📜

अधिकरणभेदवण्णना

३४०. यस्मा अधिकरणं उक्कोटेन्तो समथप्पत्तमेव उक्कोटेति, तस्मा ‘‘विवादाधिकरणं उक्कोटेन्तो कति समथे उक्कोटेती’’तिआदि वुत्तं.

३४१. पाळिमुत्तकविनिच्छयेनेवाति विनयलक्खणं विना केवलं धम्मदेसनामत्तवसेनेवाति अत्थो. येनापि विनिच्छयेनाति पाळिमुत्तकविनिच्छयमेव सन्धाय वुत्तं. खन्धकतो च परिवारतो च सुत्तेनाति खन्धकपरिवारतो आनीतसुत्तेन. निज्झापेन्तीति पञ्ञापेन्ति.

३४२. किच्चं निस्साय उप्पज्जनककिच्चानन्ति पुब्बे कतउक्खेपनीयादिकिच्चं निस्साय उप्पज्जनककिच्चानं. कीदिसानं? यावततियसमनुभासनादीनं.

३४३. तं हीति तं विवादाधिकरणं.

३४४. अधिकरणेसु येन अधिकरणेन सम्मन्ति, तं दस्सेतुं वुत्तन्ति यदा अधिकरणेहि सम्मन्ति, तदा किच्चाधिकरणेनेव सम्मन्ति, न अञ्ञेहि अधिकरणेहीति दस्सनत्थं वुत्तन्ति अधिप्पायो.

३५३. ‘‘सत्तन्नं समथानं कतमे छत्तिंस समुट्ठाना’’ति पुच्छित्वापि ‘‘कम्मस्स किरिया करण’’न्तिआदिना सम्मुखाविनयस्स समुट्ठानानि अविभजित्वाव सतिविनयादीनं छन्नञ्ञेव छ समुट्ठानानि विभत्तानि, तं कस्माति आह ‘‘किञ्चापि सत्तन्नं समथान’’न्तिआदि. सतिविनयादीनं विय सङ्घसम्मुखतादीनं किच्चयता नाम नत्थीति आह ‘‘कम्मसङ्गहाभावेना’’ति.