📜

कथिनभेदवण्णना

४०४. पुरेजातपच्चये पनेस उद्दिट्ठधम्मेसु एकधम्मम्पि न लभतीति एस उदकाहरणादिपयोगो अत्तनो पुरेजातपच्चयभावे पुब्बकरणवसेन उद्दिट्ठेसु धोवनादिधम्मेसु एकधम्मम्पि न लभति अत्तनो पुरेजातस्स पुब्बकरणसङ्गहितस्स धम्मस्स नत्थिताय.

४१२. रूपादीसु धम्मेसूति वण्णगन्धादीसु सुद्धट्ठकधम्मेसु.

४१६. पुरिमा द्वेति इमस्मिं अधिकारे पठमं वुत्ता अन्तरुब्भारसहुब्भारा, न पक्कमनन्तिकादयो द्वे उद्धारा.