📜

६. सेनासनक्खन्धकं

विहारानुजाननकथावण्णना

२९४. सेनासनक्खन्धके सेनासनं अपञ्ञत्तं होतीति विहारसेनासनं सन्धाय वुत्तं. चतुब्बिधञ्हि (म. नि. अट्ट. १.२९६) सेनासनं विहारसेनासनं मञ्चपीठसेनासनं सन्थतसेनासनं ओकाससेनासनन्ति. तत्थ ‘‘मञ्चोपि सेनासनं, पीठम्पि भिसिपि बिम्बोहनम्पि विहारोपि अड्ढयोगोपि पासादोपि हम्मियम्पि गुहापि अट्टोपि माळोपि लेणम्पि वेळुगुम्बोपि रुक्खमूलम्पि मण्डपोपि सेनासनं. यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन’’न्ति (विभ. ५२७) वचनतो विहारो अड्ढयोगो पासादो हम्मियं गुहाति इदं विहारसेनासनं नाम. मञ्चो पीठं भिसि बिम्बोहनन्ति इदं मञ्चपीठसेनासनं नाम. चिमिलिका चम्मखण्डो तिणसन्थारो पण्णसन्थारोति इदं सन्थतसेनासनं नाम. यत्थ वा पन भिक्खू पटिक्कमन्तीति इदं ओकाससेनासनं नाम.

रुक्खमूलेतिआदीसु रुक्खमूलसेनासनं नाम यंकिञ्चि सन्दच्छायं विवित्तं रुक्खमूलं. पब्बतो नाम सेलो. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्ना नानादिसासु खायमानासु सीतेन वातेन बीजियमाना समणधम्मं करोन्ति. कन्दरेति कं वुच्चति उदकं, तेन दारितो उदकेन भिन्नो पब्बतप्पदेसो कन्दरं. यं ‘‘नितम्ब’’न्तिपि ‘‘नदीकुञ्ज’’न्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति, एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतं कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञपेत्वा तत्थ निसिन्ना ते भिक्खू समणधम्मं करोन्ति. गिरिगुहा नाम द्विन्नं पब्बतानं अन्तरा, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं.

‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदिवचनतो (विभ. ५३१) यत्थ न कसन्ति न वपन्ति, तादिसं मनुस्सानं उपचारट्ठानं अतिक्कमित्वा ठितं अरञ्ञकसेनासनं ‘‘वनपत्थ’’न्ति वुच्चति. अज्झोकासो नाम केनचि अच्छन्नो पदेसो. आकङ्खमाना पनेत्थ चीवरकुटिं कत्वा वसन्ति. पलालपुञ्जेति पलालरासिम्हि. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं परिक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति, तं सन्धायेतं वुत्तं. पञ्च लेणानीति पञ्च लीयनट्ठानानि. निलीयन्ति एत्थ भिक्खूति लेणानि, विहारादीनमेतं अधिवचनं. सुपण्णवङ्कगेहन्ति गरुळपक्खसण्ठानेन कतगेहं.

२९५. अनुमोदनगाथासु सीतन्ति अज्झत्तधातुक्खोभवसेन वा बहिद्धउतुविपरिणामवसएन वा उप्पज्जनकसीतं. उण्हन्ति अग्गिसन्तापं, तस्स वनदाहादीसु वा सम्भवो दट्ठब्बो. पटिहन्तीति बाधति. यथा तदुभयवसेन कायचित्तानं बाधनं न होति, एवं करोति. सीतुण्हब्भाहते हि सरीरे विक्खित्तचित्तो भिक्खु योनिसो पदहितुं न सक्कोति. वाळमिगानीति सीहब्यग्घादिवाळमिगे. गुत्तसेनासनञ्हि पविसित्वा द्वारं पिधाय निसिन्नस्स ते परिस्सया न होन्ति. सरीसपेति ये केचि सरन्ते गच्छन्ते दीघजातिके. मकसेति निदस्सनमत्तमेतं, डंसादीनम्पि एतेनेव सङ्गहो दट्ठब्बो. सिसिरेति सिसिरकालवसेन सत्ताहवद्धलिकादिवसेन च उप्पन्ने सिसिरसम्फस्से. वुट्ठियोति यदा तदा उप्पन्ना वस्सवुट्ठियो.

वातातपो घोरोति रुक्खगच्छादीनं उम्मूलभञ्जनादिवसेन पवत्तिया घोरो सरजअरजादिभेदो वातो चेव गिम्हपरिळाहसमयेसु उप्पत्तिया घोरो सूरियातपो च पटिहञ्ञति पटिबाहीयति. लेणत्थन्ति नानारम्मणतो चित्तं निवत्तेत्वा पटिसल्लानारामत्थं. सुखत्थन्ति वुत्तपरिस्सयाभावेन फासुविहारत्थं. झायितुन्ति अट्ठतिंसारम्मणेसु यत्थ कत्थचि चित्तं उपनिज्झायितुं. विपस्सितुन्ति अनिच्चादितो सङ्खारे सम्मसितुं.

विहारेति पतिस्सये. कारयेति कारापेय्य. रम्मेति मनोरमे निवाससुखे. वासयेत्थ बहुस्सुतेति कारेत्वा पन एत्थ विहारेसु बहुस्सुते सीलवन्ते कल्याणधम्मे निवासेय्य. ते निवासेन्तो पन तेसं बहुस्सुतानं यथा पच्चयेहि किलमथो न होति, एवं अन्नञ्च पानञ्च वत्थसेनासनानि च ददेय्य उजुभूतेसु अज्झासयसम्पन्नेसु कम्मफलानं रतनत्तयगुणानञ्च सद्दहनेन विप्पसन्नेन चेतसा.

इदानि गहट्ठपब्बजितानं अञ्ञमञ्ञुपकारितं दस्सेतुं ‘‘ते तस्सा’’ति गाथमाह. तत्थ तेति ते बहुस्सुता. तस्साति उपासकस्स. धम्मं देसेन्तीति सकलवट्टदुक्खापनूदनं सद्धम्मं देसेन्ति. यं सो धम्मं इधञ्ञायाति सो पुग्गलो यं सद्धम्मं इमस्मिं सासने सम्मा पटिपज्जनेन जानित्वा अग्गमग्गाधिगमेन अनासवो हुत्वा परिनिब्बायति.

सो च सब्बददो होतीति आवासदानस्मिं दिन्ने सब्बदानं दिन्नमेव होतीति कत्वा वुत्तं. तथा हि (सं. नि. अट्ठ. १.१.४२) द्वे तयो गामे पिण्डाय चरित्वा किञ्चि अलद्धा आगतस्सपि छायूदकसम्पन्नं आरामं पविसित्वा नहायित्वा पतिस्सये मुहुत्तं निपज्जित्वा उट्ठाय निसिन्नस्स काये बलं आहरित्वा पक्खित्तं विय होति, बहि विचरन्तस्स च काये वण्णधातु वातातपेहि किलमति, पतिस्सयं पविसित्वा द्वारं पिधाय मुहुत्तं निपन्नस्स विसभागसन्तति वूपसम्मति, सभागसन्तति पतिट्ठाति, वण्णधातु आहरित्वा पक्खित्ता विय होति, बहि विचरन्तस्स च पादे कण्टको विज्झति, खाणु पहरति, सरीसपादिपरिस्सया चेव चोरभयञ्च उप्पज्जति, पतिस्सयं पविसित्वा द्वारं पिधाय निपन्नस्स सब्बे परिस्सया न होन्ति, सज्झायन्तस्स धम्मपीतिसुखं, कम्मट्ठानं मनसिकरोन्तस्स उपसमसुखञ्च उप्पज्जति बहिद्धाविक्खेपाभावतो, बहि विचरन्तस्स च सेदा मुच्चन्ति, अक्खीनि फन्दन्ति, सेनासनं पविसनक्खणे मञ्चपीठानि न पञ्ञायन्ति, मुहुत्तं निसिन्नस्स पन अक्खिपसादो आहरित्वा पक्खित्तो विय होति, द्वारवातपानमञ्चपीठादीनि पञ्ञायन्ति, एतस्मिञ्च आवासे वसन्तं दिस्वा मनुस्सा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्ति. तेन वुत्तं ‘‘सो च सब्बददो होति, यो ददाति उपस्सय’’न्ति.

२९६. आविञ्छनच्छिद्दन्ति यत्थ अङ्गुलिं पवेसेत्वा द्वारं आकड्ढन्ता द्वारबाहं फुसापेन्ति, तस्सेतं अधिवचनं. आविञ्छनरज्जुन्ति कवाटेयेव छिद्दं कत्वा तत्थ पवेसेत्वा येन रज्जुकेन कड्ढन्ता द्वारं फुसापेन्ति, तं आविञ्छनरज्जुकं. सेनासनपरिभोगे अकप्पियचम्मं नाम नत्थीति दस्सनत्थं ‘‘सचेपि दीपिनङ्गुट्ठेन कता होति, वट्टतियेवा’’ति वुत्तं. चेतिये वेदिकासदिसन्ति वातपानबाहासु चेतिये वेदिकाय विय पट्टिकादीहि दस्सेत्वा कतं. थम्भकवातपानं नाम तिरियं दारूनि अदत्वा उजुकं ठितेहि एव वेणुसलाकादीहि कतं.

विहारानुजाननकथावण्णना निट्ठिता.

मञ्चपीठादिअनुजाननकथावण्णना

२९७. पोटकितूलन्ति एरकतिणतूलं. पोटकिगहणञ्चेत्थ तिणजातीनं निदस्सनमत्तन्ति आह ‘‘येसं केसञ्चि तिणजातिकान’’न्ति. पञ्चविधं उण्णादितूलम्पि वट्टतीति एत्थापि ‘‘बिम्बोहने’’ति आनेत्वा सम्बन्धितब्बं. ‘‘तूलपूरितं भिसिं अपस्सयितुं न वट्टती’’ति केचि वदन्ति, वट्टतीति अपरे. उपदहन्तीति ठपेन्ति. सीसप्पमाणन्ति यत्थ गलवाटकतो पट्ठाय सब्बसीसं उपदहन्ति, तं सीसप्पमाणं. तञ्च उक्कट्ठपरिच्छेदतो तिरियं मुट्ठिरतनं होतीति दस्सेतुं ‘‘यस्स वित्थारतो तीसु कण्णेसू’’तिआदिमाह. मज्झट्ठानं मुट्ठिरतनं होतीति बिम्बोहनस्स मज्झट्ठानं तिरियतो मुट्ठिरतनप्पमाणं होति. मसूरकेति चम्ममयभिसियं. फुसितानि दातुन्ति सञ्ञाकरणत्थं बिन्दूनि दातुं.

२९८. न निबन्धतीति अनिबन्धनीयो, न अल्लीयतीति अत्थो. पटिबाहेत्वाति मट्ठं कत्वा.

इट्ठकाचयादिअनुजाननकथावण्णना

३००. रुक्खं विज्झित्वाति रुक्खदारुं विज्झित्वा. खाणुके आकोटेत्वाति द्वे द्वे खाणुके आकोटेत्वा. तं आहरिमं भित्तिपादन्ति वुत्तनयेन खाणुके आकोटेत्वा कतंयेव सन्धाय वुत्तं. भूमियं पतिट्ठापेतुन्ति मूलेन भूमियं पतिट्ठापेत्वा भित्तिपादस्स उपत्थम्भनवसेन उस्सापेत्वा खाणुकेहि भित्तिपादं उस्सापेत्वा ठपेतुन्ति अधिप्पायो. उभतो कुट्टं नीहरित्वा कतपदेसस्साति यथा अन्तोद्वारसमीपे निसिन्नेहि उजुकं बहि ओलोकेतुं न सक्का होति, एवं उभोहि पस्सेहि कुट्टं नीहरित्वा अभिमुखे भित्तिं उपट्ठपेत्वा कतपदेसस्स. समन्ता परियागारोति समन्ततो आविद्धपमुखं. उग्घाटनकिटिकन्ति दण्डेहि उक्खिपित्वा ठपनकपदरकिटिकं.

अनाथपिण्डिकवत्थुकथावण्णना

३०४. अनाथपिण्डिकसेट्ठिवत्थुम्हि (सं. नि. अट्ठ. १.१.२४२) केनचिदेव करणीयेनाति वाणिज्जकम्मं अधिप्पेतं. अनाथपिण्डिको किर राजगहसेट्ठि च अञ्ञमञ्ञं भगिनिपतिका होन्ति. यदा राजगहे उट्ठानकभण्डं समग्घं होति, तदा राजगहसेट्ठि तं गहेत्वा सकटसतेहि सावत्थिं गन्त्वा योजनमत्ते ठितो अत्तनो आगतभावं जानापेति. अनाथपिण्डिको पच्चुग्गन्त्वा तस्स महासक्कारं कत्वा एकं यानं आरोपेत्वा सावत्थिं पविसति. सो सचे भण्डं लहुकं विक्कीयति, विक्किणाति. नो चे, भगिनिघरे ठपेत्वा पक्कमति. अनाथपिण्डिकोपि तथेव करोति. स्वायं तदापि तेनेव करणीयेन अगमासि. तं सन्धायेतं वुत्तं.

तं दिवसं पन राजगहसेट्ठि योजनमत्ते ठितेन अनाथपिण्डिकेन आगतभावजाननत्थं पेसितं पण्णं न सुणि, धम्मस्सवनत्थाय विहारं अगमासि. सो धम्मकथं सुत्वा स्वातनाय बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा अत्तनो घरे उद्धनखणापनदारुफालनादीनि कारेसि. अनाथपिण्डिकोपि ‘‘इदानि मय्हं पच्चुग्गमनं करिस्सति, इदानि करिस्सती’’ति घरद्वारेपि पच्चुग्गमनं अलभित्वा अन्तोघरं पविट्ठो पटिसन्थारम्पि न बहुं अलत्थ. ‘‘किं महासेट्ठि कुसलं दारकरूपानं, नसि मग्गे किलन्तो’’ति एत्तकोव पटिसन्थारो अहोसि. तेन वुत्तं ‘‘अथ खो अनाथपिण्डिकस्स गहपतिस्स एतदहोसी’’तिआदि.

बुद्धोति त्वं गहपति वदेसीति तस्स किर मुखतो बुद्धसद्दं सुत्वा अनाथपिण्डिको पञ्चवण्णं पीतिं पटिलभति, सा तस्स सीसे उट्ठहित्वा याव पादपिट्ठिया, पादपिट्ठिया उट्ठाय याव सीसा गच्छति, उभतो उट्ठाय मज्झे ओसरति, मज्झे उट्ठाय उभतो गच्छति. सो पीतिया निरन्तरं फुटो ‘‘बुद्धोति त्वं गहपति वदेसी’’ति एवं तिक्खत्तुं पुच्छि. अकालो खो, गहपति, इमं कालं तं भगवन्तंदस्सनाय उपसङ्कमितुन्ति ‘‘बुद्धा नाम दुरासदा आसीविससदिसा होन्ति, सत्था च सिवथिकाय समीपे वसति, न सक्का तत्थ इमाय वेलाय इमिना गन्तु’’न्ति मञ्ञमानो एवमाह. बुद्धगताय सतिया निपज्जीति अञ्ञं किञ्चि अचिन्तेत्वा बुद्धगताय एव सतिया निपज्जि. तं दिवसं किरस्स भण्डसकटेसु वा उपट्ठाकेसु वा चित्तम्पि नुप्पज्जि, सायमासम्पि न अकासि. सत्तभूमिकं पन पासादं आरुय्ह सुपञ्ञत्तालङ्कतवरसयने ‘‘बुद्धो बुद्धो’’ति सज्झायं करोन्तोव निपज्जित्वा निद्दं ओक्कमि. तिक्खत्तुं वुट्ठासि पभातं मञ्ञमानोति पठमयामे ताव वीतिवत्ते उट्ठाय बुद्धं अनुस्सरि, अथस्स बलवप्पसादो उदपादि, पीतिआलोको अहोसि, सब्बतमं विगच्छि, दीपसहस्सुज्जलनं विय चन्दुट्ठानसूरियुट्ठानं विय च जातं. सो ‘‘पमादं आपन्नोम्हि, वञ्चितोम्हि, सूरियो उग्गतो’’ति उट्ठाय आकासतले ठत्वा चन्दं ओलोकेत्वा ‘‘एकोव यामो गतो, अञ्ञे द्वे अत्थी’’ति पुन पविसित्वा निपज्जि, एतेनुपायेन मज्झिमयामावसानेपि पच्छिमयामावसानेपि तिक्खत्तुं उट्ठासि. पच्छिमयामावसाने पन बलवपच्चूसेयेव उट्ठाय आकासतलं आगन्त्वा महाद्वाराभिमुखो अहोसि, सत्तभूमिकद्वारं सयमेव विवटं अहोसि, पासादा ओरुय्ह अन्तरवीथिं पटिपज्जि.

३०५. अमनुस्साति अधिगतविसेसा देवता. तथा हि ता सेट्ठिस्स भाविनिसम्पत्तिं पच्चक्खतो सम्पस्समाना ‘‘अयं महासेट्ठि ‘बुद्धुपट्ठानं गमिस्सामी’ति निक्खन्तो पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय तिण्णं रतनानं अग्गुपट्ठाको हुत्वा असदिसं सङ्घारामं कत्वा चातुद्दिसस्स अरियसङ्घस्स अनावटद्वारो भविस्सति, न युत्तमस्स द्वारं पिदहितु’’न्ति चिन्तेत्वा द्वारं विवरिंसु. अन्तरधायीति राजगहं किर आकिण्णमनुस्सं, अन्तोनगरे नव कोटियो बहिनगरे नवाति तं उपनिस्साय अट्ठारस मनुस्सकोटियो वसन्ति. अवेलाय मतमनुस्से बहि नीहरितुं असक्कोन्ता अट्टालके ठत्वा बहिद्वारे खिपन्ति. महासेट्ठि नगरतो बहि निक्खन्तमत्तोव अल्लसरीरं पादेन अक्कमि, अपरम्पि पिट्ठिपादेन पहरि, मक्खिका उप्पतित्वा पकिरिंसु, दुग्गन्धो नासापुटं अभिहनि, बुद्धप्पसादो तनुत्तं गतो. तेनस्स आलोको अन्तरधायि अन्धकारो पातुरहोसि पीतिवेगस्स तनुभावे तंसमुट्ठितरूपानं परिदुब्बलभावतो . सद्दमनुस्सावेसीति ‘‘सेट्ठिस्स उस्साहं जनेस्सामी’’ति सुवण्णकिङ्किणिकं घट्टेन्तो विय मधुरस्सरेन सद्दं अनुस्सावेसि.

सतं कञ्ञासहस्सानीति पुरिमपदानिपि इमिनाव सहस्स-पदेन सद्धिं सम्बन्धितब्बानि. यथेव हि सतं कञ्ञासहस्सानि, एवं सतं सहस्सानि हत्थी, सतं सहस्सानि अस्सा, सतं सहस्सानि रथाति अयमेत्थ अत्थो, इति एकेकं सतसहस्सं दीपितं होति. पदवीतिहारस्साति पदं वीतिहरति एत्थाति पदवीतिहारो. सो दुतविलम्बितं अकत्वा समगमने द्विन्नं पदानं अन्तरे मुट्ठिरतनमत्तं. कलं नाग्घन्ति सोळसिन्ति तं एकं पदवीतिहारं सोळस भागे कत्वा ततो एको कोट्ठासो पुन सोळसधा, ततो एको सोळसधाति एवं सोळस वारे सोळसधा भिन्नस्स एको कोट्ठासो सोळसी कला नाम, तं सोळसिं कलं एतानि चत्तारि सतसहस्सानि न अग्घन्ति. इदं वुत्तं होति – सतं हत्थिसहस्सानि सतं अस्ससहस्सानि सतं रथसहस्सानि सतं कञ्ञासहस्सानि, ता च खो आमुक्कमणिकुण्डला सकलजम्बुदीपराजधीतरोवाति इमस्मा एत्तका लाभा विहारं गच्छन्तस्स तस्मिं सोळसिकलासङ्खाते पदेसे लङ्घनसाधनवसेन पवत्तचेतनाव उत्तरितराति. पदं वा वीतिहरति एतेनाति पदवीतिहारो, तथापवत्ता कुसलचेतना, तस्सा फलं सोळसधा कत्वाति च वदन्ति. इदं पन विहारगमनं कस्स वसेन गहितन्ति? विहारं गन्त्वा अनन्तरायेन सोतापत्तिफले पतिट्ठहन्तस्स वसेन गहितं. ‘‘गन्धमालादीहि पूजं करिस्सामि, चेतियं वन्दिस्सामि, धम्मं सोस्सामि, दीपपूजं करिस्सामि, सङ्घं निमन्तेत्वा दानं दस्सामि, सिक्खापदेसु वा सरणेसु वा पतिट्ठहिस्सामी’’ति गच्छतोपि वसेन वट्टतियेव.

अन्धकारो अन्तरधायीति सो किर चिन्तेसि ‘‘अहं एककोति सञ्ञं करोमि, अमनुस्सा च मे अनुगामिनो सहाया अत्थि, कस्मा भायामी’’ति सूरो अहोसि. अथस्स बलवा बुद्धप्पसादो उदपादि, तस्मा अन्धकारो अन्तरधायि. सेसवारेसुपि एसेव नयो. आलोको पातुरहोसीति पुरिमबुद्धेसु चिरकालपरिचयसम्भूतस्स बलवतो पसादस्स वसेन उप्पन्नाय उळाराय बुद्धारम्मणाय पीतिया समुट्ठापितो विपस्सनोभाससदिसो सातिसयो चित्तपच्चयउतुसमुट्ठानो आलोको पातुरहोसि. देवताहि कतोतिपि वदन्ति, पुरिमोयेवेत्थ युत्ततरो. एहि सुदत्ताति सो किर सेट्ठि गच्छमानोव चिन्तेसि ‘‘इमस्मिं लोके बहू पूरणकस्सपादयो तित्थिया ‘मयं बुद्धा, मयं बुद्धा’ति वदन्ति, कथं नु खो अहं सत्थु बुद्धभावं जानेय्य’’न्ति. अथस्स एतदहोसि ‘‘मय्हं गुणवसेन उप्पन्नं नामं महाजनो जानाति, कुलदत्तियं पन मे नामं अञ्ञत्र मया न कोचि जानाति, सचे बुद्धो भविस्सति, कुलदत्तिकनामेन मं आलपिस्सती’’ति. सत्था तस्स चित्तं ञत्वा एवमाह.

परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. आसत्तियोति रूपादीसु आसञ्जनट्ठेन आसत्तियो, तण्हायो. सन्तिन्ति किलेसवूपसमं. पप्पुय्याति अग्गमग्गेन पत्वा. सेसमेत्थ पाळिअनुसारेनेव वेदितब्बं. यञ्चेत्थ अनुत्तानमत्थं, तं अट्ठकथायं वुत्तमेव.

३०६. वयमेव वेय्यायिकन्ति आह ‘‘वेय्यायिकन्ति वयकरणं वुच्चती’’ति.

अनाथपिण्डिकवत्थुकथावण्णना निट्ठिता.

अग्गासनादिअनुजाननकथावण्णना

३१०-३११. दक्खिणोदकन्ति अग्गतो उपनीयमानं दक्खिणोदकं. अथ खो भगवा भिक्खू आमन्तेसीति (जा. अट्ठ. १.१.३६ तित्तिरजातकवण्णना) तेहि भिक्खूहि अत्तनो अत्तनो रुचिवसेन अग्गासनादिरहानं कथितकाले ‘‘न, भिक्खवे, मय्हं सासने अग्गासनादीनि पत्वा खत्तियकुला पब्बजितो पमाणं, न ब्राह्मणकुला, न गहपतिकुला पब्बजितो, न विनयधरो, न सुत्तन्तिको, न आभिधम्मिको, न पठमज्झानादिलाभिनो, न सोतापन्नादयो पमाणं, अथ खो, भिक्खवे, इमस्मिं सासने यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कत्तब्बं, अग्गासनं अग्गोदकं अग्गपिण्डो लद्धब्बो, इदमेत्थ पमाणं, तस्मा वुड्ढतरो भिक्खु एतेसं अनुच्छविको. इदानि खो पन, भिक्खवे, सारिपुत्तो मय्हं अग्गसावको अनुधम्मचक्कप्पवत्तको ममानन्तरसेनासनं लद्धुं अरहति. सो इमं रत्तिं सेनासनं अलभन्तो रुक्खमूले वीतिनामेसि. तुम्हे इदानेव एवं अगारवा अप्पतिस्सा, गच्छन्ते गच्छन्ते काले किन्ति कत्वा विहरिस्सथा’’ति वत्वा अथ नेसं ओवाददानत्थाय ‘‘पुब्बे, भिक्खवे, तिरच्छानगतापि ‘न खो पनेतं अम्हाकं पतिरूपं, यं मयं अञ्ञमञ्ञं अगारवा अप्पतिस्सा असभागवुत्तिनो विहरेय्याम, अम्हेसु महल्लकतरं जानित्वा तस्स अभिवादनादीनि करिस्सामा’ति साधुकं वीमंसित्वा ‘अयं महल्लको’ति ञत्वा तस्स अभिवादनादीनि कत्वा देवपथं पूरयमाना गता’’ति वत्वा अतीतं आहरित्वा दस्सेतुं भिक्खू आमन्तेसि.

ये वुड्ढमपचायन्तीति जातिवुड्ढो वयोवुड्ढो गुणवुड्ढोति तयो वुड्ढा. तेसु जातिसम्पन्नो जातिवुड्ढो नाम, वये ठितो वयोवुड्ढो नाम, गुणसम्पन्नो गुणवुड्ढो नाम. तेसु गुणसम्पन्नो वयोवुड्ढो इमस्मिं ठाने वुड्ढोति अधिप्पेतो. अपचायन्तीति जेट्ठापचायिककम्मेन पूजेन्ति. धम्मस्स कोविदाति जेट्ठापचायनधम्मस्स कोविदा कुसला. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. पासंसाति पसंसारहा. सम्पराये च सुग्गतीति सम्परेतब्बे इमं लोकं हित्वा गन्तब्बे परलोकेपि तेसं सुगतियेव होतीति अत्थो. अयं पनेत्थ पिण्डत्थो – भिक्खवे, खत्तिया वा होन्तु ब्राह्मणा वा वेस्सा वा सुद्दा वा गहट्ठा वा पब्बजिता वा तिरच्छानगता वा, ये केचि सत्ता जेट्ठापचितिकम्मे छेका कुसला गुणसम्पन्नानं वयोवुड्ढानं अपचितिं करोन्ति, ते इमस्मिञ्च अत्तभावे जेट्ठापचितिकारकाति पसंसं वण्णनं थोमनं लभन्ति, कायस्स च भेदा सग्गे निब्बत्तन्तीति.

अग्गासनादिअनुजाननकथावण्णना निट्ठिता.

आसनप्पटिबाहनादिकथावण्णना

३१३-४. उद्दिस्सकतन्ति गिहीहि सङ्घं उद्दिस्स कतं. गिहिविकतन्ति गिहीहि कतं पञ्ञत्तं, गिहिसन्तकन्ति वुत्तं होति. अतिसमीपं अगन्त्वाति भिक्खूनं आसन्नतरं ठानं अगन्त्वा.

सेनासनग्गाहापकसम्मुतिकथावण्णना

३१८. पच्चयेनेवहि तं पटिजग्गनं लभिस्सतीति तस्मिं सेनासने महाथेरा तस्स पच्चयस्स कारणा अञ्ञत्थ अगन्त्वा वसन्तायेव नं पटिजग्गिस्सन्तीति अत्थो. उब्भण्डिका भविस्सन्तीति उक्खित्तभण्डा भविस्सन्ति, अत्तनो अत्तनो परिक्खारे गहेत्वा तत्थ तत्थ विचरिस्सन्तीति अत्थो. दीघसालाति चङ्कमनसाला. मण्डलमाळो उपट्ठानसाला. अनुदहतीति पीळेति. जम्बुदीपे पनाति अरियदेसे भिक्खू सन्धाय वुत्तं. ते किर तथा पञ्ञापेन्ति. न गोचरगामो घट्टेतब्बोति वुत्तमेवत्थं विभावेति ‘‘न तत्थ मनुस्सा वत्तब्बा’’तिआदिना. वितक्कं छिन्दित्वाति ‘‘इमिना नीहारेन गच्छन्तं दिस्वा निवारेत्वा पच्चये दस्सन्ती’’ति एवरूपं वितक्कं अनुप्पादेत्वा. तेसु चे एकोति तेसु मनुस्सेसु एको पण्डितपुरिसो. भण्डपटिच्छादनन्ति पटिच्छादनकभण्डं, सरीरपटिच्छादनं चीवरन्ति अत्थो.

पटिजग्गितब्बानीति सम्मज्जनादीहि पटिजग्गितब्बानि. मुण्डवेदिकायाति चेतियस्स हम्मियवेदिकाय. हम्मियवेदिकाति च चेतियस्स उपरि चतुरस्सवेदियो वुच्चति. पटिक्कम्माति विहारतो अपसक्कित्वा. उपनिक्खेपन्ति खेत्तं वा नाळिकेरादिआरामं वा कहापणादीनि वा आरामिकादीनं निय्यातेत्वा ‘‘इतो उप्पन्ना वड्ढि वस्सावासिकत्थाय होतू’’ति दिन्नं. वत्तं कत्वाति तस्मिं सेनासने कत्तब्बवत्तं कत्वा.

पुग्गलवसेनेव कातब्बन्ति परतो वक्खमाननयेन ‘‘भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चती’’तिआदिना पुग्गलपरामासवसेनेव कातब्बं, ‘‘सङ्घो चीवरेन किलमती’’तिआदिना पन सङ्घपरामासवसेन न कातब्बं. चीवरपच्चयन्ति चीवरसङ्खातं पच्चयं. वुत्तन्ति महाअट्ठकथायंवुत्तं. कस्मा एवं वुत्तन्ति आह ‘‘एवञ्हि नवको वुड्ढतरस्स, वुड्ढो च नवकस्स गाहेस्सती’’ति, यस्मा अत्तनाव अत्तनो पापेतुं न सक्का, तस्मा द्वीसु सम्मतेसु नवको वुड्ढतरस्स, वुड्ढो च नवकस्साति उभो अञ्ञमञ्ञं गाहेस्सन्तीति अधिप्पायो. सम्मतसेनासनग्गाहापकस्स आणत्तिया अञ्ञेन गाहितेपि गाहो रुहतियेवाति वेदितब्बं. अट्ठपि सोळसपि जनेसम्मन्नितुं वट्टतीति किं विसुं विसुं सम्मन्नितुं वट्टति, उदाहु एकतोति? एकतोपि वट्टति. निग्गहकम्ममेव हि सङ्घो सङ्घस्स न करोति, सम्मुतिदानं पन बहूनम्पि एकतो कातुं वट्टति, तेनेव सत्तसतिकक्खन्धके उब्बाहिकसम्मुतियं अट्ठपि जना एकतो सम्मताति.

मग्गोति मग्गे कतदीघसाला. पोक्खरणीति नहायन्तानं पोक्खरणियं कतसाला. रुक्खमूलादयो छन्ना कवाटबद्धाव सेनासनं. विजटेत्वाति वियोजेत्वा, विसुं विसुं कत्वाति अत्थो. आवासेसूति सेनासनेसु. पक्खिपित्वाति एत्थ पक्खिपनं नाम तेसु वसन्तानं इतो उप्पन्नवस्सावासिकदानं. पविसितब्बन्ति अञ्ञेहि भिक्खूहि तस्मिं महालाभे परिवेणे वसित्वा चेतिये वत्तं कत्वाव लाभो गहेतब्बोति अधिप्पायो.

पच्चयं विस्सज्जेतीति चीवरपच्चयं नाधिवासेति. अयम्पीति तेन विस्सट्ठपच्चयोपि. उपनिबन्धित्वा गाहेतब्बन्ति ‘‘इमस्मिं रुक्खे वा मण्डपे वा वसित्वा चेतिये वत्तं कत्वा गण्हथा’’ति एवं उपनिबन्धित्वा गाहेतब्बं. ‘‘कत्थ नु खो वसिस्सामि, कत्थ वसन्तस्स फासु भविस्सति, कत्थ वा पच्चयो भविस्सती’’ति एवं उप्पन्नेन वितक्केन चरतीति वितक्कचारिको. अरञ्ञविहारेसु परिस्सयविजाननत्थं इच्छितब्बत्ता ‘‘पञ्च पञ्च उक्का कोट्टेतब्बा’’ति वुत्तं.

वत्तन्ति कतिकवत्तं. तिविधम्पीति परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि. सोधेत्वा पब्बाजेथाति भब्बे आचारकुलपुत्ते उपपरिक्खित्वा पब्बाजेथ. दसवत्थुककथा नाम अप्पिच्छकथा सन्तुट्ठिकथा पविवेककथा असंसग्गकथा वीरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा.

विग्गहसंवत्तनिकवचनं विग्गाहिकं. चतुरारक्खं अहापेन्ताति बुद्धानुस्सति मेत्ता असुभं मरणस्सतीति इमं चतुरारक्खं अपरिहापेन्ता. दन्तकट्ठखादनवत्तं आचिक्खितब्बन्ति एत्थ दन्तकट्ठखादनवत्तं यो देवसिकं सङ्घमज्झे ओसरति, तेन सामणेरादीहि आहरित्वा भिक्खूनं यथासुखं परिभुञ्जनत्थाय दन्तकट्ठमाळके निक्खित्तेसु दन्तकट्ठेसु दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्बं. यो पन देवसिकं न ओसरति, पधानघरे वसित्वा धम्मस्सवने वा उपोसथग्गे वा दिस्सति, तेन पमाणं सल्लक्खेत्वा चत्तारि पञ्च दन्तकट्ठानि अत्तनो वसनट्ठाने ठपेत्वा खादितब्बानि. तेसु खीणेसु सचे पुनपि दन्तकट्ठमाळके बहूनि होन्तियेव, पुनपि आहरित्वा खादितब्बानि. यदि पन पमाणं असल्लक्खेत्वा आहरति, तेसु अखीणेसुयेव माळके खीयति, ततो केचि थेरा ‘‘येहि गहितानि, ते पटिहरन्तू’’ति वदेय्युं, केचि ‘‘खादन्तु, पुन सामणेरा आहरिस्सन्ती’’ति. तस्मा विवादपरिहारत्थं पमाणं सल्लक्खेतब्बं. गहणे पन दोसो नत्थि, मग्गं गच्छन्तेनपि एकं वा द्वे वा थविकाय पक्खिपित्वा गन्तब्बन्ति. भिक्खाचारवत्तं वत्तक्खन्धके पिण्डचारिकवत्ते आवि भविस्सति.

पत्तट्ठानेति वस्सग्गेन आगन्तुकभिक्खुनो पत्तट्ठाने. तेसं छिन्नवस्सत्ता ‘‘सादियन्तापि हि ते नेव वस्सावासिकस्स सामिनो’’ति वुत्तं, पठमंयेव कतिकाय कतत्ता खीयन्तापि च आवासिका नेव अदातुं लभन्तीति वुत्तं. भतिनिविट्ठन्ति भतिं कत्वा विय निविट्ठं परियिट्ठं. सङ्घिकं पन अपलोकनकम्मं कत्वा गाहितन्ति तत्रुप्पादं सन्धाय वुत्तं. पच्चयवसेन गाहितन्ति दायकानं वस्सावासिकपच्चयवसेन गाहितं सन्धाय वुत्तं. ‘‘इध, भिक्खवे, वस्संवुत्थो भिक्खु विब्भमति, सङ्घस्सेवेत’’न्ति (महाव. ३७४-३७५) वचनतो ‘‘गतट्ठाने…पे… सङ्घिकं होती’’ति वुत्तं. मनुस्सेति दायकमनुस्से. वरभागं सामणेरस्साति पठमभागस्स गाहितत्ता वुत्तं.

सेनासनग्गाहापकसम्मुतिकथावण्णना निट्ठिता.

उपनन्दवत्थुकथावण्णना

३१९. यं तया तत्थ सेनासनं गहितं…पे… इध मुत्तं होतीति यं तया तत्थ गामकावासे पच्छा सेनासनं गहितं, तं ते गण्हन्तेनेव इध सावत्थियं पठमगहितसेनासनं मुत्तं होति. इध दानाहं…पे… तत्रापि मुत्तन्ति ‘‘इदानाहं, आवुसो, इमस्मिं गामकावासे गहितसेनासनं मुञ्चामी’’ति वदन्तेन तत्रापि गामकावासे गहितसेनासनं मुत्तं.

३२०. दीघासनं नाम मञ्चपीठविनिमुत्तं यं किञ्चि एकतो सुखं निसीदितुं पहोति. हत्थिम्हि नखो अस्साति हत्थिनखो. ‘‘पासादस्स नखो नाम हेट्ठिमपरिच्छेदो, सो च हत्थिकुम्भे पतिट्ठितो’’ति गण्ठिपदेसु वुत्तं. गिहिविकतनीहारेन लब्भन्तीति गिहिविकतनीहारेन परिभुञ्जितुं लब्भन्ति, तेहि अत्थरित्वा दिन्नानेव निसीदितुं लब्भन्ति, न सयं अत्थतानि अत्थरापितानि वा.

अविस्सज्जियवत्थुकथावण्णना

३२१. अरञ्जरोति बहुउदकगण्हनका महाचाटि. जलं गण्हितुं अलन्ति अरञ्जरो. ‘‘वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतो’’ति गण्ठिपदेसु वुत्तं. पञ्चनिम्मललोचनोति मंसदिब्बधम्मबुद्धसमन्तचक्खुवसेन पञ्चलोचनो.

थावरेनच थावरं गरुभण्डेन च गरुभण्डन्ति एत्थ पञ्चसु कोट्ठासेसु पुरिमद्वयं थावरं, पच्छिमत्तयं गरुभण्डन्ति वेदितब्बं. जानापेत्वाति भिक्खुसङ्घं जानापेत्वा. कप्पियमञ्चा सम्पटिच्छितब्बाति ‘‘सङ्घस्स देमा’’ति दिन्नं सन्धाय वुत्तं. सचे पन ‘‘विहारस्स देमा’’ति वदन्ति, सुवण्णरजतमयादिअकप्पियमञ्चेपि सम्पटिच्छितुं वट्टति. न केवलं…पे… परिवत्तेतुं वट्टन्तीति इमिना अथावरेन थावरम्पि अथावरम्पि परिवत्तेतुं वट्टतीति दस्सेति. थावरेन अथावरमेव हि परिवत्तेतुं न वट्टति. अकप्पियं वा महग्घं कप्पियं वाति एत्थ अकप्पियं नाम सुवण्णमयमञ्चादि अकप्पियभिसिबिम्बोहनानि च. महग्घं कप्पियं नाम दन्तमयमञ्चादि पावारादिकप्पियअत्थरणादीनि च.

पारिहारियं न वट्टतीति अत्तनो सन्तकं विय गहेत्वा परिहरितुं न वट्टति. ‘‘गिहिविकतनीहारेनेव परिभुञ्जितब्ब’’न्ति इमिना सचे आरामिकादयो पटिसामेत्वा पटिदेन्ति, परिभुञ्जितुं वट्टतीति दस्सेति. ‘‘पण्णसूचि नाम लेखनी’’ति महागण्ठिपदे वुत्तं.

‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूट’’न्ति गण्ठिपदेसु वुत्तं. अड्ढबाहु नाम विदत्थिचतुरङ्गुलन्तिपि वदन्ति. तत्थजातकाति सङ्घिकभूमियं जाता. अट्ठङ्गुलसूचिदण्डमत्तोति दीघतो अट्ठङ्गुलमत्तो परिणाहतो पण्णसूचिदण्डमत्तो. मुञ्जपब्बजानंयेव पाळियं विसुं आगतत्ता ‘‘मुञ्जं पब्बजञ्च ठपेत्वा’’ति वुत्तं. अट्ठङ्गुलप्पमाणोति दीघतो अट्ठङ्गुलप्पमाणो. घट्टनफलकं नाम यत्थ ठपेत्वा रजितचीवरं हत्थेन घट्टेन्ति. घट्टनमुग्गरो नाम अनुवातादिघट्टनत्थं कतोति वदन्ति. अम्बणन्ति फलकेहि पोक्खरणीसदिसं कतपानीयभाजनं. रजनदोणीति यत्थ पक्करजनं आकिरित्वा ठपेन्ति. भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तं. पच्चत्थरणगतिकन्ति इमिना मञ्चपीठेपि अत्थरितुं वट्टतीति दीपेति. पावारादिपच्चत्थरणम्पि गरुभण्डन्ति एके, नोति अपरे, वीमंसित्वा गहेतब्बं. मुट्ठिपण्णन्ति तालपण्णं सन्धाय वुत्तं.

नवकम्मदानकथावण्णना

३२३. किञ्चिदेव समादपेत्वा कारेस्सतीति सामिकोयेव कञ्चि भिक्खुं समादपेत्वा कारेस्सति. उतुकाले पटिबाहितुं न लभतीति हेमन्तगिम्हेसु अञ्ञे सम्पत्तभिक्खू पटिबाहितुं न लभति. तिभागन्ति ततियभागं. सचे सद्धिविहारिकानं दातुकामो होतीति सचे सो सङ्घस्स भण्डकठपनट्ठानं वा नवकानं वा वसनट्ठानं दातुं न इच्छति, अत्तनो सद्धिविहारिकानञ्ञेव दातुकामो होतीति अत्थो. एतञ्हि सद्धिविहारिकानं दातुं लभतीति एतं ततियभागं उपड्ढभागं वा दातुं लभति. अकतट्ठानेति सेनासनतो बहि चयादीनं अकतट्ठाने. बहिकुट्टेति कुट्टतो बहि.

अञ्ञत्रपरिभोगपटिक्खेपादिकथावण्णना

३२४. चक्कलिकन्ति कम्बलादीहि वेठेत्वा चक्कसण्ठानेन पादपुञ्छनयोग्गं कतं. परिभण्डकता भूमि नाम सण्हमत्तिकाहि कता काळवण्णादिभूमि. सेनासनं मञ्चपीठादि. तथेव वळञ्जेतुं वट्टतीति अञ्ञेहि आवासिकभिक्खूहि परिभुत्तनीहारेन परिभुञ्जितुं वट्टति. ‘‘नेवासिका पकतिया अनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवा’’ति गण्ठिपदेसु वुत्तं. द्वारम्पीतिआदिना वुत्तद्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा. लोमेसूति लोमेसु फुसन्तेसु.

सङ्घभत्तादिअनुजाननकथावण्णना

३२५. उद्देसभत्तंनिमन्तनन्ति इमं वोहारं पत्तानीति एत्थ इति-सद्दो आदिअत्थो, ‘‘उद्देसभत्तं निमन्तन’’न्तिआदिवोहारं पत्तानीति अयमेत्थ अत्थो. तम्पि अन्तो कत्वाति आयतिं भिक्खूनं कुक्कुच्चविनोदनत्थाय तम्पि सङ्घभत्तं अन्तो कत्वा.

उद्देसभत्तकथावण्णना

अत्तनो विहारद्वारेति विहारस्स द्वारकोट्ठकसमीपं सन्धाय वुत्तं. भोजनसालायाति भत्तुद्देसट्ठानभूताय भोजनसालाय. ‘‘दिन्नं पना’’ति वत्वा यथा सो दायको देति, तं विधिं दस्सेतुं ‘‘सङ्घतो भन्ते’’तिआदिमाह. अन्तरघरेति अन्तोगेहे. अन्तोउपचारगतानन्ति एत्थ गामद्वारवीथिचतुक्केसु द्वादसहत्थब्भन्तरं अन्तोउपचारो नाम. अन्तरघरस्स उपचारे पन लब्भमानविसेसं दस्सेतुं ‘‘घरूपचारो चेत्था’’तिआदिमाह. एकवळञ्जन्ति एकेन द्वारेन वळञ्जितब्बं. नानानिवेसनेसूति नानाकुलस्स निवेसनेसु. लज्जी पेसलो अगतिगमनं वज्जेत्वा मेधावी च उपपरिक्खित्वा उद्दिसिस्सतीति आह ‘‘पेसलो लज्जी मेधावी इच्छितब्बो’’ति. निसिन्नस्सपि निद्दायन्तस्सपीति अनादरे सामिवचनं. तिचीवरपरिवारन्ति एत्थ ‘‘उदकपत्तलाभी विय अञ्ञोपि उद्देसभत्तं अलभित्वा वत्थादिमनेकप्पकारकं लभति चे, तस्सेव त’’न्ति गण्ठिपदेसु वुत्तं. अत्तनो रुचिवसेन यं किञ्चि वत्वा आहरितुं विस्सज्जितत्ता विस्सट्ठदूतो नाम. यं इच्छतीति ‘‘उद्देसपत्तं देथा’’तिआदीनि वदन्तो यं इच्छति. पुच्छासभागेनाति पुच्छासदिसेन.

‘‘एका कूटट्ठितिका नाम होती’’ति वत्वा तमेव ठितिकं विभावेन्तो ‘‘रञ्ञो वा ही’’तिआदिमाह. अञ्ञेहि उद्देसभत्तेहि अमिस्सेत्वा विसुंयेव ठितिकाय गहेतब्बत्ता ‘‘एकचारिकभत्तानी’’ति वुत्तं. थेय्याय हरन्तीति पत्तहारका हरन्ति. गीवा होतीति आणापकस्स गीवा होति. ‘‘मनुस्सानं वचनं कातुं वट्टती’’ति गच्छन्तीति ‘‘मनुस्सानं वचनं कातुं वट्टती’’ति तेन भिक्खुना वुत्ता गच्छन्ति. अकतभागो नामाति आगन्तुकभागो नाम. ‘‘सब्बो सङ्घो परिभुञ्जतू’’तिवुत्तेति एत्थ ‘‘पठममेव ‘सब्बं सङ्घिकं पत्तं देथा’ति वत्वा पच्छा ‘सब्बो सङ्घो परिभुञ्जतू’ति अवुत्तेपि भाजेत्वाव परिभुञ्जितब्ब’’न्ति गण्ठिपदेसु वुत्तं.

निमन्तनभत्तकथावण्णना

‘‘एत्तके भिक्खू सङ्घतो उद्दिसित्वा देथा’’तिआदीनि अवत्वा ‘‘एत्तकानं भिक्खूनं भत्तं गण्हथा’’ति वत्वा दिन्नं सङ्घिकं निमन्तनं नाम. पिण्डपातिकानम्पि वट्टतीति भिक्खापरियायेन वुत्तत्ता वट्टति. पटिपाटियाति लद्धपटिपाटिया. विच्छिन्दित्वाति ‘‘भत्तं गण्हथा’’ति पदं अवत्वा. तेनेवाह ‘‘भत्तन्ति अवदन्तेना’’ति. आलोपसङ्खेपेनाति एकेकपिण्डवसेन. अयञ्च नयो निमन्तनेयेव, न उद्देसभत्ते. तत्थ हि एकस्स पहोनकप्पमाणंयेव भाजेतब्बं, तस्मा उद्देसभत्ते आलोपट्ठितिका नाम नत्थि. अच्छतीति तिट्ठति. ‘‘एकवारन्ति याव तस्मिं आवासे वसन्ति भिक्खू, सब्बे लभन्ती’’ति गण्ठिपदेसु वुत्तं. अयं पनेत्थ अधिप्पायो – एकवारन्ति न एकदिवसं सन्धाय वुत्तं, यत्तका पन भिक्खू तस्मिं आवासे वसन्ति, ते सब्बे. एकस्मिं दिवसे गहितभिक्खू अञ्ञदा अग्गहेत्वा याव एकवारं सब्बे भिक्खू भोजिता होन्ति, ताव ये जानन्ति, ते गहेत्वा गन्तब्बन्ति.

सलाकभत्तकथावण्णना

उपनिबन्धित्वाति लिखित्वा. निग्गहेन दत्वाति अनिच्छन्तम्पि निग्गहेन सम्पटिच्छापेत्वा . एकगेहवसेनाति एकाय घरपाळिया वसेन. उद्दिसित्वाति ‘‘तुय्हञ्च तुय्हञ्च पापुणाती’’ति वत्वा. दूरत्ता निग्गहेत्वापि वारेन गाहेतब्बगामो वारगामो. विहारवारे नियुत्ता विहारवारिका, वारेन विहाररक्खणका. अञ्ञथत्तन्ति पसादञ्ञथत्तं. फातिकम्ममेव भवन्तीति विहाररक्खणत्थाय सङ्घेन दातब्बअतिरेकलाभा होन्ति. सङ्घनवकेन लद्धकालेति दिवसे दिवसे एकेकस्स पापितानि द्वे तीणि एकचारिकभत्तानि तेनेव नियामेन अत्तनो पापुणनट्ठाने सङ्घनवकेन लद्धकाले. यस्स कस्सचि सम्मुखीभूतस्स पापेत्वाति एत्थ ‘‘येभुय्येन चे भिक्खू बहिसीमगता होन्ति, सम्मुखीभूतस्स यस्स कस्सचि पापेतब्बं सभागत्ता एकेन लद्धं सब्बेसं होति, तस्मिम्पि असति अत्तनो पापेत्वा दातब्ब’’न्ति गण्ठिपदेसु वुत्तं. रससलाकन्ति उच्छुरससलाकं.

‘‘सङ्घतो निरामिससलाकापि विहारे पक्कभत्तम्पि वट्टतियेवा’’ति साधारणं कत्वा विसुद्धिमग्गे (विसुद्धि. १.२६) वुत्तत्ता ‘‘एवं गाहिते सादितब्बं, एवं न सादितब्ब’’न्ति विसेसेत्वा अवुत्तत्ता च भेसज्जादिसलाकायो चेत्थ किञ्चापि पिण्डपातिकानम्पि वट्टन्ति, सलाकवसेन गाहितत्ता पन न सादितब्बाति एत्थ अधिप्पायो वीमंसितब्बो. यदि हि भेसज्जादिसलाका सलाकवसेन गाहिता न सादितब्बा सिया, सङ्घतो निरामिससलाका वट्टतियेवाति न वदेय्य, ‘‘अतिरेकलाभो सङ्घभत्तं उद्देसभत्त’’न्तिआदिवचनतो (महाव. १२८) ‘‘अतिरेकलाभं पटिक्खिपामी’’ति सलाकवसेन गाहेतब्बं भत्तमेव पटिक्खित्तं, न भेसज्जं. सङ्घभत्तादीनि हि चुद्दस भत्तानियेव तेन न सादितब्बानीति वुत्तानि, खन्धकभाणकानं वा मतेन इध एवं वुत्तन्ति गहेतब्बं. अग्गतो दातब्बभिक्खा अग्गभिक्खा. लद्धा वा अलद्धा वाति लभित्वा वा अलभित्वा वा. निबद्धाय अग्गभिक्खाय अप्पमत्तिकाय एव सम्भवतो लभित्वापि पुनदिवसे गण्हितुं वुत्तं. अग्गभिक्खामत्तन्ति हि एत्थ मत्त-सद्दो बहुभावं निवत्तेति.

सलाकभत्तं नाम विहारेयेव उद्दिसीयति विहारमेव सन्धाय दिय्यमानत्ताति आह ‘‘विहारे अपापितं पना’’तिआदि. तत्र आसनसालायाति तस्मिं गामे आसनसालाय. विहारं आनेत्वा गाहेतब्बन्ति तथा वत्वा तस्मिं दिवसे दिन्नभत्तं विहारमेव आनेत्वा ठितिकाय गाहेतब्बं. तत्थाति तस्मिं दिसाभागे. तं गहेत्वाति तं वारगामसलाकं अत्तना गहेत्वा. तेनाति यो अत्तनो पत्तं वारगामसलाकं दिसंगमिकस्स अदासि, तेन. अनतिक्कन्तेयेव तस्मिं तस्स सलाका गाहेतब्बाति यस्मा उपचारसीमट्ठस्सेव सलाका पापुणाति, तस्मा तस्मिं दिसंगमिके उपचारसीमं अनतिक्कन्तेयेव तस्स दिसंगमिकस्स पत्तसलाका अत्तनो पापेत्वा गहेतब्बा.

अनागतदिवसेति एत्थ कथं तेसं भिक्खूनं आगतानागतभावो विञ्ञायतीति चे? यस्मा ततो ततो आगता भिक्खू तस्मिं गामे आसनसालाय सन्निपतन्ति, तस्मा तेसं आगतानागतभावो सक्का विञ्ञातुं. अम्हाकं गोचरगामेति सलाकभत्तदायकानं गामे. भुञ्जितुं आगच्छन्तीति ‘‘महाथेरो एककोव विहारे ओहीनो अवस्सं सब्बसलाका अत्तनो पापेत्वा ठितो’’ति मञ्ञमाना आगच्छन्ति.

पक्खिकभत्तादिकथावण्णना

अभिलक्खितेसु चतूसु पक्खदिवसेसु दातब्बभत्तं पक्खिकं. अभिलक्खितेसूति एत्थ अभीति उपसग्गमत्तं, लक्खणीयेसु इच्चेव अत्थो, उपोसथसमादानधम्मस्सवनपूजासक्कारादिकरणत्थं लक्खितब्बेसु सल्लक्खेतब्बेसु उपलक्खेतब्बेसूति वुत्तं होति. स्वे पक्खोति ‘‘अज्ज पक्खिकं न गाहेतब्ब’’न्ति पक्खिकस्स अनियमत्ता वुत्तं. ‘‘स्वे अम्हाकं घरे लूखभत्तं भविस्सती’’ति पोत्थकेसु लिखन्ति, ‘‘पक्खभत्तं भविस्सती’’ति पाठेन भवितब्बं. उपोसथे दातब्बं भत्तं उपोसथिकं. निबन्धापितन्ति ‘‘असुकविहारस्सा’’ति नियमितं. गाहेत्वा भुञ्जितब्बन्ति तस्मिं सेनासने वसन्तेहि ठितिकाय गाहेत्वा भुञ्जितब्बं. तण्डुलादीनिपेसेन्ति…पे… वट्टतीति अभिहटभिक्खत्ता वट्टति. तथा पटिग्गहितत्ताति भिक्खानामेन पटिग्गहितत्ता. पत्तं पूरेत्वा थकेत्वा दिन्नन्ति ‘‘गुळकभत्तं देमा’’ति दिन्नं. गुळपिण्डेपि…पे… दातब्बोति एत्थ गुळपिण्डं तालपक्कप्पमाणन्ति वेदितब्बं. सेसमेत्थ सुविञ्ञेय्यमेवाति.

सेनासनक्खन्धकवण्णना निट्ठिता.