📜

निस्सग्गियकण्डो

इतो परं पन इमे खो पनातिआदि सब्बत्थ वुत्तनयेनेव वेदितब्बं.

१. चीवरवग्गो

१. कथिनसिक्खापदवण्णना

निस्सग्गियेसु पन चीवरवग्गस्स ताव पठमसिक्खापदे निट्ठितचीवरस्मिन्ति सूचिकम्मपरियोसानेन वा, ‘‘नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना’’ति (पारा. ४६३) इमेसु वा येन केनचि आकारेन निट्ठिते चीवरस्मिं, चीवरस्स करणपलिबोधे उपच्छिन्नेति अत्थो. अत्थतकथिनस्स हि भिक्खुनो याव इमेहाकारेहि चीवरपलिबोधो न छिज्जति, ताव कथिनानिसंसं लभति. उब्भतस्मिं कथिनेति यं सङ्घस्स कथिनं अत्थतं, तस्मिञ्च उब्भते. तत्रेवं सङ्खेपतो कथिनत्थारो च उब्भारो च वेदितब्बो. अयञ्हि कथिनत्थारो नाम भगवता पुरिमवस्संवुट्ठानं अनुञ्ञातो, सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टति, तस्मा यत्थ चत्तारो वा तयो वा द्वे वा एको वा पुरिमवस्सं उपगतो, तत्थ पच्छिमवस्सूपगते गणपूरके कत्वा अत्थरितब्बं, ते च गणपूरकाव होन्ति, आनिसंसे न लभन्ति, तस्मा सचे पुरिमवस्संवुट्ठानं गहट्ठपब्बजितेसु यो कोचि धम्मेन समेन चीवरं देति ‘‘इमिना कथिनं अत्थरथा’’ति (महाव. ३०६-३०९), तं खन्धके वुत्ताय ञत्तिदुतियकम्मवाचाय कथिनत्थारारहस्स भिक्खुनो दातब्बं. तेन तदहेव पञ्च वा अतिरेकानि वा खण्डानि छिन्दित्वा सङ्घाटि वा उत्तरासङ्गो वा अन्तरवासको वा कातब्बो, सेसभिक्खूहिपि तस्स सहायेहि भवितब्बं, सचे कतचीवरमेव उप्पज्जति, सुन्दरमेव. अच्छिन्नासिब्बितं पन न वट्टति. तेन भिक्खुना सचे सङ्घाटिया अत्थरितुकामो होति, पोराणिकं सङ्घाटिं पच्चुद्धरित्वा नवं सङ्घाटिं अधिट्ठहित्वा ‘‘इमाय सङ्घाटिया कथिनं अत्थरामी’’ति अत्थरितब्बं. उत्तरासङ्गअन्तरवासकेसुपि एसेव नयो. ततो तेन पुरिमवस्संवुट्ठे अन्तोसीमागते भिक्खू उपसङ्कमित्वा ‘‘अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथा’’ति (परि. ४१३) वत्तब्बं, थेरानञ्च नवानञ्च बहूनञ्च एकस्स च अनुरूपं सल्लक्खेत्वा वत्तब्बं. तेहिपि ‘‘अत्थतं, भन्ते, सङ्घस्स कथिन’’न्ति वा ‘‘अत्थतं, आवुसो, सङ्घस्स कथिन’’न्ति वा वत्वा ‘‘धम्मिको कथिनत्थारो, अनुमोदामा’’ति वा ‘‘अनुमोदामी’’ति वा वत्तब्बं. पुरिमवस्संवुट्ठेसुपि ये अनुमोदन्ति, तेसंयेव अत्थतं होति कथिनं. ते ततो पट्ठाय याव कथिनस्सुब्भारा अनामन्तचारो, असमादानचारो, यावदत्थचीवरं, गणभोजनं, यो च तत्थ चीवरुप्पादो, तस्मिं आवासे सङ्घस्स उप्पन्नचीवरञ्चाति इमे पञ्चानिसंसे लभन्ति, अयं ताव कथिनत्थारो. तं पनेतं कथिनं ‘‘अट्ठिमा, भिक्खवे, मातिका कथिनस्सुब्भाराय पक्कमनन्तिका निट्ठानन्तिका सन्निट्ठानन्तिका नासनन्तिका सवनन्तिका आसावच्छेदिका सीमातिक्कमनन्तिका सहुब्भारा’’ति (महाव. ३१०) एवं वुत्तासु अट्ठसु मातिकासु अञ्ञतरवसेन उद्धरीयति, तत्थ वित्थारविनिच्छयो समन्तपासादिकायं (महाव. अट्ठ. ३१०) वुत्तनयेन वेदितब्बो. इति ‘‘उब्भतस्मिं कथिने’’तिइमिना सेसपलिबोधाभावं दस्सेति.

दसाहपरमन्ति दस अहानि परमो परिच्छेदो अस्साति दसाहपरमो, तं दसाहपरमं कालं धारेतब्बन्ति अत्थो. अधिट्ठितविकप्पितेसु अपरियापन्नत्ता अतिरेकं चीवरन्ति अतिरेकचीवरं, चीवरं नाम खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्ति एतेसं वा तदनुलोमानं वा अञ्ञतरं अयमस्स जाति, पमाणतो पन तं विकप्पनुपगं पच्छिमं इध अधिप्पेतं. वुत्तञ्हेतं ‘‘अनुजानामि, भिक्खवे, आयामतो अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतु’’न्ति (महाव. ३५८). यं पन वुत्तं ‘‘अधिट्ठितविकप्पितेसु अपरियापन्नत्ता’’ति, एत्थ ‘‘अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं, वस्सिकसाटिकं वस्सानं चतुमासं अधिट्ठातुं ततो परं विकप्पेतुं, निसीदनं अधिट्ठातुं न विकप्पेतुं पच्चत्थरणं अधिट्ठातुं न विकप्पेतुं, कण्डुप्पटिच्छादिं याव आबाधा अधिट्ठातुं ततो परं विकप्पेतुं, मुखपुञ्छनचोळकं अधिट्ठातुं न विकप्पेतुं, परिक्खारचोळं अधिट्ठातुं न विकप्पेतु’’न्ति (महाव. ३५८) इमिना नयेन अधिट्ठातब्बविकप्पेतब्बता जानितब्बा. तत्थ तिचीवरं अधिट्ठहन्तेन रजित्वा कप्पबिन्दुं दत्वा पमाणयुत्तमेव अधिट्ठातब्बं, तस्स पमाणं उक्कट्ठपरिच्छेदेन सुगतचीवरतो ऊनकं वट्टति, लामकपरिच्छेदेन सङ्घाटिया ताव उत्तरासङ्गस्स च दीघतो मुट्ठिपञ्चकं, तिरियं मुट्ठित्तिकं, अन्तरवासको दीघतो मुट्ठिपञ्चको , तिरियं द्विहत्थोपि वट्टति. वुत्तप्पमाणतो पन अतिरेकञ्च ऊनकञ्च ‘‘परिक्खारचोळ’’न्ति अधिट्ठातब्बं. तत्थ यस्मा ‘‘द्वे चीवरस्स अधिट्ठानानि कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेती’’ति वुत्तं, तस्मा पुराणसङ्घाटिं ‘‘इमं सङ्घाटिं पच्चुद्धरामी’’ति पच्चुद्धरित्वा नवं हत्थेन गहेत्वा ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन वा अधिट्ठातब्बा, वचीभेदं कत्वा वाचाय वा अधिट्ठातब्बा. तत्र दुविधं अधिट्ठानं – सचे हत्थपासे होति, ‘‘इमं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा. अथ अन्तोगब्भादीसु सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा ‘‘एतं सङ्घाटिं अधिट्ठामी’’ति वाचा भिन्दितब्बा. एस नयो उत्तरासङ्गे च अन्तरवासके च. नाममत्तमेव हि विसेसो. तस्मा सब्बानि सङ्घाटिं उत्तरासङ्गं अन्तरवासकन्ति एवं अत्तनो अत्तनो नामेनेव अधिट्ठातब्बानि. सचे अधिट्ठहित्वा ठपितवत्थेहि सङ्घाटिआदीनि करोति, निट्ठिते रजने च कप्पे च ‘‘इमं पच्चुद्धरामी’’ति पच्चुद्धरित्वा पुन अधिट्ठातब्बानि. इदञ्च पन तिचीवरं सुखपरिभोगत्थं परिक्खारचोळं अधिट्ठातुम्पि वट्टति.

वस्सिकसाटिका अनतिरित्तपमाणा नामं गहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वा विकप्पेतब्बा, वण्णभेदमत्तरत्तापि चेसा वट्टति, द्वे पन न वट्टन्ति. निसीदनं वुत्तनयेन अधिट्ठातब्बमेव, तञ्च खो पमाणयुत्तं एकमेव, द्वे न वट्टन्ति. पच्चत्थरणम्पि अधिट्ठातब्बमेव, तं पन महन्तम्पि एकम्पि बहूनिपि वट्टन्ति, नीलम्पि पीतकम्पि सदसम्पि पुप्फदसम्पीति सब्बप्पकारम्पि वट्टति. कण्डुप्पटिच्छादि याव आबाधो अत्थि, ताव पमाणिका अधिट्ठातब्बा, आबाधे वूपसन्ते पच्चुद्धरित्वा विकप्पेतब्बा, सा एकाव वट्टति. मुखपुञ्छनचोळं अधिट्ठातब्बमेव, तं पन एकम्पि बहूनिपि महन्तम्पि वट्टतियेव. परिक्खारचोळे गणना नत्थि, यत्तकं इच्छति, तत्तकं अधिट्ठातब्बमेव. थविकापि परिस्सावनम्पि विकप्पनुपगं पच्छिमपमाणं ‘‘परिक्खारचोळ’’न्ति अधिट्ठातब्बमेव, बहूनिपि एकतो कत्वा ‘‘इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी’’तिआदिना नयेन अधिट्ठातुं वट्टतियेव. मञ्चभिसि पीठभिसि बिब्बोहनं पावारो कोजवोति एतेसु पन सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणे च अधिट्ठानकिच्चं नत्थियेव. सब्बञ्च पनेतं वुत्तप्पकारेन अधिट्ठितचीवरं अञ्ञस्स दानेन, अच्छिन्दित्वा गहणेन, विस्सासग्गाहेन, हीनायावत्तनेन, सिक्खापच्चक्खानेन, कालङ्किरियाय, लिङ्गपरिवत्तनेन, पच्चुद्धरणेनाति इमेहि अट्ठहि कारणेहि अधिट्ठानं विजहति. तिचीवरं पन कनिट्ठङ्गुलिनखपिट्ठिप्पमाणेन छिद्देनापि विजहति, तञ्च खो विनिब्बेधेनेव. सचे हि छिद्दस्स अब्भन्तरे एकतन्तुपि अच्छिन्नो होति, रक्खतियेव. तत्थ सङ्घाटिया च उत्तरासङ्गस्स च दीघन्ततो विदत्थिप्पमाणस्स तिरियन्ततो अट्ठङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, अन्तरवासकेपि दीघन्ततो एतदेव पमाणं, तिरियन्तेन पन चतुरङ्गुलता वेदितब्बा. तिण्णन्नम्पि वुत्तोकासस्स परतो न भिन्दति, तस्मा छिद्दे जाते तिचीवरं अतिरेकचीवरट्ठाने तिट्ठति, सूचिकम्मं कत्वा पुन अधिट्ठातब्बं. वस्सिकसाटिका वस्सानमासातिक्कमेनापि, कण्डुप्पटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहति. तस्मा सा ततो परं विकप्पेतब्बा. विकप्पनलक्खणं पन सब्बचीवरानं विकप्पनसिक्खापदेयेव वण्णयिस्साम. केवलञ्हि इमस्मिं ओकासे यं एवं अनधिट्ठितं अविकप्पितञ्च, तं ‘‘अतिरेकचीवर’’न्ति वेदितब्बं.

तं अतिक्कामयतो निस्सग्गियं पाचित्तियन्ति तं यथावुत्तजातिप्पमाणं चीवरंदसाहपरमं कालं अतिक्कामयतो एत्थन्तरे यथा अतिरेकचीवरं न होति, तथा अक्रुब्बतो निस्सग्गियं पाचित्तियं, तञ्च चीवरं निस्सग्गियं होति, पाचित्तियं आपत्ति चस्स होतीति अत्थो. अथ वा निस्सज्जनं निस्सग्गियं, पुब्बभागे कत्तब्बस्स विनयकम्मस्सेतं नामं, निस्सग्गियमस्स अत्थीति निस्सग्गियमिच्चेव. किं तं? पाचित्तियं. तं अतिक्कामयतो सह निस्सग्गियेन निस्सग्गियविनयकम्मं पाचित्तियं होतीति अयमेत्थ अत्थो. तञ्च पनेतं चीवरं यं दिवसं उप्पन्नं, तस्स यो अरुणो, सो उप्पन्नदिवसनिस्सितो, तस्मा चीवरुप्पाददिवसेन सद्धिं एकादसे अरुणुग्गमने दसाहातिक्कमितं होति, तं गहेत्वा सङ्घस्स वा गणस्स वा पुग्गलस्स वा निस्सज्जितब्बं, तत्रायं नयो – सङ्घस्स ताव एवं निस्सज्जितब्बं ‘‘इदं मे, भन्ते, चीवरं दसहातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति निस्सज्जित्वा ‘‘अहं, भन्ते, एकं निस्सग्गियं पाचित्तियं आपन्नो, तं पटिदेसेमी’’ति एवं आपत्ति देसेतब्बा. सचे द्वे होन्ति, ‘‘द्वे’’ति वत्तब्बं, सचे तदुत्तरि, ‘‘सम्बहुला’’ति वत्तब्बं. निस्सज्जनेपि सचे द्वे वा बहूनि वा होन्ति, ‘‘इमानि मे, भन्ते, चीवरानि दसाहातिक्कन्तानि निस्सग्गियानि, इमानाहं सङ्घस्स निस्सज्जामी’’ति वत्तब्बं, पाळिं वत्तुं असक्कोन्तेन अञ्ञथापि वत्तब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति (चूळव. २३९), इमिना लक्खणेन आपत्तिं पटिग्गण्हित्वा वत्तब्बो ‘‘पस्ससी’’ति, ‘‘आम पस्सामी’’ति, ‘‘आयतिं संवरेय्यासी’’ति, ‘‘साधु सुट्ठु संवरिस्सामी’’ति. द्वीसु पन सम्बहुलासु वा पुरिमनयेनेव वचनभेदो कातब्बो. देसिताय आपत्तिया ‘‘सुणातु मे, भन्ते, सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं, यदि सङ्घस्स पत्तकल्लं , सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति (पारा. ४६४) एवं निस्सट्ठचीवरं दातब्बं, द्वीसु बहूसु वा वचनभेदो कातब्बो.

गणस्स पन निस्सज्जन्तेन ‘‘इमाह’’न्ति वा ‘‘इमानि अह’’न्ति वा वत्वा ‘‘आयस्मन्तानं निस्सज्जामी’’ति वत्तब्बं, आपत्तिप्पटिग्गाहकेनापि ‘‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु आपत्तिं सरति…पे… देसेति, यदायस्मन्तानं पत्तकल्ल’’न्ति वत्तब्बं, चीवरदानेपि ‘‘सुणन्तु मे आयस्मन्ता, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं आयस्मन्तानं निस्सट्ठं, यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति (पारा. ४६६) वत्तब्बं, सेसं पुरिमसदिसमेव. पुग्गलस्स पन निस्सज्जन्तेन ‘‘इमाह’’न्ति वा ‘‘इमानि अह’’न्ति वा वत्वा ‘‘आयस्मतो निस्सज्जामी’’ति वत्तब्बं, निस्सज्जित्वा ‘‘अहं, भन्ते, एकं निस्सग्गियं पाचित्तियं आपन्नो, तं पटिदेसेमी’’ति एवं आपत्ति देसेतब्बा. सचे पन नवकतरो होति, ‘‘आवुसो’’ति वत्तब्बं, तेनापि ‘‘पस्ससी’’ति वा ‘‘पस्सथा’’ति वा वुत्ते ‘‘आम, भन्ते’’ति वा ‘‘आम आवुसो’’ति वा वत्वा ‘‘पस्सामी’’ति वत्तब्बं, ततो ‘‘आयतिं संवरेय्यासी’’ति वा ‘‘संवरेय्याथा’’ति वा वुत्ते ‘‘साधु सुट्ठु संवरिस्सामी’’ति वत्तब्बं. एवं देसिताय आपत्तिया ‘‘इमं चीवरं आयस्मतो दम्मी’’ति दातब्बं, द्वीसु तीसु वा पुब्बे वुत्तानुसारेनेव नयो वेदितब्बो. द्विन्नं पन यथा गणस्स, एवं निस्सज्जितब्बं, ततो आपत्तिप्पटिग्गहणञ्च निस्सट्ठचीवरदानञ्च तेसं अञ्ञतरेन यथा एकेन पुग्गलेन, तथा कातब्बं, इदं पन सब्बनिस्सग्गियेसु विधानं. चीवरं पत्तो निसीदनन्ति वत्थुमत्तमेव हि नानं, परम्मुखं पन वत्थु ‘‘एत’’न्ति निस्सज्जितब्बं. सचे बहूनि होन्ति, ‘‘एतानी’’ति वत्तब्बं. निस्सट्ठदानेपि एसेव नयो. निस्सट्ठवत्थुं ‘‘दिन्नमिदं इमिना मय्ह’’न्ति सञ्ञाय न पटिदेन्तस्स दुक्कटं, तस्स सन्तकभावं ञत्वा लेसेन अच्छिन्दन्तो सामिकस्स धुरनिक्खेपेन भण्डं अग्घापेत्वा कारेतब्बोति.

वेसालियं छब्बग्गिये भिक्खू आरब्भ अतिरेकचीवरधारणवत्थुस्मिं पञ्ञत्तं, ‘‘दसाहपरम’’न्ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, अनिस्सज्जित्वा परिभुञ्जन्तस्स दुक्कटं, यथा च इध, एवं सब्बत्थ, तस्मा नं परतो न वक्खाम. दसाहं अनतिक्कन्तेपि अतिक्कन्तसञ्ञिनो वेमतिकस्स च दुक्कटं. अतिक्कन्ते अनतिक्कन्तसञ्ञिनोपि वेमतिकस्सपि निस्सग्गियं पाचित्तियमेव, तथा अनधिट्ठिताविकप्पितअअस्सज्जितअनट्ठाविनट्ठअदड्ढाविलुत्तेसु अधिट्ठितादिसञ्ञिनो. अन्तोदसाहं अधिट्ठिते विकप्पिते विस्सज्जिते नट्ठे विनट्ठे दड्ढे अच्छिन्ने विस्सासेन गाहिते उम्मत्तकादीनञ्च अनापत्ति. आचारविपत्ति, यथा च इदं, एवं इतो परानिपि, उभतोपातिमोक्खेसुपि हि पाराजिकानि च सङ्घादिसेसा च सीलविपत्ति, सेसापत्तियो आचारविपत्ति, आजीवविपत्ति वा दिट्ठिविपत्ति वा काचि आपत्ति नाम नत्थि. आजीवविपत्तिपच्चया पन ठपेत्वा दुब्भासितं छ आपत्तिक्खन्धा पञ्ञत्ता, दिट्ठिविपत्तिपच्चया पाचित्तियदुक्कटवसेन द्वे आपत्तिक्खन्धा पञ्ञत्ताति, इदमेत्थ लक्खणं, इति विपत्तिकथा इधेव निट्ठिताति, न नं इतो परं विचारयिस्साम. जातिप्पमाणसम्पन्नस्स चीवरस्स अत्तनो सन्तकता, गणनुपगता, छिन्नपलिबोधभावो, अतिरेकचीवरता, दसाहातिक्कमोति इमानेत्थ पञ्च अङ्गानि. कथिनसमुट्ठानं, अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

कथिनसिक्खापदवण्णना निट्ठिता.

२. उदोसितसिक्खापदवण्णना

दुतिये निट्ठितचीवरस्मिं भिक्खुनातिएत्थ पुरिमसिक्खापदे विय अत्थं अग्गहेत्वा निट्ठिते चीवरस्मिं भिक्खुनोति एवं सामिवसेन करणवचनस्स अत्थो वेदितब्बो. करणवसेन हि भिक्खुना इदं नाम कम्मं कातब्बं, तं नत्थि, सामिवसेन पन भिक्खुनो चीवरस्मिं निट्ठिते कथिने च उब्भते एवं इमेहि चीवरनिट्ठानकथिनुब्भारेहि छिन्नपलिबोधो एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्याति एवं अत्थो युज्जति. तत्थ तिचीवरेनाति तिचीवराधिट्ठाननयेन अधिट्ठितेसु सङ्घाटिआदीसु येनकेनचि. विप्पवसेय्याति वियुत्तो वसेय्य, ‘‘गामो एकूपचारो नानूपचारो’’तिआदिना (पारा. ४७७) नयेन पाळियं वुत्तानं गामनिगमननिवेसनउदोसितअट्टमाळपासादहम्मियनावासत्थखेत्तधञ्ञकरणआरामविहाररुक्खमूलअज्झोकासप्पभेदानं पन्नरसानं निक्खेपट्ठानानं यत्थकत्थचि निक्खिपित्वा तेसं गामादीनं बहि हत्थपासातिक्कमेन अरुणं उट्ठापेय्याति अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. २.४७३-४७७-८) वुत्तो. अञ्ञत्र भिक्खुसम्मुतियाति यं सङ्घो गिलानस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं देति, तं ठपेत्वा अलद्धसम्मुतिकस्स भिक्खुनो एकरत्तम्पि विप्पवासतो वुत्तनयेनेव निस्सग्गियं पाचित्तियन्ति वेदितब्बं, केवलं इध ‘‘इदं मे, भन्ते, चीवरं रत्तिविप्पवुत्थं अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गिय’’न्तिआदिना नयेन वचनभेदो होति, अयं पन विसेसो.

सावत्थियं सम्बहुले भिक्खू आरब्भ सन्तरुत्तरेन जनपदचारिकं पक्कमनवत्थुस्मिं

पञ्ञत्तं, ‘‘अञ्ञत्र भिक्खुसम्मुतिया’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, अविप्पवुत्थे विप्पवुत्थसञ्ञिनो चेव वेमतिकस्स च दुक्कटं. विप्पवुत्थे विप्पवुत्थसञ्ञिनोपि अविप्पवुत्थसञ्ञिनोपि वेमतिकस्सापि निस्सग्गियं पाचित्तियं, तथा अपच्चुद्धटअविस्सज्जितादीसु च पच्चुद्धटविस्सज्जितादिसञ्ञिनो. अन्तोअरुणे पच्चुद्धटे पन पठमकथिने वुत्तविस्सज्जितादिभेदे च अनापत्ति, तथा लद्धसम्मुतिकस्स विप्पवासे. आबाधे पन वूपसन्ते पच्चागन्तब्बं, तत्थेव वा ठितेन पच्चुद्धरितब्बं, अथापिस्स पुन सो वा अञ्ञो वा आबाधो कुप्पति, लद्धकप्पियमेव. अधिट्ठितचीवरता , अनत्थतकथिनता, अलद्धसम्मुतिकता, रत्तिविप्पवासोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि पठमकथिने वुत्तप्पकारानेव. केवलञ्हि तत्थ अनधिट्ठानं अविकप्पनञ्च अकिरिया, इध अप्पच्चुद्धरणं, अयं विसेसोति.

उदोसितसिक्खापदवण्णना निट्ठिता.

३. अकालचीवरसिक्खापदवण्णना

ततिये निट्ठितचीवरस्मिं भिक्खुनाति सामिवसेनेव करणत्थो वेदितब्बो. अकालचीवरं नाम य्वायं ‘‘अनत्थते कथिने वस्सानस्स पच्छिमो मासो, अत्थते कथिने पञ्चमासा’’ति (पारा. ६४९) चीवरकालो वुत्तो, तं ठपेत्वा अञ्ञदा उप्पन्नं, यञ्च कालेपि सङ्घस्स वा ‘‘इदं अकालचीवर’’न्ति, पुग्गलस्स वा ‘‘इदं तुय्हं दम्मी’’तिआदिना नयेन दिन्नं, एतं अकालचीवरं नाम. उप्पज्जेय्याति एवरूपं चीवरं अत्तनो भागपटिलाभवसेन सङ्घतो वा सुत्तन्तिकादिगणतो वा ञातितो वा मित्ततो वा पंसुकूलं वा अत्तनो वा धनेन (पारा. ५००), अथ वा पन ‘‘अट्ठिमा, भिक्खवे, मातिका चीवरस्स उप्पादाय सीमाय देति, कतिकाय देति, भिक्खापञ्ञत्तिकाय देति, सङ्घस्स देति, उभतोसङ्घस्स देति, वस्संवुट्ठसङ्घस्स देति, आदिस्स देति, पुग्गलस्स देती’’ति (महाव. ३७९) इमासं अट्ठन्नं मातिकानं अञ्ञतरतो उप्पज्जेय्य. एत्थ च ‘‘सीमाय दम्मी’’ति एवं सीमं परामसित्वा देन्तो सीमाय देति नाम, एस नयो सब्बत्थ. एत्थ च सीमाति खण्डसीमा उपचारसीमा समानसंवाससीमा अविप्पवाससीमा लाभसीमा गामसीमा निगमसीमा नगरसीमा अब्भन्तरसीमा उदकुक्खेपसीमा जनपदसीमा रट्ठसीमा रज्जसीमा दीपसीमा चक्कवाळसीमाति पन्नरसविधा. तत्थ उपचारसीमा नाम परिक्खित्तस्स विहारस्स परिक्खेपेन, अपरिक्खित्तस्स परिक्खेपारहट्ठानेन परिच्छिन्ना. अपि च भिक्खूनं धुवसन्निपातट्ठानतो वा परियन्ते ठितभोजनसालतो वा निबद्धवसनकआवासतो वा थाममज्झिमस्स पुरिसस्स द्विन्नं लेड्डुपातानं अन्तो ‘‘उपचारसीमा’’ति वेदितब्बा. सा पन आवासे वड्ढन्ते वड्ढति, हायन्ते हायति , योजनसतम्पि उपचारसीमाव होति. तत्थ दिन्नलाभो सब्बेसं अन्तोसीमगतानं पापुणाति, भिक्खुनीनं आरामपवेसनसेनासनापुच्छनानि परिवासमानत्तारोचनं वस्सच्छेदनिस्सयसेनासनग्गाहादिविधानन्ति इदम्पि सब्बं इमिस्साव सीमाय वसेन वेदितब्बं. लाभसीमाति यं राजराजमहामत्तादयो विहारं कारापेत्वा गावुतं वा अद्धयोजनं वा योजनं वा समन्ता परिच्छिन्दित्वा ‘‘अयं अम्हाकं विहारस्स लाभसीमा, यं एत्थन्तरे उप्पज्जति, तं सब्बं अम्हाकं विहारस्स देमा’’ति ठपेन्ति, अयं लाभसीमा नाम. कासिकोसलादीनं पन रट्ठानं अन्तो बहू जनपदा होन्ति, तत्थ एको जनपदपरिच्छेदो जनपदसीमा, कासिकोसलादिरट्ठपरिच्छेदो रट्ठसीमा, एकस्स रञ्ञो आणापवत्तिट्ठानं रज्जसीमा, समुद्दन्तेन परिच्छिन्नो महादीपो वा अन्तरदीपो वा दीपसीमा, एकचक्कवाळपब्बतपरिक्खेपब्भन्तरं चक्कवाळसीमा, सेसा निदानकथायं वुत्तनया एव. तत्थ ‘‘खण्डसीमाय देमा’’ति दिन्नं खण्डसीमट्ठानंयेव पापुणाति, ततो बहिसीमाय सीमन्तरिकट्ठानम्पि न पापुणाति. ‘‘उपचारसीमाय देमा’’ति दिन्नं पन अन्तोपरिच्छेदे खण्डसीमासीमन्तरिकासु ठितानम्पि पापुणाति, समानसंवाससीमाय दिन्नं खण्डसीमासीमन्तरिकट्ठानं न पापुणाति, अविप्पवाससीमालाभसीमासु दिन्नं तासं अन्तोगधानंयेव पापुणाति, गामसीमादीसु दिन्नं तासं सीमानं अब्भन्तरे बद्धसीमट्ठानम्पि पापुणाति, अब्भन्तरसीमाउदकुक्खेपसीमासु दिन्नं तत्थ अन्तोगधानंयेव पापुणाति, जनपदसीमादीसु दिन्नम्पि तासं अब्भन्तरे बद्धसीमट्ठानम्पि पापुणाति, तस्मा यं जम्बुदीपे ठत्वा ‘‘तम्बपण्णिदीपे सङ्घस्स देमा’’ति दीयति, तं तम्बपण्णिदीपतो एकोपि गन्त्वा सब्बेसं सङ्गण्हितुं लभति. सचेपि तत्थेव एको सभागो भिक्खु सभागानं भागं गण्हाति, न वारेतब्बो. यो पन विहारं पविसित्वा ‘‘असुकसीमाया’’ति अवत्वाव केवलं ‘‘सीमाय दम्मी’’ति वदति, सो पुच्छितब्बो ‘‘सीमा नाम बहुविधा, कतरं सन्धाय वदसी’’ति, सचे वदति ‘‘अहमेतं भेदं न जानामि, सीमट्ठकसङ्घो गण्हतू’’ति, उपचारसीमट्ठेहि भाजेतब्बं.

कतिकायातिएत्थ कतिका नाम समानलाभकतिका. सा पन एवं कातब्बा, एकस्मिं विहारे सन्निपतितेहि भिक्खूहि यं विहारं सङ्गण्हितुकामा समानलाभं कातुं इच्छन्ति, तस्स नामं गहेत्वा ‘‘असुको नाम विहारो पोराणको अप्पलाभो’’ति यं किञ्चि कारणं वत्वा ‘‘तं विहारं इमिना विहारेन सद्धिं एकलाभं कातुं सङ्घस्स रुच्चती’’ति तिक्खत्तुं सावेतब्बं, एत्तावता तस्मिं विहारे निसिन्नोपि इध निसिन्नोव होति, तस्मिं विहारेपि एवमेव कातब्बं, एत्तावता इध निसिन्नोपि तस्मिं निसिन्नोव होति. एकस्मिं विहारे लाभे भाजियमाने इतरस्मिं ठितस्स भागं गहेतुं वट्टति.

भिक्खापञ्ञत्तियाति एत्थ भिक्खापञ्ञत्ति नाम दायकस्स परिच्चागपञ्ञत्तिट्ठानं, तस्मा ‘‘यत्थ मय्हं धुवकारा करीयन्ति, तत्थ दम्मी’’ति वा ‘‘तत्थ देथा’’ति वा वुत्ते यत्थ तस्स पाकवत्तं वा वत्तति, यतो वा भिक्खू निच्चं भोजेति, यत्थ वा तेन किञ्चि सेनासनं कतं, सब्बत्थ दिन्नमेव होति. सचे पन एकस्मिं धुवकारट्ठाने थोकतरा भिक्खू होन्ति, एकमेव वा वत्थं होति, मातिकं आरोपेत्वा यथा सो वदति, तथा गहेतब्बं.

सङ्घस्स देतीति एत्थ विहारं पविसित्वा ‘‘सङ्घस्स दम्मी’’ति दिन्नं उपचारसीमागतानञ्च ततो बहिद्धापि तेहि सद्धिं एकाबद्धानञ्च पापुणाति, तस्मा तेसं गाहके सति असम्पत्तानम्पि भागो दातब्बो. यं पन बहि उपचारसीमाय भिक्खू दिस्वा ‘‘सङ्घस्सा’’ति दीयति, तं एकाबद्धपरिसाय पापुणाति. ये पन द्वादसहि हत्थेहि परिसं असम्पत्ता, तेसं न पापुणाति.

उभतोसङ्घस्साति एत्थ पन यं उभतोसङ्घस्स दिन्नं, ततो उपड्ढं भिक्खूनं, उपड्ढं भिक्खुनीनं दातब्बं. सचेपि एको भिक्खु होति, एका वा भिक्खुनी, अन्तमसो अनुपसम्पन्नस्सापि उपड्ढमेव दातब्बं. ‘‘उभतोसङ्घस्स च तुय्हञ्चा’’ति वुत्ते पन सचे दस भिक्खू च दस भिक्खुनियो च होन्ति, एकवीसति पटिवीसे कत्वा एको पुग्गलस्स दातब्बो, दस भिक्खुसङ्घस्स, दस भिक्खुनिसङ्घस्स च, येन पुग्गलिको लद्धो, सो सङ्घतोपि अत्तनो वस्सग्गेन गहेतुं लभति, कस्मा? उभतोसङ्घग्गहणेन गहितत्ता, ‘‘उभतोसङ्घस्स च चेतियस्स चा’’ति वुत्तेपि एसेव नयो. इध पन चेतियस्स सङ्घतो पापुणकोट्ठासो नाम नत्थि, एकपुग्गलस्स पत्तकोट्ठाससमो एको कोट्ठासो होति. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्चा’’ति वुत्ते पन न मज्झे भिन्दित्वा दातब्बं, भिक्खू च भिक्खुनियो च गणेत्वा दातब्बं. ‘‘भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा’’ति वुत्ते पुग्गलो विसुं न लभति, पापुणकोट्ठासतो एकमेव लभति . ‘‘चेतियस्स चा’’ति वुत्ते पन चेतियस्स एको पुग्गलपटिवीसो लब्भति. ‘‘भिक्खूनञ्च भिक्खुनीनञ्चा’’ति वुत्तेपि न मज्झे भिन्दित्वा दातब्बं, पुग्गलगणनाय एव विभजितब्बं, तेहि सद्धिं पुग्गलचेतियपरामसनं अनन्तरनयसदिसमेव, यथा च भिक्खुसङ्घं आदिं कत्वा नयो नीतो, एवं भिक्खुनिसङ्घं आदिं कत्वापि नेतब्बो. ‘‘भिक्खुसङ्घस्स च तुय्हञ्चा’’ति वुत्तेपि पुग्गलस्स विसुं न लब्भति , चेतियस्स पन लब्भति. ‘‘भिक्खूनञ्च तुय्हञ्चा’’ति वुत्तेपि विसुं न लब्भति, चेतियस्स पन लब्भतियेव.

वस्संवुट्ठसङ्घस्साति एत्थ सचे विहारं पविसित्वा ‘‘वस्संवुट्ठसङ्घस्स दम्मी’’ति वदति, ये तत्थ वस्सच्छेदं अकत्वा पुरिमवस्संवुट्ठा, तेसं बहि सीमट्ठानम्पि पापुणाति, न अञ्ञेसं. सचे पन बहिउपचारसीमायं ठितो ‘‘वस्संवुट्ठसङ्घस्सा’’ति वदति, यत्थकत्थचि वुट्ठवस्सानं सब्बेसं सम्पत्तानं पापुणाति. अथ ‘‘असुकविहारे वस्संवुट्ठस्सा’’ति वदति, तत्थ वस्संवुट्ठानंयेव याव कथिनस्सुब्भारा पापुणाति. गिम्हानं पठमदिवसतो पट्ठाय एवं वदति, तत्र सम्मुखीभूतानं सब्बेसं पापुणाति, न अञ्ञेसं.

आदिस्स देतीति आदिसित्वा परिच्छिन्दित्वा देति, कथं? भिक्खू अज्जतनाय वा स्वातनाय वा यागुया निमन्तेत्वा ते घरे यागुं पायेत्वा ‘‘इमानि चीवरानि येहि मय्हं यागु पीता, तेसं दम्मी’’ति वदति, येहि निमन्तितेहि यागु पीता, तेसंयेव पापुणाति, भत्तखज्जकादीहि निमन्तितेसुपि एसेव नयो.

पुग्गलस्स देतीति ‘‘इदं चीवरं इत्थन्नामस्स दम्मी’’ति एवं परम्मुखा वा, पादमूले ठपेत्वा ‘‘इदं तुम्हाक’’न्ति एवं सम्मुखा वा देतीति अयमेत्थ सङ्खेपकथा, वित्थारो पन समन्तपासादिकायं वुत्तो. इति इमासं अट्ठन्नं मातिकापदानं वसेन यं अकालचीवरलक्खणेन पटिलद्धं, तं सन्धाय ‘‘अकालचीवरं उप्पज्जेय्या’’ति वुत्तं.

आकङ्खमानेनाति इच्छमानेन. खिप्पमेव कारेतब्बन्ति सीघं अन्तोदसाहेयेव कारेतब्बं. नो चस्स पारिपूरीति नो चे पारिपूरी भवेय्य, यत्तकेन करियमानं अधिट्ठानचीवरं पहोति, तं चीवरं तत्तकं न भवेय्य, ऊनकं भवेय्याति अत्थो. सतिया पच्चासायाति ‘‘असुकदिवसं नाम सङ्घो चीवरानि लभिस्सति, ततो मे चीवरं उप्पज्जिस्सती’’तिइमिना नयेन सङ्घगणञातिमित्तेसु वा अञ्ञतरट्ठानतो, ‘‘पंसुकूलं वा लच्छामी’’ति, ‘‘इमिना वा कप्पियभण्डेन चीवरं गण्हिस्सामी’’ति एवं विज्जमानाय चीवरासाय. ततो चे उत्तरीति मासपरमतो चे उत्तरि निक्खिपेय्य, निस्सग्गियन्ति अत्थो. यदि पनस्स मूलचीवरं सण्हं होति, पच्चासाचीवरं थूलं होति, न सक्का योजेतुं, रत्तियो च सेसा होन्ति, न ताव मासो पूरति, न अकामा चीवरं कारेतब्बं, अञ्ञं पच्चासाचीवरं लभित्वा एव कालब्भन्तरे कारेतब्बं. सचे न लभति, पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बं. अथ मूलचीवरं थूलं होति, पच्चासाचीवरं सण्हं, मूलचीवरं परिक्खारचोळं अधिट्ठहित्वा पच्चासाचीवरमेव मूलचीवरं कत्वा ठपेतब्बं, तं पुन मासपरिहारं लभति, एतेनुपायेन याव न लच्छति, ताव अञ्ञं मूलचीवरं कत्वा ठपेतुं लब्भति. इमस्स ‘‘इदं मे, भन्ते, अकालचीवरं मासातिक्कन्तं निस्सग्गिय’’न्ति (पारा. ५००) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.

सावत्थियं सम्बहुले भिक्खू आरब्भ अकालचीवरं पटिग्गहेत्वा मासं अतिक्कमनवत्थुस्मिं

पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, इतो परं सब्बं पठमकथिने वुत्तसदिसमेव. केवलञ्हि तत्थ दसाहातिक्कमो, इध मासातिक्कमोति अयं विसेसो. सेसं तादिसमेवाति.

अकालचीवरसिक्खापदवण्णना निट्ठिता.

४. पुराणचीवरसिक्खापदवण्णना

चतुत्थे अञ्ञातिकायाति न ञातिकाय, मातितो वा पितितो वा याव सत्तमं युगं, ताव केनचि आकारेन असम्बद्धायाति अत्थो. भिक्खुनियाति साकियानियो विय सुद्धभिक्खुसङ्घे वा उभतोसङ्घे वा उपसम्पन्नाय. पुराणचीवरन्ति रजित्वा कप्पं कत्वा एकवारम्पि निवत्थं वा पारुतं वा, यं अन्तमसो परिभोगसीसेन अंसे वा मत्थके वा कत्वा मग्गं गतो होति, उस्सीसकं वा कत्वा निपन्नो, एतम्पि पुराणचीवरमेव. धोवापेय्य वाति सचे ‘‘धोवा’’तिवाचाय वदति, कायविकारं वा करोति, हत्थेन वा हत्थे देति, पादमूले वा ठपेति, अन्तोद्वादसहत्थे ओकासे ठत्वा उपरि वा खिपति, अञ्ञस्स वा हत्थे पेसेति, ताय धोतं, धोवापितमेव होति, रजापनाकोटापनेसुपि एसेव नयो. सिक्खमानाय वा सामणेरिया वा उपासिकाय वा हत्थे धोवनत्थाय देति, सा सचे उपसम्पज्जित्वा धोवति, एवम्पि निस्सग्गियं पाचित्तियं. उपासकस्स वा सामणेरस्स वा हत्थे दिन्नं होति, सो चे लिङ्गे परिवत्ते उपसम्पज्जित्वा धोवति, दहरस्स भिक्खुस्स वा दिन्नं होति, सोपि लिङ्गे परिवत्ते धोवति, निस्सग्गियं पाचित्तियमेव, रजापनाकोटापनेसुपि एसेव नयो. ‘‘इदं मे, भन्ते, पुराणचीवरं अञ्ञातिकाय भिक्खुनिया धोवापितं निस्सग्गिय’’न्ति (पारा. ५०५) इमिना पनेत्थ नयेन निस्सज्जनविधानं वेदितब्बं.

सावत्थियं उदायित्थेरं आरब्भ पुराणचीवरधोवापनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, साणत्तिकं ‘‘धोवा’’तिआदिकाय आणत्तिया, एवं आणत्ताय च भिक्खुनिया उद्धनसज्जनादीसु सब्बप्पयोगेसु भिक्खुनो दुक्कटं. धोवित्वा उक्खित्तमत्तं पन रत्तमत्तं आकोटितमत्तञ्च निस्सग्गियं होति, धोवनादीनि तीणिपि द्वे वा कारापेन्तस्स एकेन वत्थुना निस्सग्गियं, इतरेहि दुक्कटं. सचे पन ‘‘धोवा’’ति वुत्ता सब्बानिपि करोति, धोवनपच्चयाव आपत्ति. ‘‘इमस्मिं चीवरे यं कत्तब्बं, तं करोही’’ति वदतो पन एकवाचाय पाचित्तियेन सद्धिं द्वे दुक्कटानि, भिक्खुनिसङ्घवसेन एकतोउपसम्पन्नाय धोवापेन्तस्स अनिस्सज्जित्वा परिभुञ्जन्तस्स, अञ्ञस्स वा सन्तकं निसीदनपच्चत्थरणं वा धोवापेन्तस्स, ञातिकाय अञ्ञातिकसञ्ञिनो चेव, वेमतिकस्स च दुक्कटं, अञ्ञातिकाय ञातिकसञ्ञिनोपि वेमतिकस्सापि निस्सग्गियं पाचित्तियमेव. इतो परं पन एवरूपेसु ठानेसु ‘‘तिकपाचित्तिय’’न्ति वक्खाम, सचे ञातिकाय सहाया अञ्ञातिका ‘‘धोवा’’ति अवुत्ता वा धोवति, अपरिभुत्तं वा अञ्ञं वा परिक्खारं धोवति, सिक्खमानसामणेरियो वा धोवन्ति, अनापत्ति, उम्मत्तकादीनं अनापत्तियेव. पुराणचीवरता, उपचारे ठत्वा अञ्ञातिकाय भिक्खुनिया आणापनं, तस्सा धोवनादीनि चाति इमानेत्थ तीणि अङ्गानि. सञ्चरित्तसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पुराणचीवरसिक्खापदवण्णना निट्ठिता.

५. चीवरप्पटिग्गहणसिक्खापदवण्णना

पञ्चमे अञ्ञातिकायातिइदं वुत्तनयमेव, तस्मा इतो परं कत्थचि न विचारयिस्साम. चीवरन्ति छन्नं अञ्ञतरं विकप्पनुपगं, एस नयो सब्बेसु चीवरप्पटिसंयुत्तसिक्खापदेसु. यत्थ पन विसेसो भविस्सति, तत्थ वक्खाम. पटिग्गण्हेय्यातिएत्थ हत्थेन वा हत्थे देतु, पादमूले वा ठपेतु, धम्मकथं कथेन्तस्स वत्थेसु खिपियमानेसु उपचारं मुञ्चित्वापि उपरि वा खिपतु, सचे सादियति, पटिग्गहितमेव होति. यस्स कस्सचि पन अनुपसम्पन्नस्स हत्थे पेसितं गण्हितुं वट्टति, ‘‘पंसुकूलं गण्हिस्सती’’ति सङ्कारकूटादीसु ठपितम्पि पंसुकूलं अधिट्ठहित्वा गहेतुं वट्टतियेव. अञ्ञत्र पारिवत्तकाति यं ‘‘अन्तमसो हरीटकक्खण्डम्पि दत्वा वा दस्सामी’’ति आभोगं कत्वा वा पारिवत्तकं गण्हाति, तं ठपेत्वा अञ्ञं अन्तमसो विकप्पनुपगं पटपरिस्सावनम्पि गण्हन्तस्स निस्सग्गियं होति. तत्र ‘‘इदं मे, भन्ते, चीवरं अञ्ञातिकाय भिक्खुनिया हत्थतो पटिग्गहितं अञ्ञत्र पारिवत्तका निस्सग्गिय’’न्ति (पारा. ५१२) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.

राजगहे उदायित्थेरं आरब्भ चीवरप्पटिग्गहणवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र पारिवत्तका’’ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकं, गहणत्थाय हत्थप्पसारणादिप्पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति, निस्सज्जितब्बं, तिकपाचित्तियं, एकतोउपसम्पन्नाय ञातिकाय च अञ्ञातिकसञ्ञिस्स वेमतिकस्स वा दुक्कटं. विस्सासग्गाहे, तावकालिके, पत्तत्थविकादिम्हि च अनधिट्ठातब्बपरिक्खारे, सिक्खमानसामणेरीनं हत्थतो गहणे, उम्मत्तकादीनञ्च अनापत्ति. विकप्पनुपगचीवरता, पारिवत्तकाभावो, अञ्ञातिकाय हत्थतो गहणन्ति इमानेत्थ तीणि अङ्गानि. सञ्चरित्तसमुट्ठानं, किरियाकिरियं, सेसं चतुत्थसदिसमेवाति.

चीवरप्पटिग्गहणसिक्खापदवण्णना निट्ठिता.

६. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना

छट्ठे गहपतिन्ति भिक्खूसु अपब्बजितमनुस्सं. गहपतानिन्ति भिक्खुनीसु अपब्बजितित्थिं, एस नयो सब्बेसु गहपतिप्पटिसंयुत्तेसु सिक्खापदेसु. विञ्ञापेय्याति याचेय्य वा याचापेय्य वा. अञ्ञत्र समयाति यो अच्छिन्नचीवरो वा होति नट्ठचीवरो वा, तस्स तं समयं ठपेत्वा अञ्ञस्मिं विञ्ञापनप्पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति. तत्थ ‘‘इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं अञ्ञत्र समया विञ्ञापितं निस्सग्गिय’’न्ति (पारा. ५२४) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.

सावत्थियं उपनन्दं आरब्भ चीवरविञ्ञापनवत्थुस्मिं पञ्ञत्तं. ‘‘अञ्ञत्र समया’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ञातके अञ्ञातकसञ्ञिनो वेमतिकस्स च दुक्कटं. समये वा ञातकप्पवारिते वा विञ्ञापेन्तस्स, अञ्ञस्स वा ञातकप्पवारिते तस्सेवत्थाय विञ्ञापेन्तस्स, अत्तनो धनेन गण्हन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. विकप्पनुपगचीवरता, समयाभावो, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.

अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

७. ततुत्तरिसिक्खापदवण्णना

सत्तमे तञ्चेति तं अच्छिन्नचीवरं वा नट्ठचीवरं वा. अभिहट्ठुन्ति अभीति उपसग्गो, हरितुन्ति अत्थो, गण्हितुन्ति वुत्तं होति. पवारेय्याति इच्छापेय्य, इच्छं रुचिं उप्पादेय्य, ‘‘यावत्तकं इच्छसि, तावत्तकं गण्हाही’’ति एवं निमन्तेय्याति अत्थो, यथा वा ‘‘नेक्खम्मं दट्ठु खेमतो’’ति (सु. नि. ४२६, ११०४; चूळनि. जतुकण्णीमाणवपुच्छानिद्देस ६७) एत्थ दिस्वाति अत्थो, एवमिधापि ‘‘अभिहट्ठुं पवारेय्या’’ति उपनेत्वा पुरतो ठपेन्तो कायेन वा, ‘‘अम्हाकं दुस्सकोट्ठागारतो यत्तकं इच्छथ, तत्तकं गण्हथा’’ति वदन्तो वाचाय वा अभिहरित्वा निमन्तेय्याति अत्थो. सन्तरुत्तरपरमन्ति सअन्तरं उत्तरं परमं अस्स चीवरस्साति सन्तरुत्तरपरमं, निवासनेन सद्धिं पारुपनं उक्कट्ठपरिच्छेदो अस्साति वुत्तं होति. ततो चीवरं सादितब्बन्ति ततो अभिहटचीवरतो एत्तकं चीवरं गहेतब्बं, न ततो परं.

तत्रायं विनिच्छयो – यस्स अधिट्ठितचीवरस्स तीणि नट्ठानि, तेन द्वे सादितब्बानि, एकं निवासेत्वा एकं पारुपित्वा अञ्ञं सभागट्ठानतो परियेसितब्बं. यस्स द्वे नट्ठानि, तेन एकं सादितब्बं. सचे पन पकतियाव सन्तरुत्तरेन चरति, द्वे सादितब्बानि, एवं एकं सादियन्तेनेव समो भविस्सति. यस्स तीसु एकं नट्ठं, किञ्चि न सादितब्बं. यस्स पन द्वीसु एकं नट्ठं, एकं सादितब्बं. यस्स एकंयेव होति, तञ्च नट्ठं, द्वे सादितब्बानि. भिक्खुनिया पन पञ्चसु नट्ठेसु द्वे सादितब्बानि, चतूसु नट्ठेसु एकं सादितब्बं, तीसु नट्ठेसु न किञ्चि सादितब्बं, को पन वादो द्वीसु वा एकस्मिं वा. येन केनचि हि सन्तरुत्तरपरमताय ठातब्बं, ततो उत्तरि विञ्ञापनप्पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति. तत्थ ‘‘इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं ततुत्तरि विञ्ञापितं निस्सग्गिय’’न्ति (पारा. ५२४) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ बहुचीवरविञ्ञापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ञातके अञ्ञातकसञ्ञिनो वेमतिकस्स वा दुक्कटं. द्वे चीवरानि कत्वा ‘‘सेसकं आहरिस्सामी’’ति वत्वा गण्हन्तस्स, ‘‘सेसकं तुय्हंयेव होतू’’ति वुत्तस्स, न अच्छिन्ननट्ठकारणा दिन्नं गण्हन्तस्स, वुत्तनयेन ञातकप्पवारिते विञ्ञापेन्तस्स, अत्तनो धनेन गण्हन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. ततुत्तरिता , अच्छिन्नादिकारणता , अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.

ततुत्तरिसिक्खापदवण्णना निट्ठिता.

८. उपक्खटसिक्खापदवण्णना

अट्ठमे भिक्खुं पनेव उद्दिस्साति ‘‘इत्थन्नामस्स भिक्खुनो दस्सामी’’ति एवं अपदिसित्वा. चीवरचेतापन्नन्ति हिरञ्ञादिकं चीवरमूलं. उपक्खटं होतीति सज्जितं होति, संहरित्वा ठपितं. चेतापेत्वाति परिवत्तेत्वा, कारेत्वा वा किणित्वा वाति अत्थो. चीवरेन अच्छादेस्सामीति वोहारवचनमेतं, इत्थन्नामस्स भिक्खुनो दस्सामीति अयं पनेत्थ अत्थो. तत्र चे सोति यत्र सो गहपति वा गहपतानी वा, तत्र सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य चेति अयमेत्थ पदसम्बन्धो. विकप्पं आपज्जेय्याति विसिट्ठकप्पं अधिकविधानं आपज्जेय्य. यथा पन तमापज्जति, तं दस्सेतुं साधु वतातिआदिमाह. तत्थ साधूति आयाचने निपातो. वताति परिवितक्के. न्ति अत्तानं निद्दिसति. आयस्माति परं आलपति. एवरूपं वा एवरूपं वाति आयतादीसु अञ्ञतरं. कल्याणकम्यतं उपादायाति सुन्दरकामतं विसिट्ठकामतं चित्तेन गहेत्वा, तस्स ‘‘आपज्जेय्य चे’’तिइमिना सम्बन्धो, सचे पन एवरूपं आपज्जन्तस्स तस्स वचनेन यो पठमं अधिप्पेततो मूलं वड्ढेत्वा सुन्दरतरं चेतापेति, तस्स पयोगे भिक्खुनो दुक्कटं, पटिलाभेन निस्सग्गियं होति. तत्थ ‘‘इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितं अञ्ञातकं गहपतिकं उपसङ्कमित्वा विकप्पं आपन्नं निस्सग्गिय’’न्ति (पारा. ५२९) इमिना नयेन निस्सज्जनविधानं वेदितब्बं.

सावत्थियं उपनन्दं आरब्भ चीवरे विकप्पं आपज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ञातके अञ्ञातकसञ्ञिनो वेमतिकस्स वा दुक्कटं. महग्घं चेतापेतुकामं अप्पग्घं वा, एतेनेव मूलेन ‘‘अञ्ञं एवरूपं वा देही’’ति वदन्तस्स, वुत्तनयेन ञातकप्पवारिते विञ्ञापेन्तस्स, अत्तनो धनेन गण्हन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. चीवरे भिय्योकम्यता, अञ्ञातकविञ्ञत्ति, ताय च पटिलाभोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.

उपक्खटसिक्खापदवण्णना निट्ठिता.

९. दुतियउपक्खटसिक्खापदवण्णना

नवमे इमिनाव नयेन अत्थो वेदितब्बो. इदञ्हि पुरिमस्स अनुपञ्ञत्तिसदिसं, केवलं तत्थ एकस्स पीळा कता, इध द्विन्नं, अयमेत्थ विसेसो, सेसं सब्बं पुरिमसदिसमेव. यथा च द्विन्नं, एवं बहूनं पीळं कत्वा गण्हतोपि आपत्ति वेदितब्बा. निस्सज्जनविधाने च ‘‘इदं मे, भन्ते , चीवरं पुब्बे अप्पवारिते अञ्ञातके गहपतिके उपसङ्कमित्वा विकप्पं आपन्नं निस्सग्गिय’’न्ति (पारा. ५३४) इमिना नयेन वचनभेदो ञातब्बोति.

दुतियउपक्खटसिक्खापदवण्णना निट्ठिता.

१०. राजसिक्खापदवण्णना

दसमे राजभोग्गोति राजतो भोग्गं भुञ्जितब्बं अस्स अत्थीति राजभोग्गो, ‘‘राजभोगो’’तिपि पाठो, राजतो भोगो अस्स अत्थीति अत्थो. चीवरचेतापन्नन्ति हिरञ्ञादिकं अकप्पियं. पहिणेय्याति पेसेय्य. इमिनातिआदि आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि ‘‘इदं इत्थन्नामस्स भिक्खुनो देही’’ति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्य. आभतन्ति आनीतं. न खो मयन्तिआदि इदं कप्पियवसेन आभतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति, तस्मा तं पटिक्खिपितब्बन्ति दस्सेतुं वुत्तं. सुवण्णं रजतं कहापणो मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानि दासिदासखेत्तवत्थुपुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनो वा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुं न वट्टतीति दस्सनत्थं ‘‘न खो मय’’न्तिआदि वुत्तं.

चीवरञ्च खो मयं पटिग्गण्हामाति इदं पन अत्तानं उद्दिस्स आभतत्ता वत्तुं वट्टति, तस्मा वुत्तं. कालेनाति युत्तपत्तकालेन, यदा नो अत्थो होति, तदा कप्पियं चीवरं पटिग्गण्हामाति अत्थो. वेय्यावच्चकरोति कप्पियकारको. निद्दिसितब्बोतिइदं ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पन दूतो ‘‘को इमं गण्हाती’’ति वा ‘‘कस्स देमी’’ति वा वदति, न निद्दिसितब्बो. आरामिको वा उपासको वातिइदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके यो कोचि कप्पियकारको वट्टति. एसो खो, आवुसोतिइदं भिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं, एवमेव हि वत्तब्बं, ‘‘एतस्स देही’’तिआदि न वत्तब्बं. सञ्ञत्तो सो मयाति आणत्तो सो मया, यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोति अत्थो. दूतेन हि एवं आरोचितेयेव तं चोदेतुं वट्टति, नेव तस्स हत्थे दत्वा गतमत्तकारणेन. सचे पन ‘‘अयं वेय्यावच्चकरो’’ति सम्मुखा निद्दिट्ठो होति, दूतो च सम्मुखा एव तस्स हत्थे चेतापन्नं दत्वा ‘‘थेरस्स चीवरं किणित्वा देही’’ति गच्छति, एवं ‘‘सञ्ञत्तो सो मया’’ति अवुत्तेपि चोदेतुं वट्टति. सचे पन दूतो गच्छन्तोव ‘‘अहं तस्स हत्थे दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति भिक्खुनो वत्वा वा गच्छति, अञ्ञं वा पेसेत्वा आरोचापेति, एवं सति इतरम्पि चोदेतुं वट्टतियेव. देसनामत्तमेव चेतं ‘‘दूतेना’’ति. योपि अत्तना आहरित्वा एवं पटिपज्जति, तस्मिम्पि इदमेव लक्खणं. अत्थो मे, आवुसो, चीवरेनाति चोदनालक्खणनिदस्सनमेतं. सचे हि वाचाय चोदेति, इदं वा वचनं याय कायचि भासाय एतस्स अत्थो वा वत्तब्बो, ‘‘देहि मे, आहर मे’’तिआदिना नयेन पन वत्तुं न वट्टति. अभिनिप्फादेय्याति एवं वचीभेदं कत्वा तिक्खत्तुं चोदयमानो पटिलाभवसेन साधेय्य. इच्चेतं कुसलन्ति एतं सुन्दरं.

छक्खत्तुपरमन्ति भावनपुंसकवचनमेतं. छक्खत्तुपरमञ्हि तेन चीवरं उद्दिस्स तुण्हीभूतेन ठातब्बं, न निसीदितब्बं, न आमिसं पटिग्गहेतब्बं, न धम्मो भासितब्बो. ‘‘किंकारणा आगतोसी’’ति वुत्ते पन ‘‘जानाहि, आवुसो’’ति एत्तकमेव वत्तब्बं. सचे निसज्जादीनि करोति, ठानं भञ्जति, आगतकारणं विनासेति, इदं कायेन चोदनाय लक्खणदस्सनत्थं वुत्तं. एत्थ च उक्कट्ठपरिच्छेदेन तिस्सन्नं चोदनानं छन्नञ्च ठानानं अनुञ्ञातत्ता चोदनाय दिगुणं ठानं अनुञ्ञातं होति, तस्मा सचे चोदेतियेव, न तिट्ठति, छ चोदनायो लब्भन्ति. सचे तिट्ठतियेव, न चोदेति, द्वादस ठानानि लब्भन्ति. सचे उभयं करोति, एकाय चोदनाय द्वे ठानानि हापेतब्बानि. तत्थ यो एकदिवसमेव पुनप्पुनं गन्त्वा छक्खत्तुं चोदेति, सकिंयेव वा गन्त्वा ‘‘अत्थो मे, आवुसो, चीवरेना’’ति छक्खत्तुं वदति, तथा एकदिवसमेव पुनप्पुनं गन्त्वा द्वादसक्खत्तुं तिट्ठति, सकिंयेव वा गन्त्वा तत्र तत्र ठाने तिट्ठति, सोपि सब्बचोदनायो सब्बट्ठानानि च भञ्जति, को पन वादो नानादिवसेसु एवं करोन्तस्साति अयमेत्थ विनिच्छयो. ये पन कप्पियकारके दायको सयमेव गन्त्वा निसीदति ते सतक्खत्तुम्पि चोदेतुं वट्टति. यो पन उभोहि पि अनिद्दिट्ठो मुखवेवटिककप्पियकारको च परम्मुखकप्पियकारको च, सो न किञ्चि वत्तब्बो, एवं इध दसपि कप्पियकारका दस्सिता होन्ति.

ततोचे उत्तरीति वुत्तचोदनाठानपरिमाणतो उत्तरि. निस्सग्गियन्ति उत्तरि वायाममानस्स सब्बप्पयोगेसु दुक्कटं, पटिलाभेन निस्सग्गियं होति. एत्थ च ‘‘इदं मे, भन्ते, चीवरं अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन अभिनिप्फादितं निस्सग्गिय’’न्ति (पारा. ५३९) इमिना नयेन निस्सज्जनविधानं वेदितब्बं. यतस्स चीवरचेतापन्नं आभतन्ति यतो राजतो वा राजभोग्गतो वा अस्स भिक्खुनो चीवरचेतापन्नं आनीतं, ‘‘यत्वस्सा’’तिपि पाठो, अयमेव अत्थो. तत्थाति तस्स रञ्ञो वा राजभोग्गस्स वा सन्तिकं, समीपत्थे हि इदं भुम्मवचनं. न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोतीति तं चेतापन्नं तस्स भिक्खुनो अप्पमत्तकम्पि कम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनं पापुणन्तु. मा वो सकंविनस्साति तुम्हाकं सन्तकं मा विनस्सतु. अयं तत्थ सामीचीति अयं तत्थ अनुधम्मता लोकुत्तरधम्मं अनुगता, वत्तधम्मताति अत्थो, तस्मा एवं अकरोन्तो वत्तभेदे दुक्कटं आपज्जति.

सावत्थियं उपनन्दं आरब्भ ‘‘अज्जुण्हो, भन्ते, आगमेही’’ति (पारा. ५३७) वुच्चमानो नागमेसि, तस्मिं वत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनकेसु चोदनाठानेसु अतिरेकसञ्ञिनो वेमतिकस्स वा दुक्कटं. अचोदनाय लद्धे, सामिकेहि चोदेत्वा दिन्ने, उम्मत्तकादीनञ्च अनापत्ति. कप्पियकारकस्स भिक्खुनो निद्दिट्ठभावो, दूतेन अप्पितता, ततुत्तरिवायामो, तेन वायामेन पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि चतुत्थसदिसानेवाति.

राजसिक्खापदवण्णना निट्ठिता.

चीवरवग्गो पठमो.

२. एळकलोमवग्गो

१. कोसियसिक्खापदवण्णना

एळकलोमवग्गस्स पठमे कोसियमिस्सकन्ति एकेनापि कोसियंसुना अन्तमसो तस्स करणट्ठाने वातवेगेन निपातितेनापि मिस्सीकतं. सन्थतन्ति समे भूमिभागे कोसियंसूनि उपरूपरि सन्थरित्वा कञ्जियादीहि सिञ्चित्वा कत्तब्बतालक्खणं. कारापेय्य निस्सग्गियन्ति करणकारापनप्पयोगेसु दुक्कटं, पटिलाभेन निस्सग्गियं होति. एत्थ च ‘‘इदं मे, भन्ते, कोसियमिस्सकं सन्थतं कारापितं निस्सग्गिय’’न्ति (पारा. ५४४) इमिना नयेन निस्सज्जनविधानं वेदितब्बं, इमस्सेव वचनस्स अनुसारेन इतो परं सब्बसन्थतं वेदितब्बं. सक्का हि एत्तावता जानितुन्ति न तं इतो परं दस्सयिस्साम.

आळवियं छब्बग्गिये आरब्भ कोसियमिस्सकं सन्थतं कारापनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अत्तनो अत्थाय कारापनवसेन साणत्तिकं, अत्तना विप्पकतपअयोसापननयेन चतुक्कपाचित्तियं, अञ्ञस्सत्थाय करणकारापनेसु अञ्ञेन कतं पटिलभित्वा परिभुञ्जने च दुक्कटं. वितानादिकरणे, उम्मत्तकादीनञ्च अनापत्ति. कोसियमिस्सकभावो, अत्तनो अत्थाय सन्थतस्स करणकारापनं, पटिलाभो चाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि धोवापनसिक्खापदे वुत्तनयेनेवाति.

कोसियसिक्खापदवण्णना निट्ठिता.

२. सुद्धकाळकसिक्खापदवण्णना

दुतिये सुद्धकाळकानन्ति सुद्धानं काळकानं अञ्ञेहि अमिस्सीकतानं. वेसालियं छब्बग्गिये आरब्भ तादिसं सन्थतं करणवत्थुस्मिं पञ्ञत्तं, सेसं पठमसदिसमेवाति.

सुद्धकाळकसिक्खापदवण्णना निट्ठिता.

३. द्वेभागसिक्खापदवण्णना

ततिये द्वे भागाति द्वे कोट्ठासा. आदातब्बाति गहेतब्बा. गोचरियानन्ति कपिलवण्णानं. अयं पनेत्थ विनिच्छयो – यत्तकेहि कत्तुकामो होति, तेसु तुलयित्वा द्वे कोट्ठासा काळकानं गहेतब्बा, एको ओदातानं, एको गोचरियानं. एकस्सापि काळकलोमस्स अतिरेकभावे निस्सग्गियं होति, ऊनकं वट्टति.

सावत्थियं छब्बग्गिये आरब्भ तादिसं सन्थतं करणवत्थुस्मिं पञ्ञत्तं, किरियाकिरियं, सेसं पठमसदिसमेवाति. इमानि पन तीणि निस्सज्जित्वा पटिलद्धानिपि परिभुञ्जितुं न वट्टन्ति.

द्वेभागसिक्खापदवण्णना निट्ठिता.

४. छब्बस्ससिक्खापदवण्णना

चतुत्थे ओरेन चे छन्नं वस्सानन्ति छन्नं वस्सानं ओरिमभागे, अन्तोति अत्थो. अञ्ञत्र भिक्खुसम्मुतियाति यं सङ्घो गिलानस्स भिक्खुनो सन्थतसम्मुतिं देति, तं ठपेत्वा अलद्धसम्मुतिकस्स छब्बस्सब्भन्तरे अञ्ञं सन्थतं करोन्तस्स निस्सग्गियं होति.

सावत्थियं सम्बहुले भिक्खू आरब्भ अनुवस्सं सन्थतं कारापनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र भिक्खुसम्मुतिया’’ति अयमेत्थ अनुपञ्ञत्ति, सा येन लद्धा होति, तस्स याव रोगो न वूपसम्मति, वूपसन्तो वा पुन कुप्पति, ताव गतगतट्ठाने अनुवस्सम्पि कातुं वट्टति, अञ्ञस्सत्थाय कारेतुं, कतञ्च पटिलभित्वा परिभुञ्जितुम्पि वट्टति, सेसं पठमसदिसमेवाति.

छब्बस्ससिक्खापदवण्णना निट्ठिता.

५. निसीदनसिक्खापदवण्णना

पञ्चमे पुराणसन्थतं नाम यत्थ सकिम्पि निसिन्नो वा होति निपन्नो वा. समन्ताति एकपस्सतो वट्टं वा चतुरस्सं वा छिन्दित्वा गहितट्ठानं यथा विदत्थिमत्तं होति, एवं गहेतब्बं. सन्थरन्तेन पन एकदेसे वा सन्थरितब्बं, विजटेत्वा वा मिस्सकं कत्वा सन्थरितब्बं, एवं थिरतरं होति. अनादा चेति सति पुराणसन्थते अग्गहेत्वा. असति पन अग्गहेत्वापि वट्टति, अञ्ञस्सत्थाय कारेतुं, कतञ्च पटिलभित्वा परिभुञ्जितुम्पि वट्टति.

सावत्थियं सम्बहुले भिक्खू आरब्भ सन्थतविस्सज्जनवत्थुस्मिं पञ्ञत्तं, सेसं ततियसदिसमेवाति.

निसीदनसिक्खापदवण्णना निट्ठिता.

६. एळकलोमसिक्खापदवण्णना

छट्ठे अद्धानमग्गप्पटिपन्नस्साति अद्धानसङ्खातं दीघमग्गं पटिपन्नस्स, सब्बञ्चेतं वत्थुमत्तदीपनमेव, यत्थ कत्थचि पन धम्मेन लभित्वा गण्हतो दोसो नत्थि. तियोजनपरमन्ति गहितट्ठानतो तियोजनप्पमाणं देसं. सहत्थाति सहत्थेन, अत्तना हरितब्बानीति अत्थो. असन्ते हारकेति असन्तेयेव अञ्ञस्मिम्पि हारके. सचे पन अत्थि, तं गाहेतुं वट्टति. अत्तना पन अन्तमसो वाताबाधप्पटिकारत्थं सुत्तकेन अबन्धित्वा कण्णच्छिद्दे पक्खित्तानिपि आदाय तियोजनं एकं पादं अतिक्कामेन्तस्स दुक्कटं, दुतियपादातिक्कमे निस्सग्गियं पाचित्तियं.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ तियोजनातिक्कमनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनकतियोजने अतिरेकसञ्ञिनो वेमतिकस्स वा दुक्कटं. तियोजनं हरणपच्चाहरणे, वासाधिप्पायेन गन्त्वा ततो परं हरणे, अच्छिन्नं वा निस्सट्ठं वा पटिलभित्वा हरणे, अञ्ञं हरापने, अन्तमसो सुत्तकेनपि बद्धकतभण्डहरणे, उम्मत्तकादीनञ्च अनापत्ति. एळकलोमानं अकतभण्डता, पठमप्पटिलाभो, अत्तना आदाय वा अञ्ञस्स अजानन्तस्स याने पक्खिपित्वा वा तियोजनातिक्कमनं, आहरणपच्चाहरणं, अवासाधिप्पायताति इमानेत्थ पञ्च अङ्गानि. एळकलोमसमुट्ठानं , किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.

एळकलोमसिक्खापदवण्णना निट्ठिता.

७. एळकलोमधोवापनसिक्खापदवण्णना

सत्तमे सक्केसु छब्बग्गिये आरब्भ एळकलोमधोवापनवत्थुस्मिं पञ्ञत्तं. तत्थ पुराणचीवरधोवापने वुत्तनयेनेव सब्बोपि विनिच्छयो वेदितब्बो.

एळकलोमधोवापनसिक्खापदवण्णना निट्ठिता.

८. जातरूपसिक्खापदवण्णना

अट्ठमे जातरूपरजतन्ति सुवण्णञ्चेव रूपियञ्च, अपिच कहापणो लोहमासकदारुमासकजतुमासकादयोपि ये वोहारं गच्छन्ति, सब्बे ते इध रजतन्त्वेव वुत्ता. उग्गण्हेय्य वाति अत्तनो अत्थाय दिय्यमानं वा यत्थकत्थचि ठितं वा निप्परिग्गहितं दिस्वा सयं गण्हेय्य वा. उग्गण्हापेय्य वाति तदेव अञ्ञेन गाहापेय्य वा. उपनिक्खित्तं वा सादियेय्याति ‘‘इदं अय्यस्स होतू’’ति एवं सम्मुखा वा, ‘‘असुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं, तं तुय्हं होतू’’ति एवं परम्मुखा ठितं वा केवलं वाचाय वा हत्थमुद्दाय वा ‘‘तुय्ह’’न्ति वत्वा परिच्चत्तं यो कायवाचाहि अप्पटिक्खिपित्वा चित्तेन अधिवासेय्य, अयं ‘‘सादियेय्या’’ति वुच्चति. सचे पन चित्तेन सादियति, गण्हितुकामो होति, कायेन वा वाचाय वा ‘‘नयिदं कप्पती’’ति पटिक्खिपति, कायवाचाहि अप्पटिक्खिपित्वा सुद्धचित्तो हुत्वा ‘‘नयिदं अम्हाकं कप्पती’’ति न सादियति, वट्टति. निस्सग्गियन्ति उग्गहणादीसु यंकिञ्चि करोन्तस्स अघनबद्धेसु वत्थूसु वत्थुगणनाय निस्सग्गियं पाचित्तियं. तं निस्सज्जन्तेन ‘‘अहं, भन्ते, रूपियं पटिग्गहेसिं, इदं मे, भन्ते, निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति (पारा. ५८४) एवं सङ्घमज्झेयेव निस्सज्जितब्बं. सचे तत्थ कोचि गहट्ठो आगच्छति , ‘‘इदं जानाही’’ति वत्तब्बो. ‘‘इमिना किं आहरिय्यतू’’ति भणन्ते पन ‘‘इदं नामा’’ति अवत्वा ‘‘सप्पिआदीनि भिक्खूनं कप्पन्ती’’ति एवं कप्पियं आचिक्खितब्बं. सचे सो आहरति, रूपियप्पटिग्गाहकं ठपेत्वा सब्बेहि भाजेत्वा परिभुञ्जितब्बं. रूपियप्पटिग्गाहकस्स पन यं तप्पच्चया उप्पन्नं, तं अञ्ञेन लभित्वा दिय्यमानम्पि अन्तमसो ततो निब्बत्तरुक्खच्छायापि परिभुञ्जितुं न वट्टति. सचे पन सो किञ्चि आहरितुं न इच्छति, ‘‘इमं छट्टेही’’ति वत्तब्बो. सचे यत्थ कत्थचि निक्खिपति, गहेत्वा वा गच्छति, न वारेतब्बो. नो चे छट्टेति, पञ्चङ्गसमन्नागतो भिक्खु रूपियछट्टको सम्मन्नितब्बो. तेन अनिमित्तं कत्वाव गूथं विय छट्टेतब्बं. सचे निमित्तं करोति, दुक्कटं आपज्जति.

राजगहे उपनन्दं आरब्भ रूपियप्पटिग्गहणवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, तिकपाचित्तियं, अरूपिये रूपियसञ्ञिनो वेमतिकस्स वा, सङ्घचेतियादीनं अत्थाय गण्हन्तस्स, मुत्तामणिआदिप्पटिग्गहणे च दुक्कटं. रतनसिक्खापदनयेन निक्खिपन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. जातरूपरजतभावो, अत्तुद्देसिकता, गहणादीसु अञ्ञतरभावोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीसु सिया किरियं गहणेन आपज्जनतो, सिया अकिरियं पटिक्खेपस्स अकरणतो, सेसं सञ्चरित्ते वुत्तनयमेवाति.

जातरूपसिक्खापदवण्णना निट्ठिता.

९. रूपियसंवोहारसिक्खापदवण्णना

नवमे नानप्पकारकन्ति कतादिवसेन अनेकविधं. रूपियसंवोहारन्ति जातरूपरजतपरिवत्तनं. पुरिमसिक्खापदेन हि निस्सग्गियवत्थुदुक्कटवत्थूनं पटिग्गहणं वारितं, इमिना परिवत्तनं. तस्मा दुक्कटवत्थुना दुक्कटवत्थुकप्पियवत्थूनि, कप्पियवत्थुना च दुक्कटवत्थुं परिवत्तेन्तस्स दुक्कटं. निस्सग्गियवत्थुना पन निस्सग्गियवत्थुं वा दुक्कटवत्थुं वा कप्पियवत्थुं वा, दुक्कटवत्थुकप्पियवत्थूहि च निस्सग्गियवत्थुं परिवत्तेन्तस्स निस्सग्गियं होति, तं पुरिमनयानुसारेनेव सङ्घमज्झे निस्सज्जितब्बं, निस्सट्ठवत्थुस्मिञ्च तत्थ वुत्तनयेनेव पटिपज्जितब्बं.

सावत्थियं छब्बग्गिये आरब्भ रूपियसंवोहारवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, यं अत्तनो धनेन परिवत्तेति, तस्स वा धनस्स वा रूपियभावो चेव, परिवत्तनञ्चाति इमानेत्थ द्वे अङ्गानि. किरियं, सेसं अनन्तरसिक्खापदे वुत्तनयमेवाति.

रूपियसंवोहारसिक्खापदवण्णना निट्ठिता.

१०. कयविक्कयसिक्खापदवण्णना

दसमे नानप्पकारकन्ति चीवरादीनं कप्पियभण्डानं वसेन अनेकविधं. कयविक्कयन्ति कयञ्चेव विक्कयञ्च. ‘‘इमिना इमं देहि, इमं आहर, परिवत्तेहि, चेतापेही’’ति इमिना हि नयेन परस्स कप्पियभण्डं गण्हन्तो कयं समापज्जति, अत्तनो कप्पियभण्डं देन्तो विक्कयं समापज्जति. तस्मा ठपेत्वा पञ्च सहधम्मिके यं एवं अत्तनो कप्पियभण्डं दत्वा मातु सन्तकम्पि कप्पियभण्डं गण्हाति, तं निस्सग्गियं होति. वुत्तलक्खणवसेन सङ्घगणपुग्गलेसु यस्स कस्सचि निस्सज्जितब्बं, ‘‘इमं भुञ्जित्वा वा गहेत्वा वा इदं नाम आहर वा करोहि वा’’ति रजनादिं आहरापेत्वा वा धमकरणादिपरिक्खारं भूमिसोधनादिञ्च नवकम्मं कारेत्वा वा सन्तं वत्थु निस्सज्जितब्बं, असन्ते पाचित्तियं देसेतब्बमेव.

सावत्थियं उपनन्दं आरब्भ कयविक्कयवत्थुस्मिं पञ्ञत्तं, ‘‘इदं किं अग्घती’’ति एवं अग्घं पुच्छन्तस्स, यस्स हत्थतो भण्डं गण्हितुकामो होति, तं ठपेत्वा अञ्ञं अन्तमसो तस्सेव पुत्तभातुकम्पि कप्पियकारकं कत्वा ‘‘इमिना इदं नाम गहेत्वा देही’’ति आचिक्खन्तस्स, ‘‘इदं अम्हाकं अत्थि, अम्हाकञ्च इमिना च इमिना च अत्थो’’ति एवं वत्वा अत्तनो धनेन लद्धं गण्हन्तस्स, सहधम्मिकेहि सद्धिं कयविक्कयं करोन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. यं अत्तनो धनेन परिवत्तेति, येन च परिवत्तेति, तेसं कप्पियवत्थुता, असहधम्मिकता, कयविक्कयापज्जनञ्चाति इमानेत्थ तीणि अङ्गानि. सेसं रूपियसंवोहारे वुत्तनयमेवाति.

कयविक्कयसिक्खापदवण्णना निट्ठिता.

एळकलोमवग्गो दुतियो.

३. पत्तवग्गो

१. पत्तसिक्खापदवण्णना

पत्तवग्गस्स पठमे अतिरेकपत्तोति अनधिट्ठितो च अविकप्पितो च, सो च खो उक्कट्ठमज्झिमोमकानं अञ्ञतरो पमाणयुत्तोव, तस्स पमाणं ‘‘अड्ढाळ्हकोदनं गण्हाती’’तिआदिना (पारा ६०२) नयेन पाळियं वुत्तं. तत्रायं विनिच्छयो – अनुपहतपुराणसालितण्डुलानं सुकोट्टितपरिसुद्धानं द्वे मगधनाळियो गहेत्वा तेहि तण्डुलेहि अनुत्तण्डुलमकिलिन्नमपिण्डिकं सुविसदं कुन्दमकुळरासिसदिसं अवस्सावितोदनं पचित्वा निरवसेसं पत्ते पक्खिपित्वा तस्स ओदनस्स चतुत्थभागप्पमाणो नातिघनो नातितनुको हत्थहारियो सब्बसम्भारसङ्खतो मुग्गसूपो पक्खिपितब्बो, ततो आलोपस्स अनुरूपं यावचरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनं पक्खिपितब्बं, सप्पितेलतक्करसकञ्जियादीनि पन गणनूपगानि न होन्ति. तानि हि ओदनगतिकानेव, नेव हापेतुं, न वड्ढेतुं सक्कोन्ति, एवमेतं सब्बम्पि पक्खित्तं सचे पत्तस्स मुखवट्टिया हेट्ठिमराजिसमं तिट्ठति, सुत्तेन वा हीरेन वा छिन्दन्तस्स सुत्तस्स वा हीरस्स वा हेट्ठिमन्तं फुसति, अयं उक्कट्ठो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं उक्कट्ठोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति, अन्तोगधमेव होति, अयं उक्कट्ठुक्कट्ठो नाम पत्तो. उक्कट्ठतो उपड्ढप्पमाणो मज्झिमो. मज्झिमपत्ततो उपड्ढप्पमाणो ओमको. तेसम्पि वुत्तनयेनेव भेदो वेदितब्बो. इच्चेतेसु नवसु उक्कट्ठुक्कट्ठो च ओमकोमको चाति द्वे अपत्ता, सेसा सत्त पत्ता पमाणयुत्ता नाम, अयमेत्थसङ्खेपो, वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. २.५९८ आदयो) वुत्तो, तस्मा एवं पमाणयुत्तं समणसारुप्पेन पक्कं अयोपत्तं वा मत्तिकापत्तं वा लभित्वा पुराणपत्तं पच्चुद्धरित्वा अन्तोदसाहे अधिट्ठातब्बो. सचे पनस्स मूलतो काकणिकमत्तम्पि दातब्बं अवसिट्ठं होति, अधिट्ठानुपगो न होति, अप्पच्चुद्धरन्तेन विकप्पेतब्बो. तत्थ पच्चुद्धरणाधिट्ठानलक्खणं चीवरवग्गे वुत्तनयेनेव वेदितब्बं, विकप्पनलक्खणं परतो वक्खाम. सचे पन कोचि अपत्तको भिक्खु दस पत्ते लभित्वा सब्बे अत्तनाव परिभुञ्जितुकामो होति, एकं पत्तं अधिट्ठाय पुन दिवसे तं पच्चुद्धरित्वा अञ्ञो अधिट्ठातब्बो, एतेनुपायेन वस्ससतम्पि परिहरितुं सक्का. यो पनस्स पत्तो मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थकत्थचि कङ्गुसित्थनिक्खमनमत्तेन छिद्देन छिद्दो होति, सो अधिट्ठानुपगो न होति. पुन छिद्दे पाकतिके कते अधिट्ठातब्बो, सेसं अधिट्ठानविजहनं तिचीवरे वुत्तनयमेव.

सावत्थियं छब्बग्गिये आरब्भ अतिरेकपत्तधारणवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, सेसवण्णनाक्कमो चीवरवग्गस्स पठमसिक्खापदे वुत्तनयेनेव वेदितब्बोति.

पत्तसिक्खापदवण्णना निट्ठिता.

२. ऊनपञ्चबन्धनसिक्खापदवण्णना

दुतिये ऊनानि पञ्च बन्धनानि अस्साति ऊनपञ्चबन्धनो, नास्स पञ्च बन्धनानि पूरेन्तीति अत्थो, तेन ऊनपञ्चबन्धनेन, इत्थम्भूतस्स लक्खणे करणवचनं. तत्थ यस्मा अबन्धनस्सापि पञ्च बन्धनानि न पूरेन्ति सब्बसो नत्थिताय, तेनस्स पदभाजने ‘‘ऊनपञ्चबन्धनो नाम पत्तो अबन्धनो वा एकबन्धनो वा’’तिआदि (पारा. ६१३) वुत्तं. ‘‘ऊनपञ्चबन्धनेना’’ति च वुत्तत्ता यस्स पञ्चबन्धनो पत्तो होति पञ्चबन्धनोकासो वा, तस्स सो अपत्तो, तस्मा अञ्ञं विञ्ञापेतुं वट्टति. यस्मिं पन पत्ते मुखवट्टितो हेट्ठा भट्ठा द्वङ्गुलप्पमाणा एकापि राजि होति, तं तस्सा राजिया हेट्ठिमपरियन्ते पत्तवेधकेन विज्झित्वा पचित्वा सुत्तरज्जुकमकचिरज्जुकादीहि वा तिपुसुत्तकेन वा बन्धित्वा तं बन्धनं आमिसस्स अलग्गनत्थं तिपुपट्टकेन वा केनचि बद्धसिलेसादिना वा पटिच्छादेतब्बं, सो च पत्तो अधिट्ठहित्वा परिभुञ्जितब्बो, सुखुमं वा छिद्दं कत्वा बन्धितब्बो, फाणितं झापेत्वा पासाणचुण्णेन बन्धितुम्पि वट्टति. यस्स पन द्वे राजियो वा एकायेव वा चतुरङ्गुला, तस्स द्वे बन्धनानि दातब्बानि. यस्स तिस्सो वा एकायेव वा छळङ्गुला, तस्स तीणि. यस्स चतस्सो वा एकायेव वा अट्ठङ्गुला, तस्स चत्तारि. यस्स पञ्च वा एकायेव वा दसङ्गुला, सो बद्धोपि अबद्धोपि अपत्तोयेव, अञ्ञो विञ्ञापेतब्बो, एस ताव मत्तिकापत्ते विनिच्छयो.

अयोपत्ते पन सचेपि पञ्च वा अतिरेकानि वा छिद्दानि होन्ति, तानि चे अयचुण्णेन वा आणिया वा लोहमण्डलेन वा बद्धानि मट्ठानि होन्ति, स्वेव परिभुञ्जितब्बो, अञ्ञो न विञ्ञापेतब्बो. अथ पन एकम्पि छिद्दं महन्तं होति, लोहमण्डलेन बद्धम्पि मट्ठं न होति, पत्ते आमिसं लग्गति, अकप्पियो होति अयं पत्तो, अञ्ञो विञ्ञापेतब्बो. यो पन एवं पत्तसङ्खेपगते वा अयोपत्ते, ऊनपञ्चबन्धने वा मत्तिकापत्ते सति अञ्ञं विञ्ञापेति, पयोगे दुक्कटं, पटिलाभेन निस्सग्गियो होति, निस्सज्जितब्बो. निस्सज्जन्तेन सङ्घमज्झे एव निस्सज्जितब्बो, तेन वुत्तं ‘‘भिक्खुपरिसाय निस्सज्जितब्बो’’ति. यो च तस्सा भिक्खुपरिसायातिएत्थ तेहि भिक्खूहि पकतिया एव अत्तनो अत्तनो अधिट्ठितं पत्तं गहेत्वा सन्निपतितब्बं, ततो सम्मतेन पत्तग्गाहापकेन पत्तस्स विज्जमानगुणं वत्वा ‘‘भन्ते, इमं गण्हथा’’ति थेरो वत्तब्बो. सचे थेरस्स सो पत्तो न रुच्चति, अप्पिच्छताय वा न गण्हाति, वट्टति. तस्मिं पन अनुकम्पाय अगण्हन्तस्स दुक्कटं. सचे पन गण्हाति, थेरस्स पत्तं दुतियत्थेरं गाहापेत्वा एतेनेव उपायेन याव सङ्घनवका गाहापेतब्बो, तेन परिच्चत्तपत्तो पन पत्तपरियन्तो नाम, सो तस्स भिक्खुनो पदातब्बो. तेनापि सो यथा विञ्ञापेत्वा गहितपत्तो, एवमेव सक्कच्चं परिभुञ्जितब्बो. सचे पन तं जिगुच्छन्तो अदेसे वा निक्खिपति, अपरिभोगेन वा परिभुञ्जति, विस्सज्जेति वा, दुक्कटं आपज्जति.

सक्केसु छब्बग्गिये आरब्भ बहू पत्ते विञ्ञापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं , अबन्धनेन अबन्धनं, एकबन्धनं, दुबन्धनं, तिबन्धनं, चतुब्बन्धनं, अबन्धनोकासं, एकद्वितिचतुब्बन्धनोकासं चेतापेति, एवं एकेकेन पत्तेन दसधा दसविधं पत्तं. चेतापनवसेन पन एकं निस्सग्गियपाचित्तियसतं होति. नट्ठपत्तस्स, भिन्नपत्तस्स, अत्तनो ञातकप्पवारिते, अञ्ञस्स च ञातकप्पवारिते, तस्सेवत्थाय विञ्ञापेन्तस्स, अत्तनो धनेन गण्हतो, उम्मत्तकादीनञ्च अनापत्ति. अधिट्ठानुपगपत्तस्स ऊनपञ्चबन्धनता, अत्तुद्देसिकता, अकतविञ्ञत्ति , ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि धोवापनसिक्खापदे वुत्तनयानेवाति.

ऊनपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.

३. भेसज्जसिक्खापदवण्णना

ततिये पटिसायनीयानीति पटिसायितब्बानि, परिभुञ्जितब्बानीति अत्थो. एतेन सयं उग्गहेत्वा निक्खित्तानं सत्ताहातिक्कमेपि अनापत्तिं दस्सेति, तानि हि पटिसायितुं न वट्टन्ति. भेसज्जानीति भेसज्जकिच्चं करोन्तु वा, मा वा, एवं लद्धवोहारानि. सप्पि नाम गवादीनं सप्पि, येसं मंसं कप्पति, तेसं सप्पि. तथा नवनीतं. तेलं नाम तिलसासपमधूकएरण्डकवसादीहि निब्बत्तितं. मधु नाम मक्खिकामधुमेव. फाणितं नाम उच्छुरसं उपादाय पन अपक्का वा अवत्थुकपक्का वा सब्बापि उच्छुविकति ‘‘फाणित’’न्ति वेदितब्बं. तानि पटिग्गहेत्वाति तानि भेसज्जानि पटिग्गहेत्वा, न तेसं वत्थूनि. एतेन ठपेत्वा वसातेलं यानेत्थ यावकालिकवत्थुकानि, तेसं वत्थूनि पटिग्गहेत्वा कतानि सप्पिआदीनि सत्ताहं अतिक्कामयतोपि अनापत्तिं दस्सेति. वसातेलं पन काले पटिग्गहितं काले निपक्कं काले संसट्ठं तेलपरिभोगेन परिभुञ्जितुं अनुञ्ञातं, तस्मा ठपेत्वा मनुस्सवसं अञ्ञं यंकञ्चि वसं पुरेभत्तं पटिग्गहेत्वा सामं पचित्वा निब्बत्तिततेलम्पि सत्ताहं निरामिसपरिभोगेन वट्टति. अनुपसम्पन्नेन पचित्वा दिन्नं पन तदहुपुरेभत्तं सामिसम्पि वट्टति, अञ्ञेसं यावकालिकवत्थूनं वत्थुं पचितुं न वट्टतियेव. निब्बत्तितसप्पि वा नवनीतं वा पचितुं वट्टति, तं पन तदहुपुरेभत्तम्पि सामिसं परिभुञ्जितुं न वट्टति. पुरेभत्तं पटिग्गहितखीरादितो अनुपसम्पन्नेन पचित्वा कतसप्पिआदीनि पन तदहुपुरेभत्तं सामिसानिपि वट्टन्ति, पच्छाभत्ततो पट्ठाय अनज्झोहरणीयानि, सत्ताहातिक्कमेपि अनापत्ति. सन्निधिकारकं परिभुञ्जितब्बानीति सन्निधिं कत्वा निदहित्वा पुरेभत्तं पटिग्गहितानि तदहुपुरेभत्तं सामिसपरिभोगेनापि वट्टन्ति, पच्छाभत्ततो पट्ठाय पन तानि च, पच्छाभत्तं पटिग्गहितानि च सत्ताहं निरामिसपरिभोगेन परिभुञ्जितब्बानीति अत्थो. ‘‘परिभुञ्जितब्बानी’’ति च वचनतो अन्तोसत्ताहे अब्भञ्जनादीनं अत्थाय अधिट्ठहित्वा ठपितेसु अनापत्ति, यावजीविकानि सासपमधूकएरण्डकअट्ठीनि तेलकरणत्थं पटिग्गहेत्वा तदहेव कततेलं सत्ताहकालिकं, दुतियदिवसे कतं छाहं वट्टति, ततियदिवसे कतं पञ्चाहं, चतुत्थपञ्चमछट्ठसत्तमदिवसे कतं तदहेव वट्टति. सचे याव अरुणस्स उग्गमना तिट्ठति, निस्सग्गियं होति, अट्ठमदिवसे कतं अनज्झोहरणीयं, अनिस्सग्गियत्ता पन बाहिरपरिभोगेन वट्टति. सचेपि न करोति, तेलत्थाय पटिग्गहितसासपादीनं पन पाळियं अनागतसप्पिआदीनञ्च सत्ताहातिक्कमे दुक्कटं आपज्जति. सीतुदकेन कतमधूकपुप्फफाणितं पन फाणितगतिकमेव, अम्बफाणितादीनि यावकालिकानि. यं पनेत्थ सत्ताहकालिकं, तं निस्सट्ठं पटिलभित्वापि अरुआदीनि वा मक्खेतुं, अज्झोहरितुं वा न वट्टति. पदीपे काळवण्णे वा उपनेतब्बं, अञ्ञस्स भिक्खुनो कायिकपरिभोगं वट्टति. यं पन निरपेक्खो परिच्चजित्वा पुन लभति, तं अज्झोहरितुम्पि वट्टति. विसुं ठपितसप्पिआदीसु, एकभाजने वा अमिस्सितेसु वत्थुगणनाय आपत्तियो.

सावत्थियं सम्बहुले भिक्खू आरब्भ सत्ताहं अतिक्कमनवत्थुस्मिं पञ्ञत्तं, सेसं चीवरवग्गस्स पठमसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति.

भेसज्जसिक्खापदवण्णना निट्ठिता.

४. वस्सिकसाटिकसिक्खापदवण्णना

चतुत्थे मासो सेसो गिम्हानन्ति चतुन्नं गिम्हमासानं एको पच्छिममासो सेसो. परियेसितब्बन्ति गिम्हानं पच्छिममासस्स पठमदिवसतो पट्ठाय याव कत्तिकमासस्स पच्छिमदिवसो, ताव ‘‘कालो वस्सिकसाटिकाया’’तिआदिना सतुप्पादकरणेन, सङ्घस्स पवारितट्ठानतो, अत्तनो ञातकप्पवारितट्ठानतो पन ‘‘देथ मे वस्सिकसाटिकचीवर’’न्तिआदिकाय विञ्ञत्तियापि परियेसितब्बं. अञ्ञातकअप्पवारितट्ठाने सतुप्पादं करोन्तस्स वत्तभेदे दुक्कटं, यथा वा तथा वा ‘‘देथ मे’’तिआदिवचनेन विञ्ञापेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तियं. कत्वा निवासेतब्बन्ति गिम्हानं पच्छिमद्धमासस्स पठमदिवसतो पट्ठाय याव कत्तिकमासस्स पच्छिमदिवसो, ताव सूचिकम्मनिट्ठानेन सकिम्पि वण्णभेदमत्तरजनेन कप्पबिन्दुकरणेन च कत्वा परिदहितब्बा. एत्तावता गिम्हानं पच्छिमो मासो परियेसनक्खेत्तं , पच्छिमो अद्धमासो करणनिवासनक्खेत्तम्पि, वस्सानस्स चतूसु मासेसु सब्बम्पि तं वट्टतीति अयमत्थो दस्सितो होति. यो चायं गिम्हानं पच्छिमो मासो अनुञ्ञातो, एत्थ कतपरियेसितम्पि वस्सिकसाटिकं अधिट्ठातुं न वट्टति. सचे तस्मिं मासे अतिक्कन्ते वस्सं उक्कड्ढियति, पुन मासपरिहारं लभति, धोवित्वा पन निक्खिपित्वा वस्सूपनायिकदिवसे अधिट्ठातब्बा. सचे सतिसम्मोसेन वा अप्पहोनकभावेन वा अकता होति. ते च द्वे मासे वस्सानस्स चतुमासन्ति छ मासे परिहारं लभति. सचे पन कत्तिकमासे कथिनं अत्थरियति, अपरेपि चत्तारो मासे लभति, एवं दस मासा होन्ति. ततो परम्पि सतिया पच्चासाय तं मूलचीवरं कत्वा ठपेन्तस्स एकमासन्ति एवं एकादस मासे परिहारं लभति, इतो परं एकाहम्पि न लभति.

ओरेन चे मासोसेसो गिम्हानन्ति गिम्हानं पच्छिममासस्स ओरिमभागे याव हेमन्तस्स पठमदिवसो, तावाति अत्थो. परियेसेय्याति एतेसु सत्तसु पिट्ठिसमयमासेसु अञ्ञातकअप्पवारितट्ठानतो सतुप्पादकरणेन परियेसन्तस्स निस्सग्गियं पाचित्तियं, विञ्ञापेन्तस्स अञ्ञातकविञ्ञत्तिसिक्खापदेन निस्सग्गियं पाचित्तियं, ञातकप्पवारिते विञ्ञापेन्तस्स तेन सिक्खापदेन अनापत्ति, सतुप्पादं करोन्तस्स इमिना सिक्खापदेन आपत्ति. ओरेनद्धमासो सेसो गिम्हानन्ति गिम्हानस्स पच्छिमद्धमासतो ओरिमभागे एकस्मिं अद्धमासे. कत्वा निवासेय्याति एत्थन्तरे धम्मेन उप्पन्नम्पि कत्वा निवासेन्तस्स निस्सग्गियं होति.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ वस्सिकसाटिकपरियेसनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनकमासद्धमासेसु अतिरेकसञ्ञिनो वेमतिकस्स वा दुक्कटं, तथा सतिया वस्सिकसाटिकाय नग्गस्स कायं ओवस्सापयतो. पोक्खरणियादीसु पन न्हायन्तस्स वा अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा ‘‘अनिवत्थं चोरा हरन्ती’’ति एवं आपदासु वा निवासयतो उम्मत्तकादीनञ्च अनापत्ति. एत्थ च वस्सिकसाटिकाय अत्तुद्देसिकता, असमये परियेसनता, ताय च पटिलाभोति इमानि ताव परियेसनापत्तिया तीणि अङ्गानि . सचीवरता, आपदाभावो, वस्सिकसाटिकाय सकभावो, असमये निवासनन्ति इमानि निवासनापत्तिया चत्तारि अङ्गानि. समुट्ठानादीनि धोवापनसिक्खापदे वुत्तनयानेवाति.

वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.

५. चीवरअच्छिन्दनसिक्खापदवण्णना

पञ्चमे सामं चीवरं दत्वाति वेय्यावच्चादीनि पच्चासिसमानो सयमेव दत्वा. अच्छिन्देय्याति वेय्यावच्चादीनि अकरोन्तं दिस्वा सकसञ्ञाय अच्छिन्दन्तस्स वत्थुगणनाय आपत्तियो. अच्छिन्दापेय्यातिएत्थ पन ‘‘अच्छिन्दा’’ति आणत्तिया दुक्कटं, अच्छिन्देसु यत्तकानि आणत्तानि, तेसं गणनाय आपत्तियो.

सावत्थियं उपनन्दं आरब्भ चीवरअच्छिन्दनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, तिकपाचित्तियं. अनुपसम्पन्ने उपसम्पन्नसञ्ञिनो, वेमतिकस्स, अनुपसम्पन्नसञ्ञिनो वा, उपसम्पन्नस्सापि विकप्पनुपगपच्छिमचीवरं ठपेत्वा अञ्ञं परिक्खारं, अनुपसम्पन्नस्स च यंकिञ्चि अच्छिन्दतो वा दुक्कटं. तेन तुट्ठेन वा कुपितेन वा दिन्नं पन तस्स विस्सासं वा गण्हन्तस्स उम्मत्तकादीनञ्च अनापत्ति. विकप्पनुपगपच्छिमचीवरता, सामं दिन्नता, सकसञ्ञिता, उपसम्पन्नता, कोधवसेन अच्छिन्दनं वा अच्छिन्दापनं वाति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि अञ्ञत्र वेदनाय. वेदना पन इध दुक्खवेदनायेवाति.

चीवरअच्छिन्दनसिक्खापदवण्णना निट्ठिता.

६. सुत्तविञ्ञत्तिसिक्खापदवण्णना

छट्ठे सुत्तन्ति छब्बिधं खोमसुत्तादिं वा तेसं अनुलोमं वा. विञ्ञापेत्वाति चीवरत्थाय याचित्वा. वायापेय्याति ‘‘चीवरं मे, आवुसो, वायथा’’ति अकप्पियाय विञ्ञत्तिया वायापेय्य. निस्सग्गियन्ति एवं वायापेन्तस्स यो तन्तवायो चीवरवायनत्थं तुरिवेमसज्जनादिके पयोगे करोति, तस्स सब्बप्पयोगेसु दुक्कटं, पटिलाभेन निस्सग्गियं होति.

राजगहे छब्बग्गिये भिक्खू आरब्भ चीवरवायापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, विञ्ञापितसुत्तं विञ्ञापिततन्तवायेन वायापेन्तस्स दीघतो विदत्थिमत्ते तिरियञ्च हत्थमत्ते वीते निस्सग्गियं पाचित्तियं. इति याव चीवरं वड्ढति, ताव इमिना पमाणेन आपत्तियो वड्ढन्ति. तेनेव पन अविञ्ञत्तिया लद्धसुत्तं वायापेन्तस्स यथा पुब्बे निस्सग्गियं , एवं इध दुक्कटं. तेनेव विञ्ञत्तञ्च अविञ्ञत्तञ्च वायापेन्तस्स सचे वुत्तप्पमाणेन केदारबद्धं विय चीवरं होति, अकप्पियसुत्तमये परिच्छेदे पाचित्तियं, इतरस्मिं तथेव दुक्कटं. ततो चे ऊनतरा परिच्छेदा, सब्बपरिच्छेदेसु दुक्कटानेव. अथ एकन्तरिकेन वा सुत्तेन दीघतो वा कप्पियं तिरियं अकप्पियं कत्वा वीतं होति, पुब्बे वुत्तप्पमाणगणनाय दुक्कटानि. एतेनेव उपायेन कप्पियतन्तवायेन अकप्पियसुत्ते, कप्पियाकप्पियेहि तन्तवायेहि सुत्तेपि कप्पिये अकप्पिये कप्पियाकप्पिये च आपत्तिभेदो वेदितब्बो. तिकपाचित्तियं, अवायापिते वायापितसञ्ञिनो वेमतिकस्स वा दुक्कटं. चीवरसिब्बनआयोगकायबन्धनअंसबद्धकपत्तत्थविकपरिस्सावनानं अत्थाय सुत्तं विञ्ञापेन्तस्स, ञातकप्पवारितेहि कप्पियसुत्तं वायापेन्तस्स, अञ्ञस्सत्थाय, अत्तनो धनेन, उम्मत्तकादीनञ्च अनापत्ति, चीवरत्थाय विञ्ञापितसुत्तं, अत्तुद्देसिकता, अकप्पियतन्तवायेन अकप्पियविञ्ञत्तिया वायापनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि धोवापनसिक्खापदे वुत्तनयानेवाति.

सुत्तविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.

७. महापेसकारसिक्खापदवण्णना

सत्तमे तत्र चे सो भिक्खूति यत्र गामे वा निगमे वा तन्तवाया, तत्र. पुब्बे अप्पवारितोति चीवरसामिकेहि अप्पवारितो हुत्वा . विकप्पं आपज्जेय्याति विसिट्ठकप्पं अधिकविधानं आपज्जेय्य. इदानि येनाकारेन विकप्पं आपन्नो होति, तं दस्सेतुं इदं खो, आवुसोतिआदि वुत्तं. तत्थ आयतन्ति दीघं. वित्थतन्ति पुथुलं. अप्पितन्ति घनं. सुवीतन्ति सुट्ठु वीतं, सब्बट्ठानेसु समं कत्वा वीतं. सुप्पवायितन्ति सुट्ठु पवायितं, सब्बट्ठानेसु समं कत्वा तन्ते पसारितं. सुविलेखितन्ति लेखनिया सुट्ठु विलेखितं. सुवितच्छितन्ति कोच्छेन सुट्ठु वितच्छितं, सुट्ठु निद्धोतन्ति अत्थो. पिण्डपातमत्तम्पीति एत्थ च न भिक्खुनो पिण्डपातदानमत्तेन तं निस्सग्गियं होति, सचे पन ते तस्स वचनेन चीवरसामिकानं हत्थतो सुत्तं गहेत्वा ईसकम्पि आयतं वा वित्थतं वा अप्पितं वा करोन्ति, अथ तेसं पयोगे भिक्खुनो दुक्कटं, पटिलाभेन निस्सग्गियं होति.

सावत्थियं उपनन्दं आरब्भ चीवरे विकप्पं आपज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ञातके अञ्ञातकसञ्ञिनो वेमतिकस्स वा दुक्कटं. ञातकप्पवारितानं तन्तवायेहि, अञ्ञस्स वा अत्थाय, अत्तनो वा धनेन, महग्घं वायापेतुकामं अप्पग्घं वायापेन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. अञ्ञातकअप्पवारितानं तन्तवाये उपसङ्कमित्वा विकप्पमापज्जनता, चीवरस्स अत्तुद्देसिकता, तस्स वचनेन सुत्तवड्ढनं, चीवरप्पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि धोवापनसिक्खापदे वुत्तनयानेवाति.

महापेसकारसिक्खापदवण्णना निट्ठिता.

८. अच्चेकचीवरसिक्खापदवण्णना

अट्ठमे दसाहानागतन्ति दस अहानि दसाहं, तेन दसाहेन अनागता दसाहानागता, दसाहेन असम्पत्ताति अत्थो, तं दसाहानागतं, अच्चन्तसंयोगवसेन भुम्मत्थे उपयोगवचनं. कत्तिकतेमासिकपुण्णमन्ति पठमकत्तिकपुण्णमं, इधापि पठमपदस्स अनुपयोगता पुरिमनयेनेव भुम्मत्थे उपयोगवचनं. इदं वुत्तं होति – यतो पट्ठाय पठमप्पवारणा ‘‘दसाहानागता’’ति वुच्चति, सचेपि तानि दिवसानि अच्चन्तमेव भिक्खुनो अच्चेकचीवरं उप्पज्जेय्य, ‘‘अच्चेकं इद’’न्ति जानमानेन भिक्खुना सब्बम्पि पटिग्गहेतब्बन्ति. तेन पवारणामासस्स जुण्हपक्खपञ्चमितो पट्ठाय उप्पन्नस्स चीवरस्स निधानकालो दस्सितो होति. कामञ्चेस ‘‘दसाहपरमं अतिरेकचीवरं धारेतब्ब’’न्तिइमिनाव सिद्धो, अट्ठुप्पत्तिवसेन पन अपुब्बं विय अत्थं दस्सेत्वा सिक्खापदं ठपितं. अच्चेकचीवरन्ति गमिकगिलानगब्भिनिअभिनवुप्पन्नसद्धानं पुग्गलानं अञ्ञतरेन ‘‘वस्सावासिकं दस्सामी’’ति एवं आरोचेत्वा दिन्नं. सचे तं पुरे पवारणाय विभजितं, येन गहितं, तेन वस्सच्छेदो न कातब्बो, करोति चे, तं चीवरं सङ्घिकं होति. याव चीवरकालसमयन्ति अनत्थते कथिने याव वस्सानस्स पच्छिमो मासो, अत्थते कथिने याव पञ्च मासा, ताव निक्खिपितब्बं.

सावत्थियं सम्बहुले भिक्खू आरब्भ अच्चेकचीवरस्स चीवरकालसमयं अतिक्कमनवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ चीवरवग्गस्स पठमसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति.

अच्चेकचीवरसिक्खापदवण्णना निट्ठिता.

९. सासङ्कसिक्खापदवण्णना

नवमे उपवस्सं खो पनाति एत्थ उपवस्सन्ति उपवस्स, उपवसित्वाति वुत्तं होति, उपसम्पज्जन्तिआदीसु (विभ. ५७०) विय हेत्थ अनुनासिको दट्ठब्बो, वस्सं उपगन्त्वा वसित्वा चाति अत्थो. इमस्स च पदस्स ‘‘तथारूपेसु भिक्खु सेनासनेसु विहरन्तो’’तिइमिना सम्बन्धो, इदं वुत्तं होति – वस्सं उपगन्त्वा वसित्वा च ततो परं पच्छिमकत्तिकपुण्णमपरियोसानकालं यानि खो पन तानि आरञ्ञकानि…पे… अन्तरघरे निक्खिपेय्याति. तत्थ आरञ्ञकानीति सब्बपच्छिमानि आरोपितेन आचरियधनुना गामस्स इन्दखीलतो पट्ठाय पञ्चधनुसतप्पमाणे पदेसे कतसेनासनानि. सचे पन अपरिक्खित्तो गामो होति, परिक्खेपारहट्ठानतो पट्ठाय मिनेतब्बं. सचे विहारस्स परिक्खेपो वा अपरिक्खित्तस्स यं गामतो सब्बपठमं सेनासनं वा चेतियं वा बोधि वा धुवसन्निपातट्ठानं वा याव , तं ताव पकतिमग्गेन मिनेतब्बं, अञ्ञं मग्गं कातुं, अमग्गेन वा मिनेतुं न वट्टति. सासङ्कसम्मतानीति चोरादीनं निविट्ठोकासादिदस्सनेन ‘‘सासङ्कानी’’ति सम्मतानि, एवं सञ्ञातानीति अत्थो. सह पटिभयेन सप्पटिभयानि, चोरेहि मनुस्सानं हतविलुत्ताकोटितभावदस्सनतो सन्निहितबलवभयानीति अत्थो.

अन्तरघरे निक्खिपेय्याति आरञ्ञकस्स सेनासनस्स समन्ता सब्बदिसाभागेसु अत्तना अभिरुचिते गोचरगामे निक्खिपेय्य. तञ्च खो सतिया अङ्गसम्पत्तिया, तत्रायं अङ्गसम्पत्ति – पुरिमिकाय उपगन्त्वा महापवारणाय पवारितो होति, इदमेकं अङ्गं. कत्तिकमासोयेव होति, इदं दुतियं अङ्गं. पञ्चधनुसतिकपच्छिमप्पमाणयुत्तं सेनासनं होति, इदं ततियं अङ्गं. ऊनप्पमाणे वा गावुततो अतिरेकप्पमाणे वा न लभति, यत्र हि पिण्डाय चरित्वा भुत्तवेलायमेव पुन विहारं सक्का आगन्तुं, तदेव इधाधिप्पेतं. सासङ्कसप्पटिभयमेव होति, इदं चतुत्थं अङ्गं होतीति. कोचिदेव पच्चयोति किञ्चिदेव कारणं. तेन चीवरेनाति तेन अन्तरघरे निक्खित्तचीवरेन. विप्पवासायाति वियोगवासाय. ततो चे उत्तरि विप्पवसेय्याति छारत्ततो उत्तरि तस्मिं सेनासने सत्तमं अरुणं उट्ठापेय्याति अत्थो, तथा असक्कोन्तेन पन गामसीमं ओक्कमित्वा सभायं वा यत्थ कत्थचि वा वसित्वा चीवरप्पवत्तिं ञत्वा पक्कमितुं वट्टति. अञ्ञत्र भिक्खुसम्मुतियाति यं सङ्घो गिलानस्स भिक्खुनो चीवरेन विप्पवाससम्मुतिं देति, तं ठपेत्वा अलद्धसम्मुतिकस्स अतिरेकछारत्तं विप्पवसतो निस्सग्गियं होति.

सावत्थियं सम्बहुले भिक्खू आरब्भ चीवरविप्पवासवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ चीवरवग्गस्स दुतियसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति.

सासङ्कसिक्खापदवण्णना निट्ठिता.

१०. परिणतसिक्खापदवण्णना

दसमे सङ्घिकन्ति सङ्घस्स सन्तकं. सो हि सङ्घस्स परिणतत्ता हत्थे अनारुळ्होपि एकेन परियायेन सङ्घसन्तको होति. लाभन्ति लभितब्बं चीवरादिवत्थुं. परिणतन्ति ‘‘दस्साम करिस्सामा’’ति वचीभेदेन वा हत्थमुद्दाय वा सङ्घस्स निन्नं हुत्वा ठितं. अत्तनो परिणामेय्याति ‘‘इदं मय्हं देथा’’तिआदीनि वदन्तो अत्तनिन्नं करेय्य. सचे पन सङ्घस्स दिन्नं होति, तं गहेतुं न वट्टति, सङ्घस्सेव दातब्बं. परिणतं पन सहधम्मिकानं वा गिहीनं वा अन्तमसो मातुसन्तकम्पि अत्तनो परिणामेन्तस्स पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ परिणामनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, परिणते वेमतिकस्स, अपरिणते परिणतसञ्ञिनो चेव वेमतिकस्स च, सङ्घचेतियपुग्गलेसु यस्स कस्सचि परिणतं अञ्ञसङ्घादीनं परिणामेन्तस्स च दुक्कटं. अपरिणतसञ्ञिनो, ‘‘कत्थ देमा’’ति पुच्छिते ‘‘यत्थ तुम्हाकं चित्तं पसीदति, तत्थ देथ, तुम्हाकं देय्यधम्मो परिभोगं वा लभेय्या’’तिआदीनि वदन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. सङ्घे परिणतभावो, तं ञत्वा अत्तनो परिणामनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानीति.

परिणतसिक्खापदवण्णना निट्ठिता.

पत्तवग्गो ततियो.

इति कङ्खावितरणिया पातिमोक्खवण्णनाय

निस्सग्गियपाचित्तियवण्णना निट्ठिता.