📜

९. चम्पेय्यक्खन्धकं

कस्सपगोत्तभिक्खुवत्थुकथावण्णना

३८०. चम्पेय्यक्खन्धके चम्पायन्ति एवंनामके नगरे. तस्स हि नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु चम्पकरुक्खाव उस्सन्ना अहेसुं, तस्मा ‘‘चम्पा’’ति सङ्खं अगमासि. गग्गराय पोक्खरणिया तीरेति तस्स चम्पानगरस्स अविदूरे गग्गराय नाम राजमहेसिया खणितत्ता ‘‘गग्गरा’’ति लद्धवोहारा पोक्खरणी अत्थि, तस्सा तीरे समन्ततो नीलादिपञ्चवण्णकुसुमपटिमण्डितं महन्तं चम्पकवनं, तस्मिं भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरति. तं सन्धाय ‘‘गग्गराय पोक्खरणिया तीरे’’ति वुत्तं. तन्तिबद्धोति तन्ति वुच्चति ब्यापारो, तत्थ बद्धो पसुतो उस्सुक्कं आपन्नोति अत्थो, तस्मिं आवासे अकतं सेनासनं करोति, जिण्णं पटिसङ्खरोति, कते इस्सरो होतीति अधिप्पायो. तेनाह ‘‘तस्मिं आवासे कत्तब्बत्ता तन्तिपटिबद्धो’’ति, कत्तब्बकम्मे उस्साहमापन्नोति अत्थो.

ञत्तिविपन्नकम्मादिकथावण्णना

३८५-३८७. पटिक्कोसन्तेसूति निवारेन्तेसु. हापनं वा अञ्ञथा करणं वा नत्थीति ञत्तिकम्मस्स एकाय एव ञत्तिया कत्तब्बत्ता ततो हापनं न सम्भवति, अनुस्सावनाय अभावतो पच्छा ञत्तिठपनवसेन द्वीहि ञत्तीहि करणवसेन च अञ्ञथा करणं नत्थि.

चतुवग्गकरणादिकथावण्णना

३८९. उक्खेपनीयकम्मकतो कम्मनानासंवासको, उक्खित्तानुवत्तको लद्धिनानासंवासको.

द्वेनिस्सारणादिकथावण्णना

३९५. अप्पत्तोनिस्सारणन्ति एत्थ निस्सारणकम्मं नाम कुलदूसकानञ्ञेव अनुञ्ञातं, अयञ्च ‘‘बालो होति अब्यत्तो’’तिआदिना निद्दिट्ठो कुलदूसको न होति, तस्मा ‘‘अप्पत्तो’’ति वुत्तो . यदि एवं कथं सुनिस्सारितो होतीति? बालअब्यत्ततादियुत्तस्सपि कम्मक्खन्धके ‘‘आकङ्खमानो सङ्घो पब्बाजनीयकम्मं करेय्या’’ति (चूळव. २७) वुत्तत्ता. तेनेवाह ‘‘तञ्चेस…पे… तस्मा सुनिस्सारितो होती’’ति. तत्थ न्ति पब्बाजनीयकम्मं. एसोति ‘‘बालो’’तिआदिना निद्दिट्ठो. आवेणिकेन लक्खणेनाति पब्बाजनीयकम्मस्स आवेणिकभूतेन कुलदूसकभावलक्खणेन.

तञ्चे सङ्घो निस्सारेति, सुनिस्सारितोति एत्थ अधिप्पेतस्स पब्बाजनीयकम्मस्स वसेन अत्थं दस्सेत्वा इदानि यदि ‘‘तञ्चे सङ्घो निस्सारेती’’ति तज्जनीयादिकम्मवसेन निस्सारणा अधिप्पेता, तदा निस्सारणं सम्पत्तोयेव तज्जनीयादिवसेन सुनिस्सारितोति ब्यतिरेकमुखेन अत्थं दस्सेतुं पुन ‘‘तञ्चे सङ्घो निस्सारेती’’ति उल्लिङ्गेत्वा अत्थो कथितो. नत्थि एतस्स अपदानं अवखण्डनं आपत्तिपरियन्तोति अनपदानो. एकेकेनपि अङ्गेन निस्सारणा अनुञ्ञाताति कम्मक्खन्धके अनुञ्ञाता. सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्ञेय्यमेव.

द्वेनिस्सारणादिकथावण्णना निट्ठिता.

चम्पेय्यक्खन्धकवण्णना निट्ठिता.