📜
११. पञ्चसतिकक्खन्धकं
सङ्गीतिनिदानकथावण्णना
४३७. पञ्चसतिकक्खन्धके ¶ ¶ पावाय कुसिनारन्ति (दी. नि. अट्ठ. २.२३१) पावानगरे पिण्डाय चरित्वा कुसिनारं गमिस्सामीति अद्धानमग्गप्पटिपन्नो. मन्दारवपुप्फं गहेत्वाति महाचाटिप्पमाणं पुप्फं आगन्तुकदण्डके ठपेत्वा छत्तं विय गहेत्वा. अद्दसं खोति आगच्छन्तं दूरतोव अद्दसं. दिस्वा च पन ‘‘पुच्छिस्सामि नं भगवतो पवत्ति’’न्ति चित्तं उप्पादेत्वा ‘‘सचे खो पन निसिन्नकोव पुच्छिस्सामि, सत्थरि अगारवो कतो भविस्सती’’ति उट्ठहित्वा ठितट्ठानतो अपक्कम्म छद्दन्तो नागराजा मणिचम्मं विय दसबलदत्तियं मेघवण्णपंसुकूलचीवरं पारुपित्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरस्मिं पतिट्ठापेत्वा सत्थरि कतेन गारवेन आजीवकस्स अभिमुखो हुत्वा ‘‘अपावुसो अम्हाकं सत्थारं जानासी’’ति आह. किं पन सत्थु परिनिब्बानं जानन्तो पुच्छि अजानन्तोति? आवज्जनप्पटिबद्धं खीणासवानं जाननं. अनावज्जितत्ता पनेस अजानन्तो पुच्छीति एके. थेरो समापत्तिबहुलो रत्तिट्ठानदिवाट्ठानलेणमण्डपादीसु निच्चं समापत्तिफलेनेव यापेति. कुलसन्तकम्पि गामं पविसित्वा द्वारे समापज्जित्वा समापत्तितो वुट्ठितोव भिक्खं गण्हाति. थेरो किर ‘‘इमिना मे पच्छिमेन अत्तभावेन महाजनानुग्गहं करिस्सामि, ये मय्हं भिक्खं वा देन्ति, गन्धमालादीहि वा सक्कारं करोन्ति, तेसं तं महप्फलं होतू’’ति एवं करोति. तस्मा समापत्तिबहुलताय न जानि. इति अजानन्तोव पुच्छीति वदन्ति, तं न गहेतब्बं. न हेत्थ अजाननकारणं अत्थि. अभिलक्खितं सत्थु परिनिब्बानं अहोसि दससहस्सिलोकधातुकम्पनादीहि निमित्तेहि. थेरस्स पन परिसाय केहिचि भिक्खूहि भगवा दिट्ठपुब्बो, केहिचि न दिट्ठपुब्बो. तत्थ येहि दिट्ठपुब्बो, तेपि पस्सितुकामाव. येहिपि अदिट्ठपुब्बो, तेपि पस्सितुकामाव. तत्थ येहि न दिट्ठपुब्बो, ते अभिदस्सनकामताय गन्त्वा ‘‘कुहिं भगवा’’ति पुच्छन्ता ‘‘परिनिब्बुतो’’ति सुत्वा सन्धारेतुं न सक्खिस्सन्ति. चीवरं छड्डेत्वा एकवत्था वा दुन्निवत्था वा उरानि पटिपिसन्ता परोदिस्सन्ति. तत्थ मनुस्सा ‘‘महाकस्सपेन सद्धिं ¶ आगतपंसुकूलिका सयम्पि इत्थियो विय परोदन्ति, ते ¶ किं अम्हे समस्सासेन्ती’’ति मय्हं दोसं दस्सन्ति. इदं पन सुञ्ञं महारञ्ञं, इध यथा तथा रोदन्तेसु दोसो नत्थि. पुरिमतरं सुत्वा नाम सोकोपि तनुको होतीति भिक्खूनं सतुप्पादलाभत्थं जानन्तोव पुच्छि.
अज्ज सत्ताहपरिनिब्बुतोति अज्ज दिवसतो पटिलोमतो सत्तमे अहनि परिनिब्बुतो. ततो मे इदन्ति ततो समणस्स गोतमस्स परिनिब्बुतट्ठानतो. अवीतरागाति पुथुज्जना चेव सोतापन्नसकदागामिनो च. तेसञ्हि दोमनस्सं अप्पहीनं, तस्मा तेपि बाहा पग्गय्ह कन्दन्ति, उभो हत्थे सीसे ठपेत्वा रोदन्ति. छिन्नपातं पपतन्तीति छिन्नानं पातो विय छिन्नपातो, तं छिन्नपातं, भावनपुंसकनिद्देसोयं, मज्झे छिन्ना विय हुत्वा यतो वा ततो वा पतन्तीति अत्थो. आवट्टन्तीति अभिमुखभावेन वट्टन्ति. यत्थ पतिता, ततो कतिपयरतनट्ठानं वट्टनवसेनेव गन्त्वा पुन यथापतितमेव ठानं वट्टनवसेन आगच्छन्ति. विवट्टन्तीति यत्थ पतिता, ततो निवट्टन्ति, पतितट्ठानतो परभागं वट्टमाना गच्छन्तीति अत्थो. अपिच पुरतो वट्टनं आवट्टनं, पस्सतो पच्छतो च वट्टनं विवट्टनं. तस्मा द्वे पादे पसारेत्वा सकिं पुरतो सकिं पच्छतो सकिं वामतो सकिं दक्खिणतो सम्परिवट्टमानापि आवट्टन्ति विवट्टन्तीति वुच्चन्ति. वीतरागाति पहीनदोमनस्सा इट्ठानिट्ठेसु निब्बिकारताय सिलाथम्भसदिसा अनागामिखीणासवा. कामञ्हि दोमनस्से असतिपि एकच्चो रागो होतियेव, रागे पन असति दोमनस्सस्स असम्भवोयेव. तदेकट्ठभावतो हि रागप्पहानेन पहीनदोमनस्सा वुत्ता, न खीणासवा एव.
सब्बेहेव पियेहीतिआदीसु पियायितब्बतो पियेहि मनवड्ढनतो मनापेहि मातापिताभाताभगिनीआदिकेहि. नानाभावोति जातिया नानाभावो, जातिअनुरूपगमनेन विसुं भावो, असम्बद्धभावोति अत्थो. विनाभावोति मरणेन विनाभावो, चुतिया तेनत्तभावेन अपुनपवत्तनतो विप्पयोगोति अत्थो. अञ्ञथाभावोति भवेन अञ्ञथाभावो, भवन्तरग्गहणेन ‘‘कामावचरसत्तो ¶ रूपावचरो होती’’तिआदिना तत्थापि ‘‘मनुस्सो देवो होती’’तिआदिना च पुरिमाकारतो अञ्ञाकारताति अत्थो. तन्ति तस्मा. कुतेत्थ लब्भाति कुतो कुहिं कस्मिं नाम ठाने एत्थ एतस्मिं खन्धप्पवत्ते यं तं जातं…पे… मा पलुज्जीति लद्धुं सक्का, न सक्का एव तादिसस्स कारणस्स अभावतो. इदं वुत्तं होति – यस्मा सब्बेहेव पियेहि मनापेहि नानाभावो, तस्मा दस पारमियो पूरेत्वापि सम्बोधिं पत्वापि धम्मचक्कं पवत्तेत्वापि यमकपाटिहारियं दस्सेत्वापि देवोरोहणं कत्वापि यं तं जातं भूतं सङ्खतं ¶ पलोकधम्मं, तञ्च तथागतस्सपि सरीरं मा पलुज्जीति नेतं ठानं विज्जति, रोदन्तेनपि कन्दन्तेनपि न सक्का तं कारणं लद्धुन्ति.
तेन खो पनावुसो, समयेन सुभद्दो नाम वुड्ढपब्बजितोतिआदीसु यं वत्तब्बं, तं निदानवण्णनायं (सारत्थ. टी. १.पठममहासङ्गीतिकथा) वुत्तनयमेव.
सङ्गीतिनिदानकथावण्णना निट्ठिता.
खुद्दानुखुद्दकसिक्खापदकथावण्णना
४४१. समूहनेय्याति आकङ्खमानो समूहनतु, यदि इच्छति, समूहनेय्याति अत्थो. कस्मा पन ‘‘समूहनथा’’ति एकंसेनेव अवत्वा ‘‘आकङ्खमानो समूहनेय्या’’ति विकप्पवचनेनेव भगवा ठपेसीति? महाकस्सपस्स ञाणबलस्स दिट्ठत्ता. पस्सति हि भगवा ‘‘समूहनथाति वुत्तेपि सङ्गीतिकाले कस्सपो न समूहनिस्सती’’ति, तस्मा विकप्पेनेव ठपेसि. यदि असमूहननं दिट्ठं, तदेव च इच्छितं, अथ कस्मा भगवा ‘‘आकङ्खमानो समूहनतू’’ति अवोचाति? तथारूपपुग्गलज्झासयवसेन. सन्ति हि केचि खुद्दानुखुद्दकानि सिक्खापदानि समादाय वत्तितुं अनिच्छन्ता, तेसं तथा अवुच्चमाने भगवति विघातो उप्पज्जेय्य, तं तेसं भविस्सति दीघरत्तं अहिताय दुक्खाय. तथा पन वुत्ते तेसं विघातो न उप्पज्जेय्य, अम्हाकमेवायं दोसो, यतो अम्हेसुयेव केचि समूहननं न इच्छन्तीति ¶ . केचि ‘‘सकलस्स पन सासनस्स सङ्घायत्तभावकरणत्थं तथा वुत्त’’न्ति वदन्ति. यं किञ्चि सत्थारा सिक्खापदं पञ्ञत्तं, तं समणा सक्यपुत्तिया सिरसा सम्पटिच्छित्वा जीवितं विय रक्खन्ति. तथा हि ते ‘‘खुद्दानुखुद्दकानि सिक्खापदानि आकङ्खमानो सङ्घो समूहनतू’’ति वुत्तेपि न समूहनिंसु. अञ्ञदत्थु पुरतो विय तस्स अच्चयेपि रक्खिंसुयेवाति सत्थु सासनस्स सङ्घस्स च महन्तभावदस्सनत्थम्पि तथा वुत्तन्ति दट्ठब्बं. तथा हि आयस्मा आनन्दो अञ्ञेपि वा भिक्खू ‘‘कतमं पन, भन्ते, खुद्दकं, कतमं अनुखुद्दक’’न्ति न पुच्छिंसु समूहनज्झासयस्सेव अभावतो, तेनेव एकसिक्खापदम्पि अपरिच्चजित्वा सब्बेसं अनुग्गहेतब्बभावदस्सनत्थं ‘‘चत्तारि पाराजिकानि ठपेत्वा अवसेसानि खुद्दानुखुद्दकानी’’तिआदिमाहंसु. एवञ्हि वदन्तेहि ‘‘खुद्दानुखुद्दका इमे नामा’’ति अविनिच्छितत्ता सब्बेसं अनुग्गहेतब्बभावो दस्सितो होति.
४४२. अथ ¶ खो आयस्मा महाकस्सपो सङ्घं ञापेसीति एत्थ पन केचि वदन्ति ‘‘भन्ते नागसेन, कतमं खुद्दकं, कतमं अनुखुद्दकन्ति मिलिन्दरञ्ञा पुच्छिते ‘दुक्कटं महाराज, खुद्दकं, दुब्भासितं अनुखुद्दक’न्ति (मि. प. ४.२.१) वुत्तत्ता नागसेनत्थेरो खुद्दानुखुद्दकं जानि, महाकस्सपत्थेरो पन तं अजानन्तो ‘सुणातु मे आवुसो’तिआदिना कम्मवाचं सावेसी’’ति, न तं एवं गहेतब्बं. नागसेनत्थेरो हि परेसं वादपथोपच्छेदनत्थं सङ्गीतिकाले धम्मसङ्गाहकमहाथेरेहि गहितकोट्ठासेसु अन्तिमकोट्ठासमेव गहेत्वा मिलिन्दराजानं सञ्ञापेसि, महाकस्सपत्थेरो पन एकसिक्खापदम्पि असमूहनितुकामताय तथा कम्मवाचं सावेसि.
तत्थ गिहिगतानीति गिहिपटिसंयुत्तानीति वदन्ति. गिहीसु गतानि, तेहि ञातानि गिहिगतानीति एवं पनेत्थ अत्थो दट्ठब्बो. धूमकालो एतस्साति धूमकालिकं चितकधूमवूपसमतो परं अप्पवत्तनतो. अप्पञ्ञत्तन्तिआदीसु (दी. नि. अट्ठ. २.१३६; अ. नि. अट्ठ. ३.७.२३) नवं अधम्मिकं कतिकवत्तं वा सिक्खापदं वा बन्धन्ता अप्पञ्ञत्तं पञ्ञपेन्ति नाम पुराणसन्थतवत्थुस्मिं सावत्थियं भिक्खू विय. उद्धम्मं उब्बिनयं सासनं दीपेन्ता पञ्ञत्तं समुच्छिन्दन्ति नाम वस्ससतपरिनिब्बुते भगवति ¶ वेसालिका वज्जिपुत्तका विय. खुद्दानुखुद्दका पन आपत्तियो सञ्चिच्च वीतिक्कमन्ता यथापञ्ञत्तेसु सिक्खापदेसु समादाय न वत्तन्ति नाम अस्सजिपुनब्बसुका विय. नवं पन कतिकवत्तं वा सिक्खापदं वा अबन्धन्ता, धम्मतो विनयतो सासनं दीपेन्ता, खुद्दानुखुद्दकम्पि च सिक्खापदं असमूहनन्ता अप्पञ्ञत्तं न पञ्ञपेन्ति, पञ्ञत्तं न समुच्छिन्दन्ति, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तन्ति नाम आयस्मा उपसेनो विय आयस्मा यसो काकण्डकपुत्तो विय च.
४४३. भगवता ओळारिके निमित्ते कयिरमानेति वेसालिं निस्साय चापाले चेतिये विहरन्तेन भगवता –
‘‘रमणीया, आनन्द, वेसाली, रमणीयं उदेनचेतियं, रमणीयं गोतमकचेतियं, रमणीयं सत्तम्बचेतियं, रमणीयं बहुपुत्तचेतियं, रमणीयं सारन्ददचेतियं, रमणीयं चापालचेतियं. यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा. तथागतस्स खो पन, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता ¶ यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति (दी. नि. २.१६६) –
एवं ओळारिके निमित्ते कयिरमाने.
मारेन परियुट्ठितचित्तोति मारेन अज्झोत्थटचित्तो. मारो हि यस्स सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स मारो चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति, तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ततो विसञ्ञाव हुत्वा तिट्ठन्ति ¶ . थेरस्स पनेस मुखेन हत्थं पवेसेतुं किं सक्खिस्सति, भेरवारम्मणं पन दस्सेसि, तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि.
खुद्दानुखुद्दकसिक्खापदकथावण्णना निट्ठिता.
ब्रह्मदण्डकथावण्णना
४४५. उज्जवनिकायाति पटिसोतगामिनिया. रजोहरणन्ति रजोपुञ्छनी. न कुलवं गमेन्तीति निरत्थकविनासनं न गमेन्ति. कुच्छितो लवो कुलवो, अनयविनासोति वुत्तं होति. ‘‘धम्मविनयसङ्गीतिया’’ति वत्तब्बे सङ्गीतिया विनयप्पधानत्ता ‘‘विनयसङ्गीतिया’’ति वुत्तं. विनयप्पधाना सङ्गीति विनयसङ्गीति. सेसमेत्थ सुविञ्ञेय्यमेवाति.
पञ्चसतिकक्खन्धकवण्णना निट्ठिता.