📜
अधिकरणभेदवण्णना
३४०. यस्मा ¶ अधिकरणं उक्कोटेन्तो समथप्पत्तमेव उक्कोटेति, तस्मा ‘‘विवादाधिकरणं उक्कोटेन्तो कति समथे उक्कोटेती’’तिआदि वुत्तं.
३४१. पाळिमुत्तकविनिच्छयेनेवाति विनयलक्खणं विना केवलं धम्मदेसनामत्तवसेनेवाति अत्थो. येनापि विनिच्छयेनाति पाळिमुत्तकविनिच्छयमेव सन्धाय वुत्तं. खन्धकतो च परिवारतो च सुत्तेनाति खन्धकपरिवारतो आनीतसुत्तेन. निज्झापेन्तीति पञ्ञापेन्ति.
३४२. किच्चं निस्साय उप्पज्जनककिच्चानन्ति पुब्बे कतउक्खेपनीयादिकिच्चं निस्साय उप्पज्जनककिच्चानं. कीदिसानं? यावततियसमनुभासनादीनं.
३४४. अधिकरणेसु येन अधिकरणेन सम्मन्ति, तं दस्सेतुं वुत्तन्ति यदा अधिकरणेहि सम्मन्ति, तदा किच्चाधिकरणेनेव सम्मन्ति, न अञ्ञेहि अधिकरणेहीति दस्सनत्थं वुत्तन्ति अधिप्पायो.
३५३. ‘‘सत्तन्नं समथानं कतमे छत्तिंस समुट्ठाना’’ति पुच्छित्वापि ‘‘कम्मस्स किरिया करण’’न्तिआदिना सम्मुखाविनयस्स समुट्ठानानि अविभजित्वाव सतिविनयादीनं छन्नञ्ञेव छ समुट्ठानानि विभत्तानि, तं कस्माति आह ‘‘किञ्चापि सत्तन्नं समथान’’न्तिआदि. सतिविनयादीनं विय सङ्घसम्मुखतादीनं किच्चयता नाम नत्थीति आह ‘‘कम्मसङ्गहाभावेना’’ति.