📜

सोळसमहावारो

पञ्ञत्तिवारवण्णना

विसुद्धपरिवारस्साति सब्बसो परिसुद्धखीणासवपरिवारस्स. धम्मक्खन्धसरीरस्साति सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसङ्खातधम्मक्खन्धसरीरस्स सासनेति सम्बन्धो. तस्साति ‘‘परिवारो’’ति यो सङ्गहं आरुळ्हो, तस्स. पुब्बागतं नयन्ति पुब्बे आगतं विनिच्छयं.

. पकतत्थपटिनिद्देसो त-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तत्थस्स याय विनयपञ्ञत्तिया भगवा पकतो अधिकतो सुपाकटो च, तं विनयपञ्ञत्तिं सद्धिं याचनाय अत्थभावेन दस्सेन्तो ‘‘यो सो…पे… विनयपञ्ञत्तिं पञ्ञपेसी’’ति आह. तत्थ विनयपञ्ञत्तिन्ति विनयभूतं पञ्ञत्तिं.

‘‘जानता पस्सता’’ति इमेसं पदानं विनयस्स अधिकतत्ता तत्थ वुत्तनयेन ताव अत्थं योजेत्वा इदानि सुत्तन्तनयेन दस्सेन्तो सतिपि ञाणदस्सन-सद्दानं पञ्ञावेवचनभावे तेन तेन विसेसेन तेसं विसयविसेसपवत्तिदस्सनत्थं विज्जत्तयवसेन अभिञ्ञानावरणञाणवसेन सब्बञ्ञुतञ्ञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च अत्थं योजेत्वा दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ पुब्बेनिवासादीहीति पुब्बेनिवासासवक्खयञाणेहि. पटिवेधपञ्ञायाति अरियमग्गपञ्ञाय. देसनापञ्ञाय पस्सताति देसेतब्बधम्मानं देसेतब्बप्पकारं बोधनेय्यपुग्गलानञ्च आसयानुसयचरिताधिमुत्तिआदिभेदं धम्मं देसनापञ्ञाय याथावतो पस्सता. अरहताति अरीनं, अरानञ्च हतत्ता, पच्चयादीनञ्च अरहत्ता अरहता. सम्मासम्बुद्धेनाति सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धेन. अथ वा अन्तरायिकधम्मे जानता, निय्यानिकधम्मे पस्सता, किलेसारीनं हतत्ता अरहता, सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति एवं चतुवेसारज्जवसेनपेत्थ योजना वेदितब्बा.

अपिच ठानाट्ठानादिविभागं जानता, यथाकम्मूपगे सत्ते पस्सता, सवासनआसवानं छिन्नत्ता अरहता, अभिञ्ञेय्यादिभेदे धम्मे अभिञ्ञेय्यादितो अविपरीतावबोधतो सम्मासम्बुद्धेन. अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता, कायकम्मादिवसेन तिण्णम्पि कम्मानं ञाणानुपरिवत्तितो सम्मा कारिताय पस्सता, दवादीनं अभावसाधिकाय पहानसम्पदाय अरहता, छन्दादीनं अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्ञुताय सम्मासम्बुद्धेनाति एवं दसबलअट्ठारसावेणिकबुद्धधम्मवसेनपि योजना कातब्बा.

. पुच्छाविस्सज्जनेति पुच्छाय विस्सज्जने. एत्थाति एतस्मिं पुच्छाविस्सज्जने. मज्झिमदेसेयेव पञ्ञत्तीति तस्मिंयेव देसे यथावुत्तवत्थुवीतिक्कमे आपत्तिसम्भवतो. विनीतकथाति विनीतवत्थुकथा, अयमेव वा पाठो.

कायेन पन आपत्तिं आपज्जतीति पुब्बभागे सेवनचित्तं अङ्गं कत्वा कायद्वारसङ्खातविञ्ञत्तिं जनयित्वा पवत्तचित्तुप्पादसङ्खातं आपत्तिं आपज्जति. किञ्चापि हि चित्तेन समुट्ठापिता विञ्ञत्ति, तथापि चित्तेन अधिप्पेतस्स अत्थस्स कायविञ्ञत्तिया साधितत्ता ‘‘कायद्वारेन आपत्तिं आपज्जती’’ति वुच्चति. इममत्थं सन्धायाति आपन्नाय आपत्तिया अनापत्तिभावापादनस्स असक्कुणेय्यतासङ्खातमत्थं सन्धाय, न भण्डनादिवूपसमं.

. पोराणकेहि महाथेरेहीति सीहळदीपवासीहि महाथेरेहि. ठपिताति पोत्थकसङ्गहारोहनकाले ठपिता. चतुत्थसङ्गीतिसदिसा हि पोत्थकारोहसङ्गीति. उभतोविभङ्गे द्वत्तिंस वारा सुविञ्ञेय्याव.