📜

८. वत्तक्खन्धकं

आगन्तुकवत्तकथावण्णना

३५६-३५७. वत्तक्खन्धके उपरिपिट्ठितोति पिट्ठिसङ्घाटस्स उपरिभागतो, द्वारबाहस्स उपरिपदेसतोति अत्थो. विस्सज्जेतब्बन्ति सुक्खापनत्थं आतपे विस्सज्जितब्बं. अभिवादापेतब्बोति तस्स वस्से पुच्छिते यदि दहरो होति, सयमेव वन्दिस्सति, तदा इमिनाव वन्दापितो नाम होति. निल्लोकेतब्बोति ओलोकेतब्बो. यथाभागन्ति पुब्बे पञ्ञत्तं पदेसभागं अनतिक्कमित्वा. सन्तानकन्ति उण्णनाभिसुत्तं. उल्लोकाति गेहस्स उपरिभागतो पट्ठाय, पठमं उपरिभागो सम्मज्जितब्बोति वुत्तं होति.

आवासिकवत्तकथावण्णना

३५९. महाआवासेति महाविहारसदिसे महाआवासे.

अनुमोदनवत्तकथावण्णना

३६२. पञ्चमे निसिन्नेति अनुमोदनत्थाय निसिन्ने. उपनिसिन्नकथा नाम बहूसु सन्निपतितेसु परिकथाकथनं.

भत्तग्गवत्तकथावण्णना

३६४. मनुस्सानं परिविसनट्ठानन्ति यत्थ मनुस्सा सपुत्तदारा आवसित्वा देन्ति. हत्थधोवनउदकं सन्धायाति भुत्ताविस्स भोजनावसाने हत्थधोवनउदकं सन्धाय. तेनेवाह ‘‘अन्तरा पिपासितेन पन…पे… हत्था न धोवितब्बा’’ति. पोत्थकेसु पन ‘‘पानीयं पिवित्वा हत्था न धोवितब्बा’’ति लिखन्ति, ‘‘हत्था धोवितब्बा’’ति पाठेन भवितब्बन्ति अम्हाकं खन्ति. अञ्ञथा ‘‘न ताव उदकन्ति इदं हत्थधोवनउदकं सन्धाय वुत्त’’न्ति वत्वा ‘‘अन्तरा पिपासितेन पना’’तिआदिना वुत्तविसेसो न उपलब्भति. अथ मतं ‘‘न ताव थेरेन उदकं पटिग्गहेतब्बन्ति इदं किं पानीयपटिग्गहणं सन्धाय वुत्तं, उदाहु हत्थधोवनउदकग्गहणं सन्धायाति आसङ्कानिवत्तनत्थं ‘इदं हत्थधोवनउदकं सन्धाय वुत्त’न्तिआदि कथित’’न्ति, तञ्च न, तत्थ आसङ्काय एव असम्भवतो. न हि भगवा ‘‘याव अञ्ञे न भुत्ताविनो होन्ति, ताव पानीयं न पातब्ब’’न्ति वक्खतीति सक्का विञ्ञातुं. यदि चेतं पानीयपटिग्गहणं सन्धाय वुत्तं, ‘‘न ताव थेरेन उदकं पटिग्गहेतब्ब’’न्ति उदकसद्दप्पयोगो च न कत्तब्बो सिया, अट्ठकथायञ्च ‘‘इदं हत्थधोवनउदकं सन्धाय वुत्त’’न्ति वत्वा तेन निवत्तितब्बमत्थं दस्सेन्तेन ‘‘अन्तरा पिपासितेन पन गले विलग्गामिसेन वा पानीयं पिवितब्ब’’न्ति एत्तकमेव वत्तब्बं, ‘‘पानीयं पिवित्वा हत्था न धोवितब्बा’’ति एवं पन न वत्तब्बन्ति. धुरे निसिन्ना होन्तीति द्वारसमीपे निसिन्ना होन्ति.

पिण्डचारिकवत्तकथावण्णना

३६६. परामसतीति गण्हाति. ठपेति वाति ‘‘तिट्ठथ, भन्ते’’ति वदन्ती ठपेति नाम.

आरञ्ञिकवत्तकथावण्णना

३६७. केनज्ज, भन्ते, युत्तन्ति केन नक्खत्तेन अज्ज चन्दो युत्तोति एवं वदन्तेन नक्खत्तं पुच्छितं होति.

सेनासनवत्तकथावण्णना

३६९-३७०. अङ्गणेति अब्भोकासे. न वुड्ढं अनापुच्छाति एत्थ तस्स ओवरके तदुपचारे च आपुच्छितब्बन्ति वदन्ति. भोजनसालादीसुपि एवमेव पटिपज्जितब्बन्ति भोजनसालादीसुपि उद्देसदानादि आपुच्छित्वाव कातब्बन्ति अत्थो.

वच्चकुटिवत्तकथावण्णना

३७३-३७४. इदंअतिविवटन्ति इदं ठानं गुम्बादीहि अप्पटिच्छन्नत्ता अतिविय पकासनं. निबद्धगमनत्थायाति अत्तनो निबद्धगमनत्थाय. पुग्गलिकट्ठानं वाति अत्तनो विहारं सन्धाय वुत्तं. सेसमेत्थ सुविञ्ञेय्यमेव.

इमस्मिं वत्तक्खन्धके आगतानि आगन्तुकावासिकगमियानुमोदनभत्तग्गपिण्डचारिकारञ्ञिक सेनासन जन्ताघर वच्चकुटि उपज्झाचरिय सद्धिविहारिक अन्तेवासिकवत्तानि चुद्दस महावत्तानि नाम, इतो अञ्ञानि पन कदाचि तज्जनीयकम्मकतादिकालेयेव चरितब्बानि असीति खन्धकवत्तानीति वेदितब्बानि. गण्ठिपदेसु पन ‘‘इमानियेव चुद्दस महावत्तानि अग्गहितग्गहणेन गहियमानानि असीति खन्धकवत्ताआनी’’ति वुत्तं, तं न गहेतब्बं.

वत्तक्खन्धकवण्णना निट्ठिता.