📜
कङ्खावितरणी-अट्ठकथा
गन्थारम्भकथा
बुद्धं ¶ ¶ ¶ धम्मञ्च सङ्घञ्च, विप्पसन्नेन चेतसा;
वन्दित्वा वन्दनामान, पूजासक्कारभाजनं.
थेरवंसप्पदीपानं, थिरानं विनयक्कमे;
पुब्बाचरियसीहानं, नमो कत्वा कतञ्जली.
पामोक्खं अनवज्जानं, धम्मानं यं महेसिना;
मुखं मोक्खप्पवेसाय, पातिमोक्खं पकासितं.
सूरतेन ¶ निवातेन, सुचिसल्लेखवुत्तिना;
विनयाचारयुत्तेन, सोणत्थेरेन याचितो.
तत्थ सञ्जातकङ्खानं, भिक्खूनं तस्स वण्णनं;
कङ्खावितरणत्थाय, परिपुण्णविनिच्छयं.
महाविहारवासीनं, वाचनामग्गनिस्सितं;
वत्तयिस्सामि नामेन, कङ्खावितरणिं सुभन्ति.