📜

पाटिदेसनीयकण्डो

१. सप्पिविञ्ञापनसिक्खापदवण्णना

पाटिदेसनीयेसु पठमे सप्पिन्ति पुब्बे वुत्तविनिच्छयं पाळिआगतं (पाचि. १२३०) गोसप्पिआदिमेव. विञ्ञापेत्वा भुञ्जेय्याति एत्थ ‘‘विञ्ञत्तिया पटिलद्धं भुञ्जिस्सामी’’ति गहणे दुक्कटं, गहितस्स अज्झोहारे अज्झोहारे पाटिदेसनीयं.

सावत्थियं छब्बग्गिया भिक्खुनियो आरब्भ सप्पिं विञ्ञापेत्वा भुञ्जनवत्थुस्मिं पञ्ञत्तं, ‘‘अगिलाना’’ति अयमेत्थ अनुपञ्ञत्ति, तिकपाटिदेसनीयं, गिलानाय द्विकदुक्कटं. या पन गिलाना गिलानसञ्ञा, गिलानकाले वा विञ्ञापेत्वा पच्छा अगिलाना हुत्वा भुञ्जति, गिलानाय वा सेसकं, ञातकप्पवारितट्ठानतो वा विञ्ञत्तं, अञ्ञस्स वा अत्थाय, अत्तनो वा धनेन गहितं भुञ्जति, तस्सा, उम्मत्तिकादीनञ्च अनापत्ति. वुत्तलक्खणसप्पिता, अनुञ्ञातकारणाभावो, विञ्ञत्ति, अज्झोहारोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अद्धानसदिसानीति.

सप्पिविञ्ञापनसिक्खापदवण्णना निट्ठिता.

२. तेलविञ्ञापनादिसिक्खापदवण्णना

दुतियादीसुपि तेलादीनि पुब्बे वुत्तविनिच्छयानि पाळियं (पाचि. १२३६) आगतानेव, पाळियं अनागतेसु पन अट्ठसुपि दुक्कटमेव. सेसं सब्बत्थ पठमे वुत्तसदिसमेवाति.

तेलविञ्ञापनादिसिक्खापदवण्णना निट्ठिता.

कङ्खावितरणिया पातिमोक्खवण्णनाय

भिक्खुनिपातिमोक्खे

पाटिदेसनीयवण्णना निट्ठिता.

१. परिमण्डलादिसिक्खापदवण्णना

इतो परं पन सेखियानि चेव अधिकरणसमथा च सब्बपकारतो भिक्खुपातिमोक्खवण्णनायं वुत्तनयेनेव वेदितब्बाति.

कङ्खावितरणिया पातिमोक्खवण्णनाय

भिक्खुनिपातिमोक्खवण्णना निट्ठिता.

निगमनकथा

एत्तावता च

वण्णनं पातिमोक्खस्स, सोणत्थेरेन याचितो;

विनये जातकङ्खानं, कङ्खावितरणत्थिको.

आरभिं यमहं सब्बं, सीहळट्ठकथानयं;

महाविहारवासीनं, वाचनामग्गनिस्सितं.

निस्साय सा अयं निट्ठं, गता आदाय सब्बसो;

सब्बं अट्ठकथासारं, पाळियत्थञ्च केवलं.

न हेत्थ तं पदं अत्थि, यं विरुज्झेय्य पाळिया;

महाविहारवासीनं, पोराणट्ठकथाहि वा.

यस्मा तस्मा अकत्वाव, एत्थ कङ्खं हितेसिना;

सिक्खितब्बाव सक्कच्चं, कङ्खावितरणी अयं.

यथा च निट्ठं सम्पत्ता, कङ्खावितरणी अयं;

द्वावीसति भाणवारपअमाणाय पाळिया.

एवं अनन्तरायेन, निट्ठं कल्याणनिस्सिता;

अचिरं सब्बसत्तानं, यन्तु सब्बे मनोरथाति.

परमविसुद्धसद्धाबुद्धिवीरियप्पटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुविनिग्गतमधउरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणप्पटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं कङ्खावितरणी नाम पातिमोक्खवण्णना –

ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं सीलविसुद्धिया.

याव ‘‘बुद्धो’’ति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.

कङ्खावितरणी-अट्ठकथा निट्ठिता.