📜

निस्सग्गियकण्डो

१. पत्तसन्निचयसिक्खापदवण्णना

निस्सग्गियेसु आदिवग्गस्स ताव पठमे पत्तसन्निचयं करेय्याति पत्तसन्निधिं करेय्य, एकाहं अनधिट्ठहित्वा वा अविकप्पेत्वा वा अधिट्ठानुपगं पत्तं ठपेय्याति अत्थो.

सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ पत्तसन्निचयवत्थुस्मिं पञ्ञत्तं, सेसकथामग्गो भिक्खुपातिमोक्खवण्णनायं वुत्तनयेनेव वेदितब्बो, तत्र हि दसाहातिक्कमे आपत्ति, इध एकाहातिक्कमेति एत्तकमेव तस्स च इमस्स च नानाकरणं, सेसं तादिसमेवाति.

पत्तसन्निचयसिक्खापदवण्णना निट्ठिता.

२. अकालचीवरसिक्खापदवण्णना

दुतिये अकालचीवरन्ति अत्थते कथिने कथिनमासेहि, अनत्थते चीवरमासतो अञ्ञस्मिं काले उप्पन्नं, यं वा पन कालेपि आदिस्स दिन्नं. आदिस्स दिन्नं नाम ‘‘सम्पत्ता भाजेन्तू’’ति वत्वा वा, ‘‘इदं गणस्स, इदं तुम्हाकं दम्मी’’ति वत्वा वा, दातुकामताय पादमूले ठपेत्वा वा दिन्नं. इच्चेतं अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेन्तिया पयोगे दुक्कटं, यं अत्तना लद्धं, तं निस्सग्गियं होति. निस्सट्ठं पटिलभित्वापि यथादानेयेव उपनेतब्बं, अञ्ञस्मिम्पि एवरूपे सिक्खापदे एसेव नयो.

सावत्थियं थुल्लनन्दं आरब्भ अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजनवत्थुस्मिं पञ्ञत्तं, अकालचीवरे वेमतिकाय, कालचीवरे अकालचीवरसञ्ञाय चेव वेमतिकाय च दुक्कटं. उभोसु कालचीवरसञ्ञाय, उम्मत्तिकादीनञ्च अनापत्ति. अकालचीवरता, तथासञ्ञिता, ‘‘कालचीवर’’न्ति अधिट्ठाय लेसेन भाजापनं, पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानीति.

अकालचीवरसिक्खापदवण्णना निट्ठिता.

३. चीवरपरिवत्तनसिक्खापदवण्णना

ततिये हन्दाति गण्ह. अच्छिन्देय्याति सयं अच्छिन्दन्तिया बन्धित्वा ठपितेसु बहूसुपि एकापत्ति, इतरेसु वत्थुगणनाय आपत्तियो. अच्छिन्दापने पन एकाय आणत्तिया बहूसु अच्छिन्नेसुपि एकावापत्ति.

सावत्थियं थुल्लनन्दं आरब्भ चीवरं परिवत्तेत्वा अच्छिन्दनवत्थुस्मिं पञ्ञत्तं, साणत्तिकं, तिकपाचित्तियं, अञ्ञस्मिं परिक्खारे तिकदुक्कटं, अनुपसम्पन्नाय चीवरेपि तिकदुक्कटमेव. या पन ताय वा दिय्यमानं, तस्सा वा विस्सासं गण्हाति, तस्सा, उम्मत्तिकादीनञ्च अनापत्ति. उपसम्पन्नता, परिवत्तितचीवरस्स विकप्पनुपगता, सकसञ्ञाय अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

चीवरपरिवत्तनसिक्खापदवण्णना निट्ठिता.

४. अञ्ञविञ्ञापनसिक्खापदवण्णना

चतुत्थे विञ्ञापेत्वाति जानापेत्वा, ‘‘इदं नाम आहरा’’ति याचित्वा वा. अञ्ञं विञ्ञापेय्याति यं पुब्बे ‘‘किन्ते, अय्ये, अफासु, किं आहरियतू’’ति वुत्ताय विञ्ञापितं, तं पटिक्खिपित्वा तञ्चेव अञ्ञञ्च गहेतुकामा ततो अञ्ञं विञ्ञापेय्य, तस्सा विञ्ञत्तिया दुक्कटं, पटिलाभेन निस्सग्गियं होति.

सावत्थियं थुल्लनन्दं आरब्भ अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनञ्ञे द्विकदुक्कटं. अनञ्ञे अनञ्ञसञ्ञाय पन, तस्मिं अप्पहोन्ते पुन तञ्ञेव, अञ्ञेनपि अत्थे सति तेन सद्धिं अञ्ञञ्च, यञ्च विञ्ञत्तं, ततो चे अञ्ञं समग्घतरं होति, इमं आनिसंसं दस्सेत्वा सुद्धं अञ्ञमेव च विञ्ञापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति. लेसेन गहेतुकामता, अञ्ञस्स विञ्ञापनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि सञ्चरित्तसदिसानीति.

अञ्ञविञ्ञापनसिक्खापदवण्णना निट्ठिता.

५. अञ्ञचेतापनसिक्खापदवण्णना

पञ्चमे अञ्ञं चेतापेत्वाति अत्तनो कप्पियभण्डेन ‘‘इदं नाम आहरा’’ति अञ्ञं परिवत्तापेत्वा. अञ्ञं चेतापेय्याति ‘‘एवं मे इदं दत्वा अञ्ञम्पि आहरिस्सती’’ति मञ्ञमाना ‘‘न मे इमिना अत्थो, इदं नाम मे आहरा’’ति ततो अञ्ञं चेतापेय्य. तस्सा चेतापनप्पयोगे दुक्कटं, पटिलाभेन तेन वा अञ्ञेन वा मूलेन आहटं निस्सग्गियं होति, सेसं चतुत्थसदिसमेवाति.

अञ्ञचेतापनसिक्खापदवण्णना निट्ठिता.

६. पठमसङ्घिकचेतापनसिक्खापदवण्णना

छट्ठे अञ्ञदत्थिकेनाति अञ्ञस्सत्थाय दिन्नेन. अञ्ञुद्दिसिकेनाति अञ्ञं उद्दिसित्वा दिन्नेन. सङ्घिकेनाति सङ्घस्स परिच्चत्तेन. परिक्खारेनाति कप्पियभण्डेन. अञ्ञं चेतापेय्याति ‘‘इदं नाम परिभुञ्जेय्याथा’’ति यं उद्दिसित्वा नियमेत्वा यो परिक्खारो दिन्नो, ततो अञ्ञं परिवत्तापेय्य, तस्सा पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं.

सावत्थियं सम्बहुला भिक्खुनियो आरब्भ तादिसेन परिक्खारेन अञ्ञं चेतापनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, अनञ्ञदत्थिके द्विकदुक्कटं. तस्मिं पन अनञ्ञदत्थिकसञ्ञाय, सेसकं उपनेन्तिया, ‘‘तुम्हेहि एतदत्थाय दिन्नो, अम्हाकञ्च इमिना नाम अत्थो’’ति सामिके अपलोकेत्वा उपनेन्तिया, यदा भिक्खुनियो विहारम्पि छड्डेत्वा पक्कमन्ति, एवरूपासु आपदासु उपनेन्तीनं, उम्मत्तिकादीनञ्च अनापत्ति. सेसं चतुत्थसदिसमेवाति.

पठमसङ्घिकचेतापनसिक्खापदवण्णना निट्ठिता.

७. दुतियसङ्घिकचेतापनसिक्खापदवण्णना

सत्तमे सञ्ञाचिकेनाति सयं याचितकेनापि. एतदेवेत्थ नानाकरणं, सेसं छट्ठसदिसमेवाति.

दुतियसङ्घिकचेतापनसिक्खापदवण्णना निट्ठिता.

८. पठमगणिकचेतापनसिक्खापदवण्णना

अट्ठमे महाजनिकेनाति गणस्स परिच्चत्तेन, इदमेत्थ छट्ठतो नानाकरणं.

पठमगणिकचेतापनसिक्खापदवण्णना निट्ठिता.

९. दुतियगणिकचेतापनसिक्खापदवण्णना

नवमे सञ्ञाचिकेनाति इदं अट्ठमतो अतिरित्तं, सेसं द्वीसुपि छट्ठसिक्खापदसदिसमेवाति.

दुतियगणिकचेतापनसिक्खापदवण्णना निट्ठिता.

१०. पुग्गलिकचेतापनसिक्खापदवण्णना

दसमे पुग्गलिकेनाति एकभिक्खुनिया परिच्चत्तेन. सञ्ञाचिकेनाति सयं याचितकेन च. अञ्ञं चेतापेय्याति यं उद्दिसित्वा दिन्नं, ततो अञ्ञं चेतापेन्तिया पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति.

सावत्थियं थुल्लनन्दं आरब्भ तादिसेन परिक्खारेन अञ्ञं चेतापनवत्थुस्मिं पञ्ञत्तं, सेसं छट्ठसदिसमेवाति.

पुग्गलिकचेतापनसिक्खापदवण्णना निट्ठिता.

पत्तवग्गो पठमो.

११. गरुपावुरणसिक्खापदवण्णना

दुतियस्स पठमे गरुपावुरणन्ति सीतकाले पावुरणं. चतुक्कंसपरमन्ति कंसो नाम चतुक्कहापणिको होति, तस्मा सोळसकहापणग्घनकं. चेतापेतब्बन्ति ठपेत्वा सहधम्मिके च ञातकप्पवारिते च अञ्ञेन किस्मिञ्चिदेव गुणे परितुट्ठेन ‘‘वदेथाय्ये, येनत्थो’’ति वुत्ताय विञ्ञापेतब्बं. ततो चे उत्तरीति ततुत्तरि विञ्ञापेन्तिया दुक्कटं, पटिलद्धं निस्सग्गियं होति.

सावत्थियं थुल्लनन्दं आरब्भ राजानं कम्बलं विञ्ञापनवत्थुस्मिं पञ्ञत्तं, तिकपाचित्तियं, ऊनकचतुक्कंसे द्विकदुक्कटं. तस्मिं पन ऊनकसञ्ञाय, चतुक्कंसपरमं चेतापेन्तिया, ञातकप्पवारिते वा, अञ्ञस्स वा अत्थाय, अत्तनो वा धनेन, महग्घं चेतापेन्तं अप्पग्घं चेतापेन्तिया, उम्मत्तिकादीनञ्च अनापत्ति. गरुपावुरणता, अतिरेकचतुक्कंसता, अननुञ्ञातट्ठाने विञ्ञत्ति, पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि सञ्चरित्तसदिसानीति.

गरुपावुरणसिक्खापदवण्णना निट्ठिता.

१२. लहुपावुरणसिक्खापदवण्णना

दुतिये लहुपावुरणन्ति उण्हकाले पावुरणं. अड्ढतेय्यकंसपरमन्ति दसकहापणग्घनकं, सेसं पठमसदिसमेवाति.

लहुपावुरणसिक्खापदवण्णना निट्ठिता.

इतो परानि इमस्मिं वग्गे अट्ठ, ततियवग्गे दसाति इमानि अट्ठारस सिक्खापदानि भिक्खुपातिमोक्खवण्णनायं वुत्तनयेनेव वेदितब्बानीति.

जातरूपवग्गो ततियो.

उद्दिट्ठा खो अय्यायो तिंस निस्सग्गिया पाचित्तिया धम्माति भिक्खू आरब्भ पञ्ञत्ता साधारणा अट्ठारस, असाधारणा द्वादसाति एवं तिंस. सेसं सब्बत्थ उत्तानमेवाति.

कङ्खावितरणिया पातिमोक्खवण्णनाय भिक्खुनिपातिमोक्खे

निस्सग्गियपाचित्तियवण्णना निट्ठिता.