📜

७. कथिनक्खन्धकं

कथिनानुजाननकथावण्णना

३०६. कथिनक्खन्धके सीसवसेनाति पधानङ्गवसेन. ‘‘कथिनन्ति पञ्चानिसंसे अन्तोकरणसमत्थताय थिरन्ति अत्थो’’ति गण्ठिपदेसु वुत्तं. ‘‘सो नेसं भविस्सती’’ति युज्जतीति ‘‘सो तुम्हाक’’न्ति अवत्वा ‘‘नेस’’न्ति वचनं युज्जति. ये अत्थतकथिनाति न केवलं तुम्हाकमेव, ये अञ्ञेपि अत्थतकथिना, तेसम्पि भविस्सतीति अत्थो. अनामन्तेत्वा चरणन्ति चारित्तसिक्खापदे वुत्तनयेन अनापुच्छित्वा कुलेसु चरणं. मतकचीवरन्ति मतस्स सन्तकं चीवरं. तत्रुप्पादेन आभतन्ति विहारसन्तकेन खेत्तवत्थुआदिना आनीतं.

पठमपवारणाय पवारिताति इदं वस्सच्छेदं अकत्वा वस्संवुत्थभावसन्दस्सनत्थं वुत्तं अन्तरायेन अप्पवारितानम्पि वुत्थवस्सानं कथिनत्थारसम्भवतो. तेनेव ‘‘अप्पवारिता वा’’ति अवत्वा ‘‘छिन्नवस्सा वा पच्छिमिकाय उपगता वा न लभन्ती’’ति एत्तकमेव वुत्तं. अञ्ञस्मिं विहारे वुत्थवस्सापि न लभन्तीति नानासीमाय अञ्ञस्मिं विहारे वुत्थवस्सा इमस्मिं विहारे कथिनत्थारं न लभन्तीति अत्थो. खलिमक्खितसाटकोति अहतवत्थं सन्धाय वुत्तं. दानकम्मवाचाति कथिनदुस्सदानकम्मवाचा. अकातुं न लब्भतीति इमिना अनादरियेन अकरोन्तस्स दुक्कटन्ति दीपेति. कम्मवाचा पन एकायेव वट्टतीति कथिनत्थारसाटकस्स दानकाले वुत्ता एकायेव कम्मवाचा वट्टति. पुन तस्स अञ्ञस्मिं वत्थे दिय्यमाने कम्मवाचाय दातब्बकिच्चं नत्थि, अपलोकनमेव अलन्ति अधिप्पायो.

३०८. महाभूमिकन्ति महाविसयं, चतुवीसतिआकारवन्तताय महावित्थारिकन्ति वुत्तं होति. पञ्चकन्ति पञ्चखण्डं. एस नयो सेसेसुपि. पठमचिमिलिकाति कथिनवत्थतो अञ्ञा अत्तनो पकतिचिमिलिका. ‘‘कुच्छिचिमिलिकं कत्वा सिब्बितमत्तेनाति थिरजिण्णानं चिमिलिकानं एकतो कत्वा सिब्बनस्सेतं अधिवचन’’न्ति गण्ठिपदेसु वुत्तं. महापच्चरियं कुरुन्दियञ्च ‘‘वुत्तवचननिदस्सनं ब्यञ्जने एव भेदो, अत्थे नत्थीति दस्सनत्थं कत’’न्ति वदन्ति. पिट्ठिअनुवातारोपनमत्तेनाति दीघतो अनुवातस्स आरोपनमत्तेन. कुच्छिअनुवातारोपनमत्तेनाति पुथुलतो अनुवातस्स आरोपनमत्तेन. सारुप्पं होतीति समणसारुप्पं होति. रत्तिनिस्सग्गियेनाति रत्तिअतिक्कन्तेन.

कथिनानुजाननकथावण्णना निट्ठिता.

आदायसत्तकादिकथावण्णना

३११. अयन्ति आसावच्छेदिको कथिनुद्धारो. इध न वुत्तोति पाळियं मातिकापदभाजने सवनन्तिकानन्तरं न वुत्तो. तत्थाति तस्मिं सीमातिक्कन्तिके कथिनुद्धारे. ‘‘सीमातिक्कन्तिको नाम चीवरकालसीमातिक्कन्तिको’’ति केनचि वुत्तं. ‘‘बहिसीमायं चीवरकालसमयस्स अतिक्कन्तत्ता सीमातिक्कन्तिको’’ति अयं अम्हाकं खन्ति. सहुब्भारे ‘‘सो कतचीवरो’’ति पाठो दिस्सति, एवञ्च सति चीवरपलिबोधो पठमं छिज्जतीति विञ्ञायति, इध पन परिवारपाळियञ्च ‘‘द्वे पलिबोधा अपुब्बं अचरिमं छिज्जन्ती’’ति (परि. ४१५) वचनतो तं न समेति, तस्मा वीमंसितब्बमेत्थ कारणं.

३१२. ‘‘समादायवारो आदायवारसदिसो, उपसग्गमत्तमेत्थ विसेसो’’ति गण्ठिपदेसु वुत्तं. केचि पन ‘‘सब्बं अत्तनो परिक्खारं अनवसेसेत्वा पक्कमन्तो ‘समादाय पक्कमती’ति वुच्चती’’ति वदन्ति. पुन समादायवारेपि तेयेव दस्सिताति सम्बन्धो. विप्पकतचीवरे पक्कमनन्तिकस्स कथिनुद्धारस्स असम्भवतो ‘‘यथासम्भव’’न्ति वुत्तं. पक्कमनन्तिको हि कथिनुद्धारो निट्ठितचीवरस्सेव वसेन वुत्तो ‘‘भिक्खु अत्थतकथिनो कतचीवरं आदाय पक्कमती’’ति वुत्तत्ता, तस्मा सो विप्पकतचीवरो न सम्भवतीति छळेव उब्भारा तत्थ दस्सिता.

तत्रायं आदितो पट्ठाय वारविभावना – आदायवारा सत्त, तथा समादायवाराति द्वे सत्तकवारा, ततो पक्कमनन्तिकं वज्जेत्वा विप्पकतचीवरस्स आदायसमादायवारवसेन द्वे छक्कवारा, ततो परं निट्ठानसन्निट्ठाननासनन्तिकानं वसेन तीणि तिकानि दस्सितानि. तत्थ पठमत्तिकं अन्तोसीमायं ‘‘पच्चेस्सं न पच्चेस्स’’न्ति इमं विधिं अनामसित्वा बहिसीमायमेव ‘‘न पच्चेस्स’’न्ति पवत्तं, तस्मा पक्कमनन्तिकसीमातिक्कन्तिकसउब्भारा तत्थ न युज्जन्ति. दुतियत्तिकं अन्तोसीमायं ‘‘न पच्चेस्स’’न्ति पवत्तं. ततियत्तिकं अनधिट्ठित-पदेन विसेसेत्वा पवत्तं, अत्थतो पठमत्तिकेन समेति. अनधिट्ठितेनाति च ‘‘पच्चेस्सं न पच्चेस्स’’न्ति एवं अनधिट्ठितेन, अनियमितेनाति अत्थो. ततियत्तिकानन्तरं चतुत्थत्तिकं सम्भवन्तं अन्तोसीमायं ‘‘पच्चेस्स’’न्ति वचनविसेसेन सम्भवति. तथा च योजियमानं इतरेहि सवनन्तिकादीहि अविरुद्धं होतीति चतुत्थत्तिकं अहुत्वा छक्कं जातन्ति वेदितब्बं. एवं तीणि तिकानि एकं छक्कञ्चाति पठमं पन्नरसकं वेदितब्बं.

३१६-३२०. ततो इदमेव पन्नरसकं उपसग्गविसेसेन दुतियं समादायपन्नरसकं नाम कतं. पुन ‘‘विप्पकतचीवरं आदाया’’ति ततियं पन्नरसकं, ‘‘समादाया’’ति चतुत्थं पन्नरसकं दस्सितन्ति एवं चत्तारि पन्नरसकानि वेदितब्बानि. तत्थ पठमदुतियेसु पन्नरसकेसु सब्बेन सब्बं अकतचीवरं अधिप्पेतं, इतरेसु द्वीसु विप्पकतन्ति वेदितब्बं. ततो परं ‘‘चीवरासाय पक्कमती’’तिआदिना नयेन निट्ठानसन्निट्ठाननासनआसावच्छेदिकवसेन एको वारोति इदमेकं चतुक्कं जातं, तस्मा पुब्बे वुत्तानि तिकानि आसावच्छेदिकानि तीणि च तिकानीति एतं अनासायद्वादसकन्ति वेदितब्बं. तदनन्तरे आसायद्वादसके किञ्चापि पठमं द्वादसकं लब्भति, तथापि तं निब्बिसेसन्ति तमेकं द्वादसकं अवुत्तसिद्धं कत्वा विसेसतो दस्सेतुं आदितो पट्ठाय ‘‘अन्तोसीमायं पच्चेस्स’’न्ति वुत्तं. तं दुतियचतुक्के ‘‘सो बहिसीमगतो सुणाती’’तिआदिवचनस्स ततियचतुक्के सवनन्तिकादीनञ्च ओकासकरणत्थन्ति वेदितब्बं. इदं पन द्वादसकं अनासायवसेनपि लब्भमानं इमिना अवुत्तसिद्धं कत्वा न दस्सितन्ति वेदितब्बं. एवमेत्थ द्वे द्वादसकानि उद्धरितब्बानि. करणीयद्वादसकेपि यथादस्सितं अनासायद्वादसकं अवुत्तसिद्धं आसायद्वादसकञ्चाति द्वे द्वादसकानि उद्धरितब्बानि.

३२१-३२२. यस्मा दिसंगमिकनवके ‘‘दिसंगमिको पक्कमती’’ति वचनेनेव ‘‘न पच्चेस्स’’न्ति इदं अवुत्तसिद्धमेव, तस्मा तं न वुत्तं. एत्तावता च आवासपलिबोधाभावो दस्सितो. चीवरपटिवीसं अपविलायमानोति इमिना चीवरपलिबोधसमङ्गितमस्स दस्सेति. तत्थ चीवरपटिवीसन्ति अत्तनो पत्तब्बचीवरभागं. अपविलायमानोति आकङ्खमानो. तस्स चीवरलाभे सति वस्संवुत्थावासे निट्ठानसन्निट्ठाननासनन्तिकानं वसेन एकं तिकं, तेसंयेव वसेन अन्तरामग्गे एकं, गतट्ठाने एकन्ति तिण्णं तिकानं वसेन एकं नवकं वेदितब्बं.

३२४. ततो परं निट्ठानसन्निट्ठाननासनन्तिकसीमातिक्कन्तिकसउब्भारानं वसेन फासुविहारपञ्चकं वुत्तं. सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्ञेय्यमेव.

आदायसत्तकादिकथावण्णना निट्ठिता.

कथिनक्खन्धकवण्णना निट्ठिता.