📜

१०. कोसम्बकक्खन्धकं

कोसम्बकविवादकथावण्णना

४५१. कोसम्बकक्खन्धके सचे होति, देसेस्सामीति सुब्बचताय सिक्खाकामताय च आपत्तिं पस्सि. नत्थि आपत्तीति अनापत्तिपक्खोपि एत्थ सम्भवतीति अधिप्पायेनाह. सा पनापत्ति एव. तेनाह ‘‘सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसी’’ति.

४५३-४५४. सम्भमअत्थवसेनाति तुरितत्थवसेन. ‘‘अकारणे तुम्हेहि सो भिक्खु उक्खित्तो’’ति वदेय्याति यस्मा पुब्बे विनयधरस्स वचनेन ‘‘सचे आपत्ति होति, देसेस्सामी’’ति अनेन पटिञ्ञातं, इदानिपि तस्सेव वचनेन ‘‘असञ्चिच्च अस्सतिया कतत्ता नत्थेत्थ आपत्ती’’ति अनापत्तिसञ्ञी, तस्मा ‘‘अकारणे तुम्हेहि सो भिक्खु उक्खित्तो’’ति उक्खेपके भिक्खू यदि वदेय्याति अधिप्पायो. उक्खित्तानुवत्तके वा ‘‘तुम्हे आपत्तिं आपन्ना’’ति वदेय्याति यस्मा वत्थुजाननचित्तेनायं सचित्तका आपत्ति, अयञ्च उदकावसेसे उदकावसेससञ्ञी, तस्मा सापत्तिकस्सेव ‘‘तुम्हे छन्दागतिं गच्छथा’’ति अधिप्पायेन ‘‘तुम्हे आपत्तिं आपन्ना’’ति उक्खित्तानुवत्तके वदेय्य.

४५५-४५६. कम्मं कोपेतीति ‘‘नानासंवासकचतुत्थो चे, भिक्खवे, कम्मं करेय्य, अकम्मं न च करणीय’’न्तिआदिवचनतो (महाव. ३८९) सचे सङ्घो तं गणपूरकं कत्वा कम्मं करेय्य, अयं तत्थ निसिन्नोपि तं कम्मं कोपेतीति अधिप्पायो. उपचारं मुञ्चित्वाति एत्थ उपचारो नाम अञ्ञमञ्ञं हत्थेन पापुणनट्ठानं.

४५७. भण्डनजातातिआदीसु कलहस्स पुब्बभागो भण्डनं नाम, तं जातं एतेसन्ति भण्डनजाता, हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता, विरुद्धवादभूतं वादं आपन्नाति विवादापन्ना. मुखसत्तीहीति वाचासत्तीहि. वितुदन्ताति विज्झन्ता . भगवन्तं एतदवोचाति ‘‘इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता’’तिआदिवचनं अवोच, तञ्च खो नेव पियकम्यताय, न भेदाधिप्पायेन, अथ खो अत्थकामताय हितकामताय. सामग्गीकारको किरेस भिक्खु, तस्मास्स एतदहोसि ‘‘यथा इमे भिक्खू विवादं आरद्धा, न सक्का मया, नापि अञ्ञेन भिक्खुना समग्गे कातुं, अप्पेव नाम सदेवके लोके अग्गपुग्गलो भगवा सयं वा गन्त्वा अत्तनो वा सन्तिकं पक्कोसापेत्वा एतेसं भिक्खूनं खन्तिमेत्तापटिसंयुत्तं सारणीयधम्मदेसनं कथेत्वा सामग्गिं करेय्या’’ति अत्थकामताय हितकामताय गन्त्वा अवोच. तस्मा एवमाहाति अत्थकामत्ता एवमाह, न भगवतो वचनं अनादियन्तो. ये पन तदा सत्थु वचनं न गण्हिंसु, ते किञ्चि अवत्वा तुण्हीभूता मङ्कुभूता अट्ठंसु, तस्मा उभयेसम्पि सत्थरि अगारवपटिपत्ति नाहोसि.

कोसम्बकविवादकथावण्णना निट्ठिता.

दीघावुवत्थुकथावण्णना

४५८. अथ खो भगवा भिक्खू आमन्तेसीतिआदीसु भूतपुब्बन्ति इदं भगवा पथवीगतं निधिं उद्धरित्वा पुरतो रासिं करोन्तो विय भवपटिच्छन्नं पुरावुत्थं दस्सेन्तो आह. अड्ढोति इस्सरो. यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होति, अयं पन न केवलं अड्ढोयेव, महद्धनो महता अपरिमाणसङ्खेन धनेन समन्नागतोति आह ‘‘महद्धनो’’ति. भुञ्जितब्बतो परिभुञ्जितब्बतो विसेसतो कामा भोगा नाम, तस्मा पञ्चकामगुणवसेन महन्ता उळारा भोगा अस्साति महाभोगो. महन्तं सेनाबलञ्चेव थामबलञ्च एतस्साति महब्बलो. महन्तो हत्थिअस्सादिवाहनो एतस्साति महावाहनो. महन्तं विजितं रट्ठं एतस्साति महाविजितो. परिपुण्णकोसकोट्ठागारोति कोसो वुच्चति भण्डागारसारगब्भो, कोट्ठं वुच्चति धञ्ञस्स आठपनट्ठानं, कोट्ठभूतं अगारं कोट्ठागारं, निदहित्वा ठपितेन धनेन परिपुण्णकोसो धञ्ञानञ्च परिपुण्णकोट्ठागारोति अत्थो.

अथ वा चतुब्बिधो कोसो हत्थी अस्सा रथा पत्तीति. यथा हि असिनो तिक्खभावपरिपालको परिच्छदो ‘‘कोसो’’ति वुच्चति, एवं रञ्ञो तिक्खभावपरिपालकत्ता चतुरङ्गिनी सेना ‘‘कोसो’’ति वुच्चति. तिविधं कोट्ठागारं धनकोट्ठागारं धञ्ञकोट्ठागारं वत्थकोट्ठागारन्ति. तं सब्बम्पि परिपुण्णमस्साति परिपुण्णकोसकोट्ठागारो. चतुरङ्गिनिं सेनन्ति हत्थिअस्सरथपत्तिसङ्खातेहि चतूहि अङ्गेहि समन्नागतं सेनं. सन्नय्हित्वाति चम्मपटिमुञ्चनादीहि सन्नाहं कारेत्वा. अब्भुय्यासीति अभिउय्यासि, अभिमुखो हुत्वा निक्खमीति अत्थो. एकसङ्घातम्पीति एकप्पहारम्पि. धोवनन्ति धोवनुदकं. परिनेत्वाति नीहरित्वा. ‘‘अनत्थदो’’ति वत्तब्बे द-कारस्स त-कारं कत्वा ‘‘अनत्थतो’’ति वुत्तन्ति आह ‘‘अथ वा’’तिआदि.

४६४. वग्गभावेन वा पुथु नाना सद्दो अस्साति पुथुसद्दो. समजनोति भण्डने समज्झासयो जनो. तत्थाति तस्मिं जनकाये. अहं बालोति न मञ्ञित्थाति बाललक्खणे ठितोपि ‘‘अहं बालो’’ति न मञ्ञि. भिय्यो चाति अत्तनो बालभावस्स अजाननतो भिय्यो च भण्डनस्स उपरिफोटो विय सङ्घभेदस्स अत्तनो कारणभावम्पि उप्पज्जमानं न मञ्ञित्थ नाञ्ञासि.

कलहवसेन पवत्तवाचायेव गोचरा एतेसन्ति वाचागोचरा. मुखायामन्ति विवदनवसेन मुखं आयामेत्वा भाणिनो. न तं जानन्तीति तं कलहं न जानन्ति. कलहं करोन्तो च तं न जानन्तो नाम नत्थि. यथा पन न जानन्ति, तं दस्सेतुं आह ‘‘एवं सादीनवो अय’’न्ति, अयं कलहो नाम अत्तनो परेसञ्च अत्थहापनतो अनत्थुप्पादनतो दिट्ठेव धम्मे सम्पराये च सादीनवो सदोसोति अत्थो. तं न जानन्तीति तं कलहं न जानन्ति. कथं न जानन्तीति आह ‘‘एवं सादीनवो अय’’न्ति, ‘‘एवं सादीनवो अयं कलहो’’ति एवं तं कलहं न जानन्तीति अत्थो.

अक्कोच्छि मन्तिआदीसु अक्कोच्छीति अक्कोसि. अवधीति पहरि. अजिनीति कूटसक्खिओतारणेन वा वादपटिवादेन वा करणुत्तरियकरणेन वा अजेसि. अहासीति मम सन्तकं पत्तादीसु किञ्चिदेव अवहरि . ये च तन्ति ये केचि देवा वा मनुस्सा वा गहट्ठा वा पब्बजिता वा तं ‘‘अक्कोच्छि म’’न्तिआदिवत्थुकं कोधं सकटधुरं विय नद्धिना पूतिमच्छादीनि विय च कुसादीहि पुनप्पुनं वेठेन्ता उपनय्हन्ति उपनाहवसेन अनुबन्धन्ति, तेसं सकिं उप्पन्नं वेरं न सम्मतीति अत्थो.

ये च तं नुपनय्हन्तीति अस्सतिया अमनसिकारवसेन वा कम्मपच्चवेक्खणादिवसेन वा ये तं अक्कोसादिवत्थुकं कोधं ‘‘तयापि कोचि निद्दोसो पुरिमभवे अक्कुट्ठो भविस्सति, पहटो भविस्सति, कूटसक्खिं ओतारेत्वा जितो भविस्सति, कस्सचि ते पसय्ह किञ्चि अच्छिन्नं भविस्सति, तस्मा निद्दोसो हुत्वापि अक्कोसादीनि पापुणासी’’ति एवं न उपनय्हन्ति , तेसु पमादेन उप्पन्नम्पि वेरं इमिना अनुपनय्हनेन निरिन्धनो विय जातवेदो उपसम्मति.

न हि वेरेन वेरानीति यथा हि खेळसिङ्घाणिकादिअसुचिमक्खितं ठानं तेहेव असुचीहि धोवन्तो सुद्धं निग्गन्धं कातुं न सक्कोति, अथ खो तं ठानं भिय्योसो मत्ताय असुद्धतरञ्च दुग्गन्धतरञ्च होति, एवमेव अक्कोसन्तं पच्चक्कोसन्तो पहरन्तं पटिपहरन्तो वेरेन वेरं वूपसमेतुं न सक्कोति, अथ खो भिय्यो वेरमेव करोति. इति वेरानि नाम वेरेन किस्मिञ्चिपि काले न सम्मन्ति, अथ खो वड्ढन्तियेव. अवेरेन च सम्मन्तीति यथा पन तानि खेळादीनि असुचीनि विप्पसन्नेन उदकेन धोवियमानानि नस्सन्ति, तं ठानं सुद्धं होति निग्गन्धं, एवमेव अवेरेन खन्तिमेत्तोदकेन योनिसोमनसिकारेन पटिसङ्खानेन पच्चवेक्खणेन वेरानि वूपसम्मन्ति पटिप्पस्सम्भन्ति अभावं गच्छन्ति. एस धम्मो सनन्तनोति एस अवेरेन वेरूपसमनसङ्खातो पोराणको धम्मो सब्बेसं बुद्धपच्चेकबुद्धखीणासवानं गतमग्गो.

न जानन्तीति अनिच्चसञ्ञं न पच्चुपट्ठापेन्तीति अधिप्पायो. ततो सम्मन्ति मेधगाति ततो तस्मा कारणा मेधगा कलहा सम्मन्ति वूपसमं गच्छन्ति. कथं ते सम्मन्तीति आह ‘‘एवञ्ही’’तिआदि. तत्थ एवञ्हि ते जानन्ताति ते पण्डिता ‘‘मयं मच्चुसमीपं गच्छामा’’ति एवं जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति, अथ नेसं ताय पटिपत्तिया ते मेधगा सम्मन्तीति अधिप्पायो.

तेसम्पि होति सङ्गतीति ये मातापितूनं अट्ठीनि छिन्दन्ति, पाणे हरन्ति, गवादीनि च पसय्ह गण्हन्ति, एवं रट्ठं विलुम्पमानानं तेसम्पि सङ्गति होति, किमङ्गं पन तुम्हाकं न सियाति अधिप्पायो.

वण्णावण्णदीपनत्थं वुत्ताति ‘‘बालसहायताय इमे भिक्खू कलहपसुता, पण्डितसहायानं पन इदं न सिया’’ति पण्डितसहायस्स बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता. निपकन्ति नेपक्कपञ्ञाय समन्नागतं. साधुविहारि धीरन्ति भद्दकविहारिं पण्डितं. पाकटपरिस्सये च पटिच्छन्नपरिस्सये च अभिभवित्वाति सीहब्यग्घादयो पाकटपरिस्सये च रागभयदोसभयादयो पटिच्छन्नपरिस्सये चाति सब्बेव परिस्सये अभिभवित्वा.

एककाचरिंसूति ‘‘इदं रज्जं नाम महन्तं पमादट्ठानं, किं अम्हाकं रज्जेन कारितेना’’ति रट्ठं पहाय ततो महाअरञ्ञं पविसित्वा तापसपब्बज्जं पब्बजित्वा चतूसु इरियापथेसु एकका चरिंसूति अत्थो.

एकस्स चरितं सेय्योति पब्बजितस्स पब्बजितकालतो पट्ठाय एकीभावाभिरतस्स एककस्सेव चरितं सेय्योति अत्थो. नत्थि बाले सहायताति चूळसीलं मज्झिमसीलं महासीलं दस कथावत्थूनि तेरस धुतगुणा विपस्सनाञाणं चत्तारो मग्गा चत्तारि फलानि तिस्सो विज्जा छ अभिञ्ञा अमतमहानिब्बानन्ति अयं सहायता नाम, सा बालं निस्साय अधिगन्तुं न सक्काति नत्थि बाले सहायता. मातङ्गो अरञ्ञे मातङ्गरञ्ञेति सरलोपेन सन्धि. ‘‘मातङ्गरञ्ञो’’तिपि पाठो, अरञ्ञको मातङ्गो वियाति अत्थो. मातङ्ग-सद्देनेव हत्थिभावस्स वुत्तत्ता नागवचनं तस्स महत्तविभावनत्थन्ति आह ‘‘नागोति महन्ताधिवचनमेत’’न्ति. महन्तपरियायो हि नाग-सद्दो होति ‘‘एतं नागस्स नागेन, ईसादन्तस्स हत्थिनो’’तिआदीसु (उदा. ३५).

दीघावुवत्थुकथावण्णना निट्ठिता.

बालकलोणकगमनकथावण्णना

४६५. बालकलोणकारगामोति उपालिगहपतिस्स एवंनामको भोगगामो. तेनुपसङ्कमीति धम्मसेनापतिमहामोग्गल्लानत्थेरेसु वा असीतिमहासावकेसु वा अन्तमसो धम्मभण्डागारिकं आनन्दत्थेरम्पि कञ्चि अनामन्तेत्वा सयमेव पत्तचीवरमादाय अनीकनिस्सटो हत्थी विय यूथनिस्सटो काळसीहो विय वातच्छिन्नो वलाहको विय च एककोव उपसङ्कमि. कस्मा उपसङ्कमि? गणे किरस्स आदीनवं दिस्वा एकविहारिं भिक्खुं पस्सितुकामता उदपादि, तस्मा सीतादिपीळितो उण्हादिं पत्थयमानो विय उपसङ्कमि. अथ वा भगवता सो आदीनवो पगेव परिञ्ञातो, न तेन सत्था निब्बिन्नो, तस्मिं पन अन्तोवस्से केचि बुद्धवेनेय्या नाहेसुं, तेन अञ्ञत्थ गमनं तेसं भिक्खूनं दमनुपायोति पालिलेय्यकं उद्दिस्स गच्छन्तो एकविहारिं आयस्मन्तं भगुं सम्पहंसेतुं तत्थ गतो. एवं गते च सत्थरि पञ्चसता भिक्खू आयस्मन्तं आनन्दं आहंसु ‘‘आवुसो आनन्द सत्था एककोव गतो, मयं अनुबन्धिस्सामा’’ति. ‘‘आवुसो, यदा भगवा सामं सेनासनं संसामेत्वा पत्तचीवरमादाय अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं अदुतियो गच्छति, तदा एकचारिकं चरितुं भगवतो अज्झासयो, सावकेन नाम सत्थु अज्झासयानुरूपं पटिपज्जितब्बं, तस्मा न इमेसु दिवसेसु भगवा अनुगन्तब्बो’’ति निवारेसि, सयम्पि नानुगञ्छि. धम्मिया कथायाति एकीभावे आनिसंसपटिसंयुत्ताय धम्मकथाय.

बालकलोणकगमनकथावण्णना निट्ठिता.

पाचीनवंसदायगमनकथावण्णना

४६६. येन पाचीनवंसदायोति तत्थ कस्मा उपसङ्कमि? यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे, उण्हेन फुट्ठस्स सीते, दुक्खितस्स सुखे अभिरुचि उप्पज्जति, एवमेव भगवतो कोसम्बके भिक्खू अञ्ञमञ्ञं विवादापन्ने असमग्गवासं वसन्ते, समग्गवासं वसन्ते आवज्जेन्तस्स इमे तयो कुलपुत्ता आपाथमागमिंसु, अथ नेसं पग्गण्हितुकामो उपसङ्कमि ‘‘एवायं पटिपत्तिअनुक्कमेन कोसम्बकानं भिक्खूनं विनयनूपायो होती’’ति. विहरन्तीति सामग्गिरसं अनुभवमाना विहरन्ति.

दायपालोति (म. नि. अट्ठ. १.३२५) अरञ्ञपालो. सो अरञ्ञं यथा इच्छितिच्छितप्पदेसेन मनुस्सा पविसित्वा तत्थ पुप्फं वा फलं वा निय्यासं वा दब्बसम्भारं वा न हरन्ति, एवं वतिया परिक्खित्तस्स अरञ्ञस्स योजिते द्वारे निसीदित्वा अरञ्ञं रक्खति, तस्मा ‘‘दायपालो’’ति वुत्तो. अत्तकामरूपा विहरन्तीति अत्तनो हितं कामयमानसभावा हुत्वा विहरन्ति. यो हि इमस्मिं सासने पब्बजित्वापि वेज्जकम्मदूतकम्मपहिणगमनादीनं वसेन एकवीसतिअनेसनाहि जीविकं कप्पेति, अयं न अत्तकामरूपो नाम. यो पन इमस्मिं सासने पब्बजित्वा एकवीसतिअनेसनं पहाय चतुपारिसुद्धिसीले पतिट्ठाय बुद्धवचनं उग्गण्हित्वा सप्पायधुतङ्गं अधिट्ठाय अट्ठतिंसाय आरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा गामन्तं पहाय अरञ्ञं पविसित्वा समापत्तियो निब्बत्तेत्वा विपस्सनाय कम्मं कुरुमानो विचरति, अयं अत्तकामो नाम. तेपि तयो कुलपुत्ता एवरूपा अहेसुं. तेन वुत्तं ‘‘अत्तकामरूपा विहरन्ती’’ति.

मा तेसं अफासुमकासीति तेसं अफासुकं मा अकासीति भगवन्तं वारेसि. एवं किरस्स अहोसि ‘‘इमे कुलपुत्ता समग्गा विहरन्ति, एकच्चस्स च गतट्ठाने भण्डनकलहविवादा वत्तन्ति, तिखिणसिङ्गो चण्डगोणो विय ओविज्झन्तो विचरति, अथेकमग्गेन द्विन्नं गमनं न होति, कदाचि अयम्पि एवं करोन्तो इमेसं कुलपुत्तानं समग्गवासं भिन्देय्य, पासादिको च पनेस सुवण्णवण्णो रसगिद्धो मञ्ञे, गतकालतो पट्ठाय पणीतदायकानं अत्तनो उपट्ठाकानं वण्णकथनादीहि इमेसं कुलपुत्तानं अप्पमादविहारं भिन्देय्य, वसनट्ठानानि चापि एतेसं कुलपुत्तानं निबद्धानि परिच्छिन्नानि तिस्सोव पण्णसाला तयो चङ्कमा तीणि दिवाट्ठानानि तीणि मञ्चपीठानि, अयं पन समणो महाकायो वुड्ढतरो मञ्ञे भविस्सति, सो अकाले इमे कुलपुत्ते सेनासना वुट्ठपेस्सति, एवं सब्बथापि एतेसं अफासु भविस्सती’’ति. तं अनिच्छन्तो ‘‘मा तेसं अफासुमकासी’’ति भगवन्तं वारेति.

किं पनेस जानन्तो वारेसि अजानन्तोति? अजानन्तो. सम्मासम्बुद्धो हि नाम यदा अनेकभिक्खुसहस्सपरिवारो ब्यामप्पभाय असीतिअनुब्यञ्जनेहि द्वत्तिंसमहापुरिसलक्खणसिरिया च बुद्धानुभावं दस्सेन्तो विचरति, तदा ‘‘को एसो’’ति अपुच्छित्वाव जानितब्बो होति. तदा पन भगवा ‘‘मास्सु कोचि मम बुद्धानुभावं अञ्ञासी’’ति तथारूपेन इद्धाभिसङ्खारेन सब्बम्पि तं बुद्धानुभावं चीवरगब्भेन विय पटिच्छादेत्वा वलाहकगब्भेन पटिच्छन्नो पुण्णचन्दो विय सयमेव पत्तचीवरमादाय अञ्ञातकवेसेन अगमासि. इति तं अजानन्तोव दायपालो वारेसि.

एतदवोचाति थेरो किर ‘‘मा समणा’’ति दायपालस्स कथं सुत्वा चिन्तेसि ‘‘मयं तयो जना इध विहराम, अञ्ञो पब्बजितो नाम नत्थि, अयञ्च दायपालो पब्बजितेन विय सद्धिं कथेति, को नु खो भविस्सती’’ति दिवाट्ठानतो उट्ठाय द्वारे ठत्वा मग्गं ओलोकेन्तो भगवन्तं अद्दस. भगवापि थेरस्स सह दस्सनेनेव सरीरोभासं मुञ्चि, असीतिअनुब्यञ्जनविराजिता ब्यामप्पभा पसारितसुवण्णपटो विय विरोचित्थ. थेरो ‘‘अयं दायपालो फणकतआसीविसं गीवाय गहेतुं हत्थं पसारेन्तो विय लोके अग्गपुग्गलेन सद्धिं कथेन्तोव न जानाति, अञ्ञतरभिक्खुना विय सद्धिं कथेती’’ति निवारेन्तो एतं ‘‘मावुसो, दायपाला’’तिआदिवचनं अवोच.

तेनुपसङ्कमीति कस्मा भगवतो पच्चुग्गमनं अकत्वाव उपसङ्कमि? एवं किरस्स अहोसि ‘‘मयं तयो जना समग्गवासं वसाम, सचाहं एककोव पच्चुग्गमनं करिस्सामि, समग्गवासो नाम न भविस्सति, पियमित्ते गहेत्वाव पच्चुग्गमनं करिस्सामि. यथा च भगवा मय्हं पियो, एवं सहायानम्पि मे पियो’’ति तेहि सद्धिं पच्चुग्गमनं कातुकामो सयं अकत्वा उपसङ्कमि. केचि पन ‘‘तेसं थेरानं पण्णसालद्वारे चङ्कमनकोटिया भगवतो आगमनमग्गो होति, तस्मा थेरो तेसं सञ्ञं ददमानोव गतो’’ति वदन्ति. अभिक्कमथाति इतो आगच्छथ. पादे पक्खालेसीति विकसितपदुमसन्निभेहि जालहत्थेहि मणिवण्णं उदकं गहेत्वा सुवण्णवण्णेसु पिट्ठिपादेसु उदकं आसिञ्चित्वा पादेन पादं घंसेन्तो पक्खालेसि. बुद्धानं काये रजोजल्लं नाम न उपलिम्पति, कस्मा पक्खालेसीति? सरीरस्स उतुग्गहणत्थं तेसञ्च चित्तसम्पहंसनत्थं. अम्हेहि अभिहटेन उदकेन भगवा पादे पक्खालेसि, परिभोगं अकासीति तेसं भिक्खूनं बलवसोमनस्सवसेन चित्तं पीणितं होति, तस्मा पक्खालेसि.

आयस्मन्तं अनुरुद्धं भगवा एतदवोचाति सो किर तेसं वुड्ढतरो, तस्स सङ्गहे कते सेसानं कतोव होतीति थेरञ्ञेव एतं ‘‘कच्चि वो अनुरुद्धा’’तिआदिवचनं अवोच. अनुरुद्धाति वा एकसेसनयेन वुत्तं विरूपेकसेसस्सपि इच्छितब्बत्ता, एवञ्च कत्वा बहुवचननिद्देसो च समत्थितो होति. कच्चीति पुच्छनत्थे निपातो. वोति सामिवचनं. इदं वुत्तं होति – कच्चि अनुरुद्धा तुम्हाकं खमनीयं, इरियापथो वो खमति, कच्चि यापनीयं, कच्चि वो जीवितं यापेति घटियति, कच्चि पिण्डकेन न किलमथ, कच्चि तुम्हाकं सुलभपिण्डं, सम्पत्ते वो दिस्वा मनुस्सा उळुङ्कयागुं वा कटच्छुभिक्खं वा दातब्बं मञ्ञन्तीति भिक्खाचारवत्तं पुच्छति. कस्मा? यस्मा पच्चयेन अकिलमन्तेन सक्का समणधम्मो कातुं, वत्तमेव वा एतं पब्बजितानं.

अथ तेन पटिवचने दिन्ने ‘‘अनुरुद्धा तुम्हे राजपब्बजिता महापुञ्ञा, मनुस्सा तुम्हाकं अरञ्ञे वसन्तानं अदत्वा कस्स अञ्ञस्स दातब्बं मञ्ञिस्सन्ति, तुम्हे पन एतं भुञ्जित्वा किं नु खो मिगपोतका विय अञ्ञमञ्ञं घट्टेन्ता विहरथ, उदाहु सामग्गिभावो वो अत्थी’’ति सामग्गिरसं पुच्छन्तो ‘‘कच्चि पन वो अनुरुद्धा समग्गा’’तिआदिमाह. तत्थ खीरोदकीभूताति यथा खीरञ्च उदकञ्च अञ्ञमञ्ञं संसन्दति, विसुं न होति, एकत्तं विय उपेति, कच्चि एवं सामग्गिवसेन एकत्तुपगतचित्तुप्पादा विहरथाति पुच्छति. पियचक्खूहीति मेत्तचित्तं पच्चुपट्ठापेत्वा ओलोकनतो पियभावदीपकानि चक्खूनि पियचक्खूनि नाम, ‘‘कच्चि तथारूपेहि चक्खूहि अञ्ञमञ्ञं पस्सन्ता विहरथा’’ति पुच्छति. तग्घाति एकंसत्थे निपातो, एकंसेन मयं भन्तेति वुत्तं होति. यथा कथं पनाति एत्थ यथाति निपातमत्तं, कथन्ति कारणपुच्छा, कथं पन तुम्हे एवं विहरथ, केन कारणेन विहरथ, तं मे कारणं ब्रूहीति वुत्तं होति.

मेत्तंकायकम्मन्ति मेत्तचित्तवसेन पवत्तं कायकम्मं. आवि चेव रहो चाति सम्मुखा चेव परम्मुखा च. इतरेसुपि एसेव नयो. तत्थ सम्मुखा कायवचीकम्मानि सहवासे लब्भन्ति, इतरानि विप्पवासे, मनोकम्मं सब्बत्थ लब्भति. यञ्हि सहेव वसन्तेसु एकेन मञ्चपीठं वा दारुभण्डं वा मत्तिकाभण्डं वा बहि दुन्निक्खित्तं होति, तं दिस्वा ‘‘केनिदं वळञ्जित’’न्ति अवञ्ञं अकत्वा अत्तना दुन्निक्खित्तं विय गहेत्वा पटिसामेन्तस्स पटिजग्गितब्बयुत्तं वा पन ठानं पटिजग्गन्तस्स सम्मुखा मेत्तं कायकम्मं नाम होति. एकस्मिं पक्कन्ते तेन दुन्निक्खित्तं सेनासनपरिक्खारं तथेव निक्खिपन्तस्स पटिजग्गितब्बयुत्तं वा पन ठानं पटिजग्गन्तस्स परम्मुखा मेत्तं कायकम्मं नाम होति. सहवसन्तस्स पन थेरेहि सद्धिं मधुरं सम्मोदनीयकथं पटिसन्थारकथं सारणीयकथं धम्मकथं सरभञ्ञं साकच्छं पञ्हपुच्छनं पञ्हविस्सज्जनन्ति एवमादिकरणे सम्मुखा मेत्तं वचीकम्मं नाम होति. थेरेसु पन पक्कन्तेसु ‘‘मय्हं पियसहायो नन्दियत्थेरो किमिलत्थेरो एवं सीलसम्पन्नो एवं आचारसम्पन्नो’’तिआदिगुणकथने परम्मुखा मेत्तं वचीकम्मं नाम होति. ‘‘मय्हं पियमित्तो नन्दियत्थेरो किमिलत्थेरो अवेरो होतु अब्यापज्जो सुखी’’ति एवं समन्नाहरतो पन सम्मुखापि परम्मुखापि मेत्तं मनोकम्मं होतियेव.

नाना हि खो नो भन्ते कायाति अयञ्हि कायो पिट्ठं विय मत्तिका विय च ओमद्दित्वा एकतो कातुं न सक्का. एकञ्च पन मञ्ञे चित्तन्ति चित्तं पन नो अत्तनो विय अञ्ञमञ्ञस्स हितभावेन अविरोधभावेन भेदाभावेन समग्गभावेन एकमेवाति दस्सेति. कथं पनेते सकं चित्तं निक्खिपित्वा इतरेसं चित्तवसेन वत्तिंसूति? एकस्स पत्ते मलं उट्ठहति, एकस्स चीवरं किलिट्ठं होति, एकस्स परिभण्डकम्मं होति. तत्थ यस्स पत्ते मलं उट्ठितं, तेन ‘‘ममावुसो पत्ते मलं उट्ठितं, पचितुं वट्टती’’ति वुत्ते इतरे ‘‘मय्हं चीवरं किलिट्ठं धोवितब्बं, मय्हं परिभण्डं कातब्ब’’न्ति अवत्वा अरञ्ञं पविसित्वा दारूनि आहरित्वा भिन्दित्वा पत्तकटाहे बहलतनुमत्तिकाहि लेपं कत्वा पत्तं पचित्वा ततो परं चीवरं वा धोवन्ति, परिभण्डं वा करोन्ति. ‘‘ममावुसो चीवरं किलिट्ठं, धोवितुं वट्टती’’ति ‘‘मम पण्णसाला उक्लापा, परिभण्डं कातुं वट्टती’’ति पठमतरं आरोचितेपि एसेव नयो.

इदानि तेसं अप्पमादलक्खणं पुच्छन्तो ‘‘कच्चि पन वो अनुरुद्धा’’तिआदिमाह. तत्थ वोति निपातमत्तं, पच्चत्तवचनं वा, कच्चि तुम्हेति अत्थो. अम्हाकन्ति अम्हेसु तीसु जनेसु. पिण्डाय पटिक्कमतीति गामे पिण्डाय चरित्वा पच्चागच्छति. अवक्कारपातिन्ति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एकं समुग्गपातिं धोवित्वा ठपेति. यो पच्छाति ते किर थेरा न एकतोव भिक्खाचारं पविसन्ति. फलसमापत्तिरता हेते पातोव सरीरपटिजग्गनं कत्वा वत्तपटिपत्तिं पूरेत्वा सेनासनं पविसित्वा कालपरिच्छेदं कत्वा फलसमापत्तिं अप्पेत्वा निसीदन्ति. तेसु यो पठमतरं निसिन्नो अत्तनो कालपरिच्छेदवसेन पठमतरं उट्ठाति, सो पिण्डाय चरित्वा पटिनिवत्तो भत्तकिच्चट्ठानं आगन्त्वा जानाति ‘‘द्वे भिक्खू पच्छतो, अहं पठमतरं आगतो’’ति. अथ पत्तं पिदहित्वा आसनपञ्ञापनादीनि कत्वा यदि पत्ते पटिवीसमत्तमेव होति, निसीदित्वा भुञ्जति, यदि अतिरेकं होति, अवक्कारपातियं पक्खिपित्वा पातिं पिधाय भुञ्जति, कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा पत्तचीवरं गहेत्वा अत्तनो वसनट्ठानं पविसति.

दुतियोपि आगन्त्वाव जानाति ‘‘एको पठमं आगतो, एको पच्छतो’’ति. सो सचे पत्ते भत्तं पमाणमेव होति, भुञ्जति. सचे मन्दं, अवक्कारपातितो गहेत्वा भुञ्जति. सचे अतिरेकं होति, अवक्कारपातियं पक्खिपित्वा पमाणमेव भुञ्जित्वा पुरिमत्थेरो विय वसनट्ठानं पविसति. ततियोपि आगन्त्वाव जानाति ‘‘द्वे पठमं आगता, अहं पच्छिमो’’ति. सोपि दुतियत्थेरो विय भुञ्जित्वा कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा आसनानि उक्खिपित्वा पटिसामेति, पानीयघटे वा परिभोजनीयघटे वा अवसेसउदकं छड्डेत्वा घटे निकुज्जित्वा अवक्कारपातियं सचे अवसेसभत्तं होति, तं वुत्तनयेन जहित्वा पातिं धोवित्वा पटिसामेति, भत्तग्गं सम्मज्जति, सो कचवरं छड्डेत्वा सम्मज्जनिं उक्खिपित्वा उपचिकाहि मुत्तट्ठाने ठपेत्वा पत्तचीवरमादाय वसनट्ठानं पविसति. इदं थेरानं बहिविहारे अरञ्ञे भत्तकिच्चकरणट्ठाने भोजनसालाय वत्तं. इदं सन्धाय ‘‘यो पच्छा’’तिआदि वुत्तं.

योपस्सतीतिआदि पन नेसं अन्तोविहारे वत्तन्ति वेदितब्बं. तत्थ वच्चघटन्ति आचमनकुम्भिं. रित्तन्ति रित्तकं. तुच्छन्ति तस्सेव वेवचनं. अविसय्हन्ति उक्खिपितुं असक्कुणेय्यं अतिभारियं. हत्थविकारेनाति हत्थसञ्ञाय. ते किर पानीयघटादीसु यंकिञ्चि तुच्छकं गहेत्वा पोक्खरणिं गन्त्वा अन्तो च बहि च धोवित्वा उदकं परिस्सावेत्वा तीरे ठपेत्वा अञ्ञं भिक्खुं हत्थविकारेन आमन्तेन्ति, ओदिस्स वा अनोदिस्स वा सद्दं न करोन्ति. कस्मा ओदिस्स न करोन्ति? तञ्हि भिक्खुं सद्दो बाधेय्याति. कस्मा अनोदिस्स न करोन्ति? अनोदिस्स सद्दे दिन्ने ‘‘अहं पुरे, अहं पुरे’’ति द्वेपि निक्खमेय्युं. ततो द्वीहि कत्तब्बकम्मे ततियस्स कम्मच्छेदो भवेय्य. संयतपदसद्दो पन हुत्वा अपरस्स भिक्खुनो दिवाट्ठानसन्तिकं गन्त्वा तेन दिट्ठभावं ञत्वा हत्थसञ्ञं करोति, ताय सञ्ञाय इतरो आगच्छति, ततो द्वे जना हत्थेन हत्थं संसिब्बन्ता द्वीसु हत्थेसु ठपेत्वा उट्ठापेन्ति. तं सन्धायाह ‘‘हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेमा’’ति.

पञ्चाहिकं खो पनाति चातुद्दसे पन्नरसे अट्ठमियन्ति इदं ताव पकतिधम्मस्सवनमेव, तं अखण्डं कत्वा पञ्चमे पञ्चमे दिवसे द्वे थेरा नातिविकाले नहायित्वा अनुरुद्धत्थेरस्स वसनट्ठानं गच्छन्ति. तत्थ तयोपि निसीदित्वा तिण्णं पिटकानं अञ्ञतरस्मिं अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञं विस्सज्जेन्ति. तेसं एवं करोन्तानंयेव अरुणं उग्गच्छति. तं सन्धायेतं वुत्तं. एत्तावता थेरेन भगवता अप्पमादलक्खणं पुच्छितेन पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्जितं होति. अञ्ञेसञ्हि भिक्खूनं भिक्खाचारपविसनकालो निक्खमनकालो निवासनपरिवत्तनं चीवरपारुपनं अन्तोगामे पिण्डाय चरणं धम्मकथनं अनुमोदनं अन्तोगामतो निक्खमित्वा भत्तकिच्चकरणं पत्तधोवनं पत्तओसापनं पत्तचीवरपटिसामनन्ति पपञ्चकरणट्ठानानि एतानि. तस्मा थेरो ‘‘अम्हाकं एत्तकं ठानं मुञ्चित्वा विस्सट्ठकथापवत्तनेन कम्मट्ठाने पमज्जनट्ठानानि, तत्थापि मयं, भन्ते, कम्मट्ठानविरुद्धं न पटिपज्जामा’’ति अञ्ञेसं पमादट्ठानेसुयेव सिखाप्पत्तं अत्तनो अप्पमादलक्खणं विस्सज्जेसि. इमिनाव एतानि ठानानि मुञ्चित्वा अञ्ञत्थ विहारसमापत्तीनं अवळञ्जनवसेन पमादकालो नाम अम्हाकं नत्थीति दीपेति.

पाचीनवंसदायगमनकथावण्णना निट्ठिता.

पालिलेय्यकगमनकथावण्णना

४६७. धम्मियाकथायाति समग्गवासे आनिसंसपटिसंयुत्ताय धम्मकथाय. अनुपुब्बेन (उदा. अट्ठ. ३५) चारिकं चरमानोति अनुक्कमेन गामनिगमपटिपाटिया चारिकं चरमानो. येन पालिलेय्यकं तदवसरीति एककोव येन पालिलेय्यकगामो, तं अवसरि. पालिलेय्यकगामवासिनोपि पच्चुग्गन्त्वा भगवतो दानं दत्वा पालिलेय्यकगामस्स अविदूरे रक्खितवनसण्डो नाम अत्थि, तत्थ भगवतो पण्णसालं कत्वा ‘‘एत्थ भगवा वसतू’’ति याचित्वा वासयिंसु. भद्दसालोति पन तत्थेको मनापो लट्ठिको सालरुक्खो. भगवा तं गामं उपनिस्साय वनसण्डे पण्णसालाय समीपे तस्मिं रुक्खमूले विहासि. तेन वुत्तं ‘‘पालिलेय्यके विहरति रक्खितवनसण्डे भद्दसालमूले’’ति.

अथ खो भगवतो रहोगतस्सातिआदि भगवतो विवेकसुखपच्चवेक्खणदस्सनं. आकिण्णो न फासु विहासिन्ति सम्बाधप्पत्तो आकिण्णो विहासिं. किं पन भगवतो सम्बाधो अत्थि संसग्गो वाति? नत्थि. न हि कोचि भगवन्तं अनिच्छाय उपसङ्कमितुं सक्कोति. दुरासदा हि बुद्धा भगवन्तो सब्बत्थ च अनुपलित्ता, हितेसिताय पन सत्तेसु अनुकम्पं उपादाय ‘‘मुत्तो मोचेस्सामी’’ति पटिञ्ञानुरूपं चतुरोघनित्थरणत्थं अट्ठन्नं परिसानं अत्तनो सन्तिकं कालेन कालं उपसङ्कमनं अधिवासेति, सयञ्च महाकरुणासमुस्साहितो कालञ्ञू हुत्वा तत्थ उपसङ्कमीति इदं सब्बबुद्धानं आचिण्णं. नायमिध आकिण्णविहारो अधिप्पेतो, इध पन तेहि कलहकारकेहि कोसम्बकभिक्खूहि सद्धिं एकविहारे वासं विहासि, तदा विनेतब्बाभावतो आकिण्णविहारं कत्वा वुत्तं ‘‘अहं खो पुब्बे आकिण्णो न फासु विहासि’’न्ति. तेनेवाह ‘‘तेहि कोसम्बकेहि भिक्खूहि भण्डनकारकेही’’तिआदि.

दहरपोतकेहीति दहरेहि हत्थिपोतकेहि, ये भिङ्कातिपि वुच्चन्ति. तेहीति हत्थिआदीहि. कद्दमोदकानीति कद्दममिस्सानि उदकानि. ओगाहाति एत्थ ‘‘ओगाह’’न्तिपि पाळि. अस्साति हत्थिनागस्स. उपनिघंसन्तियोति घट्टेन्तियो. उपनिघंसियमानोपि अत्तनो उळारभावेन न कुज्झति, तेन ता घंसन्तियेव. वूपकट्ठोति वूपकट्ठो दूरीभूतो.

यूथाति हत्थिघटाय. येन भगवा तेनुपसङ्कमीति सो किर हत्थिनागो यूथवासे उक्कण्ठितो तं वनसण्डं पविट्ठो. तत्थ भगवन्तं दिस्वा घटसहस्सेन निब्बापितसन्तापो विय निब्बुतो हुत्वा पसन्नचित्तो भगवतो सन्तिके अट्ठासि, ततो पट्ठाय वत्तसीसे ठत्वा भद्दसालस्स पण्णसालाय च समन्ततो अप्पहरितं कत्वा साखाभङ्गेन सम्मज्जति, भगवतो मुखधोवनं देति, नहानोदकं आहरति, दन्तकट्ठं देति, अरञ्ञतो मधुरानि फलाफलानि आहरित्वा सत्थु उपनेति. सत्था तानि परिभुञ्जति. तेन वुत्तं ‘‘सोण्डाय भगवतो पानीयं परिभोजनीयं उपट्ठापेती’’तिआदि. सो किर सोण्डाय दारूनि आहरित्वा अञ्ञमञ्ञं घंसित्वा अग्गिं उट्ठापेत्वा दारूनि जालापेत्वा तत्थ पासाणखण्डानि तापेत्वा तानि दण्डकेहि वट्टेत्वा सोण्डियं खिपित्वा उदकस्स तत्तभावं ञत्वा भगवतो सन्तिकं उपगन्त्वा तिट्ठति. भगवा ‘‘हत्थिनागो मम नहानं इच्छती’’ति तत्थ गन्त्वा नहानकिच्चं करोति. पानीयेपि एसेव नयो. तस्मिं पन सीतले जाते उपसङ्कमति. तं सन्धाय वुत्तं ‘‘सोण्डाय भगवतो पानीयं परिभोजनीयं उपट्ठापेती’’ति.

अत्तनो च पविवेकं विदित्वाति केहिचि अनाकिण्णभावलद्धं कायविवेकं जानित्वा. इतरे पन विवेका भगवतो सब्बकालं विज्जन्तियेव. इमं उदानं उदानेसीति इमं अत्तनो हत्थिनागस्स च विवेकाभिरतिया समानज्झासयभावदीपनं उदानं उदानेसि.

गाथाय पन एवमत्थयोजना वेदितब्बा (उदा. अट्ठ. ३५) – एतं ईसादन्तस्स रथईसासदिसदन्तस्स हत्थिनागस्स चित्तं नागेन बुद्धनागस्स चित्तेन समेति संसन्दति. कथं समेति चे? यदेको रमती वने, यस्मा बुद्धनागो ‘‘अहं खो पुब्बे आकिण्णो विहासि’’न्ति पुरिमं आकिण्णविहारं जिगुच्छित्वा विवेकं उपब्रूहयमानो इदानि यथा एको अदुतियो वने अरञ्ञे रमति अभिरमति, एवं अयम्पि हत्थिनागो पुब्बे अत्तनो हत्थिआदीहि आकिण्णविहारं जिगुच्छित्वा इदानि एको असहायो वने एकविहारं रमति अभिनन्दति, तस्मास्स चित्तं नागेन समेति, तस्स चित्तेन समेतीति कत्वा एकीभावरतिया एकसदिसं होतीति अत्थो.

पालिलेय्यकगमनकथावण्णना निट्ठिता.

अट्ठारसवत्थुकथावण्णना

४७३. यो पटिबाहेय्य, आपत्ति दुक्कटस्साति एत्थ यो सेनासनारहस्स सेनासनं पटिबाहति, तस्सेव आपत्ति. कलहकारकादीनं पनेत्थ ‘‘ओकासो नत्थी’’तिआदिकं सङ्घस्स कतिकं आरोचेत्वा न पञ्ञपेन्तस्स ‘‘अहं वुड्ढो’’ति पसय्ह अत्तनाव अत्तनो पञ्ञपेत्वा गण्हन्तं ‘‘युत्तिया गण्हथा’’ति वत्वा वारेन्तस्स च नत्थि आपत्ति. ‘‘भण्डनकारकं निक्कड्ढतीति वचनतो कुलदूसकस्स पब्बाजनीयकम्मानुञ्ञाय च इध कलहवूपसमनत्थं आगतानं कोसम्बकानम्पि ‘यथावुड्ढ’न्ति अवत्वा ‘विवित्ते असति विवित्तं कत्वापि दातब्ब’न्ति वुत्तत्ता विवित्तं कत्वा देन्तं पटिबाहन्तस्सेव आपत्ती’’ति गण्ठिपदेसु वुत्तं.

उपालिसङ्घसामग्गीपुच्छावण्णना

४७६. मूला मूलं गन्त्वाति मूलतो मूलं अगन्त्वा. अत्थतो अपगताति सामग्गिसङ्खातअत्थतो अपगता.

४७७. येन नं पच्चत्थिका वदेय्युं, तं न हि होतीति सम्बन्धो. अनपगतन्ति कारणतो अनपेतं, सकारणन्ति वुत्तं होति.

उसूयायाति इमिना दोसागतिगमनस्स सङ्गहितत्ता ‘‘अगतिगमनेना’’ति अवसेसअगतिगमनं दस्सितन्ति वेदितब्बं. अट्ठहि दूतङ्गेहीति ‘‘सोता च होति सावेता च उग्गहेता च धारेता च विञ्ञापेता च कुसलो च सहितासहितदस्सनो च अकलहकारको चा’’ति एवं वुत्तेहि अट्ठहि दूतङ्गेहि. सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्ञेय्यमेव.

कोसम्बकक्खन्धकवण्णना निट्ठिता.

इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

महावग्गवण्णना निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स