📜

अपरदुतियगाथासङ्गणिकं

कायिकादिआपत्तिवण्णना

४७४. विनये गरुका विनयगरुका. किञ्चापि इदं द्वीसु गाथासु आगतं, अञ्ञेहि पन मिस्सेत्वा वुत्तभावतो नानाकरणं पच्चेतब्बं.

देसनागामिनियादिवण्णना

४७५. द्वे संवासकभूमियोति एत्थ भूमीति अवत्था. अङ्गहीनता कारणवेकल्लवसेनपि वेदितब्बाति आह ‘‘अपिचेत्था’’तिआदि. एस नयोति ‘‘अपिचेत्था’’तिआदिना वुत्तनयो. वनप्पतिं छिन्दन्तस्स पाराजिकन्ति अदिन्नादाने वनप्पतिकथाय आगतं परसन्तकं सन्धाय वुत्तं. विस्सट्ठिछड्डनेति सुक्कविस्सट्ठिया मोचने. दुक्कटा कताति दुक्कटं वुत्तं. पठमसिक्खापदम्हियेवाति भिक्खुनोवादकवग्गस्स पठमसिक्खापदेयेव. आमकधञ्ञं विञ्ञापेत्वा भुञ्जन्तिया पुब्बपयोगे दुक्कटं, अज्झोहारे पाचित्तियं.

पाचित्तियवण्णना

४७६. अब्भुण्हसीलोति अभिनवसीलो.

४७८. असुत्तकन्ति सुत्तविरहितं, सुत्ततो अपनीतं नत्थीति अत्थो.