📜

अनियतकण्डो

१. पठमानियतसिक्खापदवण्णना

अनियतुद्देसे इमे खो पनातिआदि वुत्तनयमेव. मातुगामेनाति तदहुजातायपि जीवमानकमनुस्सित्थिया. एको एकायाति एको भिक्खु मातुगामसङ्खाताय एकाय इत्थिया सद्धिं. रहोति चक्खुस्स रहो. किञ्चापि पाळियं (पारा. ४४५) सोतस्स रहो आगतो, चक्खुस्सेव पन रहो ‘‘रहो’’ति इध अधिप्पेतो. सचेपि हि पिहितकवाटस्स गब्भस्स द्वारे निसिन्नो विञ्ञू पुरिसो होति, नेव अनापत्तिं करोति. यत्थ पन सक्का दट्ठुं, तादिसे अन्तोद्वादसहत्थेपि ओकासे निसिन्नो सचक्खुको विक्खित्तचित्तोपि निद्दायन्तोपि अनापत्तिं करोति, समीपे ठितोपि अन्धो न करोति, चक्खुमापि निपज्जित्वा निद्दायन्तोपि न करोति, इत्थीनं पन सतम्पि न करोतियेव, तेन वुत्तं ‘‘रहोति चक्खुस्स रहो’’ति. पटिच्छन्ने आसनेति कुट्टादीहि पटिच्छन्नोकासे. अलंकम्मनियेति कम्मक्खमं कम्मयोग्गन्ति कम्मनियं, अलं परियत्तं कम्मनियभावायाति अलंकम्मनियं, तस्मिं अलंकम्मनिये. यत्थ अज्झाचारं करोन्ता सक्कोन्ति तं कम्मं कातुं, तादिसेति अत्थो. निसज्जं कप्पेय्याति निसज्जं करेय्य, निसीदेय्याति अत्थो. एत्थ च सयनम्पि निसज्जाय एव सङ्गहितं. सद्धेय्यवचसाति सद्धातब्बवचना, अरियसाविकाति अत्थो. निसज्जं भिक्खु पटिजानमानोति किञ्चापि एवरूपा उपासिका दिस्वा वदति, अथ खो भिक्खु निसज्जं पटिजानमानोव तिण्णं धम्मानं अञ्ञतरेन कारेतब्बो, न अप्पटिजानमानोति अत्थो. येन वा साति निसज्जादीसु आकारेसु येन वा आकारेन सद्धिं मेथुनादीनि आरोपेत्वा सा उपासिका वदेय्य, पटिजानमानोव तेन सो भिक्खु कारेतब्बो, एवरूपायपि हि उपासिकाय वचनमत्तेन आकारेन न कारेतब्बोति अत्थो. कस्मा? यस्मा दिट्ठं नाम तथापि होति, अञ्ञथापीति. अयं धम्मो अनियतोति तिण्णं आपत्तीनं यं आपत्तिं वा वत्थुं वा पटिजानाति, तस्स वसेन कारेतब्बताय अनियतो.

सावत्थियं उदायित्थेरं आरब्भ मातुगामेन सद्धिं वुत्तप्पकारे आसने निसज्जकप्पनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, मेथुनधम्मसन्निस्सितकिलेससङ्खातेन रहस्सादेन मातुगामस्स सन्तिकं गन्तुकामताय अक्खिअञ्जनादितो पट्ठाय सब्बपयोगेसु दुक्कटं. गन्त्वा तस्मिं वा निसिन्ने इत्थी निसीदतु, तस्सा वा निसिन्नाय सो निसीदतु, अपच्छा अपुरिमंयेव उभो वा निसीदन्तु, उभिन्नं निसज्जाय पाचित्तियं. सचे पन कायसंसग्गं वा मेथुनं वा समापज्जति, तेसं वसेन कारेतब्बो. निपज्जनेपि एसेव नयो. वुत्तप्पकारे पुरिसे निपज्जित्वा अनिद्दायन्ते अनन्धे विञ्ञुपुरिसे उपचारगते सति, ठितस्स, अरहोपेक्खस्स, अञ्ञविहितस्स च निसज्जनपच्चया अनापत्ति. उम्मत्तकादीनं पन तीहिपि आपत्तीहि अनापत्ति. सिया सीलविपत्ति, सिया आचारविपत्ति. यं पन आपत्तिं पटिजानाति, तस्सा वसेन अङ्गभेदो ञातब्बो. समुट्ठानादीनि पठमपाराजिकसदिसानेवाति.

पठमानियतसिक्खापदवण्णना निट्ठिता.

२. दुतियानियतसिक्खापदवण्णना

दुतिये इत्थीपि पुरिसोपि यो कोचि विञ्ञू अनन्धो अबधिरो अन्तोद्वादसहत्थे ओकासे ठितो वा निसिन्नो वा विक्खित्तोपि निद्दायन्तोपि अनापत्तिं करोति. बधिरो पन चक्खुमापि, अन्धो वा अबधिरोपि न करोति. पाराजिकापत्तिञ्च परिहापेत्वा दुट्ठुल्लवाचापत्ति वुत्ताति अयं विसेसो. सेसं पुरिमनयेनेव वेदितब्बं. समुट्ठानादीनि पनेत्थ अदिन्नादानसदिसानेवाति.

दुतियानियतसिक्खापदवण्णना निट्ठिता.

उद्दिट्ठा खोतिआदि सब्बत्थ वुत्तनयेनेव वेदितब्बं.

कङ्खावितरणिया पातिमोक्खवण्णनाय

अनियतवण्णना निट्ठिता.