📜
पठमगाथासङ्गणिकं
सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना
३३५. अड्ढुड्ढसतानीति ¶ ¶ तीणि सतानि पञ्ञासञ्च सिक्खापदानि. विग्गहन्ति मनुस्सविग्गहं. अतिरेकन्ति दसाहपरमं अतिरेकचीवरं. काळकन्ति ‘‘सुद्धकाळकान’’न्ति वुत्तकाळकं. भूतन्ति भूतारोचनं. परम्परभत्तन्ति परम्परभोजनं. भिक्खुनीसु च अक्कोसोति ‘‘या पन भिक्खुनी भिक्खुं अक्कोसेय्य वा परिभासेय्य वा’’ति (पाचि. १०२९) वुत्तसिक्खापदं. अन्तरवासकन्ति अञ्ञातिकाय भिक्खुनिया चीवरपटिग्गण्हनं. रूपियन्ति रूपियसंवोहारं. सुत्तन्ति ‘‘सामं सुत्तं विञ्ञापेत्वा तन्तवायेही’’ति (पारा. ६३७) वुत्तसिक्खापदं. उज्झापनकेति उज्झापनके खिय्यनके पाचित्तियं. पाचितपिण्डन्ति भिक्खुनीपरिपाचितं. चीवरं दत्वाति ‘‘समग्गेन सङ्घेन चीवरं दत्वा’’ति (पाचि. ४८५) वुत्तसिक्खापदं. वोसासन्तीति ‘‘भिक्खू पनेव कुलेसु निमन्तिता भुञ्जन्ति, तत्र चेसा भिक्खुनी’’ति (पाचि. ५५८) वुत्तपाटिदेसनीयं. गिरग्गन्ति ‘‘या पन भिक्खुनी नच्चं वा गीतं वा’’ति (पाचि. ८३४) वुत्तसिक्खापदं. चरियाति ‘‘अन्तोवस्सं चारिकं चरेय्या’’ति (पाचि. ९७०) च, ‘‘वस्संवुत्था चारिकं न पक्कमेय्या’’ति (पाचि. ९७४) च वुत्तसिक्खापदद्वयं. छन्ददानेनाति पारिवासिकेन छन्ददानेन.
पाराजिकानि चत्तारीति भिक्खुनीनं चत्तारि पाराजिकानि. कुटीति कुटिकारसिक्खापदं. कोसियन्ति कोसियमिस्सकसिक्खापदं. सेय्याति अनुपसम्पन्नेन सहसेय्यसिक्खापदं. खणनेति पथवीखणनं. गच्छ देवतेति भूतगामसिक्खापदं. सिञ्चन्ति सप्पाणकउदकसिञ्चनं. महाविहारोति महल्लकविहारो. अञ्ञन्ति अञ्ञवादकं. द्वारन्ति याव द्वारकोसा. सहधम्मोति सहधम्मिकं वुच्चमानो. पयोपानन्ति सुरुसुरुकारकं. एळकलोमानीति एळकलोमधोवापनं. पत्तोति ऊनपञ्चबन्धनपत्तो. ओवादोति भिक्खुनुपस्सयं उपसङ्कमित्वा ओवादो. भेसज्जन्ति तदुत्तरिभेसज्जविञ्ञापनं. सूचीति अट्ठिमयादिसूचिघरं. आरञ्ञिकोति ¶ ‘‘यानि खो पन तानि आरञ्ञकानि सेनासनानी’’तिआदिना (पाचि. ५७०) वुत्तपाटिदेसनीयं ¶ . ओवादोति ‘‘या पन भिक्खुनी ओवादाय वा संवासाय वा न गच्छेय्या’’ति (पाचि. १०५५) वुत्तसिक्खापदं.
पाराजिकानि चत्तारीतिआदिना छसु नगरेसु पञ्ञत्तं एकतो सम्पिण्डित्वा सावत्थिया पञ्ञत्तं विसुं गणेत्वा सब्बानेव सिक्खापदानि द्वीहि रासीहि सङ्गण्हाति.
सत्तनगरेसु पञ्ञत्तसिक्खापदवण्णना निट्ठिता.
चतुविपत्तिवण्णना
३३६. एकतिंस गरुका नाम उभतो अट्ठ पाराजिका, भिक्खूनं तेरस, भिक्खुनीनं दस सङ्घादिसेसा. अट्ठेत्थ अनवसेसाति एतेसु यथावुत्तगरुकेसु साधारणासाधारणवसेन अट्ठ पाराजिका अनवसेसा नाम.
असाधारणादिवण्णना
३३८. ‘‘धोवनञ्च पटिग्गहो’’ति गाथा अट्ठकथाचरियानं. तत्थ धोवनञ्च पटिग्गहोति अञ्ञातिकाय भिक्खुनिया चीवरधोवापनं चीवरपटिग्गहणञ्च. कोसेय्य…पे… द्वे लोमाति एळकलोमवग्गे आदितो सत्त सिक्खापदानि वुत्तानि. वस्सिकाति वस्सिकसाटिकसिक्खापदं. आरञ्ञकेन चाति सासङ्कसिक्खापदं वुत्तं. पणीतन्ति पणीतभोजनविञ्ञत्ति. ऊनन्ति ऊनवीसतिवस्ससिक्खापदं. निसीदने च या सिक्खा, वस्सिका या च साटिकाति निसीदनवस्सिकसाटिकानं पमाणातिक्कमो.
आपत्तिक्खन्धा चेव उपोसथादीनि च ‘‘पाराजिकसङ्घादिसेसा’’तिआदिना विभत्तत्ता ‘‘विभत्तियो’’ति वुत्तानि. तेवीसति सङ्घादिसेसाति भिक्खुनीनं आगतानि दस, भिक्खूनं तेरसाति तेवीसति. द्वेचत्तालीस निस्सग्गियातिआदीसुपि एसेव नयो. द्वीहि…पे… किच्चं एकेन सम्मतीति द्वीहि विवादाधिकरणं, चतूहि अनुवादाधिकरणं, तीहि आपत्ताधिकरणं, एकेन किच्चाधिकरणं सम्मतीति अत्थो.
३३९. निरङ्कतोति ¶ सङ्घम्हा अपसारितो.