📜

९. पातिमोक्खट्ठपनक्खन्धकं

पातिमोक्खुद्देसयाचनकथावण्णना

३८३. पातिमोक्खट्ठपनक्खन्धके तदहूति (उदा. अट्ठ. ४५) तस्मिं अहनि तस्मिं दिवसे. उपोसथेति एत्थ उपवसन्ति एत्थाति उपोसथो, उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयञ्हि उपोसथ-सद्दो ‘‘अट्ठङ्गसमन्नागतं उपोसथं उपवसामी’’तिआदीसु (अ. नि. ३.७१; १०.४६) सीले आगतो. ‘‘उपोसथो वा पवारणा वा’’तिआदीसु (महाव. १५५) पातिमोक्खुद्देसादिविनयकम्मे. ‘‘गोपालकूपोसथो निगण्ठूपोसथो’’तिआदीसु (अ. नि. ३.७१) उपवासे. ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६; म. नि. ३.२५८) पञ्ञत्तियं. ‘‘अज्जुपोसथो पन्नरसो’’तिआदीसु (महाव. १६८) दिवसे. इधापि दिवसेयेव दट्ठब्बो. तस्मा तदहुपोसथेति तस्मिं उपोसथदिवसभूते अहनीति अत्थो. निसिन्नो होतीति महाभिक्खुसङ्घपरिवुतो ओवादपातिमोक्खं उद्दिसितुं उपासिकाय रतनपासादे निसिन्नो होति. निसज्ज पन भिक्खूनं चित्तानि ओलोकेन्तो एकं दुस्सीलपुग्गलं दिस्वा ‘‘सचाहं इमस्मिं पुग्गले इध निसिन्नेयेव पातिमोक्खं उद्दिसिस्सामि, सत्तधावस्स मुद्धा फलिस्सती’’ति तस्मिं अनुकम्पाय तुण्हीयेव अहोसि.

अभिक्कन्ताति अतिक्कन्ता परिक्खीणा. उद्धस्ते अरुणेति उग्गते अरुणसीसे. नन्दिमुखियाति तुट्ठिमुखिया. उद्धस्तं अरुणन्ति अरुणुग्गमनं पत्वापि ‘‘उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति थेरो भगवन्तं पातिमोक्खुद्देसं याचि तस्मिं काले ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’ति (महाव. १८३) सिक्खापदस्स अपञ्ञत्तत्ता. अपरिसुद्धा, आनन्द, परिसाति तिक्खत्तुं थेरेन पातिमोक्खुद्देसस्स याचितत्ता अनुद्देसस्स कारणं कथेन्तो ‘‘असुकपुग्गलो अपरिसुद्धो’’ति अवत्वा ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति आह . कस्मा पन भगवा तियामरत्तिं तथा वीतिनामेसि? ततो पट्ठाय ओवादपातिमोक्खं अनुद्दिसितुकामो तस्स वत्थुं पाकटं कातुं.

अद्दसाति कथं अद्दस. अत्तनो चेतोपरियञाणेन तस्सं परिसति भिक्खूनं चित्तानि परिजानन्तो तस्स पुरिसस्स दुस्सील्यचित्तं पस्सि. यस्मा पन चित्ते दिट्ठे तंसमङ्गीपुग्गलो दिट्ठो नाम होति, तस्मा ‘‘अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सील’’न्ति वुत्तं. यथेव हि अनागते सत्तसु दिवसेसु पवत्तं परेसं चित्तं चेतोपरियञाणलाभी पजानाति, एवं अतीतेपीति. दुस्सीलन्ति निस्सीलं, सीलविरहितन्ति अत्थो. पापधम्मन्ति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावं. असुचिन्ति अपरिसुद्धेहि कायकम्मादीहि समन्नागतत्ता न सुचिं. सङ्कस्सरसमाचारन्ति किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं इमिना कतं भविस्सती’’ति एवं परेसं आसङ्कनीयताय सङ्काय सरितब्बसमाचारं. अथ वा केनचिदेव करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारं. लज्जितब्बताय पटिच्छादेतब्बस्स करणतो पटिच्छन्नं कम्मन्तं एतस्साति पटिच्छन्नकम्मन्तं. कुच्छितसमणवेसधारिताय न समणन्ति अस्समणं. सलाकग्गहणादीसु ‘‘कित्तका समणा’’ति गणनाय ‘‘अहम्पि समणोम्ही’’ति मिच्छापटिञ्ञाय समणपटिञ्ञं. असेट्ठचारिताय अब्रह्मचारिं. अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते कुसुम्भकपटधरे गामनिगमादीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा अब्रह्मचारी समानो सयम्पि तादिसेन आकारेन पटिपज्जन्तो उपोसथादीसु च सन्दिस्सन्तो ‘‘अहम्पि ब्रह्मचारी’’ति पटिञ्ञं देन्तो विय होतीति ब्रह्मचारिपटिञ्ञं. पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूतिं. छहि द्वारेहि रागादिकिलेसावस्सवेन तिन्तत्ता अवस्सुतं. सञ्जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातं. मज्झे भिक्खुसङ्घस्स निसिन्नन्ति सङ्घपरियापन्नो विय भिक्खुसङ्घस्स अन्तो निसिन्नं.

दिट्ठोसीति ‘‘अयं न पकतत्तो’’ति भगवता दिट्ठो असि. यस्मा च एवं दिट्ठो, तस्मा नत्थि ते तव भिक्खूहि सद्धिं एककम्मादिसंवासो. यस्मा पन सो संवासो तव नत्थि, तस्मा उट्ठेहि आवुसोति एवमेत्थ पदयोजना वेदितब्बा. ततियम्पि खो सो पुग्गलो तुण्ही अहोसीति अनेकवारं वत्वापि ‘‘थेरो सयमेव निब्बिन्नो ओरमिस्सति, इदानि इमेसं पटिपत्तिं जानिस्सामी’’ति वा अधिप्पायेन तुण्ही अहोसि. बाहायं गहेत्वाति ‘‘भगवता मया च याथावतो दिट्ठो, यावततियं ‘उट्ठेही’ति च वुत्तो न उट्ठाति, इदानिस्स निक्कड्ढनकालो , मा सङ्घस्स उपोसथन्तरायो अहोसी’’ति बाहायं अग्गहेसि. बहि द्वारकोट्ठका निक्खामेत्वाति द्वारकोट्ठका द्वारसालतो निक्खामेत्वा, बहीति पन निक्खामितट्ठानदस्सनं. अथ वा बहिद्वारकोट्ठकाति बहिद्वारकोट्ठकतोपि निक्खामेत्वा, न अन्तोद्वारकोट्ठकतो एव. उभयथापि विहारतो बहिकत्वाति अत्थो. सूचिघटिकं दत्वाति अग्गळसूचिञ्च उपरिघटिकञ्च आदहित्वा, सुट्ठु कवाटं थकेत्वाति अत्थो. याव बाहागहणापि नामाति ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति वचनं सुत्वा एव हि तेन पक्कमितब्बं सिया, एवं अपक्कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमिस्सति, अच्छरियमिदन्ति दस्सेति. इदञ्च गरहणच्छरियमेवाति वेदितब्बं.

महासमुद्दे अट्ठच्छरियकथावण्णना

३८४. अट्ठिमे, भिक्खवे, महासमुद्देति (उदा. अट्ठ. ४५) को अनुसन्धि? य्वायं अपरिसुद्धाय परिसाय पातिमोक्खस्स अनुद्देसो, सो इमस्मिं धम्मविनये अच्छरियो अब्भुतो धम्मोति तं अपरेहि सत्तहि अच्छरियअब्भुतधम्मेहि सद्धिं विभजित्वा दस्सेतुकामो पठमं ताव तेसं उपमाभावेन महासमुद्दे अच्छरियअब्भुतधम्मे दस्सेन्तो सत्था ‘‘अट्ठिमे, भिक्खवे, महासमुद्दे’’तिआदिमाह. असुराति देवा विय न सुरन्ति न ईसन्ति न विरोचन्तीति असुरा. सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा, वेपचित्तिपहारादादयो. तेसं भवनं सिनेरुस्स हेट्ठाभागे, ते तत्थ पविसन्ता निक्खमन्ता सिनेरुपादे मण्डपादीनि निम्मिनित्वा कीळन्ताव अभिरमन्ति. सा तत्थ तेसं अभिरति इमे गुणे दिस्वाति आह ‘‘ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति. तत्थ अभिरमन्तीति रतिं विन्दन्ति, अनुक्कण्ठमाना वसन्तीति अत्थो.

अनुपुब्बनिन्नोतिआदीनि सब्बानि अनुपटिपाटिया निन्नभावस्सेव वेवचनानि. न आयतकेनेव पपातोति नच्छिन्नतटमहासोब्भो विय आदितो एव पपातो. सो हि तीरदेसतो पट्ठाय एकङ्गुलद्वङ्गुलविदत्थिरतनयट्ठिउसभअड्ढगावुतगावुतअड्ढयोजनयोजनादिवसेन गम्भीरो हुत्वा गच्छन्तो गच्छन्तो सिनेरुपादमूले चतुरासीतियोजनसहस्सगम्भीरो हुत्वा ठितोति दस्सेति.

ठितधम्मोति ठितसभावो अवट्ठितसभावो. कुणपेनाति येन केनचि हत्थिअस्सादिकळेवरेन. वाहेतीति हत्थेन गहेत्वा विय वीचिप्पहारेनेव थले खिपति. गङ्गा यमुनाति अनोतत्तदहस्स दक्खिणमुखतो निक्खन्तनदी पञ्चधारा हुत्वा पवत्तट्ठाने गङ्गातिआदिना पञ्चधा सङ्खं गता. तत्थ नदी निन्नगातिआदिकं गोत्तं, गङ्गा यमुनातिआदिकं नामं. सवन्तियोति या काचि सवमाना सन्दमाना गच्छन्तियो महानदियो वा कुन्नदियो वा. अप्पेन्तीति अल्लीयन्ति ओसरन्ति. धाराति वुट्ठिधारा. पूरत्तन्ति पुण्णभावो. महासमुद्दस्स हि अयं धम्मता – ‘‘इमस्मिं काले देवो मन्दो जातो, जालक्खिपादीनि आदाय मच्छकच्छपे गण्हिस्सामी’’ति वा ‘‘इमस्मिं काले अतिमहन्ता वुट्ठि, लभिस्साम नु खो पिट्ठिपसारणट्ठान’’न्ति वा न सक्का वत्तुं. पठमकप्पिककालतो पट्ठाय हि तीरं भस्सित्वा सिनेरुमेखलं आहच्च उदकं ठितं, ततो एकङ्गुलमत्तम्पि उदकं नेव हेट्ठा ओतरति, न उद्धं उत्तरति. एकरसोति असम्भिन्नरसो.

मुत्ताति खुद्दकमहन्तवट्टदीघादिभेदा अनेकविधमुत्ता. मणीति रत्तनीलादिभेदो अनेकविधो मणि. वेळुरियोति वंसवण्णसिरीसपुप्फवण्णादिसण्ठानतो अनेकविधो. सङ्खोति दक्खिणावट्टकतुम्बकुच्छिधमनसङ्खादिभेदो अनेकविधो. सिलाति सेतकाळमुग्गवण्णादिभेदा अनेकविधा. पवाळम्पि खुद्दकमहन्तरत्तघनरत्तादिभेदं अनेकविधं. लोहितको पदुमरागादिभेदो अनेकविधो. मसारगल्लं कबरमणि. चित्तफलिकन्तिपि वदन्ति. महतं भूतानन्ति महन्तानं सत्तानं. तिमि तिमिङ्गलो तिमितिमिङ्गलोति तिस्सो मच्छजातियो. तिमिं गिलनसमत्थो तिमिङ्गलो, तिमिञ्च तिमिङ्गलञ्च गिलनसमत्थो तिमितिमिङ्गलोति वदन्ति. नागाति ऊमिपिट्ठिवासिनोपि विमानट्ठकनागापि.

इमस्मिं धम्मविनये अट्ठच्छरियकथावण्णना

३८५. एवमेवखोति किञ्चापि सत्था इमस्मिं धम्मविनये सोळसपि बात्तिंसपि ततो भिय्योपि अच्छरियब्भुतधम्मे विभजित्वा दस्सेतुं सक्कोति, उपमाभावेन पन गहितानं अट्ठन्नं अनुरूपवसेन अट्ठेव ते उपमेतब्बधम्मे विभजित्वा दस्सन्तो ‘‘एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा’’ति आह. तत्थ अनुपुब्बसिक्खाय तिस्सो सिक्खा गहिता, अनुपुब्बकिरियाय तेरस धुतधम्मा, अनुपुब्बपटिपदाय सत्त अनुपस्सना अट्ठारस महाविपस्सना अट्ठतिंस आरम्मणविभत्तियो सत्ततिंस बोधिपक्खियधम्मा च गहिता. न आयतकेनेव अञ्ञापटिवेधोति मण्डूकस्स उप्पतित्वा गमनं विय आदितोव सीलपूरणादीनि अकत्वा अरहत्तपटिवेधो नाम नत्थि, पटिपाटिया पन सीलसमाधिपञ्ञायो पूरेत्वाव अरहत्तप्पत्तीति अत्थो.

ममसावकाति सोतापन्नादिके अरियपुग्गले सन्धाय वदति. न संवसतीति उपोसथकम्मादिवसेन संवासं न करोति. उक्खिपतीति अपनेति. आरकावाति दूरे एव. तथागतप्पवेदितेति तथागतेन भगवता सावकेसु देसिते अक्खाते पकासिते. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वाति असङ्ख्येय्येपि महाकप्पे बुद्धेसु अनुप्पज्जन्तेसु एकसत्तोपि परिनिब्बातुं न सक्कोति, तदापि ‘‘तुच्छा निब्बानधातू’’ति न सक्का वत्तुं, बुद्धकाले पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति, तदापि न सक्का वत्तुं ‘‘पूरा निब्बानधातू’’ति. विमुत्तिरसोति किलेसेहि विमुच्चनरसो. सब्बा हि सासनसम्पत्ति यावदेव अनुपादाय आसवेहि चित्तस्स विमुत्तीति अत्थो.

रतनानीति रतिजननट्ठेन रतनानि. सतिपट्ठानादयो हि भावियमाना पुब्बभागेपि अनेकविधं पीतिपामोज्जं निब्बत्तेन्ति, पगेव अपरभागे. वुत्तञ्हेतं –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

लोकियरतननिमित्तं पन पीतिपामोज्जं न तस्स कलभागम्पि अग्घति. अपिच –

चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनन्ति पवुच्चति. (दी. नि. अट्ठ. २.३३);

यदि च चित्तीकतादिभावेन रतनं नाम होति, सतिपट्ठानादीनञ्ञेव भूतो रतनभावो. बोधिपक्खियधम्मानञ्हि सो आनुभावो, यं सावका सावकपारमीञाणं, पच्चेकसम्बुद्धा पच्चेकबोधिञाणं, सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्ति आसन्नकारणत्ता. परम्परकारणञ्हि दानादिउपनिस्सयोति एवं रतिजननट्ठेन चित्तीकतादिअत्थेन च रतनभावो बोधिपक्खियधम्मानं सातिसयो. तेन वुत्तं ‘‘तत्रिमानि रतनानि, सेय्यथिदं – चत्तारो सतिपट्ठाना’’तिआदि.

आरम्मणे ओक्कन्दित्वा उपट्ठानट्ठेन पट्ठानं, सतियेव पट्ठानं सतिपट्ठानं. आरम्मणस्स पन कायादिवसेन चतुब्बिधत्ता वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति. तथा हि कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तसञ्ञानं पहानतो असुभदुक्खानिच्चानत्तभावग्गहणतो च नेसं कायानुपस्सनादिभावो विभत्तो.

सम्मा पदहन्ति एतेन, सयं वा सम्मा पदहति, पसत्थं सुन्दरं वा पदहनन्ति सम्मप्पधानं, पुग्गलस्स वा सम्मदेव पधानभावकरणतो सम्मप्पधानं, वीरियस्सेतं अधिवचनं. तम्पि अनुप्पन्नुप्पन्नानं अकुसलानं अनुप्पादनपहानवसेन अनुप्पन्नुप्पन्नानं कुसलानं उप्पादनठापनवसेन च चतुकिच्चसाधकत्ता वुत्तं ‘‘चत्तारो सम्मप्पधाना’’ति.

इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति ताय वा सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. पठमेन अत्थेन इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमुपायोति इद्धिपादो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति. स्वायं इद्धिपादो यस्मा छन्दादिके चत्तारो अधिपतिधम्मे धुरे जेट्ठके कत्वा निब्बत्तीयति, तस्मा वुत्तं ‘‘चत्तारो इद्धिपादो’’ति.

पञ्चिन्द्रियानीति सद्धादीनि पञ्च इन्द्रियानि. तत्थ अस्सद्धियं अभिभवित्वा अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धा इन्द्रियं. कोसज्जं अभिभवित्वा पग्गहलक्खणे, पमादं अभिभवित्वा उपट्ठानलक्खणे, विक्खेपं अभिभवित्वा अविक्खेपलक्खणे, अञ्ञाणं अभिभवित्वा दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्ञा इन्द्रियं.

तानियेव अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन सम्पयुत्तधम्मेसु थिरभावेन च बलानि वेदितब्बानि.

सत्त बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. या हि एसा धम्मसामग्गी, याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झति किलेसनिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति ‘‘बोधी’’ति वुच्चति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस वुत्तप्पकाराय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स वा अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु पोराणा ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति (सं. नि. अट्ठ. ३.५.१८२; विभ. अट्ठ. ४६६; पटि. म. अट्ठ. १.१.२५), ‘‘बोधाय संवत्तन्तीति बोज्झङ्गा’’तिआदिना (पटि. म. २.१७) नयेनपि बोज्झङ्गट्ठो वेदितब्बो.

अरियो अट्ठङ्गिको मग्गोति तंतंमग्गवज्झेहि किलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो. सम्मादिट्ठिआदीनि अट्ठङ्गानि अस्स अत्थि, अट्ठङ्गानियेव वा अट्ठङ्गिको. मारेन्तो किलेसे गच्छति, निब्बानत्थिकेहि वा मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवमेतेसं सतिपट्ठानादीनं अत्थविभागो वेदितब्बो.

सोतापन्नोति मग्गसङ्खातं सोतं आपज्जित्वा पापुणित्वा ठितो, सोतापत्तिफलट्ठोति अत्थो. सोतापत्तिफलसच्छिकिरियाय पटिपन्नोति सोतापत्तिफलस्स अत्तपच्चक्खकरणत्थाय पटिपज्जमानो पठममग्गट्ठो , यो अट्ठमकोतिपि वुच्चति. सकदागामीति सकिदेव इमं लोकं पटिसन्धिग्गहणवसेन आगमनसीलो दुतियफलट्ठो. अनागामीति पटिसन्धिग्गहणवसेन कामलोकं अनागमनसीलो ततियफलट्ठो. यो पन सद्धानुसारी धम्मानुसारी एकबीजीति एवमादिको अरियपुग्गलविभागो, सो तेसंयेव भेदोति. सेसं वुत्तनयमेव.

एतमत्थं विदित्वाति एतं अत्तनो धम्मविनये मतकुणपसदिसेन दुस्सीलपुग्गलेन सद्धिं संवासाभावसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं असंवासारहसंवासारहभावानं कारणपरिदीपनं उदानं उदानेसि.

तत्थ छन्नमतिवस्सतीति आपत्तिं आपज्जित्वा पटिच्छादेन्तो अञ्ञं नवं आपत्तिं

आपज्जति, ततो अपरन्ति एवं आपत्तिवस्सं किलेसवस्सं अतिविय वस्सति. विवटं नातिवस्सतीति आपत्तिं आपन्नो तं अप्पटिच्छादेत्वा विवरन्तो सब्रह्मचारीनं पकासेन्तो यथाधम्मं यथाविनयं पटिकरोन्तो देसेन्तो वुट्ठहन्तो अञ्ञं नवं आपत्तिं नापज्जति, तेनस्स तं विवटं पुन आपत्तिवस्सं किलेसवस्सं न वस्सति. यस्मा च एतदेव, तस्मा छन्नं छादितं आपत्तिं विवरेथ. एवं तं नातिवस्सतीति एवं सन्ते तं आपत्तिं आपज्जनपुग्गलानं अत्तभावं अतिविज्झित्वा किलेसवस्सनेन न वस्सति न तेमेति, एवं सो किलेसेहि अनवस्सुतो परिसुद्धसीलो समाहितो हुत्वा विपस्सनं पट्ठपेत्वा सम्मसन्तो अनुक्कमेन निब्बानं पापुणातीति अधिप्पायो.

इमस्मिं धम्मविनये अट्ठच्छरियकथावण्णना निट्ठिता.

पातिमोक्खसवनारहकथावण्णना

३८६. अथ भगवा चिन्तेसि ‘‘इदानि भिक्खुसङ्घे अब्बुदो जातो, अपरिसुद्धा पुग्गला उपोसथं आगच्छन्ति, न च तथागतो अपरिसुद्धाय परिसाय उपोसथं उद्दिसति, अनुद्दिसन्ते च भिक्खुसङ्घस्स उपोसथो पच्छिज्जति, यन्नूनाहं इतो पट्ठाय भिक्खूनञ्ञेव पातिमोक्खुद्देसं अनुजानेय्य’’न्ति, एवं पन चिन्तेत्वा भिक्खूनञ्ञेव पातिमोक्खुद्देसं अनुजानि . तेन वुत्तं ‘‘अथ खो भगवा…पे… पातिमोक्खं उद्दिसेय्याथा’’ति. तत्थ नदानाहन्ति न इदानि अहं. उपोसथं न करिस्सामि, पातिमोक्खं न उद्दिसिस्सामीति पच्चेकं -कारेन सम्बन्धो. दुविधं पातिमोक्खं आणापातिमोक्खं ओवादपातिमोक्खन्ति. तेसु ‘‘सुणातु मे भन्ते’’तिआदिकं आणापातिमोक्खं, तं सावकाव उद्दिसन्ति, न बुद्धा, यं अन्वद्धमासं उद्दिसीयति. ‘‘खन्ती परमं…पे… सब्बपापस्स अकरणं…पे… अनुपवादो अनुपघातो…पे… एतं बुद्धान सासन’’न्ति (दी. नि. २.९०; ध. प. १८३-१८५) इमा पन तिस्सो गाथा ओवादपातिमोक्खं नाम, तं बुद्धाव उद्दिसन्ति, न सावका. छन्नम्पि वस्सानं अच्चयेन उद्दिसन्ति. दीघायुकबुद्धानञ्हि धरमानकाले अयमेव पातिमोक्खुद्देसो, अप्पायुकबुद्धानं पन पठमबोधियंयेव, ततो परं इतरो, तञ्च खो भिक्खू एव उद्दिसन्ति, न बुद्धा. तस्मा अम्हाकम्पि भगवा वीसतिवस्समत्तं इमं ओवादपातिमोक्खं उद्दिसित्वा इमं अन्तरायं दिस्वा ततो परं न उद्दिसि.

अट्ठानन्ति अकारणं. अनवकासोति तस्सेव वेवचनं. कारणञ्हि तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ‘‘ठान’’न्ति वुच्चति, एवं ‘‘अवकासो’’तिपि वुच्चति. न्ति किरियापरामसनं. न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बन्तिआदि पदत्थतो सुविञ्ञेय्यं. विनिच्छयतो पनेत्थ यं वत्तब्बं, तं अट्ठकथाय वुत्तमेव. तत्थ पुरे वा पच्छा वाति ञत्तितो पुब्बे वा पच्छा वा.

धम्मिकाधम्मिकपातिमोक्खट्ठपनकथावण्णना

३८७. कतञ्च अकतञ्च उभयं गहेत्वाति यस्स एकन्तेन कतापि अत्थि, अकतापि अत्थि, तस्स तदुभयं गहेत्वा.

धम्मिकपातिमोक्खट्ठपनकथावण्णना

३८९. परिसावुट्ठातीति यस्मिं वत्थुस्मिं पातिमोक्खं ठपितं, तं वत्थुं अविनिच्छिनित्वा केनचि अन्तरायेन वुट्ठाति.

३९३. पच्चादियतीति पति आदियति, ‘‘अकतं कम्म’’न्तिआदिना पुन आरभतीति अत्थो.

अत्तादानअङ्गकथावण्णना

३९८. परं चोदेतुं अत्तना आदातब्बं गहेतब्बं अधिकरणं अत्तादानं. तेनाह ‘‘सासनं सोधेतुकामो’’तिआदि. वस्सारत्तोति वस्सकालो.

चोदकेन पच्चवेक्खितब्बधम्मकथावण्णना

३९९. पटिमासितुन्ति परामसितुं. पलिबोधे छिन्दित्वा…पे… अधिगतं मेत्तचित्तन्ति इमिना अप्पनाप्पत्तं मेत्ताभावनं दस्सेति. तेनेवाह ‘‘विक्खम्भनवसेन विहताघात’’न्ति.

चोदकेन उपट्ठापेतब्बधम्मकथावण्णना

४००. नो दोसन्तरोति एत्थ चित्तपरियायो अन्तर-सद्दोति आह ‘‘न दुट्ठचित्तो हुत्वा’’ति.

चोदकचुदितकपटिसंयुत्तकथावण्णना

४०१. करुणन्ति अप्पनाप्पत्तं करुणज्झानं. करुणापुब्बभागन्ति परिकम्मुपचारवसप्पवत्तं करुणं. मेत्तञ्च मेत्तापुब्बभागञ्चाति एत्थापि एसेव नयो. सेसमेत्थ सुविञ्ञेय्यमेवाति.

पातिमोक्खट्ठपनक्खन्धकवण्णना निट्ठिता.