानि तुम्हे कालं मञ्ञथाति यस्स गमनस्स तुम्हे कालं मञ्ञथ, गमनकालो तुम्हाकं, गच्छथाति वुत्तं होति. कस्मा पन भगवा ते उय्योजेसीति? अनुकम्पाय. तियामरत्तिञ्हि निसीदित्वा वीतिनामेन्तानं तेसं सरीरे आबाधो उप्पज्जेय्य, भिक्खुसङ्घोपि च महा, तस्स सयननिसज्जानं ओकासं लद्धुं वट्टति, इति उभयानुकम्पाय उय्योजेसि.

सुञ्ञागारन्ति पाटियेक्कं सुञ्ञागारं नाम तत्थ नत्थि. ते किर गहपतयो तस्सेव आवसथागारस्स एकपस्से पटसाणिं परिक्खिपापेत्वा कप्पियमञ्चं पञ्ञपेत्वा तत्थ कप्पियपच्चत्थरणानि अत्थरित्वा उपरि सुवण्णरजततारकगन्धमालादिदामपटिमण्डितं वितानं बन्धित्वा गन्धतेलपदीपं आरोपयिंसु ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समेतुकामो इध निपज्जेय्य, एवं नो इदं आवसथागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति. सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञपेत्वा सीहसेय्यं कप्पेसि. तं सन्धाय वुत्तं ‘‘सुञ्ञागारं पाविसी’’ति. तत्थ पादधोवनट्ठानतो पट्ठाय याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्नं. धम्मासनं पत्वा थोकं अट्ठासि, इदं तत्थ ठानं. द्वे यामे धम्मासने निसीदि, एत्तके ठाने निसज्जा निप्फन्ना. उपासके उय्योजेत्वा धम्मासनतो ओरुय्ह यथावुत्ते ठाने सीहसेय्यं कप्पेसि . एतं ठानं भगवता चतूहि इरियापथेहि परिभुत्तं अहोसीति.

पाटलिगामवत्थुकथावण्णना निट्ठिता.

सुनिधवस्सकारवत्थुकथावण्णना

२८६. सुनिधवस्सकाराति (दी. नि. २.१५३; उदा. अट्ठ. ७६) सुनिधो च वस्सकारो च द्वे ब्राह्मणा. मगधमहामत्ताति मगधरञ्ञो महाअमच्चा, मगधरट्ठे वा महामत्ता, महतिया इस्सरियमत्ताय समन्नागताति मगधमहामत्ता. पाटलिगामे नगरं मापेन्तीति पाटलिगामन्तसङ्खाते भूमिप्पदेसे नगरं मापेन्ति, पुब्बे ‘‘पाटलिगामो’’ति लद्धनामं ठानं इदानि नगरं कत्वा मापेन्तीति अत्थो. वज्जीनं पटिबाहायाति लिच्छविराजूनं आयमुखपच्छिन्दनत्थं. वत्थूनीति घरवत्थूनि घरपतिट्ठापनट्ठानानि. चित्तानि नमन्ति निवेसनानि मापेतुन्ति रञ्ञो राजमहामत्तानञ्च निवेसनानि मापेतुं वत्थुविज्जापाठकानं चित्तानि नमन्ति. ते किर अत्तनो सिप्पानुभावेन हेट्ठापथवियं तिंसहत्थमत्ते ठाने ‘‘इध नागानं निवासपरिग्गहो, इध यक्खानं, इध भूतानं निवासपरिग्गहो, इध पासाणो वा खाणुको वा अत्थी’’ति जानन्ति, ते तदा सिप्पं जप्पित्वा तादिसं सारम्भट्ठानं परिहरित्वा अनारम्भे ठाने ताहि वत्थुपरिग्गाहिकाहि देवताहि सद्धिं मन्तयमाना विय तंतंगेहानि मापेन्ति.

अथ वा नेसं सरीरे देवता अधिमुच्चित्वा तत्थ तत्थ निवेसनानि मापेतुं चित्तं नामेन्ति. ता चतूसु कोणेसु खाणुके कोट्टेत्वा वत्थुम्हि गहितमत्ते पटिविगच्छन्ति. सद्धानं कुलानं सद्धा देवता तथा करोन्ति, अस्सद्धानं कुलानं अस्सद्धा देवता च. किं कारणा? सद्धानञ्हि एवं होति ‘‘इध मनुस्सा निवेसनं मापेन्ता पठमं भिक्खुसङ्घं निसीदापेत्वा मङ्गलं वदापेस्सन्ति, अथ मयं सीलवन्तानं दस्सनं धम्मकथं पञ्हविस्सज्जनं अनुमोदनञ्च सोतुं लभिस्साम, मनुस्सादानं दत्वा अम्हाकं पत्तिं दस्सन्ती’’ति. अस्सद्धा देवतापि ‘‘अत्तनो इच्छानुरूपं तेसं पटिपत्तिं पस्सितुं कथञ्च सोतुं लभिस्सामा’’ति तथा करोन्ति.

तावतिंसेहीति यथा हि एकस्मिं कुले एकं पण्डितं मनुस्सं, एकस्मिञ्च विहारे एकं बहुस्सुतं भिक्खुं उपादाय ‘‘असुककुले मनुस्सा पण्डिता, असुकविहारे भिक्खू बहुस्सुता’’ति सद्दो अब्भुग्गच्छति, एवमेवं सक्कं देवराजानं विस्सकम्मञ्च देवपुत्तं उपादाय ‘‘तावतिंसा पण्डिता’’ति सद्दो अब्भुग्गतो. तेनाह ‘‘तावतिंसेही’’ति. सेय्यथापीतिआदिना देवेहि तावतिंसेहि सद्धिं मन्तेत्वा विय सुनिधवस्सकारा नगरं मापेन्तीति दस्सेति.

यावता अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणट्ठानं नाम अत्थि. यावता वणिप्पथोति यत्तकं वाणिजानं आहटभण्डस्स रासिवसेनेव कयविक्कयट्ठानं नाम, वाणिजानं वसनट्ठानं वा अत्थि. इदं अग्गनगरन्ति तेसं अरियायतनवणिप्पथानं इदं नगरं अग्गं भविस्सति जेट्ठकं पामोक्खं. पुटभेदनन्ति भण्डपुटभेदनट्ठानं, भण्डगन्थिकानं मोचनट्ठानन्ति वुत्तं होति. सकलजम्बुदीपे अलद्धभण्डम्पि हि इधेव लभिस्सति, अञ्ञत्थ विक्कयं अगच्छन्तम्पि इध विक्कयं गच्छिस्सति, तस्मा इधेव पुटं भिन्दिस्सतीति अत्थो. आयन्ति यानि चतूसु द्वारेसु चत्तारि, सभायं एकन्ति एवं दिवसे दिवसे पञ्चसतसहस्सानि तत्थ उट्ठहिस्सन्ति, तानिस्स भावीनि आयानि दस्सेति. अग्गितो वातिआदीसु च-कारत्थो वा-सद्दो, अग्गिना च उदकेन च मिथुभेदेन च नस्सिस्सतीति अत्थो. तस्स हि एको कोट्ठासो अग्गिना नस्सिस्सति, निब्बापेतुम्पि नं न सक्खिस्सति, एकं कोट्ठासं गङ्गा गहेत्वा गमिस्सति, एको इमिना अकथितं अमुस्स, अमुना अकथितं इमस्स वदन्तानं पिसुणवाचानं वसेन भिन्नानं मनुस्सानं अञ्ञमञ्ञभेदेन विनस्सिस्सति.

एवं वत्वा भगवा पच्चूसकाले गङ्गातीरं गन्त्वा कतमुखधोवनो भिक्खाचारकालं आगमयमानो निसीदि. सुनिधवस्सकारापि ‘‘अम्हाकं राजा समणस्स गोतमस्स उपट्ठाको, सो अम्हे उपगते पुच्छिस्सति ‘सत्था किर पाटलिगामं अगमासि, किं तस्स सन्तिकं उपसङ्कमित्थ, न उपसङ्कमित्था’ति, ‘उपसङ्कमिम्हा’ति च वुत्ते ‘निमन्तयित्थ, न निमन्तयित्था’ति पुच्छिस्सति, ‘न निमन्तयिम्हा’ति च वुत्ते अम्हाकं दोसं आरोपेत्वा निग्गण्हिस्सति, इदञ्चापि मयं अकतट्ठाने नगरं मापेम, समणस्स खो पन गोतमस्स गतगतट्ठाने काळकण्णिसत्ता पटिक्कमन्ति, तं मयं नगरमङ्गलं वाचापेस्सामा’’ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा निमन्तयिंसु. तेन वुत्तं ‘‘अथ खो सुनिधवस्सकारा’’तिआदि. पुब्बण्हसमयन्ति पुब्बण्हकाले. निवासेत्वाति गामप्पवेसननीहारेन निवासनं निवासेत्वा कायबन्धनं बन्धित्वा. पत्तचीवरमादायाति पत्तञ्च चीवरञ्च आदियित्वा कायपटिबद्धं कत्वा, चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वाति अत्थो.

सीलवन्तेत्थाति सीलवन्ते एत्थ अत्तनो वसनट्ठाने. सञ्ञतेति कायवाचाचित्तेहि सञ्ञते. तासं दक्खिणमादिसेति सङ्घस्स दिन्ने चत्तारो पच्चये तासं घरदेवतानं आदिसेय्यपत्तिं ददेय्य. पूजिता पूजयन्तीति ‘‘इमे मनुस्सा अम्हाकं ञातकापि न होन्ति, तथापि नो पत्तिं देन्तीति आरक्खं सुसंविहितं करोथा’’ति सुट्ठु आरक्खं करोन्ति. मानिता मानयन्तीति कालानुकालं बलिकम्मकरणेन मानिता ‘‘एते मनुस्सा अम्हाकं ञातकापि न होन्ति, तथापि चतुमासछमासन्तरे नो बलिकम्मं करोन्ती’’ति मानेन्ति उप्पन्नपरिस्सयं हरन्ति. ततो नन्ति ततो नं पण्डितजातिकं मनुस्सं. ओरसन्ति उरे ठपेत्वा संवड्ढितं, यथा माता ओरसं पुत्तं अनुकम्पति, उप्पन्नपरिस्सयहरणत्थमेवस्स वायमति, एवं अनुकम्पन्तीति अत्थो. भद्रानि पस्सतीति सुन्दरानि पस्सति.

अनुमोदित्वाति तेहि तदा पसुतपुञ्ञस्स अनुमोदनवसेन तेसं धम्मकथं कत्वा. सुनिधवस्सकारापि ‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे’’ति भगवतो वचनं सुत्वा देवतानं पत्तिं अदंसु. तं गोतमद्वारं नाम अहोसीति तस्स नगरस्स येन द्वारेन भगवा निक्खमि, तं गोतमद्वारं नाम अहोसि. गङ्गाय पन उत्तरणत्थं अनोतिण्णत्ता गोतमतित्थं नाम नाहोसि. पूराति पुण्णा. समतित्तिकाति तीरसमं उदकस्स तित्ता भरिता. काकपेय्याति तीरे ठितकाकेहि पातुं सक्कुणेय्यउदका. तीहिपि पदेहि उभतोकूलसमं परिपुण्णभावमेव वदति. उळुम्पन्ति पारगमनत्थाय लहुके दारुदण्डे गहेत्वा कवाटफलके विय अञ्ञमञ्ञसम्बन्धे कातुं आणियो कोट्टेत्वा नावासङ्खेपेन कतं. कुल्लन्ति वेळुनळादिके सङ्घरित्वा वल्लिआदीहि कलापवसेन बन्धित्वा कतं.

एतमत्थंविदित्वाति एतं महाजनस्स गङ्गुदकमत्तस्सपि केवलं तरितुं असमत्थतं, अत्तनो पन भिक्खुसङ्घस्स च अतिगम्भीरवित्थतं संसारमहण्णवं तरित्वा ठितभावञ्च सब्बाकारतो विदित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि. उदानगाथाय अत्थो पन अट्ठकथायं दस्सितोयेव. तत्थ उदकट्ठानस्सेतं अधिवचनन्ति यथावुत्तस्स यस्स कस्सचि उदकट्ठानस्स एतं अण्णवन्ति अधिवचनं, न समुद्दस्सेवाति अधिप्पायो. सरन्ति इध नदी अधिप्पेता सरति सन्दतीति कत्वा. गम्भीरं वित्थतन्ति अगाधट्ठेन गम्भीरं, सकललोकत्तयब्यापिताय वित्थतं. विसज्जाति अनासज्ज अप्पत्वा एव पल्ललानि तेसं अतरणतो. कुल्लञ्हि जनो बन्धतीति कुल्लं बन्धितुं आयासं आपज्जति. विना एव कुल्लेनाति ईदिसं उदकं कुल्लेन ईदिसेन विना एव. तिण्णा मेधाविनो जनाति अरियमग्गञाणसङ्खाताय मेधाय समन्नागतत्ता मेधाविनो बुद्धा च बुद्धसावका च तिण्णा परतीरे पतिट्ठिता.

सुनिधवस्सकारवत्थुकथावण्णना निट्ठिता.

कोटिगामे सच्चकथावण्णना

२८७. कोटिगामोति महापनादस्स रञ्ञो पासादकोटियं कतगामो, पतितस्स पासादस्स थुपिकाय पतिट्ठितट्ठाने निविट्ठगामोति अत्थो. अरियसच्चानन्ति ये पटिविज्झन्ति, तेसं अरियभावकरानं सच्चानं. अननुबोधाति अबुज्झनेन अजाननेन. अप्पटिवेधाति अप्पटिविज्झनेन. अनुबोधो चेत्थ पुब्बभागियञाणं, पटिवेधो मग्गञाणेन अभिसमयो. तत्थ यस्मा अनुबोधपुब्बको पटिवेधो अनुबोधेन विना न होति, अनुबोधोपि एकच्चो पटिवेधसम्बन्धो तदुभयाभावहेतुकञ्च वट्टे संसरणं, तस्मा वुत्तं ‘‘अननुबोधा…पे… तुम्हाकञ्चा’’ति. तत्थ सन्धावितन्ति पटिसन्धिग्गहणवसेन भवतो भवन्तरुपगमनेन सन्धावितं. संसरितन्ति अपरापरं चवनुपपज्जनवसेन संसरितं. ममञ्चेव तुम्हाकञ्चाति मया च तुम्हेहि च. अथ वा सन्धावितं संसरितन्ति सन्धावनं संसरणं ममञ्चेव तुम्हाकञ्च अहोसीति एवमेत्थ अत्थो वेदितब्बो.

संसितन्ति संसरितं. भवनेत्ति समूहताति दीघरज्जुया बद्धसकुणं विय रज्जुहत्थो पुरिसो देसन्तरं, तण्हारज्जुया बद्धसत्तसन्तानं अभिसङ्खारो भवन्तरं नेति एतायाति भवनेत्ति, सा भवतो भवं नयनसमत्था तण्हारज्जु अरियमग्गसत्थेन सुट्ठु हता छिन्ना अप्पवत्तिकताति भवनेत्ति समूहता.

अम्बपालीवत्थुकथावण्णना

२८८. यानस्सभूमीति यत्थ सक्का होति यानं आरुय्ह यानेन गन्तुं, अयं यानस्स भूमि नाम. याना पच्चोरोहित्वाति विहारस्स बहिद्वारकोट्ठके यानतो ओरोहित्वा.

लिच्छवीवत्थुकथावण्णना

२८९. नीलाति इदं सब्बसङ्गाहकवचनं. नीलवण्णातिआदि तस्सेव विभागदस्सनत्थं. तत्थ न तेसं पकतिवण्णो नीलो, नीलविलेपनविलित्तत्ता पनेतं वुत्तं. नीलवत्थाति पटदुकूलकोसेय्यादीनिपि नेसं नीलानेव होन्ति. नीलालङ्काराति नीलमणिअलङ्कारेहि नीलपुप्फेहि च अलङ्कता. ते किर अलङ्कारा सुवण्णविचित्तापि इन्दनीलमणिओभासेहि एकनीला विय खायन्ति, रथापि नेसं नीलमणिखचिता नीलवत्थपरिक्खित्ता नीलधजनीलवम्मिकेहि नीलाभरणेहि नीलअस्सेहि युत्ता, पतोदयट्ठियोपि नीलायेवाति इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. पटिवट्टेसीति पहरि. किस्स जे अम्बपालीति जे-ति आलपनं, भोति अम्बपालि किंकारणाति वुत्तं होति. साहारन्ति एत्थ आहरन्ति इमस्मा राजपुरिसा बलिन्ति आहारो, तब्भुत्तजनपदो. तेन सहितं साहारं, सजनपदन्ति अत्थो. अङ्गुलिं फोटेसुन्ति अङ्गुलिं चालेसुं. अम्बकायाति मातुगामेन. उपचारवचनञ्हेतं, इत्थीसु यदिदं अम्बका मातुगामो जननिकाति. ओलोकेथाति पस्सथ. अपलोकेथाति अपवत्तित्वा ओलोकेथ, पुनप्पुनं पस्सथाति अत्थो. उपसंहरथाति उपनेथ, इमं लिच्छवीपरिसं तुम्हाकं चित्तेन तावतिंससदिसं उपसंहरथ उपनेथ अल्लीयापेथ. यथेव तावतिंसा अभिरूपा पासादिका नीलादिनानावण्णा, एवमिमे लिच्छवीराजानोपीति तावतिंसेहि समके कत्वा पस्सथाति अत्थो.

कस्मा पन भगवा अनेकसतेहि सुत्तेहि चक्खादीनं रूपादीसु निमित्तग्गाहं पटिसेधेत्वा इध महन्तेन उस्साहेन निमित्तग्गाहे नियोजेतीति? हितकामताय तेसं भिक्खूनं यथा आयस्मतो नन्दस्स हितकामताय सग्गसम्पत्तिदस्सनत्थं. तत्र किर एकच्चे भिक्खू ओसन्नवीरिया, ते सम्पत्तिया पलोभेन्तो ‘‘अप्पमादेन समणधम्मं करोन्तानं एवरूपा इस्सरियसम्पत्ति सुलभा’’ति समणधम्मे उस्साहजननत्थं आह. अथ वा नयिदं निमित्तग्गाहे नियोजनं, केवलं पन ‘‘दिब्बसम्पत्तिसदिसा एतेसं राजूनं इस्सरियसम्पत्ती’’ति अनुपुब्बिकथाय सम्पत्तिकथनं विय दट्ठब्बं. अनिच्चलक्खणविभावनत्थञ्चापि एवमाह. न चिरस्सेव हि सब्बेपिमे अजातसत्तुस्स वसेन विनासं पापुणिस्सन्ति, अथ नेसं रज्जसिरिसम्पत्तिं दिस्वा ठितभिक्खू ‘‘तथारूपायपि नाम सिरिसम्पत्तिया विनासो पञ्ञायिस्सती’’ति अनिच्चलक्खणं भावेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणिस्सन्तीति अनिच्चलक्खणविभावनत्थं आह.

अधिवासेतूति अम्बपालिया निमन्तितभावं ञत्वापि कस्मा निमन्तेन्तीति? असद्दहनताय च वत्तसीसेन च. सा हि धुत्ता इत्थी अनिमन्तेत्वापि ‘‘निमन्तेसि’’न्ति वदेय्याति तेसं अहोसि. धम्मं सुत्वा गमनकाले च निमन्तेत्वा गमनं नाम मनुस्सानं वत्तमेव.

लिच्छवीवत्थुकथावण्णना निट्ठिता.

सीहसेनापतिवत्थुकथावण्णना

२९०. अभिञ्ञाताति (अ. नि. अट्ठ. ३.८.१२) ञाता पञ्ञाता पाकटा. सन्थागारेति महाजनस्स सन्थम्भनागारे विस्समनत्थाय कते अगारे. सा किर सन्थागारसाला नगरमज्झे अहोसि, चतूसु द्वारेसु ठितानं पञ्ञायति, चतूहि दिसाहि आगतमनुस्सा पठमं तत्थ विस्समित्वा पच्छा अत्तनो अत्तनो फासुकट्ठानं गच्छन्ति. राजकुलानं रज्जकिच्चसन्थरणत्थं कतं अगारन्तिपि वदन्तियेव. तत्थ हि निसीदित्वा लिच्छवीराजानो रज्जकिच्चं सन्थरन्ति करोन्ति विचारेन्ति. सन्निसिन्नाति तेसं निसीदनत्थंयेव पञ्ञत्तेसु महारहपच्चत्थरणेसु समुस्सितसेतच्छत्तेसु आसनेसु सन्निसिन्ना. अनेकपरियायेन बुद्धस्स वण्णं भासन्तीति राजकुलकिच्चञ्चेव लोकत्थकिरियञ्च विचारेत्वा अनेकेहि कारणेहि बुद्धस्स वण्णं भासन्ति. पण्डिता हि ते राजानो सद्धासम्पन्ना सोतापन्नापि सकदागामिनोपि अनागामिनोपि अरियसावका, ते सब्बेपि लोकियजटं भिन्दित्वा बुद्धादीनं तिण्णं रतनानं वण्णं भासन्ति.

तत्थ तिविधो बुद्धवण्णो नाम चरियवण्णो सरीरवण्णो गुणवण्णोति. तत्रिमे राजानो चरियाय वण्णं आरभिंसु – ‘‘दुक्करं वत कतं सम्मासम्बुद्धेन कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो पूरेन्तेन ञातत्थचरियं लोकत्थचरियं बुद्धत्थचरियं मत्थकं पापेत्वा पञ्च महापरिच्चागे परिच्चजन्तेना’’ति अड्ढच्छक्केहि जातकसतेहि बुद्धवण्णं कथेन्ता तुसितभवनं पापेत्वा ठपयिंसु. धम्मस्स वण्णं भासन्ता पनेते ‘‘भगवता धम्मो देसितो, निकायतो पञ्च निकाया होन्ति, पिटकतो तीणि पिटकानि, अङ्गतो नव अङ्गानि, खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानी’’ति कोट्ठासवसेन धम्मगुणं कथयिंसु. सङ्घस्स वण्णं भासन्ता ‘‘सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धा कुलपुत्ता भोगक्खन्धञ्चेव ञातिपरिवट्टञ्च पहाय सेतच्छत्तउपरज्जसेनापतिसेट्ठिभण्डागारिकट्ठानन्तरादीनि अगणयित्वा निक्खम्म सत्थु वरसासने पब्बजन्ति, सेतच्छत्तं पहाय पब्बजितानं भद्दियमहाराजमहाकप्पिनपुक्कुसातिआदिराजपब्बजितानंयेव बुद्धकाले असीति सहस्सानि अहेसुं, अनेककोटिधनं पहाय पब्बजितानं पन यसकुलपुत्तसोणसेट्ठिपुत्तरट्ठपालपुत्तादीनं परिच्छेदो नत्थि, एवरूपा च एवरूपा च कुलपुत्ता सत्थु सासने पब्बजन्ती’’ति पब्बज्जासङ्खेपवसेन सङ्घगुणं कथयिंसु.

सीहो सेनापतीति एवंनामको सेनाय अधिपति. वेसालियञ्हि सत्त सहस्सानि सत्त सतानि सत्त च राजानो, ते सब्बेपि सन्निपतित्वा सब्बेसं मनं गहेत्वा ‘‘रट्ठं विचारेतुं समत्थं एकं विचिनथा’’ति विचिनन्ता सीहराजकुमारं दिस्वा ‘‘अयं सक्खिस्सती’’ति सन्निट्ठानं कत्वा तस्स रत्तमणिवण्णकम्बलपरियोनद्धं सेनापतिच्छत्तं अदंसु. तं सन्धाय वुत्तं ‘‘सीहो सेनापती’’ति. निगण्ठसावकोति निगण्ठस्स नाटपुत्तस्स पच्चयदायको उपट्ठाको. जम्बुदीपतलस्मिञ्हि तयो जना निगण्ठानं अग्गुपट्ठाका – नाळन्दायं उपालि गहपति, कपिलपुरे वप्पो सक्को, वेसालियं अयं सीहो सेनापतीति. निसिन्नो होतीति सेसराजूनम्पि परिसाय अन्तरे आसनानि पञ्ञापयिंसु, सीहस्स पन मज्झे ठानेति तस्मिं पञ्ञत्ते महारहे राजासने निसिन्नो होति. निस्संसयन्ति निब्बिचिकिच्छं अद्धा एकंसेन. न हेते यस्स वा तस्स वा अप्पेसक्खस्स एवं अनेकसतेहि कारणेहि वण्णं भासन्ति.

येन निगण्ठो नाटपुत्तो तेनुपसङ्कमीति निगण्ठो किर नाटपुत्तो ‘‘सचायं सीहो कस्सचिदेव समणस्स गोतमस्स वण्णं कथेन्तस्स सुत्वा समणं गोतमं दस्सनाय उपसङ्कमिस्सति, मय्हं परिहानि भविस्सती’’ति चिन्तेत्वा पठमतरंयेव सीहं सेनापतिं एतदवोच ‘‘सेनापति इमस्मिं लोके ‘अहं बुद्धो अहं बुद्धो’ति बहू वदन्ति, सचे त्वं कञ्चि दस्सनाय उपसङ्कमितुकामो अहोसि, मं पुच्छेय्यासि, अहं ते युत्तट्ठानञ्ञेव पेसेस्सामि, अयुत्तट्ठानतो निवारेस्सामी’’ति. सो तं कथं अनुस्सरित्वा ‘‘सचे मं पेसेस्सति, गमिस्सामि. नो चे, न गमिस्सामी’’ति चिन्तेत्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि.

अथस्स वचनं सुत्वा निगण्ठो महापब्बतेन विय बलवसोकेन ओत्थटो ‘‘यत्थ दानिस्साहं गमनं न इच्छामि, तत्थेव गन्तुकामो जातो, हतोहमस्मी’’ति अनत्तमनो हुत्वा ‘‘पटिबाहनुपायमस्स करिस्सामी’’ति चिन्तेत्वा ‘‘किं पन त्व’’न्तिआदिमाह. एवं वदन्तो चरन्तं गोणं तुण्डे पहरन्तो विय जलमानं पदीपं निब्बापेन्तो विय भत्तभरितं पत्तं निकुज्जन्तो विय च सीहस्स उप्पन्नं पीतिं विनासेसि. गमिकाभिसङ्खारोति हत्थियानादीनं योजापनगन्धमालादिग्गहणवसेन पवत्तो पयोगो. सो पटिप्पस्सम्भीति सो वूपसन्तो.

दुतियम्पि खोति दुतियवारम्पि. इमस्मिञ्च वारे बुद्धस्स वण्णं भासन्ता तुसितभवनतो पट्ठाय याव महाबोधिपल्लङ्का दसबलस्स हेट्ठा पादतलेहि उपरि केसग्गेहि परिच्छिन्दित्वा द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभावसेन सरीरवण्णं कथयिंसु. धम्मस्स वण्णं भासन्ता ‘‘एकपदेपि एकब्यञ्जनेपि अवक्खलितं नाम नत्थी’’ति सुकथितवसेनेव धम्मगुणं कथयिंसु. सङ्घस्स वण्णं भासन्ता ‘‘एवरूपं यससिरिविभवं पहाय सत्थु सासने पब्बजिता न कोसज्जपकतिका होन्ति, तेरससु पन धुतगुणेसु परिपूरकारिनो हुत्वा सत्तसु अनुपस्सनासु कम्मं करोन्ति, अट्ठतिंस आरम्मणविभत्तियो वळञ्जेन्ती’’ति पटिपदावसेन सङ्घगुणे कथयिंसु.

ततियवारे पन बुद्धस्स वण्णं भासमाना ‘‘इतिपि सो भगवा’’ति सुत्तन्तपरियायेनेव बुद्धगुणे कथयिंसु, ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना सुत्तन्तपरियायेनेव धम्मगुणे, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना सुत्तन्तपरियायेनेव सङ्घगुणे च कथयिंसु. ततो सीहो चिन्तेसि ‘‘इमेसं लिच्छवीराजकुलानं ततियदिवसतो पट्ठाय बुद्धधम्मसङ्घगुणे कथेन्तानं मुखं नप्पहोति, अद्धा अनोमगुणसमन्नागतो सो भगवा, इमं दानि उप्पन्नं पीतिं अविजहित्वाव अहं अज्ज सम्मासम्बुद्धं पस्सिस्सामी’’ति. अथस्स ‘‘किञ्हि मे करिस्सन्ति निगण्ठा’’ति वितक्को उदपादि. तत्थ किञ्हि मे करिस्सन्तीति किं नाम मय्हं निगण्ठा करिस्सन्ति. अपलोकिता वा अनपलोकिता वाति आपुच्छिता वा अनापुच्छिता वा. न हि मे ते आपुच्छिता यानवाहनसम्पत्तिइस्सरिययसविसेसं दस्सन्ति, नापि अनापुच्छिता मारेस्सन्ति, अफलं एतेसं आपुच्छनन्ति अधिप्पायो.

दिवा दिवस्साति दिवस्स दिवा मज्झन्हिके अतिक्कन्तमत्ते. वेसालिया निय्यासीति यथा हि गिम्हकाले देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकमेव गन्त्वा तिट्ठति नप्पवत्तति, एवं सीहस्स पठमदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्नाय पीतिया निगण्ठेन पटिबाहितकालो, यथा दुतियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकं गन्त्वा वालिकापुञ्जं पहरित्वा अप्पवत्तं होति, एवं सीहस्स दुतियदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्नाय पीतिया निगण्ठेन पटिबाहितकालो, यथा ततियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा पुराणपण्णसुक्खदण्डकनळकचवरादीनि परिकड्ढन्तं वालिकापुञ्जं भिन्दित्वा समुद्दनिन्नमेव होति, एवं सीहो ततियदिवसे तिण्णं वत्थूनं गुणकथं सुत्वा उप्पन्ने पीतिपामोज्जे ‘‘अफला निगण्ठा, निप्फला निगण्ठा, किं मे इमे करिस्सन्ति, गमिस्सामहं सत्थु सन्तिक’’न्ति गमनं अभिनीहरित्वा वेसालिया निय्यासि. निय्यन्तो च ‘‘चिरस्साहं दसबलस्स सन्तिकं गन्तुकामो जातो, न खो पन मे युत्तं अञ्ञातकवेसेन गन्तु’’न्ति ‘‘ये केचि दसबलस्स सन्तिकं गन्तुकामो, सब्बे निक्खमन्तू’’ति घोसनं कारेत्वा पञ्च रथसतानि योजापेत्वा उत्तमरथे ठितो तेहि चेव पञ्चहि रथसतेहि महतिया च परिसाय परिवुतो गन्धपुप्फचुण्णवासादीनि गाहापेत्वा निय्यासि.

येन भगवा तेनुपसङ्कमीति आरामं पविसन्तो दूरतोव असीतिअनुब्यञ्जनब्यामप्पभाद्वत्तिंसमहापुरिसलक्खणानि छब्बण्णा घनबुद्धरस्मियो दिस्वा ‘‘एवरूपं नाम पुरिसं एवं आसन्ने वसन्तं एत्तकं कालं नाद्दसं, वञ्चितो वतम्हि, अलाभा वत मे’’ति चिन्तेत्वा महानिधिं दिस्वा दलिद्दपुरिसो विय सञ्जातपीतिपामोज्जो येन भगवा तेनुपसङ्कमि. धम्मस्स चानुधम्मं ब्याकरोन्तीति भोता गोतमेन वुत्तकारणस्स अनुकारणं कथेन्ति. कारणवचनो हेत्थ धम्म-सद्दो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) विय. कारणन्ति चेत्थ तथापवत्तस्स सद्दस्स अत्थो अधिप्पेतो तस्स पवत्तिहेतुभावतो. अत्थप्पयुत्तो हि सद्दप्पयोगो. अनुकारणन्ति च सो एवं परेहि तथा वुच्चमानो. सहधम्मिको वादानुवादोति परेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो वा कोचि अप्पमत्तकोपि विञ्ञूहि गरहितब्बं ठानं कारणं न आगच्छति. इदं वुत्तं होति – किं सब्बाकारेनपि तव वादे गारय्हकारणं नत्थीति. अनब्भक्खातुकामाति न अभूतेन वत्तुकामा.

२९१-२९२. अत्थि सीह परियायोतिआदीनं अत्थो वेरञ्जकण्डे आगतनयेनेव वेदितब्बो. परमेन अस्सासेनाति चतुमग्गचतुफलसङ्खातेन उत्तमअस्सासेन. अस्सासाय धम्मं देसेतीति अस्सासनत्थाय सन्थम्भनत्थाय धम्मं देसेति. इति भगवा अट्ठहङ्गेहि सीहसेनापतिस्स धम्मं देसेति.

२९३. अनुविच्चकारन्ति अनुविदित्वा चिन्तेत्वा तुलयित्वा कातब्बं करोहीति वुत्त होति. साधु होतीति सुन्दरो होति. तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते ‘‘किं अयं सीहो दिट्ठदिट्ठमेव सरणं गच्छती’’ति गरहा उप्पज्जति, तस्मा अनुविच्चकारो तुम्हादिसानं साधूति दस्सेति. पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा ‘‘असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो’’ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति. कस्मा? ‘‘एवं नो महन्तभावो आवि भविस्सती’’ति च, सचे पनस्स ‘‘किमहं एते सरणं गतो’’ति विप्पटिसारो उप्पज्जेय्य, तम्पि सो ‘‘एतेसं मे सरणगतभावं बहू जानन्ति, दुक्करं दानि पटिनिवत्तितु’’न्ति विनोदेत्वा न पटिक्कमिस्सतीति च. तेनाह ‘‘पटाकं परिहरेय्यु’’न्ति. ओपानभूतन्ति पटियत्तउदपानो विय ठितं. कुलन्ति तव निवेसनं. दातब्बं मञ्ञेय्यासीति पुब्बेपि दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा नत्थीति अवत्वा देसि, इदानि मं सरणं गतकारणमत्तेनेव मा इमेसं देय्यधम्मं उपच्छिन्दित्थ, सम्पत्तानञ्हि दातब्बमेवाति ओवदति. सुतं मे तं भन्तेति कुतो सुतं? निगण्ठानं सन्तिका. ते किर कुलघरेसु एवं पकासेन्ति ‘‘मयं यस्स कस्सचि सम्पत्तस्स दातब्बन्ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं…पे… न अञ्ञेसं सावकानं दिन्नं महप्फल’न्ति एवं वदती’’ति. तं सन्धाय अयं ‘‘सुतं मे त’’न्तिआदिमाह.

२९४. पवत्तमंसन्ति पकतिया पवत्तं कप्पियमंसं, मूलं गहेत्वा अन्तरापणे परियेसाहीति अधिप्पायो. सम्बहुला निगण्ठाति पञ्चसतमत्ता निगण्ठा. थूलं पसुन्ति थूलं महासरीरं गोकण्णमहिंससूकरसङ्खातं पसुं. उद्दिस्सकतन्ति अत्तानं उद्दिसित्वा कतं, मारितन्ति अत्थो. पटिच्चकम्मन्ति एत्थ कम्म-सद्दो कम्मसाधनो अतीतकालिकोति आह ‘‘अत्तानं पटिच्च कत’’न्ति. निमित्तकम्मस्सेतं अधिवचनं ‘‘पटिच्च कम्मं फुसती’’तिआदीसु (जा. १.४.७५) विय. निमित्तकम्मस्साति निमित्तभावेन लद्धब्बकम्मस्स, न करणकारापनवसेन. पटिच्चकम्मं एत्थ अत्थीति मंसं पटिच्चकम्मं यथा ‘‘बुद्धं एतस्स अत्थीति बुद्धो’’ति. अथ वा पटिच्च कम्मं फुसतीति पाठसेसो दट्ठब्बो, स्वायं एतं मंसं पटिच्च तं पाणवधककम्मं फुसतीति अत्थो. तञ्हि अकुसलं उपड्ढं दायकस्स, उपड्ढं पटिग्गाहकस्स होतीति नेसं लद्धि. उपकण्णकेति कण्णमूले. अलन्ति पटिक्खेपवचनं, होतु किं इमिनाति अत्थो. न च पन तेति एते आयस्मन्ता दीघरत्तं अवण्णकामा हुत्वा अवण्णं भासन्तापि अब्भाचिक्खन्ता न जिरिदन्ति, अब्भक्खानस्स अन्तं न गच्छन्तीति अत्थो. अथ वा लज्जनत्थे इदं जिरिदन्तीति पदं दट्ठब्बं, न लज्जन्तीति अत्थो.

सीहसेनापतिवत्थुकथावण्णना निट्ठिता.

कप्पियभूमिअनुजाननकथावण्णना

२९५. अभिलापमत्तन्ति देसनामत्तं. आमिसखादनत्थायाति तत्थ तत्थ छड्डितस्स आमिसस्स खादनत्थाय. अनुप्पगेयेवाति पातोयेव. ओरवसद्दन्ति महासद्दं. तं पन अवत्वापीति अन्धकट्ठकथायंवुत्तनयेन अवत्वापि. पि-सद्देन तथा वचनम्पि अनुजानाति. अट्ठकथासु वुत्तनयेनाति सेसअट्ठकथासु वुत्तनयेन. ‘‘कप्पियकुटिं करोमा’ति वा, ‘कप्पियकुटी’ति वा वुत्ते साधारणलक्खण’’न्ति सब्बअट्ठकथासु वुत्तउस्सावनन्तिकाकुटिकरणलक्खणं. चयन्ति अधिट्ठानं. यतो पट्ठायाति यतो इट्ठकतो सिलतो मत्तिकापिण्डतो वा पट्ठाय. पठमिट्ठकादीनं हेट्ठा न वट्टन्तीति भित्तिया पठमिट्ठकादीनं हेट्ठा भूमियं पतिट्ठापियमाना इट्ठकादयो भूमिगतिकत्ता ‘‘कप्पियकुटिं करोमा’’ति वत्वा पतिट्ठापेतुं न वट्टन्ति. यदि एवं भूमियं निखणित्वा पतिट्ठापियमाना थम्भा कस्मा तथा वत्वा पतिट्ठापेतुं वट्टन्तीति आह ‘‘थम्भा पन…पे… वट्टन्ती’’ति. सङ्घसन्तकमेवाति वासत्थाय कतं सङ्घिकसेनासनं सन्धाय वदति. भिक्खुसन्तकन्ति वासत्थाय एव कतं भिक्खुस्स पुग्गलिकसेनासनं. मुखसन्निधीति इमिना अन्तोवुत्थदुक्कटमेव दीपितं.

कप्पियभूमिअनुजाननकथावण्णना निट्ठिता.

केणियजटिलवत्थुकथावण्णना

३००. येनआपणं तदवसरीतिआदीसु आपणन्ति एकस्स निगमस्सेतं अधिवचनं. तस्मिं किर निगमे वीसति आपणमुखसहस्सानि विभत्तानि अहेसुं. इति सो आपणानं उस्सन्नत्ता ‘‘आपण’’न्त्वेव सङ्खं गतो. तस्स पन निगमस्स अविदूरे नदीतीरे घनच्छायो रमणीयभूमिभागो महावनसण्डो, तस्मिं भगवा विहरति. केणियोति तस्स नामं. जटिलोति आहरिमजटाधरो तापसो. सो किर ब्राह्मणमहासालो, धनरक्खणत्थाय पन तापसपब्बज्जं समादाय रञ्ञो पण्णाकारं दत्वा भूमिभागं गहेत्वा तत्थ अस्समं कारेत्वा पञ्चहि सकटसतेहि वणिज्जं पयोजेत्वा कुलसहस्सस्स निस्सयो हुत्वा वसति. अस्समेपि चस्स एको तालरुक्खो दिवसे दिवसे एकं सोवण्णमयं फलं मुञ्चतीति वदन्ति. सो दिवा कासावानि धारेति, जटा च बन्धति, रत्तिं कामसम्पत्तिं अनुभवति.

पवत्तारोति (दी. नि. अट्ठ. १.२८५; म. नि. अट्ठ. २.४२७; अ. नि. अट्ठ. ३.५.१९२) पवत्तयितारो , पावचनवसेन वत्तारोति अत्थो. येसन्ति येसं सन्तकं. मन्तपदन्ति मन्तसद्दे बहिकत्वा रहो भासितब्बट्ठेन मन्ता एव तंतंअत्थपटिपत्तिहेतुताय पदन्ति मन्तपदं, वेदवचनं. गीतन्ति अट्ठकादीहि दसहि पोराणब्राह्मणेहि उदात्तानुदात्तादिसरसम्पत्तिवसेन सज्झायितं. पवुत्तन्ति पावचनवसेन अञ्ञेसं वुत्तं, वाचितन्ति अत्थो. समिहितन्ति समुपब्यूळ्हं रासिकतं, इरुवेदयजुवेदसामवेदादिवसेन तत्थापि पच्चेकं मन्तब्राह्मणादिवसेन सज्झायनवाचकादिवसेन च पिण्डं कत्वा ठपितन्ति अत्थो. तदनुगायन्तीति एतरहि ब्राह्मणा तं तेहि पुब्बे गीतं अनुगायन्ति अनुसज्झायन्ति. तदनुभासन्तीति तं अनुभासन्ति, इदं पुरिमस्सेव वेवचनं. भासितमनुभासन्तीति तेहि भासितं सज्झायितं अनुसज्झायन्ति. वाचितमनुवाचेन्तीति तेहि अञ्ञेसं वाचितं अनुवाचेन्ति. सेय्यथिदन्ति ते कतमेति अत्थो. अट्ठकोतिआदीनि तेसं नामानि. ते किर दिब्बचक्खुपरिभण्डेन यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतादिं पुब्बेनिवासञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वा परूपघातं अकत्वा कस्सपसम्मासम्बुद्धस्स भगवतो वट्टसन्निस्सितेन वचनेन सह संसन्दित्वा मन्ते गन्थेसुं. अपरापरे पन ओक्काकराजकालादीसु उप्पन्नब्राह्मणा पाणातिपातादीनि पक्खिपित्वा तयो वेदे भिन्दित्वा बुद्धवचनेन सद्धिं विरुद्धे अकंसु. रत्तिभोजनं रत्ति, ततो उपरताति रत्तूपरता. अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नाम, ततो विरतत्ता विरता विकालभोजना. पटियादापेत्वाति सप्पिमधुसक्करादीहि चेव मरिचेहि च सुसङ्खतं पानं पटियादापेत्वा.

‘‘महा खो केणिय भिक्खुसङ्घो’’ति कस्मा भगवा पुनप्पुनं पटिक्खिपि? तित्थियानं पटिक्खेपपसन्नताय. तित्थिया हि ‘‘अहो वतायं अप्पिच्छो, यो निमन्तियमानोपि न सादियती’’ति उपनिमन्तियमानस्स पटिक्खेपे पसीदन्तीति केचि, अकारणञ्चेतं. नत्थि बुद्धानं पच्चयहेतु एवरूपं कोहञ्ञं, अयं पन अड्ढतेलसानि भिक्खुसतानि दिस्वा एत्तकानंयेव भिक्खं पटियादेस्सति, स्वेव सेलो ब्राह्मणो तीहि पुरिससतेहि सद्धिं पब्बजिस्सति, अयुत्तं खो पन नवके अञ्ञतो पेसेत्वा इमेहेव सद्धिं गन्तुं, इमे वा अञ्ञतो पेसेत्वा नवकेहि सद्धिं गन्तुं. अथापि सब्बेव गहेत्वा गमिस्सामि, भिक्खाहारो नप्पहोस्सति. ततो भिक्खूसु पिण्डाय चरन्तेसु मनुस्सा उज्झायिस्सन्ति ‘‘चिरस्सम्पि केणियो समणं गोतमं निमन्तेत्वा यापनमत्तं दातुं नासक्खी’’ति, सयञ्च विप्पटिसारी भविस्सति. पटिक्खेपे पन कते ‘‘समणो गोतमो पुनप्पुनं ‘त्वञ्च ब्राह्मणेसु अभिप्पसन्नो’ति ब्राह्मणानं नामं गण्हाती’’ति चिन्तेत्वा ब्राह्मणेपि निमन्तेतुकामो भविस्सति, ततो ब्राह्मणे पाटियेक्कं निमन्तेस्सति, ते तेन निमन्तिता भिक्खू हुत्वा भुञ्जिस्सन्ति, एवमस्स सद्धा अनुरक्खिता भविस्सतीति पुनप्पुनं पटिक्खिपि. किञ्चापि खो भो गोतमाति इमिना इदं दीपेति ‘‘भो गोतम, किं जातं, यदि अहं ब्राह्मणेसु अभिप्पसन्नो, अधिवासेतु भवं गोतमो, अहं ब्राह्मणानम्पि दातुं सक्कोमि तुम्हाकम्पी’’ति. ठपेत्वा धञ्ञफलरसन्ति एत्थ तण्डुलधोवनोदकम्पि धञ्ञरसोयेवाति वदन्ति. अनुजानामि, भिक्खवे, उच्छुरसन्ति एत्थ निक्कसटो उच्छुरसो सत्ताहकालिकोति वेदितब्बं.

इमाहिगाथाहीति (म. नि. अट्ठ. २.४००) इमाहि केणियस्स चित्तानुकूलाहि गाथाहि. तत्थ अग्गिपरिचरियं विना ब्राह्मणानं यञ्ञाभावतो ‘‘अग्गिहुत्तमुखा यञ्ञा’’ति वुत्तं, अग्गिहुत्तसेट्ठा अग्गिजुहनप्पधानाति अत्थो. ब्राह्मणा हि ‘‘अग्गिमुखा देवा’’ति अग्गिजुहनपुब्बकं यञ्ञं विदहन्ति. वेदे सज्झायन्तेहि पठमं सज्झायितब्बतो सावित्ती ‘‘छन्दसो मुख’’न्ति वुत्ता, सावित्ती वेदस्स पुब्बङ्गमाति अत्थो तंपुब्बकत्ता वेदसवनस्स. मनुस्सानं सेट्ठभावतो राजा ‘‘मुख’’न्ति वुत्तो. ओगाहन्तीनं नदीनं आधारभावतो गन्तब्बट्ठानभावेन पटिसरणतो च सागरो ‘‘मुख’’न्ति वुत्तो. चन्दसमायोगेन ‘‘अज्ज कत्तिका, अज्ज रोहिणी’’ति सञ्ञायनतो नक्खत्तानि अभिभवित्वा आलोककरणतो नक्खत्तेहि अतिविसेससोम्मभावतो च ‘‘नक्खत्तानं मुखं चन्दो’’ति वुत्तं. ‘‘दीपसिखा अग्गिजाला असनिविचक्क’’न्ति एवमादीनं तपन्तानं विज्जुलतानं अग्गत्ता आदिच्चो ‘‘तपतं मुख’’न्ति वुत्तो. दक्खिणेय्यानं पन अग्गत्ता विसेसेन तस्मिं समये बुद्धप्पमुखं सङ्घं सन्धाय ‘‘पुञ्ञं आकङ्खमानानं, सङ्घो वे यजतं मुख’’न्ति वुत्तं. तेन सङ्घो पुञ्ञस्स आयमुखं अग्गदक्खिणेय्यभावेनाति दस्सेति.

केणियजटिलवत्थुकथावण्णना निट्ठिता.

रोजमल्लवत्थुकथावण्णना

३०१. रोजवत्थुम्हि विहारोति गन्धकुटिं सन्धाय आहंसु. अतरमानोति अतुरन्तो, सणिकं पदप्पमाणट्ठाने पदं निक्खिपन्तो वत्तं कत्वा सुसम्मट्ठं मुत्तादलसिन्दुवारसन्थरसदिसं वालिकं अविनासेन्तोति अत्थो. आळिन्दन्ति पमुखं. उक्कासित्वाति उक्कासितसद्दं कत्वा. अग्गळन्ति कवाटं. आकोटेहीति अग्गनखेन ईसकं कुञ्चिकछिद्दसमीपे कोटेहीति वुत्तं होति. द्वारं किर अतिउपरि अमनुस्सा, अतिहेट्ठा तिरच्छानजातिका कोटेन्ति, तथा अकोटेत्वा मज्झे छिद्दसमीपे मनुस्सा कोटेन्ति, इदं द्वारकोटकवत्तन्ति दीपेन्ता वदन्ति. विवरिभगवा द्वारन्ति न भगवा उट्ठाय द्वारं विवरि, विवरतूति पन हत्थं पसारेसि. ततो ‘‘भगवा तुम्हेहि अनेकासु कप्पकोटीसु दानं ददमानेहि न सहत्था द्वारविवरणकम्मं कत’’न्ति सयमेव द्वारं विवटं. तं पन यस्मा भगवतो मनेन विवटं, तस्मा ‘‘विवरि भगवा द्वार’’न्ति वुत्तं.

रोजमल्लवत्थुकथावण्णना निट्ठिता.

वुड्ढपब्बजितवत्थुकथावण्णना

३०३. आतुमावत्थुम्हि अञ्ञतरो वुड्ढपब्बजितोति सुभद्दो नाम अञ्ञतरो भिक्खु वुड्ढकाले पब्बजितत्ता ‘‘वुड्ढपब्बजितो’’ति वुत्तो. द्वे दारकाति सामणेरभूमियं ठिता द्वे पुत्ता. नाळियावापकेनाति नाळिया चेव थविकाय च. संहरिंसूति यस्मा मनुस्सा ते दारके मञ्जुभाणिने पटिभानवन्ते दिस्वा कारेतुकामापि अकारेतुकामापि कारेन्तियेव, कतकाले च ‘‘किं गण्हिस्सथ ताता’’ति पुच्छन्ति. ते वदन्ति ‘‘न अम्हाकं अञ्ञेन केनचि अत्थो, पिता पन नो भगवतो आगतकाले यागुदानं कातुकामो’’ति. तं सुत्वा मनुस्सा अपरिगणेत्वाव यं ते सक्कोन्ति हरितुं, सब्बं देन्ति. यम्पि न सक्कोन्ति, मनुस्सेहि पेसेन्ति. तस्मा ते दारका बहुं लोणम्पि तेलम्पि सप्पिम्पि तण्डुलम्पि खादनीयम्पि संहरिंसु.

आतुमायं विहरतीति आतुमं निस्साय विहरति. भुसागारेति भुसमये अगारके. तत्थ किर महन्तं पलालपुञ्जं अब्भन्तरतो पलालं निक्कड्ढित्वा सालासदिसं पब्बजितानं वसनयोग्गट्ठानसदिसं कतं, तदा भगवा तत्थ वसि. अथ भगवति आतुमं आगन्त्वा भुसागारकं पविट्ठे सुभद्दो सायन्हसमयं गामद्वारं गन्त्वा मनुस्से आमन्तेसि ‘‘उपासका नाहं तुम्हाकं सन्तिका अञ्ञं किञ्चि पच्चासीसामि, मय्हं दारकेहि आनीततेलादीनियेव सङ्घस्स पहोन्ति, हत्थकम्ममत्तं मे देथा’’ति. किं, भन्ते, करोमाति? ‘‘इदञ्चिदञ्च गण्हथा’’ति सब्बूपकरणानि गाहेत्वा विहारे उद्धनानि कारेत्वा एकं काळकं कासावं निवासेत्वा तादिसमेव पारुपित्वा ‘‘इदं करोथ, इदं करोथा’’ति सब्बरत्तिं विचारेन्तो सतसहस्सं विस्सज्जेत्वा भोज्जयागुञ्च मधुगोळकञ्च पटियादापेसि. भोज्जयागु नाम पठमं भुञ्जित्वा पातब्बयागु, तत्थ सप्पिमधुफाणितमच्छमंसपुप्फफलरसादि यंकिञ्चि खादनीयं नाम, सब्बं पविसति, कीळितुकामानं सीसमक्खनयोग्गा होति सुगन्धगन्धा.

अथ भगवा कालस्सेव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवुतो पिण्डाय चरितुं आतुमगामनगराभिमुखो पायासि. मनुस्सा तस्स आरोचेसुं ‘‘भगवा पिण्डाय गामं पविसति, तया कस्स यागु पटियादिता’’ति. सो यथानिवत्थपारुतेहेव तेहि काळककासावेहि एकेन हत्थेन दब्बिञ्च कटच्छुञ्च गहेत्वा ब्रह्मा विय दक्खिणजाणुमण्डलं भूमियं पतिट्ठापेत्वा वन्दित्वा ‘‘पटिग्गण्हातु मे, भन्ते, भगवा यागु’’न्ति आह. तेन वुत्तं ‘‘अथ खो सो वुड्ढपब्बजितो तस्सा रत्तिया अच्चयेन बहुतरं यागुं पटियादापेत्वा भगवतो उपनामेसी’’ति. जानन्तापि तथागता पुच्छन्तीतिआदि वुत्तनयमेव. कुतायन्ति कुतो अयं. सेसमेत्थ उत्तानमेव.

३०४. दसभागं दत्वाति दसमभागं दत्वा. तेनेवाह ‘‘दस कोट्ठासे कत्वा एको कोट्ठासो भूमिसामिकानं दातब्बो’’ति.

वुड्ढपब्बजितवत्थुकथावण्णना निट्ठिता.

चतुमहापदेसकथावण्णना

३०५. परिमद्दन्ताति उपपरिक्खन्ता. पत्तुण्णदेसे सञ्जातवत्थं पत्तुण्णं. कोसेय्यविसेसोति हि अभिधानकोसे वुत्तं. चीनदेसे सोमारदेसे च सञ्जातवत्थानि चीनसोमारपटानि. पत्तुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिमयिकं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं. तं खोमादीनं अञ्ञतरं होतीति तेसंयेव अनुलोमं. देवताहि दिन्नचीवरं देवदत्तियं. तं कप्परुक्खे निब्बत्तं जालिनीदेवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं. तम्पि खोमादीनञ्ञेव अनुलोमं होति तेसु अञ्ञतरभावतो. द्वे पटा देसनामेनेव वुत्ताति तेसं सरूपदस्सनपरमेतं, नाञ्ञं निवत्तनपरं पत्तुण्णपटस्सपि देसनामेनेव वुत्तत्ता. तुम्बाति भाजनानि . फलतुम्बोति लाबुआदि. उदकतुम्बोति उदकुक्खिपनककुटको. किलञ्जच्छत्तन्ति वेळुविलीवेहि वायित्वा कतछत्तं. सम्भिन्नरसन्ति सम्मिस्सितरसं. पानकं पटिग्गहितं होतीति अम्बपानादिपानकं पटिग्गहितं होति, तं विकालेपि कप्पति असम्भिन्नरसत्ता. तेन तदहुपटिग्गहितेन सद्धिन्ति तेन सत्ताहकालिकेन तदहुपटिग्गहितेन सद्धिं. सेसमेत्थ सुविञ्ञेय्यमेव.

चतुमहापदेसकथावण्णना निट्ठिता.

भेसज्जक्खन्धकवण्णना निट्ठिता.