📜

कङ्खावितरणी-अट्ठकथा

गन्थारम्भकथा

बुद्धं धम्मञ्च सङ्घञ्च, विप्पसन्नेन चेतसा;

वन्दित्वा वन्दनामान, पूजासक्कारभाजनं.

थेरवंसप्पदीपानं, थिरानं विनयक्कमे;

पुब्बाचरियसीहानं, नमो कत्वा कतञ्जली.

पामोक्खं अनवज्जानं, धम्मानं यं महेसिना;

मुखं मोक्खप्पवेसाय, पातिमोक्खं पकासितं.

सूरतेन निवातेन, सुचिसल्लेखवुत्तिना;

विनयाचारयुत्तेन, सोणत्थेरेन याचितो.

तत्थ सञ्जातकङ्खानं, भिक्खूनं तस्स वण्णनं;

कङ्खावितरणत्थाय, परिपुण्णविनिच्छयं.

महाविहारवासीनं, वाचनामग्गनिस्सितं;

वत्तयिस्सामि नामेन, कङ्खावितरणिं सुभन्ति.