📜
१२. सत्तसतिकक्खन्धकं
दसवत्थुकथावण्णना
४४६. सत्तसतिकक्खन्धके ¶ ¶ निक्खित्तमणिसुवण्णाति रूपियसिक्खापदेनेव पटिक्खित्तमणिसुवण्णा. तत्थ मणिग्गहणेन सब्बं दुक्कटवत्थु, सुवण्णग्गहणेन सब्बं पाचित्तियवत्थु गहितं होति. भिक्खग्गेनाति भिक्खुगणनाय.
४४७. उपक्किलेसाति विरोचितुं अदत्वा उपक्किलिट्ठभावकरणेन उपक्किलेसा. महिकाति हिमं. धूमो च रजो च धूमरजो. एत्थ पुरिमा तयो असम्पत्तउपक्किलेसा, राहु पन सम्पत्तउपक्किलेसवसेन कथितोति वेदितब्बो. समणब्राह्मणा न तपन्ति न भासन्ति न विरोचन्तीति गुणपतापेन न तपन्ति गुणोभासेन न भासन्ति गुणविरोचनेन न विरोचन्ति. सुरामेरयपाना अप्पटिविरताति पञ्चविधाय सुराय चतुब्बिधस्स च मेरयस्स पानतो अविरता.
अविज्जानिवुटाति अविज्जाय निवारिता पिहिता. पियरूपाभिनन्दिनोति पियरूपं सातरूपं अभिनन्दमाना तुस्समाना. सादियन्तीति गण्हन्ति. अविद्दसूति अन्धबाला. सरजाति सकिलेसरजा. मगाति मिगसदिसा. तस्मिं तस्मिं विसये भवे वा नेतीति नेत्ति, तण्हायेतं अधिवचनं. ताय सह वत्तन्तीति सनेत्तिका.
४४८. तं परिसं एतदवोचाति (सं. नि. अट्ठ. ३.४.३६२) तस्स किर एवं अहोसि ‘‘कुलपुत्ता पब्बजन्ता पुत्तदारञ्चेव जातरूपरजतञ्च पहायेव पब्बजन्ति, न च सक्का यं पहाय पब्बजिता तं एतेहि गाहेतु’’न्ति नयग्गाहे ठत्वा एतं ‘‘मा अय्या’’तिआदिवचनं अवोच. एकंसेनेतन्ति एतं पञ्चकामगुणकप्पनं ‘‘अस्समणधम्मो असक्यपुत्तियधम्मो’’ति एकंसेन धारेय्यासि.
तिणन्ति ¶ सेनासनच्छदनतिणं. परियेसितब्बन्ति तिणच्छदने वा इट्ठकच्छदने वा गेहे पलुज्जन्ते येहि तं कारितं, तेसं सन्तिकं गन्त्वा ¶ ‘‘तुम्हेहि कारितं सेनासनं ओवस्सति, न सक्का तत्थ वसितु’’न्ति आचिक्खितब्बं. मनुस्सा सक्कोन्ता करिस्सन्ति, असक्कोन्ता ‘‘तुम्हे वड्ढकी गहेत्वा कारापेथ, मयं ते सञ्ञापेस्सामा’’ति वक्खन्ति. एवं वुत्ते कारेत्वा तेसं आचिक्खितब्बं, मनुस्सा वड्ढकीनं दातब्बं दस्सन्ति. सचे आवाससामिका नत्थि, अञ्ञेसम्पि भिक्खाचारवत्तेन आरोचेत्वा कारेतुं वट्टति. इमं सन्धाय ‘‘परियेसितब्ब’’न्ति वुत्तं.
दारूति सेनासने गोपानसिआदीसु पलुज्जमानेसु तदत्थाय दारु परियेसितब्बं. सकटन्ति गिहिविकटं वा तावकालिकं वा कत्वा सकटं परियेसितब्बं. न केवलञ्च सकटमेव, अञ्ञम्पि वासिफरसुकुदालादिउपकरणं एवं परियेसितुं वट्टति. पुरिसोति हत्थकम्मवसेन पुरिसो परियेसितब्बो. यं कञ्चि हि पुरिसं ‘‘हत्थकम्मं आवुसो दस्ससी’’ति वत्वा ‘‘दस्सामि भन्ते’’ति वुत्ते ‘‘इमस्मिं इदञ्चिदञ्च करोही’’ति यं इच्छति, तं कारेतुं वट्टति. न त्वेवाहं गामणि केनचि परियायेनाति जातरूपरजतं पनाहं केनचिपि कारणेन परियेसितब्बन्ति न वदामि.
४४९. पापकं कतन्ति असुन्दरं कतं.
४५०. अहोगङ्गोति तस्स पब्बतस्स नामं.
४५१. पटिकच्चेव गच्छेय्यन्ति यत्थ तं अधिकरणं वूपसमेतुं भिक्खू सन्निपतन्ति, तत्थ पठममेव गच्छेय्यं. सम्भावेसुन्ति पापुणिंसु.
४५२. अलोणकं भविस्सतीति अलोणकं भत्तं वा ब्यञ्जनं वा भविस्सति. आसुताति सब्बसम्भारसज्जिता. ‘‘असुत्ता’’ति वा पाठो.
४५३. उज्जविंसूति नावं आरुय्ह पटिसोतेन गच्छिंसु. पाचीनकाति पाचीनदेसवासिनो.
४५४. ननु त्वं आवुसो वुड्ढो वीसतिवस्सोसीति ननु त्वं आवुसो वीसतिवस्सो, न निस्सयपटिबद्धो ¶ , कस्मा तं थेरो पणामेतीति दीपेन्ति. गरुनिस्सयं गण्हामाति किञ्चापि मयं महल्लका, एतं पन थेरं गरुं कत्वा वसिस्सामाति अधिप्पायो.
४५५. मेत्ताय ¶ रूपावचरसमाधिमत्तभावतो ‘‘कुल्लकविहारेना’’ति वुत्तं, खुद्दकेन विहारेनाति अत्थो, खुद्दकता चस्स अगम्भीरभावतोति आह ‘‘उत्तानविहारेना’’ति. सुञ्ञताविहारेनाति सुञ्ञतामुखेन अधिगतफलसमापत्तिं सन्धाय वुत्तं.
४५७. सुत्तविभङ्गेति पदभाजनीये. तेन सद्धिन्ति पुरेपटिग्गहितलोणेन सद्धिं. न हि एत्थ यावजीविकं तदहुपटिग्गहितन्ति ‘‘कप्पति सिङ्गिलोणकप्पो’’ति एत्थ वुत्तसिङ्गिलोणं सन्धाय वुत्तं. तञ्हि पुरे पटिग्गहेत्वा सिङ्गेन परिहटं न तदहुपटिग्गहितं. यावकालिकमेव तदहुपटिग्गहितन्ति सिङ्गिलोणेन मिस्सेत्वा भुञ्जितब्बं अलोणामिसं सन्धाय वुत्तं. उपोसथसंयुत्तेति उपोसथपटिसंयुत्ते, उपोसथक्खन्धकेति वुत्तं होति. अतिसरणं अतिसारो, अतिक्कमो. विनयस्स अतिसारो विनयातिसारो. तं पमाणं करोन्तस्साति दसाय सद्धिं निसीदने यं पमाणं वुत्तं, दसाय विना तं पमाणं करोन्तस्स. सेसमेत्थ सुविञ्ञेय्यमेव.
सत्तसतिकक्खन्धकवण्णना निट्ठिता.
द्विवग्गसङ्गहाति चूळवग्गमहावग्गसङ्खातेहि द्वीहि वग्गेहि सङ्गहिता. द्वावीसतिपभेदनाति महावग्गे दस, चूळवग्गे द्वादसाति एवं द्वावीसतिप्पभेदा. सासनेति सत्थुसासने. ये खन्धका वुत्ताति योजेतब्बं.
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं
चूळवग्गवण्णना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स