📜

३. निस्सग्गियकण्डं (भिक्खुनीविभङ्गवण्णना)

७३३. निस्सग्गियेसु पठमं उत्तानमेव.

७४०. दुतिये ‘‘अय्याय दम्मीति एवं पटिलद्धन्ति निस्सट्ठपटिलद्धं. तेनेव मातिकाट्ठकथायम्पि ‘‘निस्सट्ठं पटिलभित्वापि यथादानेयेव उपनेतब्ब’’न्ति वुत्तं. यथादानेयेव उपनेतब्बन्ति यथा दायकेन दिन्नं, तथा उपनेतब्बं, अकालचीवरपक्खेयेव ठपेतब्बन्ति वुत्तं होति. एत्थ च भाजापिताय लद्धचीवरमेव निस्सग्गियं होति, तं विनयकम्मं कत्वापि अत्तना न लभति. सेसमेत्थ उत्तानमेव. अकालचीवरता, तथासञ्ञिता, कालचीवरन्ति अधिट्ठाय लेसेन भाजापनं, पटिलाभोति इमानि पनेत्थ चत्तारि अङ्गानि.

७४३. ततिये मेतन्ति मे एतं. सकसञ्ञाय गहितत्ता पाचित्तियं दुक्कटञ्च वुत्तं. इतरथा भण्डग्घेन कारेतब्बं. उपसम्पन्नता, परिवत्तितचीवरस्स विकप्पनुपगता, सकसञ्ञाय अच्छिन्दनं वा अच्छिन्दापनं वाति इमानि पनेत्थ तीणि अङ्गानि.

७४८-७५२. चतुत्थे आहटसप्पिं दत्वाति अत्तनो दत्वा. यमकं पचितब्बन्ति सप्पिञ्च तेलञ्च एकतो कत्वा पचितब्बं. लेसेन गहेतुकामता, अञ्ञस्स विञ्ञापनं, पटिलाभोति इमानि पनेत्थ तीणि अङ्गानि.

७५३. पञ्चमे साति थुल्लनन्दा. अयन्ति अयं सिक्खमाना. चेतापेत्वाति जानापेत्वा इच्चेव अत्थोति इध वुत्तं, मातिकाट्ठकथायं (कङ्खा. अट्ठ. अञ्ञचेतापनसिक्खापदवण्णना) पन ‘‘अञ्ञं चेतापेत्वाति अत्तनो कप्पियभण्डेन इदं नाम आहराति अञ्ञं परिवत्तापेत्वा’’ति वुत्तं, तस्मा ‘‘चेतापेत्वा’’ति इमस्स परिवत्तापेत्वातिपि अत्थो दट्ठब्बो. अञ्ञं चेतापेय्याति ‘‘एवं मे इदं दत्वा अञ्ञम्पि आहरिस्सती’’ति मञ्ञमाना ‘‘न मे इमिना अत्थो, इदं नाम मे आहरा’’ति ततो अञ्ञं चेतापेय्य.

७५८. छट्ठे धम्मकिच्चन्ति पुञ्ञकम्मं. पावारिकस्साति दुस्सवाणिजकस्स. याय चेतापितं, तस्सायेव निस्सग्गियं निस्सट्ठपटिलाभो च, तस्मा ताय भिक्खुनिया निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्बं, न अत्तना गहेतब्बं. अञ्ञस्सत्थायाति चीवरादीसु अञ्ञतरस्सत्थाय. अञ्ञुद्दिसिकेनाति पुरिमस्सेवत्थदीपनं. परिक्खारेनाति कप्पियभण्डेन.

७६४. सत्तमे सयं याचितकेनाति सयं याचितकेनापीति अत्थो. तेनेव पाळियं ‘‘तेन च परिक्खारेन सयम्पि याचित्वा’’ति वुत्तं, ततोयेव मातिकाट्ठकथायं ‘‘सञ्ञाचिकेनाति सयं याचितकेनापी’’ति अत्थो वुत्तो.

७६८-७७३. अट्ठमनवमदसमानि उत्तानत्थानेव.

७८४. एकादसमे यस्मा पवारितट्ठाने विञ्ञत्ति नाम न पटिसेधेतब्बा, तस्मा भगवा धम्मनिमन्तनवसेन पवारितट्ठाने ‘‘वदेय्यासि येनत्थो’’ति वुत्ताय ‘‘चतुक्कंसपरमं विञ्ञापेतब्ब’’न्ति परिच्छेदं दस्सेतीति वेदितब्बं. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. गरुपावुरणसिक्खापदवण्णना) ‘‘चेतापेतब्बन्ति ठपेत्वा सहधम्मिके च ञातकपवारिते च अञ्ञेन किस्मिञ्चिदेव गुणे परितुट्ठेन वदेय्यासि येनत्थोति वुत्ताय विञ्ञापेतब्ब’’न्ति वुत्तं.

७८८. द्वादसमं उत्तानत्थमेव.

भिक्खुनीविभङ्गे निस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता.

निस्सग्गियकण्डं निट्ठितं.