📜

१०. भिक्खुनिक्खन्धकं

महापजापतिगोतमीवत्थुकथावण्णना

४०२. भिक्खुनिक्खन्धके सक्केसु विहरतीति पठमगमनेन गन्त्वा विहरति. महापजापति गोतमीति एत्थ गोतमीति गोत्तं. नामकरणदिवसे पनस्सा लद्धसक्कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा ‘‘सचे अयं धीतरं लभिस्सति, चक्कवत्तिरञ्ञो महेसी भविस्सति. सचे पुत्तं लभिस्सति, चक्कवत्तिराजा भविस्सतीति उभयथापि महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु, तस्मा पुत्तपजाय चेव धीतुपजाय च महन्तताय ‘‘महापजापती’’ति नामं अकंसु, इध पन गोत्तेन सद्धिं संसन्दित्वा ‘‘महापजापति गोतमी’’ति वुत्तं. येन भगवा तेनुपसङ्कमीति भगवा कपिलपुरं गन्त्वा पठममेव नन्दं पब्बाजेसि, सत्तमे दिवसे राहुलकुमारं. चुम्बटककलहे पन उभयनगरवासिकेसु युद्धत्थाय निक्खन्तेसु सत्था गन्त्वा ते राजानो सञ्ञापेत्वा अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो) कथेसि. राजानो पसीदित्वा अड्ढतेय्यसते अड्ढतेय्यसते दारके अदंसु. तानि पञ्च कुमारसतानि सत्थु सन्तिके पब्बजिंसु. अथ नेसं पजापतियो सासनं पेसेत्वा अनभिरतिं उप्पादयिंसु. सत्था तेसं अनभिरतिया उप्पन्नभावं ञत्वा ते पञ्चसते दहरभिक्खू कुणालदहं नेत्वा अत्तनो कुणालकाले निसिन्नपुब्बे पासाणतले निसीदित्वा कुणालजातककथाय (जा. २.२१.कुणालजातक) तेसं अनभिरतिं विनोदेत्वा सब्बेपि ते सोतापत्तिफले पतिट्ठापेसि, पुन महावनं आनेत्वा अरहत्तफले. तेसं चित्तजाननत्थं पुनपि पजापतियो सासनं पहिणिंसु. ते ‘‘अभब्बा मयं घरावासस्सा’’ति पटिसासनं पहिणिंसु. ता ‘‘न दानि अम्हाकं परघरं गन्तुं युत्तं, महापजापतिया सन्तिकं गन्त्वा पब्बज्जं अनुजानापेत्वा पब्बजिस्सामा’’ति पञ्चसतापि महापजापतिं उपसङ्कमित्वा ‘‘अय्ये, अम्हाकं पब्बज्जं अनुजानापेथा’’ति आहंसु. महापजापति च ता इत्थियो गहेत्वा येन भगवा तेनुपसङ्कमि, सेतच्छत्तस्स हेट्ठा रञ्ञो परिनिब्बुतकाले उपसङ्कमीतिपि वदन्तियेव. पक्कामीति पुन कपिलपुरमेव पाविसि.

यथाभिरन्तंविहरित्वाति बोधनेय्यसत्तानं उपनिस्सयं ओलोकेन्तो यथाज्झासयेन विहरित्वा. चारिकं पक्कामीति महाजनसङ्गहं करोन्तो उत्तमाय बुद्धसिरिया अनोपमेन बुद्धविलासेन अतुरितचारिकं पक्कामि. सम्बहुलाहि साकियानीहि सद्धिन्ति अन्तोनिवेसनस्मिंयेव दसबलं उद्दिस्स पब्बज्जावेसं गहेत्वा तापि पञ्चसता साकियानियो पब्बज्जावेसंयेव गाहापेत्वा सब्बाहिपि ताहि सम्बहुलाहि साकियानीहि सद्धिं. पक्कामीति गमनं अभिनीहरि. गमनाभिनीहरणकाले पनस्सा ‘‘सुकुमारा राजित्थियो पदसा गन्तुं न सक्खिस्सन्ती’’ति साकियकोलियराजानो सुवण्णसिविकायो उपट्ठापयिंसु, ता पन ‘‘याने आरुय्ह गच्छन्तीहि सत्थरि अगारवो कतो होती’’ति एकपण्णासयोजनिकं मग्गं पदसाव पटिपज्जिंसु. राजानोपि पुरतो च पच्छतो च आरक्खं संविदहापेत्वा तण्डुलसप्पितेलादीनं सकटानि पूरेत्वा ‘‘गतगतट्ठाने आहारं पटियादेथा’’ति पुरिसे पेसयिंसु. सूनेहि पादेहीति तासञ्हि सुखुमालत्ता पादेसु एको फोटो उट्ठेति, एको भिज्जति, उभो पादा कटकट्ठिसम्परिकिण्णा विय हुत्वा उद्धुमाता. तेन वुत्तं ‘‘सूनेहि पादेही’’ति. बहिद्वारकोट्ठकेति द्वारकोट्ठकस्स बहि. कस्मा पनेवं ठिताति? एवं किरस्सा अहोसि ‘‘अहं तथागतेन अनुञ्ञाता सयमेव पब्बज्जावेसं अग्गहेसिं, एवं गहितभावो च पन मे सकलजम्बुदीपे पाकटो जातो, सचे सत्था पब्बज्जं अनुजानिस्सति, इच्चेतं कुसलं. सचे नानुजानिस्सति, महती गरहा भविस्सती’’ति विहारं पविसितुं असक्कोन्ती रोदमाना अट्ठासि. किं नु त्वं गोतमीति किं नु राजकुलानं विपत्ति उप्पन्ना, केन नु त्वं कारणेन एवं विवण्णभावं पत्ता सूनेहि पादेहि…पे… ठिताति.

अञ्ञेनपि परियायेनाति अञ्ञेनपि कारणेन. आपादिकाति संवड्ढिका, तुम्हाकं हत्थपादेसु हत्थपादकिच्चं असाधेन्तेसु हत्थे च पादे च वड्ढेत्वा पटिजग्गिकाति अत्थो. पोसिकाति दिवसस्स द्वे तयो वारे नहापेत्वा भोजेत्वा पायेत्वा तुम्हे पोसेसि. थञ्ञं पायेसीति नन्दकुमारो किर बोधिसत्ततो कतिपाहेनेव दहरतरो. तस्मिं जाते महापजापति अत्तनो पुत्तं धातीनं दत्वा सयं बोधिसत्तस्स धातिकिच्चं साधयमाना अत्तनो थञ्ञं पायेसि. तं सन्धाय थेरो एवमाह. साधु भन्तेति ‘‘बहुकारा’’तिआदीहि तस्सा गुणं कथेत्वा पुन पब्बज्जं याचन्तो एवमाह.

महापजापतिगोतमीवत्थुकथावण्णना निट्ठिता.

अट्ठगरुधम्मकथावण्णना

४०३. सत्थापि ‘‘इत्थियो नाम परित्तसद्धा, एकायाचितमत्तेयेव पब्बज्जाय अनुञ्ञाताय न मम सासनं गरुं कत्वा गण्हिस्सन्ती’’ति तिक्खत्तुं पटिक्खिपित्वा इदानि गरुं कत्वा गाहापेतुकामताय ‘‘सचे, आनन्द, महापजापति गोतमी अट्ठ गरुधम्मे पटिग्गण्हाति, सावस्सा होतु उपसम्पदा’’तिआदिमाह. तत्थ सावस्साति सा एव अस्सा पब्बज्जापि उपसम्पदापि होतु.

तदहुपसम्पन्नस्साति तं दिवसम्पि उपसम्पन्नस्स. अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बन्ति मानातिमानं अकत्वा पञ्चपतिट्ठितेन अभिवादनं, आसना उट्ठाय पच्चुग्गमनवसेन पच्चुट्ठानं, दसनखे समोधानेत्वा अञ्जलिकम्मं, आसनपञ्ञापनबीजनादिकं अनुच्छविककम्मसङ्खातं सामीचिकम्मञ्च कत्तब्बं. अभिक्खुके आवासेति यत्थ वसन्तिया अनन्तरायेन ओवादत्थाय उपसङ्कमनारहे ठाने ओवाददायको आचरियो नत्थि, अयं अभिक्खुको आवासो नाम, एवरूपे आवासे वस्सं न उपगन्तब्बं. अन्वद्धमासन्ति अनुपोसथिकं. ओवादूपसङ्कमनन्ति ओवादत्थाय उपसङ्कमनं. दिट्ठेनाति चक्खुना दिट्ठेन. सुतेनाति सोतेन सुतेन. परिसङ्कायाति दिट्ठसुतवसेन परिसङ्कितेन. गरुधम्मन्ति गरुकं सङ्घादिसेसापत्तिं. पक्खमानत्तन्ति अनूनानि पन्नरस दिवसानि मानत्तं. छसु धम्मेसूति विकालभोजनच्छट्ठेसु सिक्खापदेसु. सिक्खितसिक्खायाति एकसिक्खम्पि अखण्डं कत्वा पूरितसिक्खाय.

न अक्कोसितब्बो न परिभासितब्बोति दसन्नं अक्कोसवत्थूनं अञ्ञतरेन अक्कोसवत्थुना न अक्कोसितब्बो, भयुपदंसनाय कायचि परिभासाय न परिभासितब्बो. ओवटो भिक्खुनीनं भिक्खूसु वचनपथोति ओवादानुसासनिधम्मकथासङ्खातो वचनपथो भिक्खुनीनं भिक्खूसु ओवटो पिहितो, न भिक्खुनिया कोचि भिक्खु ओवदितब्बो वा अनुसासितब्बो वा, ‘‘भन्ते पोराणकत्थेरा इदञ्चिदञ्च वत्तं पूरयिंसू’’ति एवं पन पवेणिवसेन कथेतुं वट्टति. अनोवटो भिक्खूनं भिक्खुनीसूति भिक्खूनं पन भिक्खुनीसु वचनपथो अनिवारितो, यथारुचिया ओवदन्तु अनुसासन्तु धम्मकथं कथेन्तूति अयमेत्थ सङ्खेपो, वित्थारतो पनेसा गरुधम्मकथा महाविभङ्गे वुत्तनयेनेव वेदितब्बा.

इमे पन अट्ठ गरुधम्मे सत्थु सन्तिके उग्गहेत्वा थेरेन अत्तनो आरोचियमाने सुत्वा महापजापतिया तावमहन्तं दोमनस्सं खणेन पटिप्पस्सम्भि. अनोतत्तदहतो आहटेन सीतुदकस्स घटसतेन मत्थके परिसित्ता विय विगतपरिळाहा अत्तमना हुत्वा गरुधम्मपटिग्गहणेन उप्पन्नपीतिपामोज्जं आवि करोन्ती ‘‘सेय्यथापि, भन्ते’’तिआदिकं उदानं उदानेसि. तत्थ दहरोति तरुणो. युवाति योब्बञ्ञभावे ठितो. मण्डनकजातिकोति अलङ्कारसभावो. तत्थ कोचि तरुणोपि युवा न होति यथा अतितरुणो. कोचि युवापि मण्डनकजातिको न होति यथा उपसन्तसभावो आलसियब्यसनादीहि वा अभिभूतो, इध पन दहरो चेव युवा च मण्डनकजातिको च अधिप्पेतो, तस्मा एवमाह. उप्पलादीनि लोकसम्मतत्ता वुत्तानि. इतो परं यं यं वत्तब्बं, तं तं अट्ठकथायं दस्सितमेव.

तत्थ मातुगामस्स पब्बजितत्ताति इदं पञ्चवस्ससततो उद्धं अट्ठत्वा पञ्चसुयेव वस्ससतेसु सद्धम्मट्ठितिया कारणनिदस्सनं. पटिसम्भिदापभेदप्पत्तखीणासववसेनेव वुत्तन्ति एत्थ ‘‘पटिसम्भिदापत्तखीणासवग्गहणेन झानानिपि गहितानेव होन्ति. न हि निज्झानकानं सब्बप्पकारसम्पत्ति इज्झती’’ति गण्ठिपदेसु वुत्तं. सुक्खविपस्सकखीणासववसेन वस्ससहस्सन्तिआदिना च यं वुत्तं. तं खन्धकभाणकानं मतेन वुत्तन्ति वेदितब्बं. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.१६१) पन एवं वुत्तं –

‘‘पटिसम्भिदापत्तेहि वस्ससहस्सं अट्ठासि, छळभिञ्ञेहि वस्ससहस्सं, तेविज्जेहि वस्ससहस्सं, सुक्खविपस्सकेहि वस्ससहस्सं, पातिमोक्खेन वस्ससहस्सं अट्ठासी’’ति.

अङ्गुत्तरनिकायट्ठकथायम्पि (अ. नि. अट्ठ. १.१.१३०) –

‘‘बुद्धानञ्हि परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं छ अभिञ्ञा, ततो तापि निब्बत्तेतुं असक्कोन्ता तिस्सो विज्जा निब्बत्तेन्ति, गच्छन्ते गच्छन्ते काले तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सका होन्ति. एतेनेव उपायेन अनागामिनो सकदागामिनो सोतापन्ना’’ति –

वुत्तं.

संयुत्तनिकायट्ठकथायं पन (सं. नि. अट्ठ. २.३.१५६) –

‘‘पठमबोधियञ्हि भिक्खू पटिसम्भिदापत्ता अहेसुं. अथ काले गच्छन्ते पटिसम्भिदा पापुणितुं न सक्खिंसु, छळभिञ्ञा अहेसुं, ततो छ अभिञ्ञा पत्तुं असक्कोन्ता तिस्सो विज्जा पापुणिंसु. इदानि काले गच्छन्ते तिस्सो विज्जा पापुणितुं असक्कोन्ता आसवक्खयमत्तं पापुणिस्सन्ति, तम्पि असक्कोन्ता अनागामिफलं, तम्पि असक्कोन्ता सकदागामिफलं, तम्पि असक्कोन्ता सोतापत्तिफलं, गच्छन्ते काले सोतापत्तिफलम्पि पत्तुं न सक्खिस्सन्ती’’ति –

वुत्तं.

यस्मा चेतं सब्बं अञ्ञमञ्ञपटिविरुद्धं, तस्मा तेसं तेसं भाणकानं मतमेव आचरियेन तत्थ तत्थ दस्सितन्ति गहेतब्बं. अञ्ञथा हि आचरियस्सेव पुब्बापरविरोधप्पसङ्गो सियाति.

तानियेवाति तानियेव पञ्च वस्ससहस्सानि. परियत्तिमूलकं सासनन्ति आह ‘‘न हि परियत्तिया असति पटिवेधो अत्थी’’तिआदि. परियत्तिया हि अन्तरहिताय पटिपत्ति अन्तरधायति, पटिपत्तिया अन्तरहिताय अधिगमो अन्तरधायति. किंकारणा? अयञ्हि परियत्ति पटिपत्तिया पच्चयो होति, पटिपत्ति अधिगमस्स, इति पटिपत्तितोपि परियत्तियेव पमाणं. तत्थ पटिवेधो च पटिपत्ति च होतिपि न होतिपि. एकस्मिञ्हि काले पटिवेधकरा भिक्खू बहू होन्ति, ‘‘एस भिक्खु पुथुज्जनो’’ति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति, इमस्मिंयेव दीपे एकवारं पुथुज्जनभिक्खु नाम नाहोसि. पटिपत्तिपूरकापि कदाचि बहू होन्ति, कदाचि अप्पा, इति पटिवेधो च पटिपत्ति च होतिपि न होतिपि. सासनट्ठितिया पन परियत्तियेव पमाणं. पण्डितो हि तेपिटकं सुत्वा द्वेपि पूरेति. यथा अम्हाकं बोधिसत्तो आळारस्स सन्तिके पञ्चाभिञ्ञा सत्त च समापत्तियो निब्बत्तेत्वा नेवसञ्ञानासञ्ञायतनसमापत्तिया परिकम्मं पुच्छि, सो ‘‘न जानामी’’ति आह, ततो उदकस्स सन्तिकं गन्त्वा अधिगतविसेसं संसन्दित्वा नेवसञ्ञानासञ्ञायतनस्स परिकम्मं पुच्छि, सो आचिक्खि, तस्स वचनसमनन्तरमेव महासत्तो तं सम्पादेसि, एवमेव पञ्ञवा भिक्खु परियत्तिं सुत्वा द्वेपि पूरेति, तस्मा परियत्तिया ठिताय सासनं ठितं होति. यथापि महतो तळाकस्स पाळिया थिराय उदकं न ठस्सतीति न वत्तब्बं, उदके सति पदुमादीनि पुप्फानि न पुप्फिस्सन्तीति न वत्तब्बं, एवमेव महातळाकस्स थिरपाळिसदिसे तेपिटके बुद्धवचने सति महातळाके उदकसदिसा पटिपत्तिपूरका कुलपुत्ता नत्थीति न वत्तब्बं, तेसु सति महातळाके पदुमादीनि पुप्फानि विय सोतापन्नादयो अरियपुग्गला नत्थीति न वत्तब्बं. एवं एकन्ततो परियत्तियेव पमाणं.

परियत्तिया अन्तरहितायाति एत्थ परियत्तीति (अ. नि. अट्ठ. १.१.१३०) तेपिटकं बुद्धवचनं साट्ठकथा पाळि. याव सा तिट्ठति, ताव परियत्ति परिपुण्णा नाम होति. गच्छन्ते गच्छन्ते काले कलियुगराजानो अधम्मिका होन्ति, तेसु अधम्मिकेसु तेसम्पि अमच्चादयो अधम्मिका होन्ति, ततो रट्ठजनपदवासिनोति तेसं अधम्मिकताय न देवो सम्मा वस्सति, ततो सस्सानि न सम्पज्जन्ति, तेसु असम्पज्जन्तेसु पच्चयदायका भिक्खुसङ्घस्स पच्चये दातुं न सक्कोन्ति, भिक्खू पच्चयेहि किलमन्ता अन्तेवासिके सङ्गहेतुं न सक्कोन्ति. गच्छन्ते गच्छन्ते काले परियत्ति परिहायति, अत्थवसेन धारेतुं न सक्कोन्ति, पाळिवसेनेव धारेन्ति. ततो काले गच्छन्ते पाळिम्पि सकलं धारेतुं न सक्कोन्ति, पठमं अभिधम्मपिटकं परिहायति, परिहायमानं मत्थकतो पट्ठाय परिहायति. पठममेव हि महापकरणं परिहायति, तस्मिं परिहीने यमकं, कथावत्थु, पुग्गलपञ्ञत्ति, धातुकथा, विभङ्गो, धम्मसङ्गहोति.

एवं अभिधम्मपिटके परिहीने मत्थकतो पट्ठाय सुत्तन्तपिटकं परिहायति. पठमञ्हि अङ्गुत्तरनिकायो परिहायति, तस्मिम्पि पठमं एकादसकनिपातो…पे… ततो एककनिपातोति. एवं अङ्गुत्तरनिकाये परिहीने मत्थकतो पट्ठाय संयुत्तनिकायो परिहायति. पठमञ्हि महावग्गो परिहायति, ततो सळायतनवग्गो, खन्धकवग्गो, निदानवग्गो, सगाथावग्गोति. एवं संयुत्तनिकाये परिहीने मत्थकतो पट्ठाय मज्झिमनिकायो परिहायति. पठमञ्हि उपरिपण्णासको परिहायति, ततो मज्झिमपण्णासको, ततो मूलपण्णासकोति. एवं मज्झिमनिकाये परिहीने मत्थकतो पट्ठाय दीघनिकायो परिहायति. पठमञ्हि पाथिकवग्गो परिहायति, ततो महावग्गो, ततो सीलक्खन्धवग्गोति. एवं दीघनिकाये परिहीने सुत्तन्तपिटकं परिहीनं नाम होति. विनयपिटकेन सद्धिं जातकमेव धारेन्ति. विनयपिटकञ्हि लज्जिनो धारेन्ति, लाभकामा पन ‘‘सुत्तन्ते कथितेपि सल्लक्खेन्ता नत्थी’’ति जातकमेव धारेन्ति. गच्छन्ते काले जातकम्पि धारेतुं न सक्कोन्ति. अथ नेसं पठमं वेस्सन्तरजातकं परिहायति, ततो पटिलोमक्कमेन पुण्णकजातकं, महानारदजातकन्ति परियोसाने अपण्णकजातकं परिहायति, विनयपिटकमेव धारेन्ति.

गच्छन्ते काले तम्पि मत्थकतो पट्ठाय परिहायति. पठमञ्हि परिवारो परिहायति, ततो खन्धको, भिक्खुनीविभङ्गो, महाविभङ्गोति अनुक्कमेन उपोसथक्खन्धकमत्तमेव धारेन्ति. तदापि परियत्ति अनन्तरहिताव होति. याव पन मनुस्सेसु चतुप्पदिकगाथापि पवत्तति, ताव परियत्ति अनन्तरहिताव होति. यदा सद्धो पसन्नो राजा हत्थिक्खन्धे सुवण्णचङ्कोटकम्हि सहस्सत्थविकं ठपापेत्वा ‘‘बुद्धेहि कथितं चतुप्पदिकं गाथं जानन्तो इमं सहस्सं गण्हतू’’ति नगरे भेरिं चरापेत्वा गण्हनकं अलभित्वा ‘‘एकवारं चरापिते नामं सुणन्तापि होन्ति असुणन्तापी’’ति यावततियं चरापेत्वा गण्हनकं अलभित्वा राजपुरिसा सहस्सत्थविकं पुन राजकुलं पवेसेन्ति, तदा परियत्ति अन्तरहिता नाम होति.

चिरं पवत्तिस्सतीति परियत्तिया अन्तरहितायपि लिङ्गमत्तं अद्धानं पवत्तिस्सति. कथं? गच्छन्ते गच्छन्ते हि काले चीवरग्गहणं पत्तग्गहणं समिञ्जनपसारणं आलोकितविलोकितं न पासादिकं होति, निगण्ठसमणा विय अलाबुपत्तं भिक्खू पत्तं अग्गबाहाय परिक्खिपित्वा आदाय विचरन्ति, एत्तावतापि लिङ्गं अनन्तरहितमेव होति. गच्छन्ते पन काले अग्गबाहतो ओतारेत्वा हत्थेन वा सिक्काय वा ओलम्बेत्वा विचरन्ति, चीवरम्पि रजनसारुप्पं अकत्वा ओट्ठट्ठिवण्णं कत्वा रजन्ति. गच्छन्ते काले रजनम्पि न होति, दसच्छिन्दनं ओवट्टिकाविज्झनं कप्पमत्तञ्च कत्वा वळञ्जन्ति, पुन ओवट्टिकं विज्झित्वा कप्पं न करोन्ति. ततो उभयम्पि अकत्वा दसा छेत्वा परिब्बाजका विय चरन्ति. गच्छन्ते काले ‘‘को इमिना अम्हाकं अत्थो’’ति खुद्दकं कासावखण्डं हत्थे वा गीवायं वा बन्धन्ति, केसेसु वा अल्लीयापेन्ति, दारभरणं करोन्ता कसित्वा वपित्वा जीविकं कप्पेत्वा विचरन्ति, तदा दक्खिणं देन्तो जनो सङ्घं उद्दिस्स एतेसम्पि देति. इदं सन्धाय भगवता वुत्तं ‘‘भविस्सन्ति खो पनानन्द, अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा, तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदापाहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी’’ति (म. नि. ३.३८०). ततो गच्छन्ते काले नानाविधानि कम्मानि करोन्ता ‘‘पपञ्चो एस, किं इमिना अम्हाक’’न्ति कासावखण्डं छिन्दित्वा अरञ्ञे खिपन्ति, तस्मिं काले लिङ्गं अन्तरहितं नाम होति. कस्सपदसबलस्स किर कालतो पट्ठाय योनकानं सेतवत्थानि पारुपित्वा चरणचारित्तं जातं. एवं परियत्तिया अन्तरहितायपि लिङ्गमत्तं चिरं पवत्तिस्सतीति वेदितब्बं.

अट्ठगरुधम्मकथावण्णना निट्ठिता.

भिक्खुनीउपसम्पन्नानुजाननकथावण्णना

४०४-४०५. यदग्गेनाति यं दिवसं आदिं कत्वा. तदेवाति तस्मिञ्ञेव दिवसे. अनुञ्ञत्तियाति अनुञ्ञाय. एकाहं, भन्ते आनन्द, भगवन्तं वरं याचामीति ‘‘एवमेव खो अहं, भन्ते आनन्द, इमे अट्ठ गरुधम्मे पटिग्गण्हामि यावजीवं अनतिक्कमनीये’’ति पटिजानित्वा इदानि कस्मा वरं याचतीति चे? परूपवादविवज्जनत्थं. एवञ्हि केचि वदेय्युं ‘‘महापजापतिया पठमं सम्पटिच्छितत्ता भिक्खूनं भिक्खुनीनञ्च यथावुड्ढं अभिवादनं नाहोसि, सा चे वरं याचेय्य, भगवा अनुजानेय्या’’ति.

४०६. सरागायाति सरागभावाय कामरागभवरागपरिब्रूहनाय. सञ्ञोगायाति वट्टे संयोजनत्थाय. आचयायाति वट्टस्स वड्ढनत्थाय. महिच्छतायाति महिच्छभावाय. असन्तुट्ठियाति असन्तुट्ठिभावाय. सङ्गणिकायाति किलेससङ्गणगणसङ्गणविहाराय. कोसज्जायाति कुसीतभावाय. दुब्भरतायाति दुप्पोसताय. विरागायाति सकलवट्टतो विरज्जनत्थाय. विसञ्ञोगायाति कामरागादीहि विसंयुज्जनत्थाय. अपचयायाति सब्बस्सपि वट्टस्स अपचयत्थाय, निब्बानायाति अत्थो. अप्पिच्छतायाति पच्चयप्पिच्छतादिवसेन सब्बसो इच्छापगमाय. सन्तुट्ठियाति द्वादसविधसन्तुट्ठिभावाय. पविवेकायाति पविवित्तभावाय कायविवेकादितदङ्गविवेकादिविवेकसिद्धिया. वीरियारम्भायाति कायिकस्स चेव चेतसिकस्स च वीरियस्स पग्गण्हनत्थाय. सुभरतायाति सुखपोसनत्थाय. एवं यो परियत्तिधम्मो उग्गहणधारणपरिपुच्छामनसिकारवसेन योनिसो पटिपज्जन्तस्स सरागादिभावपरिवज्जनस्स कारणं हुत्वा विरागादिभावाय संवत्तति, एकंसतो एसो धम्मो, एसो विनयो सम्मदेव अपायादीसु अपतनवसेन धारणतो किलेसानं विनयनतो, सत्थु सम्मासम्बुद्धस्स ओवादानुसिट्ठिभावतो एतं सत्थुसासनन्ति धारेय्यासि जानेय्यासि, अवबुज्झेय्यासीति अत्थो. इमस्मिं सुत्ते पठमवारेन वट्टं, दुतियवारेन विवट्टं कथितं.

४०९-४१०. विमानेत्वाति अपरज्झित्वा. कम्मप्पत्तायोपीति कम्मारहापि. आपत्तिगामिनियोपीति आपत्तिआपन्नायोपि. वुत्तनयेनेव कारेतब्बतं आपज्जन्तीति तथाकरणस्स पटिक्खित्तत्ता दुक्कटेन कारेतब्बतं आपज्जन्ति.

४१३-५. द्वे तिस्सो भिक्खुनियोति द्वीहि तीहि भिक्खुनीहि. न आरोचेन्तीति पातिमोक्खुद्देसकस्स न आरोचेन्ति. न पच्चाहरन्तीति भिक्खुनीनं न पच्चाहरन्ति. विसेसकन्ति वत्तभङ्गं.

४२०. तेन च भिक्खु निमन्तेतब्बोति सामीचिदस्सनमेतं, न पन अनिमन्तिया आपत्ति.

४२५. तयो निस्सयेति सेनासननिस्सयं अपनेत्वा अपरे तयो निस्सये. रुक्खमूलसेनासनञ्हि सा न लभति.

४२८. अनुवादं पट्ठपेन्तीति इस्सरियं पवत्तेन्ति.

४३०. भिक्खुदूतेन उपसम्पादेन्तीति भिक्खुयेव दूतो भिक्खुदूतो, तेन भिक्खुदूतेन, भिक्खुदूतं कत्वा उपसम्पादेन्तीति अत्थो.

४३१. न सम्मतीति नप्पहोति. नवकम्मन्ति नवकम्मं कत्वा ‘‘एत्तकानि वस्सानि वसतू’’ति अपलोकेत्वा सङ्घिकभूमिदानं.

४३२. सन्निसिन्नगब्भाति पतिट्ठितगब्भा.

४३४. पब्बज्जम्पि न लभतीति तित्थायतनसङ्कन्ताय अभब्बभावूपगमनतो न लभति. इदं ओदिस्स अनुञ्ञातं वट्टतीति एकतो वा उभतो वा अवस्सवे सतिपि ओदिस्स अनुञ्ञातत्ता वट्टति. सेसमेत्थ पाळितो अट्ठकथातो च सुविञ्ञेय्यमेवाति.

भिक्खुनीउपसम्पन्नानुजाननकथावण्णना निट्ठिता.

भिक्खुनिक्खन्धकवण्णना निट्ठिता.