📜

पाचित्तियकण्डो

१. मुसावादवग्गो

१. मुसावादसिक्खापदवण्णना

पाचित्तियेसु मुसावादवग्गस्स पठमे सम्पजानमुसावादेति पुब्बेपि जानित्वा वचनक्खणेपि जानन्तस्सेव मुसावादभणने. भणनञ्च नाम इध अभूतस्स वा भूततं, भूतस्स वा अभूततं कत्वा कायेन वा वाचाय वा विञ्ञापनप्पयोगो, निमित्तत्थे चेतं भुम्मवचनं. तस्मा यो सम्पजानमुसावादं वदति, तस्स तंनिमित्तं तंहेतु तप्पच्चया पाचित्तियं होतीति एवमेत्थ अञ्ञेसु च ईदिसेसु अत्थो वेदितब्बो.

सावत्थियं हत्थकं सक्यपुत्तं आरब्भ अवजानित्वा पटिजाननादिवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, उत्तरिमनुस्सधम्मारोचनत्थं मुसा भणन्तस्स पाराजिकं, अमूलकेन पाराजिकेन अनुद्धंसनत्थं सङ्घादिसेसो, सङ्घादिसेसेन अनुद्धंसनत्थं पाचित्तियं, आचारविपत्तिया अनुद्धंसनत्थं दुक्कटं, ‘‘यो ते विहारे वसी’’तिआदिना (पारा. २२०) परियायेन उत्तरिमनुस्सधम्मारोचनत्थं पटिविजानन्तस्स मुसा भणिते थुल्लच्चयं, अप्पटिविजानन्तस्स दुक्कटं, केवलं मुसा भणन्तस्स इध पाचित्तियं. अनुपधारेत्वा सहसा भणन्तस्स, ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. विसंवादनपुरेक्खारता, विसंवादनचित्तेन यमत्थं वत्तुकामो, तस्स पुग्गलस्स विञ्ञापनपयोगो चाति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानीति.

मुसावादसिक्खापदवण्णना निट्ठिता.

२. ओमसवादसिक्खापदवण्णना

दुतिये ओमसवादेति ओविज्झनवचने, जातिनामगोत्तकम्मसिप्पआबाधलिङ्गकिलेसआपत्तिअक्कोसेसु भूतेन वा अभूतेन वा येन केनचि पाराजिकं आपन्नं वा अनापन्नं वा यंकिञ्चि भिक्खुं याय कायचि वाचाय वा हत्थमुद्दाय वा अनञ्ञापदेसेन अक्कोसनवचने पाचित्तियन्ति अत्थो.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ ओमसनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तेहियेव दसहि अक्कोसवत्थूहि ‘‘सन्ति इधेकच्चे चण्डाला’’तिआदिना (पाचि. २६) नयेन अञ्ञापदेसं कत्वा अक्कोसन्तस्स, ‘‘चोरोसि गण्ठिभेदकोसी’’तिआदीहि पाळिमुत्तकपदेहि अक्कोसन्तस्स, यथा तथा वा अनुपसम्पन्नं अक्कोसन्तस्स च दुक्कटं. इध भिक्खुनीपि अनुपसम्पन्नसङ्ख्यं गच्छति. अनक्कोसितुकामस्स केवलं दवकम्यताय वदतो सब्बत्थ दुब्भासितं. अत्थधम्मअनुसासनिपुरेक्खारानं, उम्मत्तकादीनञ्च अनापत्ति. यं अक्कोसति, तस्स उपसम्पन्नता, अनञ्ञापदेसेन जातिआदीहि अक्कोसनं, ‘‘मं अक्कोसती’’ति जानना, अत्थपुरेक्खारतादीनं अभावोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, वेदना पन इध दुक्खाति.

ओमसवादसिक्खापदवण्णना निट्ठिता.

३. पेसुञ्ञसिक्खापदवण्णना

ततिये भिक्खुपेसुञ्ञेति भिक्खुस्स पेसुञ्ञे, जातिआदीहि अक्कोसवत्थूहि भिक्खू अक्कोसन्तस्स भिक्खुनो सुत्वा वचनं भिक्खुनो पियकम्यताय वा भेदाधिप्पायेन वा यो अक्कुद्धो, तस्स भिक्खुस्स कायेन वा वाचाय वा उपसंहटे तस्मिं पेसुञ्ञकरणवचने पाचित्तियन्ति अत्थो.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ पेसुञ्ञउपसंहरणवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, वुत्तनयेनेव अञ्ञापदेसेन अक्कोसन्तस्स वचनूपसंहारे वा पाळिमुत्तकअक्कोसूपसंहारे वा अनुपसम्पन्नस्स च उपसंहारे दुक्कटं. इधापि भिक्खुनी अनुपसम्पन्नट्ठाने ठिता. न पियकम्यताय, न भेदाधिप्पायेन केवलं पापगरहिताय वदन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. जातिआदीहि अनञ्ञापदेसेन अक्कोसन्तस्स भिक्खुनो सुत्वा वचनं भिक्खुस्स उपसंहरणं, पियकम्यताभेदाधिप्पायेसु अञ्ञतरता , तस्स विजाननाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानेवाति.

पेसुञ्ञसिक्खापदवण्णना निट्ठिता.

४. पदसोधम्मसिक्खापदवण्णना

चतुत्थे पदसो धम्मं वाचेय्याति सङ्गीतित्तयं अनारुळ्हम्पि राजोवादतिक्खिन्द्रियचतुपरिवत्तननन्दोपनन्दकुलुम्पसुत्तमग्गकथादिधम्मञ्च सङ्गीतित्तयमारुळ्हं तिपिटकधम्मञ्च पदं पदं वाचेय्य, पदानुपदअन्वक्खरअनुब्यञ्जनेसु एकेकं कोट्ठासन्ति अत्थो. पाचित्तियन्ति एतेसु पदादीसु भिक्खुञ्च भिक्खुनिञ्च ठपेत्वा यंकञ्चि कोट्ठासं अवसेसपुग्गलेहि सद्धिं एकतो भणन्तस्स पदादिगणनाय पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ पदसो धम्मवाचनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं. उपसम्पन्ने अनुपसम्पन्नसञ्ञिनो वेमतिकस्स वा दुक्कटं. अनुपसम्पन्नेन सद्धिं एकतो उद्देसग्गहणे, सज्झायकरणे, तस्स सन्तिके उद्देसग्गहणे, येभुय्येन पगुणगन्थं भणन्तस्स, ओसारेन्तस्स च खलितट्ठाने ‘‘एवं भणाही’’ति वचने च एकतो भणन्तस्सापि, उम्मत्तकादीनञ्च अनापत्ति. अनुपसम्पन्नता, वुत्तलक्खणं धम्मं पदसो वाचनता, एकतो ओसापनञ्चाति इमानेत्थ तीणि अङ्गानि. पदसोधम्मसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पदसोधम्मसिक्खापदवण्णना निट्ठिता.

५. पठमसहसेय्यसिक्खापदवण्णना

पञ्चमे अनुपसम्पन्नेनाति भिक्खुं ठपेत्वा अन्तमसो पाराजिकवत्थुभूतेन तिरच्छानगतेनापि. उत्तरिदिरत्ततिरत्तन्ति द्विन्नं वा तिण्णं वा रत्तीनं उपरि. सहसेय्यन्ति सब्बच्छन्नपरिच्छन्ने येभुय्येन छन्नपरिच्छन्ने वा सेनासने पुब्बापरियेन वा एकक्खणेन वा एकतो निपज्जनं. कप्पेय्याति विदहेय्य सम्पादेय्य. तत्थ छदनं अनाहच्च दियड्ढहत्थुब्बेधेन पाकारादिना परिच्छिन्नम्पि सब्बपरिच्छन्नमिच्चेव वेदितब्बं, तस्मा इमिना लक्खणेन समन्नागतो सचेपि सत्तभूमिको पासादो एकूपचारो होति, सतगब्भं वा चतुसालं, यो तत्थ वा अञ्ञत्थ वा तादिसे तेन वा अञ्ञेन वा अनुपसम्पन्नेन सह तिस्सो रत्तियो सयित्वा चतुत्थदिवसे अत्थङ्गते सूरिये अनुपसम्पन्ने निपन्ने गब्भद्वारं पिधाय वा अपिधाय वा निपज्जति, पठमनिपन्नो वा तस्मिं निपज्जन्ते न वुट्ठाति, तस्स उभिन्नं उट्ठहित्वा निपज्जनप्पयोगगणनाय अनुपसम्पन्नगणनाय च पाचित्तियं. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (पाचि. अट्ठ. ५१) सब्बप्पकारतो वुत्तो.

आळवियं सम्बहुले भिक्खू आरब्भ अनुपसम्पन्नेन सहसेय्यवत्थुस्मिं पञ्ञत्तं, ‘‘उत्तरिदिरत्ततिरत्त’’न्ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, उपसम्पन्ने अनुपसम्पन्नसञ्ञिनो वेमतिकस्स वा उपद्धच्छन्नपरिच्छन्नादीसु च दुक्कटं. ऊनकदिरत्ततिरत्तं वसन्तस्स, ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन वसन्तस्स, सब्बच्छन्नसब्बापरिच्छन्नादीसु वसन्तस्स, इतरस्मिं निसिन्ने निपज्जन्तस्स, निपन्ने वा निसीदन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. पाचित्तियवत्थुकसेनासनं, तत्थ अनुपसम्पन्नेन सह निपज्जनं, चतुत्थदिवसे सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानेवाति.

पठमसहसेय्यसिक्खापदवण्णना निट्ठिता.

६. दुतियसहसेय्यसिक्खापदवण्णना

छट्ठे मातुगामेनाति अन्तमसो तदहुजातायपि मनुस्सित्थिया. दिस्समानरूपा पन यक्खिपेतियो पण्डको मेथुनवत्थुभूता च तिरच्छानित्थियो इध दुक्कटवत्थुका होन्ति.

सावत्थियं आयस्मन्तं अनुरुद्धत्थेरं आरब्भ मातुगामेन सहसेय्यवत्थुस्मिं पञ्ञत्तं, सेसं अनन्तरसिक्खापदे वुत्तनयेनेव वेदितब्बं अञ्ञत्र रत्तिपरिच्छेदा, तत्र हि चतुत्थदिवसे आपत्ति, इध पन पठमदिवसेपीति.

दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता.

७. धम्मदेसनासिक्खापदवण्णना

सत्तमे उत्तरिछप्पञ्चवाचाहीतिएत्थ एको गाथापादो एका वाचाति एवं सब्बत्थ वाचापमाणं वेदितब्बं. धम्मं देसेय्याति पदसोधम्मसिक्खापदे वुत्तलक्खणं धम्मं वा अट्ठकथाधम्मं वा भासेय्य. अञ्ञत्र विञ्ञुना पुरिसविग्गहेनाति विना विञ्ञुना पुरिसेन. मनुस्सविग्गहं गहेत्वा ठितेन पन यक्खेन वा पेतेन वा तिरच्छानेन वा सद्धिं ठितायपि धम्मं देसेतुं न वट्टति. पाचित्तियन्ति दुतियानियते वुत्तलक्खणेन मनुस्सेन विना विञ्ञुमनुस्सित्थिया छन्नं वाचानं उपरि पदादिवसेन धम्मं देसेन्तस्स पदादिगणनाय, बहूनं देसयतो मातुगामगणनाय च पाचित्तियं.

सावत्थियं उदायित्थेरं आरब्भ मातुगामस्स धम्मदेसनावत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र विञ्ञुना’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अमातुगामे मातुगामसञ्ञिनो वेमतिकस्स वा यक्खिपेतिपण्डकमनुस्सविग्गहतिरच्छानित्थीनं देसेन्तस्स च दुक्कटं. छहि वाचाहि, ततो वा ओरं देसेन्तस्स, वुत्तलक्खणे वा पुरिसे सति, सयं वा उट्ठाय, पुन निसीदित्वा मातुगामस्स वा उट्ठहित्वा पुन निसिन्नस्स, अञ्ञस्स वा मातुगामस्स देसयतो, ‘‘दीघनिकायो नाम भन्ते किमत्थियो’’ति एवं पन पुट्ठे सब्बम्पि दीघनिकायं देसेन्तस्स, अञ्ञस्सत्थाय वुच्चमानं मातुगामे सुणन्ते, उम्मत्तकादीनञ्च अनापत्ति. वुत्तलक्खणस्स धम्मस्स छन्नं वाचानं उपरि देसना, वुत्तलक्खणो मातुगामो, इरियापथपरिवत्ताभावो, कप्पियकारकस्साभावो, अपञ्हाविस्सज्जनाति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि पदसोधम्मसदिसानेव, केवलं इध किरियाकिरियं होतीति.

धम्मदेसनासिक्खापदवण्णना निट्ठिता.

८. भूतारोचनसिक्खापदवण्णना

अट्ठमे उत्तरिमनुस्सधम्मन्ति चतुत्थपाराजिके वुत्तलक्खणं उत्तरिमनुस्सानं झायीनञ्चेव अरियानञ्च धम्मं. भूतस्मिं पाचित्तियन्ति अत्तनि झानादिधम्मे सति तं भिक्खुञ्च भिक्खुनिञ्च ठपेत्वा अञ्ञस्स आरोचयतो पाचित्तियं.

वेसालियं वग्गुमुदातीरिये भिक्खू आरब्भ तेसं भूतारोचनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति , अनाणत्तिकं, निप्परियायेन अत्तनि विज्जमानं झानादिधम्मं आरोचेन्तस्स सचे यस्स आरोचेति, सो अनन्तरमेव ‘‘अयं झानलाभी’’ति वा ‘‘अरियो’’ति वा येन केनचि आकारेन तमत्थं जानाति, पाचित्तियं. नो चे जानाति, दुक्कटं. परियायेन आरोचितं पन जानातु वा, मा वा, दुक्कटमेव. तथारूपे कारणे सति उपसम्पन्नस्स आरोचयतो, आदिकम्मिकस्स च अनापत्ति. यस्मा पन अरियानं उम्मत्तकादिभावो नत्थि, झानलाभिनो पन तस्मिं सति झाना परिहायन्ति, तस्मा ते इध न गहिता. उत्तरिमनुस्सधम्मस्स भूतता, अनुपसम्पन्नस्स आरोचनं, तङ्खणविजानना, अनञ्ञापदेसोति इमानेत्थ चत्तारि अङ्गानि. भूतारोचनसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, कुसलाब्याकतचित्तेहि द्विचित्तं, सुखमज्झत्तवेदनाहि द्विवेदनन्ति.

भूतारोचनसिक्खापदवण्णना निट्ठिता.

९. दुट्ठुल्लारोचनसिक्खापदवण्णना

नवमे भिक्खुस्साति पाराजिकं अनज्झापन्नस्स. दुट्ठुल्लन्ति किञ्चापि द्विन्नं आपत्तिक्खन्धानमेतं अधिवचनं, इध पन सङ्घादिसेसमेव अधिप्पेतं. अञ्ञत्र भिक्खुसम्मुतियाति यं सङ्घो अभिण्हापत्तिकस्स भिक्खुनो आयतिं संवरत्थाय आपत्तीनञ्च कुलानञ्च परियन्तं कत्वा वा अकत्वा वा तिक्खत्तुं अपलोकेत्वा कतिकं करोति, तं ठपेत्वा, अयथाकतिकाय ‘‘अयं असुचिं मोचेत्वा सङ्घादिसेसं आपन्नो’’तिआदिना नयेन वत्थुना सद्धिं आपत्तिं घटेत्वा आरोचेन्तस्स पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ दुट्ठुल्लापत्तिआरोचनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं , अदुट्ठुल्लाय दुट्ठुल्लसञ्ञिनो वेमतिकस्स वा दुक्कटं, अवसेसे छ आपत्तिक्खन्धे, अनुपसम्पन्नस्स पुरिमपञ्चसिक्खापदवीतिक्कमसङ्खातं दुट्ठुल्लं वा इतरं अदुट्ठुल्लं वा अज्झाचारं आरोचेन्तस्सापि दुक्कटमेव. वत्थुमत्तं वा आपत्तिमत्तं वा आरोचेन्तस्स, भिक्खुसम्मुतिपरिच्छेदं अनतिक्कमित्वा आरोचेन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. वुत्तलक्खणस्स भिक्खुनो सवत्थुको सङ्घादिसेसो, अनुपसम्पन्नस्स आरोचनं, भिक्खुसम्मुतिया अभावोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, वेदना पन इध दुक्खायेवाति.

दुट्ठुल्लारोचनसिक्खापदवण्णना निट्ठिता.

१०. पथवीखणनसिक्खापदवण्णना

दसमे पथविन्ति दुविधा पथवी जातपथवी अजातपथवीति. तत्थ जातपथवी सुद्धमिस्सपुञ्जवसेन तिविधा, तत्थ सुद्धपथवी नाम पकतिया सुद्धपंसु वा सुद्धमत्तिका वा. मिस्सपथवी नाम यत्थ पंसुतो वा मत्तिकातो वा पासाणसक्खरकथलमरुम्बवालुकासु अञ्ञतरस्स ततियभागो होति. पुञ्जपथवी नाम ‘‘अतिरेकचातुमासं ओवट्ठो पंसुपुञ्जो वा मत्तिकापुञ्जो वा’’ति (पाचि. ८६) वुत्तं, वुत्तलक्खणेन पन मिस्सकपुञ्जोपि पिट्ठिपासाणे ठितसुखुमरजम्पि च देवे फुसायन्ते सकिं तिन्तं चतुमासच्चयेन तिन्तोकासो पुञ्जपथविसङ्खमेव गच्छति. तिविधापि चेसा पथवी उद्धनपत्तपचनादिवसेन वा यथा तथा वा अदड्ढा ‘जातपथवी’ति वुच्चति, दड्ढा पन वुत्तप्पमाणतो अधिकतरपासाणादिमिस्सा वा अजातपथवी नाम होति, को पन वादो सुद्धपासाणादिभेदाय. तत्थ या ‘जातपथवी’ति वुत्ता, अयं अकप्पियपथवी. यो भिक्खु तं एवरूपं पथविं सयं खणति, खणनभेदनविलेखनपचनादीहि विकोपेति, तस्स पयोगगणनाय पाचित्तियं. यो पन खणापेति, वुत्तनयेनेव विकोपापेति, तस्स ‘‘इमं पदेस’’न्ति वा ‘‘इमं पथवि’’न्ति वा एवं नियमेत्वा ‘‘खण, भिन्दा’’तिआदिना नयेन आणापेन्तस्स आणत्तिया दुक्कटं, सकिं आणत्ते दिवसम्पि खणन्ते आणापकस्स एकमेव पाचित्तियं, सचे इतरो पुनप्पुनं आणापेति, वाचाय वाचाय पाचित्तियं.

आळवियं आळवके भिक्खू आरब्भ पथविखणनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, पथविया वेमतिकस्स, अपथविया पथविसञ्ञिनो चेव वेमतिकस्स च दुक्कटं. ओकासं अनियमेत्वा ‘‘पोक्खरणिं खण, आवाटं खण, कन्दं खणा’’तिआदीनि भणन्तस्स, आतपेन सुस्सित्वा फलितकद्दमं वा गोकण्टकं वा हेट्ठा पथविया असम्बद्धं भिज्जित्वा पतितनदितटं वा महन्तम्पि नङ्गलच्छिन्नमत्तिकापिण्डन्तिएवमादीनि सब्बञ्च अजातपथविं विकोपेन्तस्स, ‘‘इमस्स थम्भस्स आवाटं जान , मत्तिकं देहि, मत्तिकं आहर, पंसुना मे अत्थो, मत्तिकं कप्पियं करोही’’ति भणन्तस्स, असञ्चिच्च रुक्खादिपवट्टनेन भिन्दन्तस्स, असतिया पादङ्गुट्ठकादीहि विलेखन्तस्स, जातपथविभावं वा, ‘‘खणामि वा अह’’न्ति अजानन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. जातपथवी, पथविसञ्ञिता, खणनखणापनानं अञ्ञतरन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन पण्णत्तिवज्जं, तिचित्तं, तिवेदनन्ति.

पथवीखणनसिक्खापदवण्णना निट्ठिता.

मुसावादवग्गो पठमो.

२. भूतगामवग्गो

१. भूतगामसिक्खापदवण्णना

भूतगामवग्गस्स पठमे भूतगामपातब्यतायाति एत्थ भवन्ति अहेसुञ्चाति भूता, जायन्ति वड्ढन्ति जाता वड्ढिता चाति अत्थो. गामोति रासि, भूतानं गामो, भूता एव वा गामोति भूतगामो, पतिट्ठितहरिततिणरुक्खादीनमेतं अधिवचनं. पातब्यस्स भावो पातब्यता, छेदनभेदनादीहि यथारुचि परिभुञ्जितब्बताति अत्थो, तस्सं भूतगामपातब्यताय, निमित्तत्थे चेतं भुम्मवचनं, भूतगामपातब्यताहेतु भूतगामस्स छेदनादिपच्चया पाचित्तियन्ति अत्थो. तस्मा यो भिक्खु पथविउदकपाकारादीसु यत्थकत्थचि जातं असुक्खं अन्तमसो अतिसुखुमतिणम्पि सासपबीजकसेवालम्पि उद्धरणच्छेदनविज्झनादीहि विकोपेति वा पथविखणने वुत्तनयेन विकोपापेति वा पाचित्तियं आपज्जति.

आळवियं आळवके भिक्खू आरब्भ रुक्खछिन्दनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, भूतगामतो वियोजितमूलबीजखन्धबीजफलुबीजअग्गबीजबीजबीजानं अञ्ञतरं भाजनगतं वा रासिकतं वा भूमियं रोपितम्पि निक्खन्तमूलमत्तं वा निक्खन्तअङ्कुरमत्तं वा सचेपिस्स विदत्थिमत्ता पत्तवट्टि निग्गच्छति, अनिक्खन्ते वा मूले निक्खन्ते वा मूले याव अङ्कुरो हरितो न होति, ताव तं विकोपेन्तस्स दुक्कटं, तथा भूतगामबीजगामे वेमतिकस्स, अभूतगामबीजगामे भूतगामबीजगामसञ्ञिनो चेव वेमतिकस्स च. उभयत्थ पन अतथासञ्ञिस्स, उम्मत्तकादीनञ्च अनापत्ति, असञ्चिच्च असतिया अजानित्वा वा विकोपेन्तस्स, ‘इमं रुक्ख’न्ति एवं अनियमेत्वा ‘‘रुक्खं छिन्द, वल्लिं छिन्दा’’तिआदीनि भणन्तस्स, ‘‘इमं पुप्फं वा फलं वा जान, इमं देहि, इमं आहर, इमिना मे अत्थो, इमं कप्पियं करोही’’ति भणन्तस्स च अनापत्ति. एवं कप्पियवचनेन भूतगामतो वियोजितं पन बीजजातं पुन पि ‘‘कप्पियं करोही’’ति कारेत्वाव परिभुञ्जितब्बं. एवञ्हिस्स बीजगामपरिमोचनम्पि कतं होति.

कप्पियं करोन्तेन पन अग्गिना वा नखेन वा सत्थेन वा कत्तब्बं, अग्गिना करोन्तेन च येन केनचि अग्गिना एकदेसे फुसन्तेन ‘कप्पिय’न्ति वत्वाव कातब्बं. सत्थेन करोन्तेन यस्स कस्सचि तिखिणसत्थस्स अन्तमसो सूचिनखच्छेदनादीनम्पि तुण्डेन वा धाराय वा वेधं वा छेदं वा दस्सेन्तेन तथेव कातब्बं. नखेन करोन्तेन ठपेत्वा गोमहिंसादीनं खुरे येन केनचि अपूतिना मनुस्सानं वा तिरच्छानानं वा नखेन अन्तमसो छिन्दित्वा आहटेनापि सत्थे वुत्तनयेनेव कातब्बं. तत्थ सचेपि बीजानं पब्बतमत्तो रासि, रुक्खसहस्सं वा छिन्दित्वा एकाबद्धं, उच्छूनं वा महाभारो बन्धित्वा ठपितो होति, एकस्मिं बीजे वा रुक्खसाखाय वा उच्छुम्हि वा कप्पिये कते सब्बं कतं होति. उच्छुं ‘‘कप्पियं करिस्सामी’’ति तेहि सद्धिं बद्धं दारुकं विज्झति, वट्टतियेव. सचे पन याय वल्लिया भारो बद्धो, तं विज्झति, न वट्टति. मरिचपक्कादीहि मिस्सेत्वा भत्तं आहरन्ति, ‘‘कप्पियं करोही’’ति वुत्ते सचेपि भत्तसित्थे विज्झति, वट्टतियेव, तिलतण्डुलेसुपि एसेव नयो. यागुया पक्खित्तानि पन एकाबद्धानि हुत्वा न सन्तिट्ठन्ति, तत्थ एकेकं विज्झित्वाव कातब्बं. कपिट्ठफलादीनं अन्तो मिञ्जं कटाहं मुञ्चित्वा सञ्चरति, भिन्दापेत्वा कप्पियं कारेतब्बं. एकाबद्धा चे, कटाहेपि कातुं वट्टति. यं पन फलं तरुणं होति अबीजं यञ्च निब्बत्तबीजं बीजं अपनेत्वा परिभुञ्जितब्बं, तत्थ कप्पियकरणकिच्चं नत्थि. भूतगामो, भूतगामसञ्ञिता, विकोपनं वा विकोपापनं वाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि पथविखणनसदिसानेवाति.

भूतगामसिक्खापदवण्णना निट्ठिता.

२. अञ्ञवादकसिक्खापदवण्णना

दुतिये यमत्थं सङ्घमज्झे विनयधरो पुच्छति, ततो अञ्ञं वदतीति अञ्ञवादको, अञ्ञेनञ्ञं पटिचरणस्सेतं नामं. विहेसतीति विहेसको, तुण्हीभावस्सेतं नामं, तस्मिं अञ्ञवादके विहेसके. पाचित्तियन्ति वत्थुद्वये पाचित्तियद्वयं वुत्तं. तस्मा यो भिक्खु सावसेसं आपत्तिं आपन्नो सङ्घमज्झे अनुयुञ्जियमानो तं न कथेतुकामो अञ्ञेन वचनेन अञ्ञं छादेन्तो तथा तथा विक्खिपति, यो च तुण्हीभावेन विहेसेति, तेसं यं भगवता अञ्ञवादककम्मञ्चेव विहेसककम्मञ्च अनुञ्ञातं, तस्मिं सङ्घेन कते पुन तथा करोन्तानं पाचित्तियं.

कोसम्बियं छन्नत्थेरं आरब्भ अञ्ञेनञ्ञं पटिचरणवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, धम्मकम्मे तिकपाचित्तियं, अधम्मकम्मे तिकदुक्कटं, अनारोपिते पन अञ्ञवादके वा विहेसके वा तथा करोन्तस्स दुक्कटमेव. आपत्तिं आपन्नभावं वा अजानन्तस्स ‘‘किं तुम्हे भणथा’’ति पुच्छतो, गेलञ्ञेन वा, ‘‘सङ्घस्स भण्डनादीनि वा भविस्सन्ति, अधम्मेन वा वग्गेन वा नकम्मारहस्स वा कम्मं करिस्सन्ती’’ति इमिना अधिप्पायेन न कथेन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. धम्मकम्मेन आरोपितता, आपत्तिया वा वत्थुना वा अनुयुञ्जियमानता, छादेतुकामताय अञ्ञेनञ्ञं पटिचरणं वा तुण्हीभावो वाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन सिया किरियं, सिया अकिरियं, दुक्खवेदनञ्च होतीति.

अञ्ञवादकसिक्खापदवण्णना निट्ठिता.

३. उज्झापनकसिक्खापदवण्णना

ततिये येन वचनेन उज्झापेन्ति ‘‘छन्दाय इत्थन्नामो इदं नाम करोती’’तिआदीनि वदन्ता उपसम्पन्नं सङ्घेन सम्मतं सेनासनपञ्ञापकादिभेदं तस्स अयसकामा हुत्वा भिक्खूहि अवजानापेन्ति, अवञ्ञाय ओलोकापेन्ति, लामकतो वा चिन्तापेन्ति, तं वचनं उज्झापनकं. येन च तथेव वदन्ता खिय्यन्ति, सब्बत्थ तस्स अवण्णं पकासेन्ति, तं खिय्यनकं, तस्मिं उज्झापनके खिय्यनके. पाचित्तियन्ति वत्थुद्वये पाचित्तियद्वयं वुत्तं. तस्मा यो सम्मतस्स भिक्खुनो अयसकामताय उपसम्पन्नस्स वदन्तो उज्झापेति वा खिय्यति वा, तस्स पाचित्तियं होति.

राजगहे मेत्तियभूमजके भिक्खू आरब्भ उज्झापनखिय्यनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, यं तस्स उपसम्पन्नस्स सम्मुतिकम्मं कतं, तस्मिं धम्मकम्मे तिकपाचित्तियं, अधम्मकम्मे तिकदुक्कटं, अनुपसम्पन्नस्स पन सन्तिके तथा भणन्तस्स, असम्मतस्स च अवण्णं यस्स कस्सचि सन्तिके भणन्तस्स, अनुपसम्पन्नस्स पन सम्मतस्स वा असम्मतस्स वा अवण्णं यस्स कस्सचिदेव सन्तिके भणन्तस्स च दुक्कटमेव. पकतियाव छन्दादिवसेन करोन्तं उज्झापेन्तस्स वा खिय्यन्तस्स वा, उम्मत्तकादीनञ्च अनापत्ति. धम्मकम्मेन सम्मतता, उपसम्पन्नता, अगतिगमनाभावो, तस्स अवण्णकामता, यस्स सन्तिके वदति, तस्स उपसम्पन्नता, उज्झापनं वा खिय्यनं वाति इमानेत्थ छ अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनमेवाति.

उज्झापनकसिक्खापदवण्णना निट्ठिता.

४. पठमसेनासनसिक्खापदवण्णना

चतुत्थे सङ्घिकन्ति सङ्घस्स सन्तकं. मञ्चादीसु योकोचि मञ्चसङ्खेपेन कतो सब्बोपि मञ्चोयेव, पीठेपि एसेव नयो. येन केनचि पन चोळेन वा कप्पियचम्मेन वा छविं कत्वा ठपेत्वा मनुस्सलोमं तालीसपत्तञ्च येहि केहिचि लोमपण्णतिणवाकचोळेहि पूरेत्वा कतसेनासनं भिसीति वुच्चति. तत्थ निसीदितुम्पि निपज्जितुम्पि वट्टति, पमाणपरिच्छेदोपि चेत्थ नत्थि. कोच्छं पन वाकउसीरमुञ्जपब्बजादीनं अञ्ञतरमयं अन्तो संवेल्लित्वा बद्धं हेट्ठा च उपरि च वित्थतं पणवसण्ठानं मज्झे सीहचम्मादिपरिक्खित्तं होति, अकप्पियचम्मं नामेत्थ नत्थि. सेनासनञ्हि सोवण्णमयम्पि वट्टति. अज्झोकासेति एत्थ ये अवस्सिकसङ्केता वस्सानमासाति एवं असञ्ञिता अट्ठ मासा, ते ठपेत्वा इतरेसु चतूसु मासेसु सचेपि देवो न वस्सति. तथापि पकतिअज्झोकासे च ओवस्सकमण्डपे च सन्थरितुं न वट्टति. यत्थ पन हेमन्ते वस्सति, तत्थ अपरेपि चत्तारो मासे न वट्टति. गिम्हे पन सब्बत्थ विगतवलाहकं विसुद्धं नभं होति, तस्मा तदा केनचिदेव करणीयेन गच्छति, वट्टति. काकादीनं निबद्धवासरुक्खमूले पन कदाचिपि न वट्टति. इति यत्थ च यदा च सन्थरितुं न वट्टति, तं सब्बमिध अज्झोकाससङ्खमेव गतन्ति वेदितब्बं.

सन्थरित्वाति तथारूपे ठाने अत्तनो वा परस्स वा अत्थाय सन्थरित्वा. अञ्ञस्सत्थाय सन्थतम्पि हि याव सो तत्थ न निसीदति, ‘गच्छ त्व’न्ति वा न भणति, ताव सन्थारकस्सेव भारो. सन्थरापेत्वाति अनुपसम्पन्नेन सन्थरापेत्वा. एतदेव हि तस्स पलिबोधो होति, उपसम्पन्नेन सन्थतं सन्थारकस्सेव भारो, तञ्च खो याव आणापको तत्थ न निसीदति, ‘गच्छ त्व’न्ति वा न भणति. यस्मिञ्हि अत्तना सन्थरापिते वा पकतिसन्थते वा उपसम्पन्नो निसीदति, सब्बं तं निसिन्नस्सेव भारो, तस्मा सन्थरापितन्त्वेव सङ्खं गच्छति. तं पक्कमन्तो नेव उद्धरेय्य, न उद्धरापेय्याति अत्तना वा उद्धरित्वा पतिरूपे ठाने न ठपेय्य, परेन वा तथा न कारापेय्य. अनापुच्छं वा गच्छेय्याति यो भिक्खु वा सामणेरो वा आरामिको वा लज्जी होति, अत्तनो पलिबोधं विय मञ्ञति, तथारूपं अनापुच्छित्वा तं सेनासनं तस्स अनिय्यातेत्वा निरपेक्खो गच्छति, थाममज्झिमस्स पुरिसस्स लेड्डुपातं अतिक्कमेय्य, तस्स एकेन पादेन लेड्डुपातातिक्कमे दुक्कटं, दुतियपादातिक्कमे पाचित्तियं. भोजनसालाय ठितो पन ‘‘असुकस्मिं नाम दिवाविहारट्ठाने पञ्ञपेत्वा गच्छाही’’ति पेसेत्वा ततो निक्खमित्वा अञ्ञत्थ गच्छन्तो पादुद्धारेन कारेतब्बो.

सावत्थियं सम्बहुले भिक्खू आरब्भ सन्थतं अनुद्धरित्वा अनापुच्छं पक्कमनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, पुग्गलिके तिकदुक्कटं, चिमिलिकं वा उत्तरत्थरणं वा भूमत्थरणं वा तट्टिकं वा चम्मक्खण्डं वा पादपुञ्छनं वा फलकपीठं वा यं वा पनञ्ञं कञ्चि दारुभण्डं मत्तिकाभण्डं अन्तमसो पत्ताधारकम्पि वुत्तलक्खणे अज्झोकासे ठपेत्वा गच्छन्तस्स दुक्कटमेव. आरञ्ञकेन पन असति अनोवस्सके सब्बं रुक्खे लग्गेत्वापि यथा वा उपचिकाहि न खज्जति, एवं कत्वापि गन्तुं वट्टति. अब्भोकासिकेन पन चीवरकुटिकं कत्वापि रक्खितब्बं. अत्तनो सन्तके, विस्सासिकपुग्गलिके, उद्धरणादीनि कत्वा गमने, ओतापेन्तस्स, ‘‘आगन्त्वा उद्धरिस्सामी’’ति गच्छतो, वुड्ढतरा उट्ठापेन्ति, अमनुस्सो तत्थ निसीदति, कोचि इस्सरो गण्हाति, सीहादयो तं ठानं आगन्त्वा तिट्ठन्ति, एवं सेनासनं पलिबुद्धं होति, तथा पलिबुद्धे वा सेनासने, जीवितब्रह्मचरियन्तरायकरासु आपदासु वा गच्छन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. मञ्चादीनं सङ्घिकता, वुत्तलक्खणे देसे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, निरपेक्खता, लेड्डुपातातिक्कमोति इमानेत्थ छ अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

पठमसेनासनसिक्खापदवण्णना निट्ठिता.

५. दुतियसेनासनसिक्खापदवण्णना

पञ्चमे विहारेति गब्भे वा अञ्ञतरस्मिं वा सब्बपरिच्छन्ने वुत्तसेनासने. सेय्यन्ति सेय्या नाम भिसी चिमिलिका उत्तरत्थरणं भूमत्थरणं तट्टिका चम्मक्खण्डो निसीदनं पच्चत्थरणं तिणसन्थारो पण्णसन्थारोति वुत्तं. तत्थ चिमिलिका नाम परिकम्मकताय भूमिया वण्णानुरक्खणत्थं कता. उत्तरत्थरणं नाम मञ्चपीठादीनं उपरि अत्थरितब्बयुत्तकं पच्चत्थरणं. भूमत्थरणं नाम चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा कटसारकादि विकति. तट्टिका नाम तालपण्णादीहि कततट्टिका. चम्मक्खण्डो नाम यंकिञ्चि चम्मं, सीहचम्मादीनञ्हि परिहरणेयेव परिक्खेपो, सेनासनपरिभोगे पन अकप्पियचम्मं नाम नत्थि. पच्चत्थरणं नाम पावारो कोजवोति एत्तकमेव, सेसं पाकटमेव. इति इमासु दससु सेय्यासु एकम्पि सेय्यं अत्तनो वस्सग्गेन गहेत्वा वुत्तलक्खणे विहारे सन्थरित्वा वा सन्थरापेत्वा वा यो भिक्खु दिसंगमिको यथा ठपितं उपचिकाहि न खज्जति, तथा ठपनवसेन नेव उद्धरेय्य, न उद्धरापेय्य, पुरिमसिक्खापदे वुत्तनयेन अनापुच्छं वा गच्छेय्य, तस्स परिक्खित्तस्स आरामस्स परिक्खेपं, अपरिक्खित्तस्स उपचारं अतिक्कमन्तस्स पठमपादे दुक्कटं, दुतियपादे पाचित्तियं. यत्थ पन उपचिकासङ्का नत्थि, ततो अनापुच्छापि गन्तुं वट्टति, आपुच्छनं पन वत्तं.

सावत्थियं सत्तरसवग्गिये भिक्खू आरब्भ सङ्घिके विहारे सेय्यं सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, पुग्गलिके तिकदुक्कटं, वुत्तलक्खणस्स पन विहारस्स उपचारे बहि आसन्ने उपट्ठानसालाय वा अपरिच्छन्नमण्डपे वा परिच्छन्ने वापि बहूनं सन्निपातभूते रुक्खमूले वा सन्थरित्वा वा सन्थरापेत्वा वा, मञ्चपीठञ्च विहारे वा वुत्तप्पकारे विहारूपचारे वा सन्थरित्वा वा सन्थरापेत्वा वा उद्धरणादीनि अकत्वा गच्छन्तस्स दुक्कटमेव. अत्तनो सन्तके, विस्सासिकपुग्गलिके, उद्धरणादीनि कत्वा, पुरिमनयेनेव पलिबुद्धं छड्डेत्वा गमने, यो च ‘‘अज्जेव आगन्त्वा पटिजग्गिस्सामी’’ति एवं सापेक्खो नदिपारं वा गामन्तरं वा गन्त्वा यत्थस्स गमनचित्तं उप्पन्नं, तत्थेव ठितो कञ्चि पेसेत्वा वा आपुच्छति, नदिपूरराजचोरादीसु वा केनचि पलिबुद्धो न सक्कोति पच्चागन्तुं, तस्स च, आपदासु च, उम्मत्तकादीनञ्च अनापत्ति. वुत्तलक्खणसेय्या , तस्सा सङ्घिकता, वुत्तलक्खणे विहारे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, अनपेक्खस्स दिसापक्कमनं , उपचारसीमातिक्कमोति इमानेत्थ सत्त अङ्गानि. समुट्ठानादीनि अनन्तरसिक्खापदे वुत्तनयानेवाति.

दुतियसेनासनसिक्खापदवण्णना निट्ठिता.

६. अनुपखज्जसिक्खापदवण्णना

छट्ठे जानन्ति ‘‘अनुट्ठापनीयो अय’’न्ति जानन्तो, तेनेवस्स पदभाजने ‘‘वुड्ढो’ति जानाति, ‘गिलानो’ति जानाति, ‘सङ्घेन दिन्नो’ति जानाती’’ति (पाचि. १२१) वुत्तं. वुड्ढो हि अत्तनो वुड्ढताय अनुट्ठापनीयो, गिलानो गिलानताय, सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरगणवाचकाचरियानं वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेत्वा धुववासत्थाय विहारं सल्लक्खेत्वा सम्मन्नित्वा देति, तस्मा यस्स सङ्घेन दिन्नो, सोपि अनुट्ठापनीयो. पुब्बुपगतन्ति पुब्बं उपगतं. अनुपखज्जाति मञ्चपीठानं वा तस्स वा भिक्खुनो पविसन्तस्स वा निक्खमन्तस्स वा उपचारं अनुपविसित्वा. तत्थ मञ्चपीठानं ताव महल्लके विहारे समन्ता दियड्ढो हत्थो उपचारो, खुद्दके यतो पहोति, ततो दियड्ढो हत्थो , तस्स पन पविसन्तस्स पादधोवनपासाणतो याव मञ्चपीठं, निक्खमन्तस्स मञ्चपीठतो याव पस्सावट्ठानं, ताव उपचारो. सेय्यं कप्पेय्याति तस्स सम्बाधं कत्तुकामताय तस्मिं उपचारे दससु सेय्यासु एकम्पि सन्थरन्तस्स वा सन्थरापेन्तस्स वा दुक्कटं, तत्थ निसीदन्तस्स वा निपज्जन्तस्स वा पाचित्तियं, द्वेपि करोन्तस्स द्वे पाचित्तियानि, पुनप्पुनं करोन्तस्स पयोगगणनाय पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ अनुपखज्ज सेय्यकप्पनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, पुग्गलिके तिकदुक्कटं, वुत्तूपचारतो वा बहि, उपट्ठानसालादिके वा, विहारस्स उपचारे वा, सन्थरणसन्थरापनेसुपि निसज्जसयनेसुपि दुक्कटमेव. अत्तनो वा, विस्सासिकस्स वा सन्तके पन विहारे सन्थरन्तस्स, यो च गिलानो वा सीतुण्हपीळितो वा पविसति, तस्स च, आपदासु च, उम्मत्तकादीनञ्च अनापत्ति. सङ्घिकविहारता, अनुट्ठापनीयभावजाननं, सम्बाधेतुकामता, उपचारे निसीदनं वा निपज्जनं वाति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि पठमपाराजिकसदिसानेव, इदं पन दुक्खवेदनमेवाति.

अनुपखज्जसिक्खापदवण्णना निट्ठिता.

७. निक्कड्ढनसिक्खापदवण्णना

सत्तमे कुपितोति कुद्धो. अनत्तमनोति अतुट्ठचित्तो. निक्कड्ढेय्य वा निक्कड्ढापेय्य वा पाचित्तियन्ति एत्थ ये अनेकभूमका पासादा, अनेककोट्ठकानि वा चतुस्सालानि, तादिसेसु सेनासनेसु गहेत्वा अन्तरा अट्ठपेत्वा एकेनेव पयोगेन अतिक्कामेन्तस्स एकं पाचित्तियं, ठपेत्वा ठपेत्वा नानापयोगेहि अतिक्कामेन्तस्स द्वारगणनाय पाचित्तियानि, हत्थेन अनामसित्वा ‘निक्खमा’ति वत्वा वाचाय निक्कड्ढन्तस्सापि एसेव नयो. निक्कड्ढापेन्तस्स पन ‘निक्कड्ढा’ति आणत्तमत्ते दुक्कटं, सकिं आणत्ते पन तस्मिं बहुकेपि द्वारे निक्खमन्ते इतरस्स एकमेव पाचित्तियं. सचे पन ‘‘एत्तकानि द्वारानि निक्कड्ढाही’’ति वा, ‘‘याव महाद्वारं, ताव निक्कड्ढाही’’ति वा एवं नियमेत्वा आणत्तो होति, द्वारगणनाय पाचित्तियानि.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ भिक्खुं सङ्घिका विहारा निक्कड्ढनवत्थुस्मिं

पञ्ञत्तं , साधारणपञ्ञत्ति, साणत्तिकं, तिकपाचित्तियं, पुग्गलिके तिकदुक्कटं, तस्स परिक्खारनिक्कड्ढने, उपट्ठानसालादिका विहारूपचारा तस्स वा तस्स परिक्खारस्स वा निक्कड्ढने, अनुपसम्पन्नस्स पन अनुपसम्पन्नपरिक्खारस्स वा विहारा वा विहारूपचारा वा निक्कड्ढने निक्कड्ढापने च दुक्कटमेव. तञ्च खो असम्बद्धेसु परिक्खारेसु परिक्खारगणनाय वेदितब्बं. अत्तनो वा, विस्सासिकस्स वा सन्तका विहारा निक्कड्ढने, सकलसङ्घारामतोपि भण्डनकारकस्स वा तस्स परिक्खारस्स वा निक्कड्ढने निक्कड्ढापने वा, अत्तनो वसनट्ठानतो अलज्जिस्स, उम्मत्तकस्स, न सम्मावत्तन्तानं अन्तेवासिकसअविहारिकानं, तेसं परिक्खारस्स वा निक्कड्ढने च, सयं उम्मत्तकादीनञ्च अनापत्ति. सङ्घिकविहारो , उपसम्पन्नस्स भण्डनकारकभावादिविनिमुत्तता, कोपेन निक्कड्ढनं वा निक्कड्ढापनं वाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

निक्कड्ढनसिक्खापदवण्णना निट्ठिता.

८. वेहासकुटिसिक्खापदवण्णना

अट्ठमे उपरिवेहासकुटियाति उपरि अच्छन्नतलाय द्विभूमिककुटिया वा तिभूमिककुटिया वा, पदभाजने पन इध अधिप्पेतं कुटिं दस्सेतुं ‘‘मज्झिमस्स पुरिसस्स असीसघट्टा’’ति (पाचि. १३१) वुत्तं. आहच्चपादकन्ति अङ्गे विज्झित्वा पवेसितपादकं. अभिनिसीदेय्याति अभिभवित्वा अज्झोत्थरित्वा निसीदेय्य, भुम्मत्थे वा एतं उपयोगवचनं, मञ्चे वा पीठे वा निसीदेय्य वा निपज्जेय्य वाति अत्थो. अभीति इदं पन पदसोभणत्थे उपसग्गमत्तमेव, तस्मा यो भिक्खु वुत्तलक्खणाय वेहासकुटिया सब्बन्तिमेन परिच्छेदेन याव पमाणमज्झिमस्स पुरिसस्स सब्बसो हेट्ठिमाहि तुलाहि सीसं न घट्टेति, एत्तकं उच्चाय तुलानं उपरि ठपिते आहच्चपादके मञ्चे वा पीठे वा निसीदति वा निपज्जति वा, तस्स अनुपखज्जसिक्खापदे वुत्तनयेन पयोगगणनाय पाचित्तियं.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ उपरिवेहासकुटिया आहच्चपादकं मञ्चं पीठं सहसा अभिनिसीदनअभिनिपज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, पुग्गलिके तिकदुक्कटं, अत्तनो वा, विस्सासिकस्स वा सन्तके विहारे, अवेहासकुटिया, सीसघट्टाय, यस्स वा हेट्ठा दब्बसम्भारादीनं निक्खित्तत्ता अपरिभोगं होति, उपरितलं वा पदरसञ्चितं सुधादिपरिकम्मकतं वा, तत्थ आहच्चपादके निसीदन्तस्स, यो चे तस्मिं वेहासट्ठेपि आहच्चपादके ठितो किञ्चि गण्हाति वा लग्गति वा, यस्स च पटाणी दिन्ना होति, पादसीसानं उपरि आणी पवेसिता, तत्थ निसीदन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. सङ्घिको विहारो, असीसघट्टा वेहासकुटि, हेट्ठा सपरिभोगं , अपटाणिदिन्ने आहच्चपादके निसीदनं वा निपज्जनं वाति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानीति.

वेहासकुटिसिक्खापदवण्णना निट्ठिता.

९. महल्लकविहारसिक्खापदवण्णना

नवमे महल्लकन्ति सस्सामिकं. विहारन्ति उल्लित्तावल्लित्तं. याव द्वारकोसातिएत्थ द्वारकोसो नाम उक्कट्ठपरिच्छेदेन पिट्ठसङ्घाटस्स सामन्ता अड्ढतेय्यहत्थो पदेसो. अग्गळट्ठपनायाति सकवाटकस्स द्वारबन्धस्स निच्चलभावत्थाय. कवाटञ्हि लहुपरिवत्तकं विवरणकाले भित्तिं आहनति, पिदहनकाले द्वारबन्धं. तेन आहनेन भित्ति कम्पति, ततो मत्तिका चलति, चलित्वा सिथिला वा होति पतति वा, तेनाह भगवा ‘‘याव द्वारकोसा अग्गळट्ठपनाया’’ति. तत्थ किञ्चापि ‘‘इदं नाम कत्तब्ब’’न्ति नेव मातिकायं, न पदभाजने वुत्तं, अट्ठुप्पत्तियं पन ‘‘पुनप्पुनं छादापेसि, पुनप्पुनं लेपापेसी’’ति (पाचि. १३४) अधिकारतो याव द्वारकोसा अग्गळट्ठपनाय पुनप्पुनं लिम्पितब्बो वा लेपापेतब्बो वाति एवमत्थो दट्ठब्बो. आलोकसन्धिपरिकम्मायातिएत्थ आलोकसन्धीति वातपानकवाटका वुच्चन्ति. ते विवरणकाले विदत्थिमत्तम्पि अतिरेकम्पि भित्तिप्पदेसं पहरन्ति, उपचारो पनेत्थ सब्बदिसासु लब्भति, तस्मा सब्बदिसासु कवाटवित्थारप्पमाणो ओकासो आलोकसन्धिपरिकम्मत्थाय लिम्पितब्बो वा लेपापेतब्बो वाति अयमेत्थ अधिप्पायो.

एवं लेपकम्मे यं कत्तब्बं, तं दस्सेत्वा इदानि छदने कत्तब्बं दस्सेतुं द्वत्तिच्छदनस्सातिआदिमाह. तत्थ द्वत्तिच्छदनस्स परियायन्ति छदनस्स द्वत्तिपरियायं, परियायं वुच्चति परिक्खेपो, परिक्खेपद्वयं वा परिक्खेपत्तयं वा अधिट्ठातब्बन्ति अत्थो. अप्पहरिते ठितेनाति अहरिते ठितेन. हरितन्ति चेत्थ सत्तधञ्ञादिभेदं पुब्बण्णं, मुग्गमासतिलकुलत्थअलाबुकुम्भण्डादिभेदञ्च अपरण्णं अधिप्पेतं. यं तस्मिं खेत्ते वुत्तं न ताव सम्पज्जति, वस्से पन पतिते सम्पज्जिस्सति, तम्पि हरितसङ्खमेव गच्छति. तस्मा तस्मिं ठत्वा अधिट्ठहन्तो दुक्कटं आपज्जति. अप्पहरिते ठत्वा अधिट्ठहन्तस्सापि अयं परिच्छेदो, पिट्ठिवंसस्स वा कूटागारथूपिकाय वा पस्से निसिन्नो पुरिसो छदनमुखवट्टिअन्तेन ओलोकेन्तो यस्मिं भूमिभागे ठितं भिक्खुं पस्सति, यस्मिञ्च ठितो तं उपरि निसिन्नकं तथेव उल्लोकेन्तो पस्सति, तस्मिं ठातब्बं, तस्स अन्तो अहरितेपि ठातुं न लभति. ततो चे उत्तरीति मग्गेन छादियमाने तिण्णं मग्गानं, परियायेन छादियमाने तिण्णं परियायानं उपरि इट्ठकसिलासुधाहि छादियमाने इट्ठकसिलासुधापिण्डगणनाय, तिणपण्णेहि छादियमाने पण्णगणनाय चेव तिणमुट्ठिगणनाय च पाचित्तियं.

कोसम्बियं छन्नत्थेरं आरब्भ पुनप्पुनं छादापनलेपापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनद्वत्तिपरियाये अतिरेकसञ्ञिनो वेमतिकस्स वा दुक्कटं. सेतवण्णादिकरणे, द्वत्तिपरियाये वा ऊनकद्वत्तिपरियाये वा, लेणगुहातिणकुटिकादीसु, अञ्ञस्सत्थाय, अत्तनो धनेन कारेन्तस्स, वासागारं ठपेत्वा सेसानि अधिट्ठहन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. महल्लकविहारता, अत्तनो वासागारता, उत्तरि अधिट्ठानन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि सञ्चरित्ते वुत्तनयानेवाति.

महल्लकविहारसिक्खापदवण्णना निट्ठिता.

१०. सप्पाणकसिक्खापदवण्णना

दसमे जानं सप्पाणकन्ति ‘‘सप्पाणकं एत’’न्ति दिस्वा वा सुत्वा वा येन केनचि आकारेन जानन्तो. सिञ्चेय्य वा सिञ्चापेय्य वाति तेन उदकेन सयं वा सिञ्चेय्य, अञ्ञं वा आणापेत्वा सिञ्चापेय्य. तत्थ धारं अविच्छिन्दित्वा सिञ्चन्तस्स एकस्मिं घटे एकाव आपत्ति, विच्छिन्दन्तस्स पयोगगणनाय आपत्तियो. मातिकं पमुखं करोति, दिवसम्पि सन्दतु, एकाव आपत्ति. तत्थ तत्थ बन्धित्वा अञ्ञतो नेन्तस्स पयोगगणनाय आपत्तियो. बहुकम्पि तिणपण्णसाखादिं एकप्पयोगेन उदके पक्खिपन्तस्स एकाव आपत्ति, एकेकं पक्खिपन्तस्स पयोगगणनाय आपत्तियो. इदञ्च यं एवं पक्खिपियमाने परियादानं गच्छति, आविलं वा होति, यथा पाणका मरन्ति, तादिसं सन्धाय वुत्तं, न महाउदकं. सिञ्चापने आणत्तिया दुक्कटं, एकाणत्तिया बहुकम्पि सिञ्चतु, आणापकस्स एकमेव पाचित्तियं.

आळवियं आळवके भिक्खू आरब्भ सिञ्चनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं , अप्पाणके सप्पाणकसञ्ञिनो, उभोसु वेमतिकस्स दुक्कटं. अप्पाणकसञ्ञिनो, असञ्चिच्च अस्सतिया वा सिञ्चन्तस्स, अजानन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. उदकस्स सप्पाणकता, ‘‘सिञ्चनेन पाणका मरिस्सन्ती’’ति जाननं, तञ्च उदकं तादिसमेव, विना वधकचेतनाय येन केनचि करणीयेन तिणादीनं सिञ्चनन्ति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन पण्णत्तिवज्जं, तिचित्तं, तिवेदनन्ति.

सप्पाणकसिक्खापदवण्णना निट्ठिता.

भूतगामवग्गो दुतियो.

३. ओवादवग्गो

१. ओवादसिक्खापदवण्णना

ओवादवग्गस्स पठमे असम्मतोति या अट्ठङ्गसमन्नागतस्स भिक्खुनो भगवता ञत्तिचतुत्थेन कम्मेन (पाचि. १४६) भिक्खुनोवादकसम्मुति अनुञ्ञाता, ताय असम्मतो. ओवदेय्याति भिक्खुनिसङ्घं वा सम्बहुला वा एकं भिक्खुनिं वा ‘‘वस्ससतूपसम्पन्नाय भिक्खुनिया तदहुपसम्पन्नस्स भिक्खुनो अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्ब’’न्ति आदिके (चूळव. ४०३) अट्ठ गरुधम्मे ओवादवसेन ओसारेन्तो ओवदेय्य. पाचित्तियन्ति ओवादपरियोसाने पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ ओवदनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, अञ्ञेन वा धम्मेन भिक्खुनीसु उपसम्पन्नमत्तं वा ओवदतो दुक्कटं. सम्मतस्सापि तञ्चे सम्मुतिकम्मं अधम्मकम्मं होति, तस्मिं अधम्मकम्मे अधम्मकम्मसञ्ञिनो वग्गे भिक्खुनिसङ्घे ओवदतो तिकपाचित्तियं, तथा वेमतिकस्स धम्मकम्मसञ्ञिनो चाति नव पाचित्तियानि, समग्गेपि भिक्खुनिसङ्घेन वाति अधम्मकम्मवसेन अट्ठारस. सचे पन तं धम्मकम्मं होति, ‘‘धम्मकम्मे धम्मकम्मसञ्ञी समग्गं भिक्खुनिसङ्घं समग्गसञ्ञी ओवदती’’ति (पाचि. १५१) इदं अवसानपदं ठपेत्वा तेनेव नयेन सत्तरस दुक्कटानि, ‘‘समग्गम्हाय्या’’ति च वुत्ते अञ्ञं धम्मं, ‘‘वग्गम्हाय्या’’ति च वुत्ते अट्ठ गरुधम्मे भणन्तस्स, ओवादञ्च अनिय्यातेत्वा अञ्ञं धम्मं भणन्तस्स दुक्कटमेव. यो पन धम्मकम्मे धम्मकम्मसञ्ञी समग्गं भिक्खुनिसङ्घं समग्गसञ्ञी ओवदति, गरुधम्मपाळिं उद्देसं देति, परिपुच्छं देति, ‘‘ओसारेहि अय्या’’ति वुच्चमानो ओसारेति, पञ्हं पुट्ठो कथेति, भिक्खुनीनं सुणमानानं अञ्ञस्सत्थाय भणति, सिक्खमानाय वा सामणेरिया वा भणति, तस्स, उम्मत्तकादीनञ्च अनापत्ति. असम्मतता, भिक्खुनिया परिपुण्णूपसम्पन्नता, ओवादवसेन अट्ठगरुधम्मभणनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि पदसोधम्मसदिसानेवाति.

ओवादसिक्खापदवण्णना निट्ठिता.

२. अत्थङ्गतसिक्खापदवण्णना

दुतिये ओवदेय्याति अट्ठगरुधम्मेहि वा अञ्ञेन वा धम्मेन ओवदन्तस्स सम्मतस्सापि पाचित्तियमेव.

सावत्थियं आयस्मन्तं चूळपन्थकं आरब्भ अत्थङ्गते सूरिये ओवदनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, सूरिये अत्थङ्गते अत्थङ्गतसञ्ञिनो वेमतिकस्स वा, एकतोउपसम्पन्नं ओवदन्तस्स च दुक्कटं. पुरिमसिक्खापदे विय उद्देसादिनयेन अनापत्ति. अत्थङ्गतसूरियता, परिपुण्णूपसम्पन्नता, ओवदनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि पदसोधम्मसदिसानेवाति.

अत्थङ्गतसिक्खापदवण्णना निट्ठिता.

३. भिक्खुनुपस्सयसिक्खापदवण्णना

ततिये भिक्खुनुपस्सयन्ति भिक्खुनिया एकरत्तं वसनट्ठानम्पि. ओवदेय्याति इध गरुधम्मेहि ओवदन्तस्सेव पाचित्तियं. सचे पन असम्मतो होति, द्वे पाचित्तियानि. सचे पन सूरियेपि अत्थङ्गते ओवदति, तीणि होन्ति. सम्मतस्स पन रत्तिं ओवदन्तस्सपि द्वे एव होन्ति. सम्मतत्ता हि भिक्खुस्स गरुधम्मोवादमूलकं पाचित्तियं नत्थि. गिलानाति न सक्कोति ओवादाय वा संवासाय वा गन्तुं.

सक्केसु छब्बग्गिये भिक्खू आरब्भ भिक्खुनुपस्सयं उपसङ्कमित्वा ओवदनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र समया’’ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्नाय उपसम्पन्नसञ्ञिनो वेमतिकस्स वा, एकतोउपसम्पन्नं येन केनचि, इतरं अञ्ञेन धम्मेन ओवदन्तस्स च दुक्कटं. समये, अनुपसम्पन्नाय, पुरिमसिक्खापदे विय उद्देसादिनयेन च अनापत्ति. उपस्सयूपगमनं, परिपुण्णूपसम्पन्नता, समयाभावो, गरुधम्मेहि ओवदनन्ति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियं होतीति.

भिक्खुनुपस्सयसिक्खापदवण्णना निट्ठिता.

४. आमिससिक्खापदवण्णना

चतुत्थे आमिसहेतूति चीवरादीनं अञ्ञतरहेतु. भिक्खूति सम्मता भिक्खू इधाधिप्पेता. पाचित्तियन्ति एवरूपे भिक्खू अवण्णकामताय एवं भणन्तस्स पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ ‘‘आमिसहेतु ओवदन्ती’’ति भणनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, धम्मकम्मे तिकपाचित्तियं, अधम्मकम्मे तिकदुक्कटं, असम्मतं उपसम्पन्नञ्च, अनुपसम्पन्नञ्च सम्मतं वा असम्मतं वा एवं भणन्तस्स दुक्कटमेव. तत्थ यो भिक्खु काले सम्मुतिं लभित्वा सामणेरभूमियं सण्ठितो, अयं सम्मतो नाम अनुपसम्पन्नो. पकतिया चीवरादिहेतु ओवदन्तं पन एवं भणन्तस्स , उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नता, धम्मेन लद्धसम्मुतिता, अनामिसन्तरता, अवण्णकामताय एवं भणनन्ति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनमेवाति.

आमिससिक्खापदवण्णना निट्ठिता.

५. चीवरदानसिक्खापदवण्णना

पञ्चमे सावत्थियं अञ्ञतरं भिक्खुं आरब्भ चीवरदानवत्थुस्मिं पञ्ञत्तं, सेसकथामग्गो पनेत्थ चीवरप्पटिग्गहणसिक्खापदे वुत्तनयेनेव वेदितब्बो. तत्र हि भिक्खु पटिग्गाहको, इध भिक्खुनी, अयं विसेसो, सेसं तादिसमेवाति.

चीवरदानसिक्खापदवण्णना निट्ठिता.

६. चीवरसिब्बनसिक्खापदवण्णना

छट्ठे चीवरन्ति निवासनपारुपनुपगं. सिब्बेय्य वा सिब्बापेय्या वाति एत्थ सयं सिब्बन्तस्स सूचिं पवेसेत्वा पवेसेत्वा नीहरणे पाचित्तियं, सतक्खत्तुम्पि विज्झित्वा सकिं नीहरन्तस्स एकमेव पाचित्तियं. ‘सिब्बा’ति वुत्तो पन सचेपि सब्बं सूचिकम्मं निट्ठापेति, आणापकस्स एकमेव पाचित्तियं. अथ ‘‘यं एत्थ चीवरे कत्तब्बं, सब्बं तं तव भारो’’ति वुत्तो निट्ठापेति, तस्स आरापथे आरापथे पाचित्तियं. आणापकस्स एकवाचाय सम्बहुलानिपि, पुनप्पुनं आणत्तियं पन वत्तब्बमेव नत्थि.

सावत्थियं उदायित्थेरं आरब्भ चीवरसिब्बनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, साणत्तिकं, तिकपाचित्तियं, ञातिकाय अञ्ञातिकसञ्ञिनो वा वेमतिकस्स वा, एकतोउपसम्पन्नाय सिब्बन्तस्स च दुक्कटं. अञ्ञं थविकादिपरिक्खारं सिब्बन्तस्स, ञातिकाय, सिक्खमानसामणेरीनञ्च चीवरम्पि सिब्बन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. अञ्ञातिकाय भिक्खुनिया सन्तकता , निवासनपारुपनुपगता, वुत्तलक्खणं सिब्बनं वा सिब्बापनं वाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि सञ्चरित्तसदिसानेवाति.

चीवरसिब्बनसिक्खापदवण्णना निट्ठिता.

७. संविधानसिक्खापदवण्णना

सत्तमे संविधायाति संविदहित्वा, गमनकाले सङ्केतं कत्वाति अत्थो. एकद्धानमग्गन्ति एकं अद्धानसङ्खातं मग्गं, एकतो वा अद्धानमग्गं. सत्थगमनीयोति सत्थेन सद्धिं गन्तब्बो, सेसं उत्तानपदत्थमेव. अयं पनेत्थ विनिच्छयो – अकप्पियभूमियं संविदहन्तस्स संविदहनपच्चया ताव दुक्कटं. तत्थ ठपेत्वा भिक्खुनुपस्सयं अन्तरारामं आसनसालं तित्थियसेय्यञ्च सेसा अकप्पियभूमि, तत्थ ठत्वा संविदहन्तस्साति अत्थो. संविदहित्वा पन ‘‘अज्ज वा स्वे वा’’ति नियमितं कालं विसङ्केतं अकत्वा, द्वारविसङ्केतं पन मग्गविसङ्केतं वा कत्वापि भिक्खुनिया सद्धिं गच्छन्तस्स याव आसन्नस्सापि अञ्ञस्स गामस्स ‘‘अयं इमस्स उपचारो’’ति मनुस्सेहि ठपितं उपचारं न ओक्कमति, ताव अनापत्ति. तं ओक्कमन्तस्स पन पठमपादे दुक्कटं, दुतियपादे पाचित्तियं, इति गामूपचारोक्कमनगणनाय पाचित्तियानि. अद्धयोजनातिक्कमे पन गामे असति अद्धयोजनगणनाय पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ एकद्धानमग्गप्पटिपज्जनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र समया’’ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, असंविदहिते संविदहितसञ्ञिनो वेमतिकस्स वा, यो च भिक्खुनिया असंविदहन्तिया केवलं अत्तनाव संविदहति, तस्स दुक्कटं. समये संविदहित्वापि गच्छन्तस्स, अत्तना असंविदहन्तस्स, विसङ्केतेन वा, आपदासु गच्छन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. द्विन्नम्पि संविदहित्वा मग्गप्पटिपत्ति, अविसङ्केतता, समयाभावो, अनापदा, गामन्तरोक्कमनं वा अद्धयोजनातिक्कमो वाति इमानेत्थ पञ्च अङ्गानि. एकतोउपसम्पन्नादीहि पन सद्धिं मातुगामसिक्खापदेन आपत्ति, अद्धानसमुट्ठानं, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

संविधानसिक्खापदवण्णना निट्ठिता.

८. नावाभिरुहनसिक्खापदवण्णना

अट्ठमे संविधायाति कीळापुरेक्खारो संविदहित्वा, अभिरुहनकाले सङ्केतं कत्वाति अत्थो. उद्धंगामिनिन्ति कीळावसेन उद्धं नदिया पटिसोतं गच्छन्तिं. अधोगामिनिन्ति तथेव अधो अनुसोतं गच्छन्तिं. यं पन तित्थप्पटिपादनत्थं उद्धं वा अधो वा हरन्ति, एत्थ अनापत्ति. अञ्ञत्र तिरियं तरणायाति उपयोगत्थे निस्सक्कवचनं, या तिरियं तरणा, तं ठपेत्वाति अत्थो. पाचित्तियन्ति सगामकतीरपस्सेन गमनकाले गामन्तरगणनाय, अगामकतीरपस्सेन वा योजनवित्थताय नदिया मज्झेन वा गमनकाले अद्धयोजनगणनाय पाचित्तियं, समुद्दे पन यथासुखं गन्तुं वट्टति.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ नावाभिरुहनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र तिरियं तरणाया’’ति अयमेत्थ अनुपञ्ञत्ति, सेसं अनन्तरसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति.

नावाभिरुहनसिक्खापदवण्णना निट्ठिता.

९. परिपाचितसिक्खापदवण्णना

नवमे भिक्खुनिपरिपाचितन्ति भिक्खुनिया परिपाचितं, नेव तस्स नात्तनो ञातकप्पवारितानं गिहीनं सन्तिके भिक्खुस्स गुणं पकासेत्वा ‘‘देथ अय्यस्स, करोथ अय्यस्सा’’ति एवं निप्फादितं लद्धब्बं कतन्ति अत्थो. पुब्बे गिहिसमारम्भाति एत्थ समारम्भोति समारद्धं, पटियादितस्सेतं नामं. गिहीनं समारम्भो गिहिसमारम्भो, भिक्खुनिया परिपाचनतो पुब्बे पठमतरंयेव यं भिक्खूनं अत्थाय गिहीनं पटियादितभत्तं, ञातकप्पवारितानं वा सन्तकं, तं ठपेत्वा अञ्ञं जानं भुञ्जन्तस्स पाचित्तियन्ति अत्थो. तञ्च खो अज्झोहरणगणनाय, पटिग्गहणे पनस्स दुक्कटं.

राजगहे देवदत्तं आरब्भ भिक्खुनिपरिपाचितपिण्डपातभुञ्जनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र पुब्बे गिहिसमारम्भा’’ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकं, एकतोउपसम्पन्नाय परिपाचितं भुञ्जन्तस्स , अपरिपाचिते परिपाचितसञ्ञिनो, उभयत्थ वेमतिकस्स च दुक्कटं. उभयत्थ अपरिपाचितसञ्ञिनो, गिहिसमारम्भे, सिक्खमानसामणेरादीहि परिपाचिते, पञ्च भोजनानि ठपेत्वा अवसेसे, उम्मत्तकादीनञ्च अनापत्ति. भिक्खुनिया परिपाचितता, परिपाचितभावजाननं, गिहिसमारम्भाभावो, ओदनादीनं अञ्ञतरता, तस्स अज्झोहरणन्ति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि पठमपाराजिकसअसानि, इदं पन पण्णत्तिवज्जं, तिचित्तं, तिवेदनन्ति.

परिपाचितसिक्खापदवण्णना निट्ठिता.

१०. रहोनिसज्जसिक्खापदवण्णना

दसमे सब्बोपि कथामग्गो दुतियअनियते वुत्तनयेनेव वेदितब्बो. इदञ्हि सिक्खापदं दुतियअनियतेन च उपरि उपनन्दस्स चतुत्थसिक्खापदेन च एकपरिच्छेदं, अट्ठुप्पत्तिवसेन पन विसुं पञ्ञत्तन्ति.

रहोनिसज्जसिक्खापदवण्णना निट्ठिता.

ओवादवग्गो ततियो.

४. भोजनवग्गो

१. आवसथसिक्खापदवण्णना

भोजनवग्गस्स पठमे अगिलानेनाति अद्धयोजनम्पि गन्तुं समत्थेन. एकोति एकदिवसिको. आवसथपिण्डोति ‘‘इमेसं वा एत्तकानं वा’’ति एकं पासण्डं वा, ‘‘एत्तकमेवा’’ति एवं भत्तं वा अनोदिस्स सालादीसु यत्थ कत्थचि पुञ्ञकामेहि पञ्ञत्तं भोजनं. भुञ्जितब्बोति एककुलेन वा नानाकुलेहि वा एकतो हुत्वा एकस्मिं वा ठाने, नानाठानेसु वा ‘‘अज्ज एकस्मिं, स्वे एकस्मि’’न्ति एवं अनियतट्ठाने वा पञ्ञत्तो एकस्मिं ठाने एकदिवसमेव भुञ्जितब्बो. ततो चे उत्तरीति दुतियदिवसतो पट्ठाय तस्मिं वा ठाने अञ्ञस्मिं वा ठाने तेसं सन्तकस्स पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ अनुवसित्वा आवसथपिण्डभुञ्जनवत्थुस्मिं पञ्ञत्तं, ‘‘अगिलानेना’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, गिलानस्स अगिलानसञ्ञिनो वेमतिकस्स वा दुक्कटं. गिलानस्स गिलानसञ्ञिनो, यो च सकिं भुञ्जति, गच्छन्तो वा अन्तरामग्गे एकदिवसं , गतट्ठाने एकदिवसं, पच्चागन्तोपि अन्तरामग्गे एकदिवसं, आगतट्ठाने एकदिवसं, गमिस्सामी’ति च भुञ्जित्वा निक्खन्तो केनचि उपद्दवेन निवत्तित्वा खेमभावं ञत्वा गच्छन्तो पुन एकदिवसं भुञ्जति, यस्स वा सामिका निमन्तेत्वा देन्ति, यो वा भिक्खूनंयेव उद्दिस्स पञ्ञत्तं, न यावदत्थं पञ्ञत्तं, ठपेत्वा वा पञ्च भोजनानि अञ्ञं भुञ्जति, तस्स च, उम्मत्तकादीनञ्च अनापत्ति. आवसथपिण्डता, अगिलानता, अनुवसित्वा परिभोजनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसिक्खापदसदिसानीति.

आवसथसिक्खापदवण्णना निट्ठिता.

२. गणभोजनसिक्खापदवण्णना

दुतिये गणभोजनेति गणस्स भोजने. इध च गणोति चत्तारो वा ततुत्तरि वा भिक्खू , तेसं निमन्तनतो वा विञ्ञत्तितो वा लद्धे ओदनादीनं पञ्चन्नं भोजनानं अञ्ञतरभोजनेति अत्थो. तत्थायं विनिच्छयो – सचे हि कोचि चत्तारो भिक्खू उपसङ्कमित्वा येन केनचि वेवचनेन वा भासन्तरेन वा पञ्चन्नं भोजनानं नामं गहेत्वा ‘‘ओदनेन निमन्तेमि, ओदनं मे गण्हथा’’तिआदिना नयेन निमन्तेति, ते चे एवं एकतो वा नानातो वा निमन्तिता एकतो वा नानातो वा गन्त्वा एकतो गण्हन्ति, पच्छा एकतो वा नानातो वा भुञ्जन्ति, गणभोजनं होति. पटिग्गहणमेव हेत्थ पमाणं. सचे ओदनादीनं नामं गहेत्वा एकतो वा नानातो वा विञ्ञापेत्वा च गन्त्वा च एकतो गण्हन्ति, एवम्पि गणभोजनमेव. तस्स दुविधस्सापि एवं पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियं. गिलानसमयादीसु यदा पादानम्पि फलितत्ता न सक्का पिण्डाय चरितुं, अयं गिलानसमयो. अत्थतकथिनानं पञ्च मासा, इतरेसं कत्तिकमासोति अयं चीवरदानसमयो. यदा यो चीवरे करियमाने किञ्चिदेव चीवरे कत्तब्बं कम्मं करोति, अयं चीवरकारसमयो. यदा अद्धयोजनम्पि गन्तुकामो वा होति गच्छति वा गतो वा, अयं अद्धानगमनसमयो. नावाभिरुहनसमयेपि एसेव नयो. यदा गोचरगामे चत्तारो भिक्खू पिण्डाय चरित्वा न यापेन्ति, अयं महासमयो. यदा योकोचि पब्बजितो भत्तेन निमन्तेति, अयं समणभत्तसमयो, एतेसु समयेसु भुञ्जितुं वट्टति.

राजगहे देवदत्तं आरब्भ विञ्ञापेत्वा भुञ्जनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र समया’’ति अयमेत्थ सत्तविधा अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, नगणभोजने गणभोजनसञ्ञिस्स वेमतिकस्स वा दुक्कटं. नगणभोजनसञ्ञिस्स पन, ये च द्वे तयो एकतो गण्हन्ति, बहूनं पिण्डाय चरित्वा एकतो भुञ्जन्तानं, निच्चभत्तिकादीसु, पञ्च भोजनानि ठपेत्वा सब्बत्थ, उम्मत्तकादीनञ्च अनापत्ति. गणभोजनता, समयाभावो, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानेवाति.

गणभोजनसिक्खापदवण्णना निट्ठिता.

३. परम्परभोजनसिक्खापदवण्णना

ततिये परम्परभोजनेति गणभोजने वुत्तनयेनेव पञ्चहि भोजनेहि निमन्तितस्स येन येन पठमं निमन्तितो, तस्स तस्स भोजनतो उप्पटिपाटिया वा अविकप्पेत्वा वा परस्स परस्स भोजने. तस्मा यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स ‘‘मय्हं भत्तपच्चासं तुय्हं दम्मी’’ति वा ‘‘विकप्पेमी’’ति वा एवं सम्मुखा वा ‘‘इत्थन्नामस्स दम्मी’’ति (पाचि. २२६) वा ‘‘विकप्पेमी’’ति वा एवं परम्मुखावा पठमनिमन्तनं अविकप्पेत्वा पच्छा निमन्तितकुले लद्धभिक्खतो एकसित्थम्पि अज्झोहरति, पाचित्तियं. समया वुत्तनया एव.

वेसालियं सम्बहुले भिक्खू आरब्भ अञ्ञत्र निमन्तितभोजनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र समया’’ति अयमेत्थ तिविधा अनुपञ्ञत्ति, परिवारे पन विकप्पनम्पि गहेत्वा ‘‘चतस्सो अनुपञ्ञत्तियो’’ति (परि. ८६) वुत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, नपरम्परभोजने परम्परभोजनसञ्ञिनो वेमतिकस्स वा दुक्कटं. नपरम्परभोजनसञ्ञिस्स पन, यो च समये वा विकप्पेत्वा वा एकसंसट्ठानि वा द्वे तीणि निमन्तनानि एकतो वा कत्वा भुञ्जति, निमन्तनप्पटिपाटिया भुञ्जति, सकलेन गामेन वा पूगेन वा निमन्तितो तेसु यत्थकत्थचि भुञ्जति, निमन्तियमानो वा ‘‘भिक्खं गहेस्सामी’’ति वदति, तस्स, निच्चभत्तिकादीसु, पञ्च भोजनानि ठपेत्वा सब्बत्थ, उम्मत्तकादीनञ्च अनापत्ति. परम्परभोजनता, समयाभावो, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

परम्परभोजनसिक्खापदवण्णना निट्ठिता.

४. काणमातासिक्खापदवण्णना

चतुत्थे पूवेहीति पहेणकत्थाय पटियत्तेहि अतिरसकमोदकसक्खलिकादीहि येहि केहिचि खज्जकेहि. मन्थेहीति पाथेय्यत्थाय पटियत्तेहि येहि केहिचि सत्तुतिलतण्डुलादीहि. द्वत्तिपत्तपूराति मुखवट्टिया हेट्ठिमलेखं अनतिक्कन्ता द्वे वा तयो वा पत्तपूरा. ततो चे उत्तरीति सचेपि ततियं पत्तं थूपीकतं गण्हाति, मुखवट्टिया हेट्ठिमलेखतो उपरिट्ठितपूवगणनाय पाचित्तियं. द्वत्तिपत्तपूरे पटिग्गहेत्वाति एत्थ येन द्वे गहिता होन्ति, तेन बहि भिक्खुं दिस्वा ‘‘एत्थ मया द्वे पत्तपूरा गहिता, त्वं एकं गण्हेय्यासी’’ति वत्तब्बं, तेनापि अञ्ञं पस्सित्वा ‘‘पठमं आगतेन द्वे पत्तपूरा गहिता, मया एको गहितो, त्वं मा गण्ही’’ति वत्तब्बं. येन पठमं एको गहितो , तस्सापि परम्परारोचने एसेव नयो. येन पन सयमेव तयो गहिता, तेन अञ्ञं दिस्वा ‘‘मा खो त्वं एत्थ पटिग्गण्हीति वत्तब्बं, अवदन्तस्स दुक्कटं, तं सुत्वा गण्हन्तस्सापि दुक्कटमेव. ततो नीहरित्वा भिक्खूहि सद्धिं संविभजितब्बन्ति लद्धट्ठानतो सब्बासन्नं आसनसालं वा विहारं वा यत्थ वा पन निबद्धं पटिक्कमति, तत्थ गन्त्वा एकं पत्तपूरं अत्तनो ठपेत्वा सेसं भिक्खुसङ्घस्स दातब्बं. यथामित्तं पन दातुं न लब्भति. येन एको गहितो, न तेन किञ्चि अकामा दातब्बं, यथारुचि कातब्बं.

सावत्थियं सम्बहुले भिक्खू आरब्भ न मत्तं जानित्वा पटिग्गहणवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनकद्वत्तिपत्तपूरे अतिरेकसञ्ञिस्स वेमतिकस्स वा दुक्कटं. ऊनकसञ्ञिस्स पन, न पहेणकत्थाय न पाथेय्यत्थाय वा पटियत्तं, तदत्थाय पटियत्तसेसकं वा, गमने वा पटिप्पस्सद्धे, ञातकप्पवारितानं वा देन्तानं, अत्तनो धनेन गण्हन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. वुत्तलक्खणपूवमन्थता, असेसकता, अप्पटिप्पस्सद्धगमनता, अनञ्ञातकादिता, अतिरेकप्पटिग्गहणन्ति इमानेत्थ पञ्च अङ्गानि, समुट्ठानादीनि सञ्चरित्तसदिसानेवाति.

काणमातासिक्खापदवण्णना निट्ठिता.

५. पठमपवारणासिक्खापदवण्णना

पञ्चमे भुत्तावीति भुत्तवा, येन पञ्चन्नं भोजनानं सासपमत्तम्पि अज्झोहरितं, सो एवं वुच्चति. पवारितोति ‘‘असनं पञ्ञायति, भोजनं पञ्ञायति, हत्थपासे ठितो अभिहरति, पटिक्खेपो पञ्ञायती’’ति (पाचि. २३९) एवं पाळियं वुत्तपञ्चङ्गवसेन कतप्पवारणो, कतप्पटिक्खेपोति अत्थो. तत्थ यस्मा ‘‘असनं पञ्ञायती’’ति इमिना विप्पकतभोजनो ‘पवारितो’ति वुत्तो. यो च विप्पकतभोजनो, तेन किञ्चि भुत्तं, किञ्चि अभुत्तं, यञ्च भुत्तं, तं सन्धाय ‘भुत्तावी’तिपि सङ्खं गच्छति. तस्मा ‘भुत्तावी’तिवचनेन विसुं किञ्चि अत्थसिद्धिं न पस्साम, ‘‘दिरत्ततिरत्त’’न्तिआदीसु (पाचि. ५२) पन दिरत्तादिवचनं विय पवारितपदस्स परिवारभावेन ब्यञ्जनसिलिट्ठताय चेतं वुत्तन्ति वेदितब्बं.

पवारणङ्गेसु पन असनं पञ्ञायतीति विप्पकतभोजनं दिस्सति, तं भुञ्जमानो चेस पुग्गलो होतीति अत्थो. भोजनं पञ्ञायतीति पवारणप्पहोनकं भोजनं दिस्सति, ओदनादीनं चे अञ्ञतरं पटिक्खिपितब्बं भोजनं होतीति अत्थो. हत्थपासे ठितोति पवारणप्पहोनकं चे भोजनं गण्हित्वा दायको अड्ढतेय्यहत्थप्पमाणे ओकासे ठितो होतीति अत्थो . अभिहरतीति सो चे दायको तस्स तं भोजनं कायेन अभिसंहरतीति अत्थो. पटिक्खेपो पञ्ञायतीति पटिक्खेपो दिस्सति, तं चे अभिहटं सो भिक्खु कायेन वा वाचाय वा पटिक्खिपतीति अत्थो. एवं पञ्चन्नं अङ्गानं वसेन पवारितो होति.

तत्रायं विनिच्छयो – ‘असन’न्तिआदीसु ताव यञ्च अस्नाति, यञ्च भोजनं हत्थपासे ठितेन अभिहटं पटिक्खिपति, तं ओदनो कुम्मासो सत्तु मच्छो मंसन्ति इमेसं अञ्ञतरमेव वेदितब्बं. तत्थ ओदनो नाम सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रूसकोति इमेसं सत्तन्नं धञ्ञानं तण्डुले गहेत्वा ‘‘भत्तं पचामा’’ति वा ‘‘यागुं पचामा’’ति वा यंकिञ्चि सन्धाय पचन्तु, सचे उण्हं वा सीतलं वा भुञ्जन्तानं भोजनकाले गहितगहितट्ठाने ओधि पञ्ञायति, ओदनो होति, पवारणं जनेति. यो पन पायासो वा अम्बिलयागु वा उद्धनतो ओतारितमत्ता अब्भुण्हा सक्का होति आविज्झित्वा पिवितुं, सा यस्स हत्थेन गहितोकासेपि ओधि न पञ्ञायति, पवारणं न जनेति. सचे पन उसुमाय विगताय घनभावं गच्छति, ओधिं दस्सेति, पुन पवारणं जनेति, पुब्बे तनुकभावो न रक्खति. सचेपि बहू पण्णफलकळीरे पक्खिपित्वा मुट्ठिमत्तापि तण्डुला पक्खित्ता होन्ति, भोजनकाले चे ओधि पञ्ञायति, पवारणं जनेति. अयागुके निमन्तने ‘‘यागुं दस्सामा’’ति भत्ते उदककञ्जिकखीरादीनि आकिरित्वा ‘‘यागुं गण्हथा’’ति देन्ति, किञ्चापि तनुका होति, पवारणं जनेतियेव. सचे पन पक्कुथितेसु उदकादीसु पक्खिपित्वा पचित्वा देन्ति, यागुसङ्गहमेव गच्छति. सचे यागुयापि सासपमत्तम्पि मच्छमंसक्खण्डं वा न्हारु वा पक्खित्तं होति, पवारणं जनेति. ठपेत्वा सानुलोमानं वुत्तधञ्ञानं तण्डुले अञ्ञेहि वेळुतण्डुलादीहि वा कन्दमूलफलेहि वा येहि केहिचि कतभत्तं पवारणं न जनेति. कुम्मासो नाम यवेहि कतो. अञ्ञेहि पन मुग्गादीहि कतकुम्मासो पवारणं न जनेति. सत्तु नाम सत्त धञ्ञानि भज्जित्वा कतो. अन्तमसो खरपाकभज्जितानं वीहीनं तण्डुले कोट्टेत्वा कतचुण्णम्पि कुण्डकम्पि सत्तुसङ्गहमेव गच्छति. समपाकभज्जितानं पन आतपसुक्खानं कुण्डकं वा, ये केचि तण्डुला वा लाजा वा, लाजेहि कतभत्तसत्तुआदीनि वा न पवारेन्ति. मच्छमंसेसु सचे यागुं पिवन्तस्स यागुसित्थमत्तानेव द्वे मच्छक्खण्डानि वा मंसक्खण्डानि वा एकभाजने वा नानाभाजने वा देन्ति, तानि चे अखादन्तो अञ्ञं पवारणप्पहोनकं यंकिञ्चि पटिक्खिपति, न पवारेति. ततो एकं खादितं, एकं हत्थे वा पत्ते वा होति, सचे अञ्ञं पटिक्खिपति पवारेति. द्वेपि खादितानि होन्ति, मुखे सासपमत्तम्पि अवसिट्ठं नत्थि, सचेपि अञ्ञं पटिक्खिपति, न पवारेति. यो पन अकप्पियमंसं कुलदूसनवेज्जकम्मउत्तरिमनुस्सधम्मारोचनसादितरूपियादीहि निब्बत्तं अकप्पियभोजनञ्च अञ्ञं कप्पियं वा अकप्पियं वा खादन्तो पटिक्खिपति, न पवारेति.

एवं यञ्च अस्नाति, यञ्च भोजनं हत्थपासे ठितेन अभिहटं पटिक्खिपन्तो पवारणं जनेति, तं ञत्वा इदानि यथा आपज्जति, तस्स जाननत्थं अयं विनिच्छयो वेदितब्बो – ‘‘असनं भोजन’’न्ति एत्थ ताव येन एकसित्थम्पि अज्झोहटं होति, सो सचे पत्तमुखहत्थेसु यत्थकत्थचि भोजने सति सापेक्खोव अञ्ञं वुत्तलक्खणं भोजनं पटिक्खिपति, पवारेति. सचे पन निरपेक्खो होति, यं पत्तादीसु अवसिट्ठं, तं न च अज्झोहरितुकामो, अञ्ञस्स वा दातुकामो, अञ्ञत्र वा गन्त्वा भुञ्जितुकामो, सो पटिक्खिपन्तोपि न पवारेति. ‘‘हत्थपासे ठितो’’ति एत्थ पन सचे भिक्खु निसिन्नो होति, आनिसदस्स पच्छिमन्ततो पट्ठाय, सचे ठितो, पण्हीनं अन्ततो पट्ठाय, सचे निपन्नो, येन पस्सेन निपन्नो, तस्स पारिमन्ततो पट्ठाय दायकस्स निसिन्नस्स वा ठितस्स वा निपन्नस्स वा ठपेत्वा पसारितहत्थं यं आसन्नतरं अङ्गं, तस्स ओरिमन्तेन परिच्छिन्दित्वा अड्ढतेय्यहत्थो ‘हत्थपासो’ति वेदितब्बो. तस्मिं ठत्वा अभिहटं पटिक्खिपन्तस्सेव पवारणा होति, न ततो परं. ‘अभिहरती’ति हत्थपासब्भन्तरे ठितो गहणत्थं उपनामेति. सचे पन अनन्तरनिसिन्नोपि भिक्खु हत्थे वा आधारके वा ठितं पत्तं अनभिहरित्वाव ‘‘भत्तं गण्हथा’’ति वदति, तं पटिक्खिपतो पवारणा नत्थि. भत्तपच्छिं आनेत्वा पुरतो भूमियं ठपेत्वा एवं वुत्तेपि एसेव नयो. ईसकं पन उद्धरित्वा वा अपनामेत्वा वा ‘गण्हथा’ति वुत्ते तं पटिक्खिपतो पवारणा होति. भत्तपच्छिं गहेत्वा परिविसन्तस्स अञ्ञो ‘‘अहं धारेस्सामी’’ति गहितमत्तमेव करोति, परिवेसकोयेव पन तं धारेति, तस्मा सा अभिहटाव होति, ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होति. सचे पन परिवेसकेन फुट्ठमत्ताव होति, इतरोव नं धारेति, ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा न होति. कटच्छुना उद्धटे पन होति, द्विन्नं समभारेपि पटिक्खिपन्तो पवारेतियेव. अनन्तरस्स दिय्यमाने इतरो पत्तं पिदहति, अञ्ञस्स अभिहटं नाम पटिक्खित्तं होति, तस्मा पवारणा नत्थि. ‘पटिक्खेपो’ति एत्थ वाचाय अभिहटे पटिक्खेपो न रुहति, कायेन अभिहटं पन अङ्गुलिचलनादिना कायविकारेन वा ‘‘अलं, मा देही’’तिआदिना वचीविकारेन वा पटिक्खिपतो पवारणा होति.

एको समंसकं रसं अभिहरति, ‘‘रसं पटिग्गण्हथा’’ति वदति, तं सुत्वा पटिक्खिपतो पवारणा नत्थि. ‘मंसरस’न्ति वुत्ते पन पटिक्खिपतो पवारणा होति. ‘‘इमं गण्हथा’’ति वुत्तेपि होतियेव. मंसं विसुं कत्वा ‘मंसरस’न्ति वुत्तेपि सचे सासपमत्तम्पि खण्डं अत्थि, पटिक्खिपतो पवारणा होति. सचे नत्थि, वट्टति. कळीरपनसादीहि मिस्सेत्वा मच्छमंसं पचन्ति, तं गहेत्वा ‘‘कळीरसूपं गण्हथ, पनसब्यञ्जनं गण्हथा’’ति वदति, एवम्पि न पवारेति. कस्मा? अपवारणारहस्स नामेन वुत्तत्ता. ‘‘मच्छमंसं ब्यञ्जन’’न्ति वा ‘‘इमं गण्हथा’’ति वा वुत्ते पन पवारेति, अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं वुत्तो. गमनादीसु पन यस्मिं इरियापथे पवारेति, तं अविकोपेन्तेनेव भुञ्जितब्बं.

अनतिरित्तन्ति न अतिरित्तं, न अधिकन्ति अत्थो. तं पन कप्पियकतादीहि सत्तहि विनयकम्माकारेहि अकतं वा गिलानस्स अनधिकं वा होति. तस्मा पदभाजने (पाचि. २३९) ‘अकप्पियकत’न्तिआदि वुत्तं, तत्थ यं फलं वा कन्दमूलादि वा पञ्चहि समणकप्पियेहि कप्पियं अकतं, यञ्च अकप्पियमंसं वा अकप्पियभोजनं वा, एतं अकप्पियं नाम, तं अकप्पियं ‘‘अलमेतं सब्ब’’न्ति एवं अतिरित्तं कतं अकप्पियकतन्ति वेदितब्बं. अप्पटिग्गहितकतन्ति भिक्खुना अप्पटिग्गहितंयेव पुरिमनयेन अतिरित्तं कतं. अनुच्चारितकतन्ति कप्पियं कारेतुं आगतेन भिक्खुना ईसकम्पि अनुक्खित्तं वा अनपनामितं वा कतं. अहत्थपासे कतन्ति कप्पियं कारेतुं आगतस्स हत्थपासतो बहि ठितेन कतं. अभुत्ताविना कतन्ति यो अतिरित्तं करोति, तेन पवारणप्पहोनकं भोजनं अभुत्तेन कतं. भुत्ताविना पवारितेन आसना वुट्ठितेन कतन्ति इदं उत्तानमेव. ‘‘अलमेतं सब्ब’’न्ति अवुत्तन्ति वचीभेदं कत्वा एवं अवुत्तं होति. इति इमेहि सत्तहि विनयकम्माकारेहि यं अतिरित्तं कप्पियं अकतं, यञ्च पन न गिलानातिरित्तं, तदुभयम्पि अनतिरित्तं. अतिरित्तं पन तस्सेव पटिपक्खनयेन वेदितब्बं.

अपिचेत्थ भुत्ताविना कतं होतीति (पाचि. २३९) अन्तमसो अनन्तरनिसिन्नस्स पत्ततो एकम्पि सित्थं वा मंसहीरं वा खादित्वा कतम्पि भुत्ताविना कतं होति, यो पातोव एवं भुत्तावी पवारितो निसीदतियेव, सो उपकट्ठेपि काले अभिहटं पिण्डं भिक्खुना उपनीतं कप्पियं कातुं लभति. सचे पन तस्मिं कप्पिये कते भुञ्जन्तस्स अञ्ञं आमिसं आकिरन्ति, तं सो पुन कातुं न लभति. यञ्हि अकतं, तं कातब्बं. येन च अकतं, तेन च कातब्बन्ति (पाचि. अट्ठ. २३८-९) वुत्तं, तस्मा तस्मिं भाजने करियमाने पठमकतेन सद्धिं कतं होतीति तं कातुं न वट्टति. अञ्ञस्मिं पन भाजने तेन वा अञ्ञेन वा कातुं वट्टति. एवं कतं पठमकतेन मिस्सेत्वापि भुञ्जितुं वट्टति, न केवलञ्च तस्स येन पन कतं, तं ठपेत्वा अञ्ञेसं पवारितानम्पि भुञ्जितुं वट्टति. यथा पन अकतेन मिस्सं न होति, एवं मुखञ्च हत्थञ्च सुद्धं कत्वा भुञ्जितब्बं. गिलानातिरित्तं पन न केवलं गिलानस्स भुत्तावसेसमेव, अथ खो यंकिञ्चि गिलानं उद्दिस्स ‘‘अज्ज वा स्वे वा यदा वा इच्छति, तदा खादिस्सती’’ति आहटं, तं सब्बं ‘गिलानातिरित्त’न्ति वेदितब्बं. खादनीयं वा भोजनीयं वाति यंकिञ्चि यावकालिकं. खादेय्य वा भुञ्जेय्य वा पाचित्तियन्ति एत्थ वुत्तनयेन पवारितस्स अनतिरित्तं यंकिञ्चि आमिसं अज्झोहरणत्थाय पटिग्गण्हतो गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियं.

सावत्थियं सम्बहुले भिक्खू आरब्भ अञ्ञत्र भुञ्जनवत्थुस्मिं पञ्ञत्तं, ‘‘अनतिरित्त’’न्ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, यामकालिकादीनि आहारत्थाय गण्हतो, निरामिसानि अज्झोहरतो च दुक्कटं, तथा अतिरित्ते अनतिरित्तसञ्ञिनो चेव वेमतिकस्स च. अतिरित्तसञ्ञिनो पन, ‘‘अतिरित्तं कारापेत्वा भुञ्जिस्सामी’’ति गण्हन्तस्स, अञ्ञस्सत्थाय गण्हन्तस्स, यामकालिकादीनि तेसं अनुञ्ञातपरिभोगवसेन निरामिसानि परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. पवारितभावो, आमिसस्स अनतिरित्तता, कालेन अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

पठमपवारणासिक्खापदवण्णना निट्ठिता.

६. दुतियपवारणासिक्खापदवण्णना

छट्ठे अभिहट्ठुं पवारेय्याति अभिहरित्वा ‘‘हन्द, भिक्खु खाद वा भुञ्ज वा’’ति एवं पवारेय्य. जानन्ति सुत्वा वा दिस्वा वा तस्स पवारितभावं जानन्तो. आसादनापेक्खोति आसादनं चोदनं मङ्कुकरणभावं अपेक्खमानो. भुत्तस्मिं पाचित्तियन्ति एत्थ अभिहारे ताव दुक्कटं, सचे सो तं गण्हाति, पुन अभिहारकस्स दुक्कटं, तस्मिं पन भुञ्जन्ते अभिहारकस्स तस्स अज्झोहारे अज्झोहारे दुक्कटं, भोजनपरियोसाने पाचित्तियं.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ अनतिरित्तेन भोजनेन अभिहट्ठुं पवारणावत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, पवारिते पवारितसञ्ञिनो पाचित्तियं. वेमतिकस्स, यामकालिकादीनि आहारत्थाय अभिहरन्तस्स, तेसञ्च पटिग्गहणअज्झोहारेसु, अप्पवारिते च पवारितसञ्ञिनो, वेमतिकस्स च दुक्कटं. अप्पवारितसञ्ञिस्स पन, यो च अतिरित्तं कारापेत्वा देति, ‘‘कारापेत्वा वा भुञ्जाही’’ति देति, यो वा ‘‘अञ्ञस्सत्थाय हरन्तो गच्छाही’’ति देति, यो च यामकालिकादीनि ‘‘सति पच्चये परिभुञ्जाही’’ति देति, तस्स, उम्मत्तकादीनञ्च अनापत्ति. पवारितता, पवारितसञ्ञिता, आसादनापेक्खता, अनतिरित्तेन अभिहट्ठुं पवारणता, भोजनपरियोसानन्ति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

दुतियपवारणासिक्खापदवण्णना निट्ठिता.

७. विकालभोजनसिक्खापदवण्णना

सत्तमे विकालेति विगते काले, मज्झन्हिकातिक्कमनतो याव अरुणुग्गमनाति अधिप्पायो. तस्मा यो भिक्खु एतस्मिं अन्तरे यंकिञ्चि वनमूलफलं उपादाय आमं वा पक्कं वा आमिससङ्खेपगतं खादनीयं वा भोजनीयं वा अज्झोहरणत्थाय पटिग्गण्हाति, तस्स पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियं.

राजगहे सत्तरसवग्गिये भिक्खू आरब्भ विकाले भोजनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, यामकालिकादीनि आहारत्थाय पटिग्गहणअज्झोहारेसु, काले विकालसञ्ञिस्स, वेमतिकस्स च दुक्कटं, काले कालसञ्ञिस्स यामकालिकादीनि सति पच्चये परिभुञ्जन्तस्स उम्मत्तकादीनञ्च अनापत्ति. ‘‘अनुजानामि, भिक्खवे, रोमट्ठकस्स रोमट्ठं, न च भिक्खवे बहिमुखद्वारा नीहरित्वा अज्झोहरितब्ब’’न्ति (चूळव. २७३) अनुञ्ञातनयेन रोमट्ठकस्सापि अनापत्ति. विकालता, यावकालिकता, अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानीति.

विकालभोजनसिक्खापदवण्णना निट्ठिता.

८. सन्निधिकारकसिक्खापदवण्णना

अट्ठमे सन्निधिकारकन्ति कारो करणं किरियाति अत्थतो एकं, सन्निधि कारो अस्साति सन्निधिकारं , सन्निधिकारमेव सन्निधिकारकं, पटिग्गहेत्वा एकरत्तिं वीतिनामितस्सेतं नामं. तस्मा एवं सन्निधिकतं यंकिञ्चि यावकालिकं वा यामकालिकं वा ‘अज्झोहरिस्सामी’ति गण्हन्तस्स पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियं. सचेपि पत्तो दुद्धोतो होति, यं अङ्गुलिया घंसन्तस्स लेखा पञ्ञायति, गण्ठिकपत्तस्स वा गण्ठिकन्तरे स्नेहो पविट्ठो होति, यो उण्हे ओतापेन्तस्स पग्घरति, उण्हयागुया वा गहिताय सन्दिस्सति, तादिसे पत्तेपि पुनदिवसे भुञ्जन्तस्स पाचित्तियं. यं पन भिक्खु निरपेक्खो सामणेरानं परिच्चजित्वा तेहि निहितं लभित्वा भुञ्जति, तं वट्टति . सयं पटिग्गहेत्वा अपरिच्चत्तमेव हि दुतियदिवसे कप्पियभोजनं भुञ्जन्तस्स पाचित्तियं. अकप्पियेसु पन मनुस्समंसे थुल्लच्चयेन सद्धिं पाचित्तियं, सेसेसु पन दुक्कटेन सद्धिं. यामकालिकं सति पच्चये अज्झोहरतो पाचित्तियं, आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं. यो पन पवारितो हुत्वा अनतिरित्तकतं अज्झोहरति, तस्स सब्बविकप्पेसु अपरम्पि पाचित्तियं वड्ढति. सचे विकाले अज्झोहरति, अनतिरित्तपच्चया सब्बविकप्पेसु अनापत्ति, सति पच्चये विकालपच्चया यामकालिकादीसु च अनापत्ति. अवसेसेसु विकालपच्चया पाचित्तियं वड्ढतियेव. भिक्खुस्स पन सन्निधि भिक्खुनिया वट्टति, भिक्खुनिया च सन्निधि भिक्खुस्स वट्टति, भिक्खुनिक्खन्धके (चूळव. ४२१-४२२) अनुञ्ञातत्ता वट्टतीति.

सावत्थियं आयस्मन्तं बेलट्ठसीसं आरब्भ सन्निधिकारकभोजनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं , सत्ताहकालिक यावजीविकानं पन आहारत्थाय पटिग्गहणे अज्झोहारे च दुक्कटं. यथा चेतानि आहारत्थाय न कप्पन्ति, एवं यावकालिकादीहि संसट्ठानिपि, वुत्तञ्हेतं ‘‘यावकालिकेन, भिक्खवे, यामकालिकं तदहुपटिग्गहितं काले कप्पति, विकाले न कप्पती’’तिआदि (महाव. ३०५). तस्मा सचेपि तं तं तेन तेन सद्धिं संसट्ठं लभति, सचे असम्भिन्नरसं वा होति सुधोतं वा, यथा इतरेन संसग्गो न पञ्ञायति, अत्तनो कालानुरूपेन परिभुञ्जितुं वट्टति.

सचे पन सम्भिन्नरसं वा होति दुद्धोतं वा, न वट्टति. यावकालिकञ्हि अत्तना सद्धिं सम्भिन्नरसानि तीणिपि यामकालिकादीनि अत्तनो सभावं उपनेति, यामकालिकं द्वेपि सत्ताहकालिकादीनि अत्तनो सभावं उपनेति, सत्ताहकालिकं यावजीविकमेव अत्तनो सभावं उपनेति. तस्मा तेन तदहुपटिग्गहितेन सद्धिं तदहुपटिग्गहितं वा पुरे पटिग्गहितं वा यावजीविकं सत्ताहं कप्पति, द्वीहप्पटिग्गहितेन छाहं, तीहप्पटिग्गहितेन पञ्चाहं…पे… सत्ताहप्पटिग्गहितेन तदहेव कप्पतीति वेदितब्बं. तस्मायेव हि ‘‘सत्ताहकालिकेन, भिक्खवे , यावजीविकं तदहुपटिग्गहित’’न्ति अवत्वा ‘‘पटिग्गहितं सत्ताहं कप्पती’’ति वुत्तं. कालयामसत्ताहातिक्कमेसु चेत्थ विकालभोजन सन्निधिभेसज्जसिक्खापदानं वसेन आपत्तियो वेदितब्बा, इमेसु पन चतूसु कालिकेसु यावकालिकं यामकालिकन्ति इममेव द्वयं अन्तोवुट्ठञ्चेव सन्निधिकारकञ्च, सत्ताहकालिकं यावजीविकञ्च अकप्पियकुटियं निक्खिपितुम्पि वट्टति, सन्निधिम्पि न जनेति. अकप्पियकुटियं अन्तोवुट्ठेन पन तेन सद्धिं इतरद्वयं तदहुपटिग्गहितम्पि न वट्टति, मुखसन्निधि नाम होति, महापच्चरियं पन अन्तोवुट्ठं होतीति वुत्तं. तत्थ नाममत्तमेव नानाकरणं, आपत्ति पन दुक्कटमेव. तत्थ अकप्पियकुटि नाम सङ्घस्स वा उपसम्पन्नपुग्गलस्स वा सन्तकं वसनत्थाय कतगेहं, तत्थ सहसेय्यप्पहोनके पदेसे वुट्ठं यावकालिकञ्च यामकालिकञ्च सङ्घिकं वा उपसम्पन्नपुग्गलस्स वा सन्तकं अन्तोवुट्ठं नाम होति, तत्थ पक्कं अन्तोपक्कं नाम, यत्थ कत्थचि पन सयं पक्कं सामं पक्कं नाम, तं सब्बं अनज्झोहरणीयं. तेन तेन सद्धिं संसट्ठम्पि तंगतिकमेव, सब्बं अज्झोहरन्तस्स दुक्कटं. तस्मा अन्तोवुट्ठअन्तोपक्कमोचनत्थं भगवता चतस्सो कप्पियभूमियो (महाव. २९५) अनुञ्ञाता, तासं विनिच्छयो समन्तपासादिकायं (महाव. अट्ठ. २९५) वुत्तो. यत्थ पनेता न सन्ति, तत्थ अनुपसम्पन्नस्स सन्तकं कत्वा परिभुञ्जितुं वट्टति. सामं पाकम्पि पुनपाकं वट्टति, असन्निधिकारके सन्निधिकारकसञ्ञिनो, वेमतिकस्स वा दुक्कटं. असन्निधिकारकसञ्ञिनो, यावकालिकादीनि तीणि निदहित्वा सकं सकं कालं अनतिक्कमित्वा, यावजीविकं सदापि सति पच्चये परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. आमिसं, सन्निधिभावो, तस्स अज्झोहरणन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानेवाति.

सन्निधिकारकसिक्खापदवण्णना निट्ठिता.

९. पणीतभोजनसिक्खापदवण्णना

नवमे पणीतभोजनानीति पणीतसंसट्ठानि सत्तधञ्ञनिब्बत्तानि भोजनानि. यथा हि आजञ्ञयुत्तो रथो ‘आजञ्ञरथो’ति वुच्चति, एवमिधापि पणीतसंसट्ठानि भोजनानि पणीतभोजनानीति. येहि पन पणीतेहि संसट्ठानि, तानि ‘पणीतभोजनानी’ति वुच्चन्ति, तेसं पभेददस्सनत्थं सेय्यथिदं सप्पि नवनीतन्तिआदिमाह, तत्थ सप्पिआदीनि भेसज्जसिक्खापदे (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना) वुत्तलक्खणेनेव वेदितब्बानि. मच्छादीसु पन सब्बोपि ‘ओदको’ति (पाचि. २६०) वुत्तलक्खणो मच्छो मच्छोयेव. येसं पन मंसं कप्पति, तेसं मंसञ्च खीरदधीनि च इधाधिप्पेतानि. एवरूपानि पणीतभोजनानीति यानि एतेहि सप्पिआदीहि संसट्ठत्ता ‘पणीतभोजनानी’ति वुच्चन्ति, तथारूपानि पणीतभोजनानि. अगिलानोति यस्स तेहि विनापि फासु होति. अत्तनो अत्थाय विञ्ञापेत्वाति एत्थ पन यो अगिलानो सुद्धानि सप्पिआदीनि भेसज्जत्थाय विञ्ञापेति, सो महानामसिक्खापदेन (पाचि. ३०३) कारेतब्बो, मच्छादीनि चत्तारि विञ्ञापेन्तो सूपोदनविञ्ञत्तिया (पाचि. ६१२-६१३) कारेतब्बो, सप्पिआदीहि संसट्ठभोजनानि विञ्ञापेन्तो इमिना कारेतब्बो. तत्रायं विनिच्छयो – ‘‘सप्पिना भत्तं देहि, सप्पिं आकिरित्वा देहि, सप्पिमिस्सकं कत्वा देहि, सह सप्पिना देहि, सप्पिञ्च भत्तञ्च देही’’ति एवं विञ्ञापेन्तस्स ताव विञ्ञत्तिया दुक्कटं, पटिग्गहणे दुक्कटं, अज्झोहरणे अज्झोहरणे पाचित्तियं. ‘‘सप्पिभत्तं देही’’ति वुत्ते पन यस्मा सालिभत्तं विय सप्पिभत्तं नाम नत्थि, तस्मा सूपोदनविञ्ञत्तिया दुक्कटमेव होति. सचे पन ‘‘सप्पिना भत्तं देही’’ति वुत्ते भत्तं दत्वा ‘‘सप्पिं कत्वा भुञ्जाही’’ति नवनीतखीरादीनि वा कप्पियभण्डं वा देति ‘‘इमिना सप्पिं गहेत्वा भुञ्जाही’’ति, यथावत्थुकमेव. ‘‘गोसप्पिना भत्तं देही’’ति वुत्ते पन गोसप्पिं वा देतु, तस्मिं असति पुरिमनयेन नवनीतादीनि वा, गाविंयेव वा देतु ‘‘इतो सप्पिना भुञ्जाही’’ति, यथावत्थुकमेव. सचे पन ‘‘गोसप्पिना देही’’ति याचितो अजिकासप्पिआदीहि देति, विसङ्केतं. एवञ्हि सति अञ्ञं याचितेन अञ्ञं दिन्नं नाम होति, तस्मा अनापत्ति, एस नयो ‘‘अजिकासप्पिना देही’’तिआदीसुपि. ‘‘कप्पियसप्पिना देही’’ति वुत्ते अकप्पियसप्पिना देति, विसङ्केतमेव. ‘‘अकप्पियसप्पिना देही’’ति वुत्ते अकप्पियसप्पिनाव देति, पटिग्गहणेपि परिभोगेपि दुक्कटमेव. इमिना नयेन सब्बपदेसु विनिच्छयो वेदितब्बो. सचे पन सब्बेहिपि सप्पिआदीहि एकट्ठाने वा नानाट्ठाने वा विञ्ञापेत्वा पटिलद्धं एकतो सम्भिन्नरसं कत्वा ततो कुसग्गेन एकबिन्दुम्पि अज्झोहरति, नव पाचित्तियानि.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ पणीतभोजनविञ्ञत्तिवत्थुस्मिं पञ्ञत्तं, ‘‘अगिलानो’’ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, गिलानस्स अगिलानसञ्ञिनो, वेमतिकस्स वा दुक्कटं. गिलानसञ्ञिस्स, गिलानकाले विञ्ञापेत्वा अगिलानस्स भुञ्जतो, गिलानस्स सेसके, ञातकप्पवारितट्ठानतो, अञ्ञस्सत्थाय विञ्ञत्ते, अत्तनो धनेन गहिते, उम्मत्तकादीनञ्च अनापत्ति. पणीतभोजनता, अगिलानता, कतविञ्ञत्तिया पटिलाभो, अज्झोहरणन्ति इमानेत्थ चत्तारि अङ्गानि. अद्धानसमुट्ठानं, किरियं , नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

पणीतभोजनसिक्खापदवण्णना निट्ठिता.

१०. दन्तपोनसिक्खापदवण्णना

दसमे अदिन्नन्ति कायेन वा कायप्पटिबद्धेन वा गण्हन्तस्स हत्थपासे ठत्वा कायकायप्पटिबद्धनिस्सग्गियानं अञ्ञतरेन न दिन्नं, अप्पटिग्गहितकस्सेतं नामं. अप्पटिग्गहितकञ्हि भिक्खुनो अत्तनो सन्तकम्पि अज्झोहरितुं न वट्टति. पटिग्गहितं अन्तमसो विस्सासिकसन्तकम्पि वट्टति, तस्स लक्खणं वुत्तविपल्लासेन वेदितब्बं. सचे हि यो कोचि अनुपसम्पन्नो अन्तमसो तिरच्छानोपि भिक्खुस्स वा भिक्खुनिया वा हत्थपासे ठितो कायादीनं अञ्ञतरेन देति, तञ्चे भिक्खुना येन केनचि सरीरावयवेन वा, तप्पटिबद्धेन वा, संहारिमेन च अन्तमसो मञ्चेनापि, धारेतुं समत्थेन च अन्तमसो अतत्थजातकरुक्खपण्णेनापि, सूचिया परामट्ठमत्तेनापि पटिग्गहितं, पटिग्गहितमेव होति. पटिबद्धप्पटिबद्धं नाम इध नत्थि, यम्पि नत्थुकरणिया दिय्यमानं नासिकाय, अकल्लको वा मुखेन पटिग्गण्हाति, सब्बं वट्टति, आभोगमत्तमेव हेत्थ पमाणं. पुब्बाभोगे च सति पच्छा निद्दायन्तस्स पत्ते दिन्नम्पि हत्थपासे सति पटिग्गहितमेव होति. यम्पि ‘‘पत्तेन पटिग्गण्हिस्सामी’’ति निसिन्नस्सेव हत्थे पतति, तं वट्टतियेव. अभिहटभाजनतो पतितरजम्पि वट्टति, तत्थ ठितनिसिन्ननिपन्नानं पवारणासिक्खापदे वुत्तनयेनेव हत्थपासो वेदितब्बो.

सचे पन दायकप्पटिग्गाहकेसु एको आकासे होति, एको भूमियं, भूमट्ठस्स सीसेन आकासट्ठस्स च ठपेत्वा दातुं वा गहेतुं वा पसारितहत्थं यं आसन्नतरं अङ्गं, तस्स ओरिमन्तेन हत्थपासप्पमाणं परिच्छिन्दितब्बं. सचेपि एको कूपे होति, एको कूपतटे, एको वा रुक्खे, एको पथवियं, वुत्तनयेनेव हत्थपासप्पमाणं परिच्छिन्दितब्बं. तस्मिं ठत्वा सचेपि द्वे तयो वा सामणेरा यं मज्झिमो पुरिसो उक्खिपितुं सक्कोति, एवरूपं भारं पवट्टेन्ता भिक्खुनो भूमियं ठपितहत्थं आरोपेन्ति, उक्खिपित्वा वा भिक्खुनो पसारितहत्थे एकदेसेनापि ठपेन्ति, तं पटिग्गहितमेव होति. यं पन पिण्डाय चरन्तस्स पत्ते रजं पतति, तं अप्पटिग्गहितमेव होति, तस्मा पटिग्गहेत्वाव भिक्खा गण्हितब्बा. अप्पटिग्गहेत्वा गण्हन्तस्स विनयदुक्कटं, तं पन पुन पटिग्गहेत्वा भुञ्जन्तस्स अनापत्ति. सचे ‘‘पटिग्गहेत्वा देथा’’ति वुत्ते वचनं अस्सुत्वा वा अनादियित्वा वा भिक्खं देन्तियेव, विनयदुक्कटा मुच्चति, पुन पटिग्गहेत्वा अञ्ञा भिक्खा पटिग्गहेतब्बा. सचे महावातो ततो ततो रजं पातेति, न सक्का होति भिक्खं गहेतुं, ‘‘अनुपसम्पन्नस्स दस्सामी’’ति सुद्धचित्तेन आभोगं कत्वा गण्हितुं वट्टति. तं अनुपसम्पन्नस्स दत्वा पुन तेन दिन्नं वा तस्स विस्सासेन वा पटिग्गहेत्वा भुञ्जितुं वट्टति. अस्सुखेळसिङ्घाणिकादीसु यं ठानतो चवित्वा हत्थे वा पत्ते वा पतति, तं पटिग्गहेतब्बं, अङ्गलग्गं पटिग्गहितमेव. पतन्तम्पि वोच्छिन्नञ्चे अन्तरा न गहेतब्बं, उग्गहितकं नाम होति, तं पच्छा पटिग्गहितम्पि न वट्टति. यं पन भेसज्जं वा मूलफलं वा मातादीनं अत्थाय गहेत्वा छायत्थाय वा फलिनिसाखं उक्खिपित्वा गच्छति, ततो यं इच्छति, तं पुन पटिग्गहेत्वा परिभुञ्जितुं वट्टति. यो पन तत्थ जातकफलिनिसाखाय वा वल्लिया वा गहेत्वा चालेति. तस्स ततो लद्धं फलं न वट्टति, दुरुपचिण्णदुक्कटञ्च आपज्जति, अञ्ञस्स तं वट्टति, फलिरुक्खं पन अपस्सयितुं वा आलम्बितुं वा वट्टति, पटिग्गहेत्वा ठपिते यं अञ्ञं अङ्कुरादि उप्पज्जति, पटिग्गहितमेव तं. याव हि हत्थतो मुत्ते निरपेक्खो न होति, निरपेक्खताय वा हत्थतो न मुच्चति, ताव न पटिग्गहणं विजहति, अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं वुत्तो.

मुखद्वारन्ति गलनाळिकं. मुखेन वा हि पविट्ठं होतु, नासिकाय वा, गलेन अज्झोहरणीयताय सब्बम्पि तं मुखद्वारं पवेसितमेव होति. आहारन्ति यंकिञ्चि यावकालिकं वा यामकालिकं वा सत्ताहकालिकं वा यावजीविकं वा. सब्बञ्हेतं अज्झोहरणीयत्ता ‘आहारो’ति वुच्चति, तत्थ सब्बम्पि धञ्ञं वा धञ्ञानुलोमं वा तालनाळिकेरपनसलबुजअलाबुकुम्भण्डपुस्सफलतिपुसफलएळालुकसङ्खातं नवविधं महाफलञ्चेव अपरण्णञ्च, यञ्चञ्ञं वनमूलपत्तपुप्फफलादि आहारत्थं फरति, तं सब्बं याव मज्झन्हिककालो, ताव परिभुञ्जितब्बतो यावकालिकं नाम. अम्बपानं जम्बुपानं चोचपानं मोचपानं मधुकपानं मुद्दिकपानं सालूकपानं फारुसकपानन्ति इमानि अट्ठ पानानि, यानि च तेसं अनुलोमानि वेत्ततिन्तिणिकमातुलुङ्गकपिट्ठकोसम्बकरमन्दादिखुद्दकफलपानानि, एतानि सब्बानि अनुपसम्पन्नेहि सीतोदकेन मद्दित्वा कतानि आदिच्चपाकानि वा याव रत्तिया पच्छिमयामं निदहित्वा परिभुञ्जितब्बतो यामकालिकानि नाम. अवसेसेसु अनुञ्ञातफलपत्तपुप्फरसेसुपि एसेव नयो. सप्पिआदीनि पञ्च भेसज्जानि सत्ताहं निदहित्वा परिभुञ्जितब्बतो सत्ताहकालिकानि नाम. इदं पन यावकालिकादित्तयं कालविमुत्तञ्च उदकं ठपेत्वा अवसेसमूलफलाफलादि यं नेव खादनीयत्थं न भोजनीयत्थं फरति , तं यावजीवं निदहित्वा सति पच्चये परिभुञ्जितब्बतो यावजीविकं नाम. आहरेय्याति पवेसेय्य. अञ्ञत्र उदकदन्तपोनाति इदं अनाहारेपि उदके आहारसञ्ञाय, दन्तपोने च ‘‘मुखद्वारं आहटं इद’’न्ति सञ्ञाय कुक्कुच्चायन्तानं कुक्कुच्चविनोदनत्थं वुत्तं. उदकञ्हि यथासुखं पातुं, दन्तकट्ठञ्च दन्तपोनपरिभोगेन परिभुञ्जितुं वट्टति. ठपेत्वा पन इदं द्वयं अवसेसं अज्झोहरणत्थाय गण्हतो गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाचित्तियं, सचेपि दन्तकट्ठरसो अजानन्तस्स अन्तो पविसति, पाचित्तियमेव.

वेसालियं अञ्ञतरं भिक्खुं आरब्भ अदिन्नं आहारं आहरणवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र उदकदन्तपोना’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति , अनाणत्तिकं, तिकपाचित्तियं, पटिग्गहितके अप्पटिग्गहितसञ्ञिनो, वेमतिकस्स वा दुक्कटं. पटिग्गहितसञ्ञिस्स, उदकदन्तपोने, चत्तारि महाविकटानि सति पच्चये असति कप्पियकारके सामं गहेत्वा परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. एत्थ दुब्बचोपि असमत्थोपि कप्पियकारको असन्तपक्खेयेव तिट्ठति, छारिकाय असति सुक्खदारुं झापेत्वा, तस्मिञ्च असति अल्लदारुं रुक्खतो छिन्दित्वापि कातुं, मत्तिकत्थाय च पथविं खणितुम्पि वट्टति, इदं पन चतुब्बिधम्पि महाविकटं कालोदिस्सं नाम सप्पदट्ठक्खणेयेव सामं गहेतुं वट्टति, अञ्ञदा पटिग्गाहापेत्वा परिभुञ्जितब्बं. अप्पटिग्गहितकता, अननुञ्ञातता, धूमादिअब्बोहारिकाभावो, अज्झोहरणन्ति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानीति.

दन्तपोनसिक्खापदवण्णना निट्ठिता.

भोजनवग्गो चतुत्थो.

५. अचेलकवग्गो

१. अचेलकसिक्खापदवण्णना

अचेलकवग्गस्स पठमे एतेसं अचेलकादीनं अञ्ञतित्थियानं यंकिञ्चि आमिसं एकप्पयोगेन देन्तस्स एकं पाचित्तियं, अवच्छिन्दित्वा अवच्छिन्दित्वा देन्तस्स पयोगे पयोगे पाचित्तियं.

वेसालियं आयस्मन्तं आनन्दं आरब्भ परिब्बाजिकाय द्वे पूवे दानवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, उदकदन्तपोनं देन्तस्स, अतित्थिये तित्थियसञ्ञिस्स, वेमतिकस्स च दुक्कटं. अतित्थिये अतित्थियसञ्ञिस्स, अनुपसम्पन्नेन दापेन्तस्स, तेसं सन्तिके भाजनं निक्खिपित्वा ‘‘इदं गण्हथा’’ति भणन्तस्स, तेसं वा निक्खित्तभाजने देन्तस्स, बाहिरलेपं देन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. अञ्ञतित्थियता, अननुञ्ञातता, अज्झोहरणीयं अज्झोहरणत्थाय सहत्था अनिक्खित्तभाजने दानन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानीति.

अचेलकसिक्खापदवण्णना निट्ठिता.

२. उय्योजनसिक्खापदवण्णना

दुतिये दापेत्वा वा अदापेत्वा वाति यंकिञ्चि आमिसं दापेत्वा वा न दापेत्वा वा. उय्योजेय्याति मातुगामेन सद्धिं हसनकीळनरहोनिसज्जादीनि कत्तुकामो ‘गच्छा’तिआदीनि वत्वा उय्योजेय्य. एतदेवाति एतं अनाचारमेव पच्चयं करित्वा, न अञ्ञं पतिरूपं कारणं. पाचित्तियन्ति उय्योजनमत्ते ताव दुक्कटं, यदा पनस्स सो दस्सनूपचारं वा सवनूपचारं वा एकेन पादेन विजहति, अपरं दुक्कटं, दुतियेन विजहिते पाचित्तियं. एत्थ च दस्सनूपचारस्स अज्झोकासे ठत्वा द्वादसहत्थप्पमाणं, तथा सवनूपचारस्स. सचे पन अन्तरा कुट्टद्वारपाकारादयो होन्ति, तेहि अन्तरितभावोयेव उपचारातिक्कमो.

सावत्थियं उपनन्दं आरब्भ उय्योजनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, उय्योजनाणत्तिकाय साणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, उभिन्नम्पि कलिसासनारोपने दुक्कटमेव, ‘‘उभो एकतो न यापेस्सामा’’ति एवमादीहि पतिरूपकारणेहि उय्योजेन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. अनाचारं आचरितुकामता, तदत्थमेव उपसम्पन्नस्स उय्योजनं, एवं उय्योजितस्स उपचारातिक्कमोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानीति.

उय्योजनसिक्खापदवण्णना निट्ठिता.

३. सभोजनसिक्खापदवण्णना

ततिये सह उभोहि जनेहीति सभोजनं, तस्मिं सभोजने. अथ वा सभोजनेति सभोगे, रागपरियुट्ठितपुरिसस्स हि इत्थी भोगो, इत्थिया च पुरिसो, तेनेवस्स पदभाजने ‘‘इत्थी चेव होति, पुरिसो चा’’तिआदि (पाचि. २८१) वुत्तं. अनुपखज्ज निसज्जं कप्पेय्याति अनुपविसित्वा निसीदेय्य, यं तस्मिं कुले सयनिघरं, तस्स महाचतुस्सालादीसु कतस्स महल्लकस्स पिट्ठसङ्घाटतो हत्थपासं विजहित्वा अन्तोसयनस्स आसन्ने ठाने, खुद्दकस्स वा वेमज्झं अतिक्कमित्वा निसीदेय्याति अत्थो, एवं निसिन्नस्स पाचित्तियं.

सावत्थियं उपनन्दं आरब्भ अनुपखज्ज निसज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, असयनिघरे सयनिघरसञ्ञिनो, वेमतिकस्स वा दुक्कटं. नसयनिघरसञ्ञिस्स, वुत्तलक्खणं पदेसं अनतिक्कमित्वा निसिन्नस्स, भिक्खुस्मिं दुतियके सति, उभोसु निक्खन्तेसु वा, वीतरागेसु वा निसीदन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. अवीतरागजायम्पतिकानं सन्निहितता, सयनिघरता, दुतियस्स भिक्खुनो अभावो, अनुपखज्ज निसीदनन्ति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि पठमपाराजिकसदिसानीति.

सभोजनसिक्खापदवण्णना निट्ठिता.

४-५. रहोपटिच्छन्न-रहोनिसज्जसिक्खापदवण्णना

चतुत्थपञ्चमानि सावत्थियं उपनन्दं आरब्भ पटिच्छन्नासने च, रहो च निसज्जनवत्थुस्मिं पञ्ञत्तानि, साधारणपञ्ञत्तियो, एतेसम्पि समुट्ठानादीनि पठमपाराजिकसदिसानेव. सेसो कथानयो अनियतद्वये वुत्तनयेनेव वेदितब्बो.

रहोपटिच्छन्न-रहोनिसज्जसिक्खापदवण्णना निट्ठिता.

६. चारित्तसिक्खापदवण्णना

छट्ठे निमन्तितोति पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तितो. सभत्तो समानोति तेनेव निमन्तनभत्तेन सभत्तो समानो. सन्तं भिक्खुं अनापुच्छाति अन्तोउपचारसीमाय दस्सनूपचारे भिक्खुं दिस्वा यं सक्का होति पकतिवचनेन आपुच्छितुं, तादिसं ‘‘अहं इत्थन्नामस्स घरं गच्छामी’’ति वा ‘‘चारित्तं आपज्जामी’’ति वा ईदिसेन वचनेन अनापुच्छित्वा. पुरेभत्तं वा पच्छाभत्तं वाति येन भत्तेन निमन्तितो, तस्मिं भुत्ते वा अभुत्ते वा. कुलेसु चारित्तं आपज्जेय्याति यस्मिं कुले निमन्तितो, ततो अञ्ञानि कुलानि पविसेय्य. अञ्ञत्र समया पाचित्तियन्ति सचे सो भिक्खु वुत्तलक्खणं दुविधम्पि समयं ठपेत्वा अवीतिवत्ते मज्झन्हिके अञ्ञं कुलं पविसति, अथस्स घरूपचारोक्कमने दुक्कटं, पठमपादेन उम्मारं अतिक्कमन्तस्स अपरम्पि दुक्कटं, दुतियपादेन अतिक्कमे पाचित्तियं.

राजगहे उपनन्दं आरब्भ चारित्तापज्जनवत्थुस्मिं पञ्ञत्तं, ‘‘सन्तं भिक्खुं, अनापुच्छा, पुरेभत्तं पच्छाभत्तं, अञ्ञत्र समया’’ति अयमेत्थ चतुब्बिधा अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनिमन्तिते निमन्तितसञ्ञिस्स, वेमतिकस्स वा दुक्कटं. तस्मिं अनिमन्तितसञ्ञिस्स, समये सन्तं भिक्खुं आपुच्छित्वा, असन्तं भिक्खुं अनापुच्छित्वा पविसतो, अञ्ञस्स घरेन वा घरूपचारेन वा मग्गो होति, तेन गच्छतो, अन्तरारामभिक्खुनुपस्सयतित्थियसेय्यपटिक्कमनभत्तियघरानि गच्छतो, आपदासु, उम्मत्तकादीनञ्च अनापत्ति. पञ्चन्नं भोजनानं अञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छना, भत्तियघरतो अञ्ञघरप्पविसनं, मज्झन्हिकानतिक्कमो, समयस्स वा आपदानं वा अभावोति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

चारित्तसिक्खापदवण्णना निट्ठिता.

७. महानामसिक्खापदवण्णना

सत्तमे चतुमासप्पच्चयपवारणाति चत्तारो मासे गिलानप्पच्चयपवारणा, सब्बञ्चेतं वत्थुवसेन वुत्तं. अयं पनेत्थ अत्थो – चतुमासपवारणा वा होतु, पुनपवारणा वा, निच्चपवारणा वा, सब्बापि सादितब्बा, ‘‘इदानि मम रोगो नत्थी’’ति न पटिक्खिपितब्बा, ‘‘रोगे पन सति विञ्ञापेस्सामी’’ति अधिवासेतब्बाति. ततो चे उत्तरि सादियेय्याति एत्थ सचे तत्थ रत्तीहि वा भेसज्जेहि वा परिच्छेदो कतो होति ‘‘एत्तकायेव रत्तियो, एत्तकानि वा भेसज्जानि विञ्ञापेतब्बानी’’ति, अथ ततो रत्तिपरियन्ततो वा भेसज्जपरियन्ततो वा उत्तरि, न भेसज्जकरणीयेन वा भेसज्जं, अञ्ञभेसज्जकरणीयेन वा अञ्ञं भेसज्जं विञ्ञापेन्तस्स पाचित्तियं.

सक्केसु छब्बग्गिये आरब्भ भेसज्जविञ्ञापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, नततुत्तरि ततुत्तरिसञ्ञिनो, वेमतिकस्स वा दुक्कटं. नततुत्तरि नततुत्तरिसञ्ञिस्स, येहि भेसज्जेहि पवारितो, ततो अञ्ञेहि वा अधिकतरेहि वा अत्थे सति, यासु च रत्तीसु पवारितो, ता अतिक्कमित्वापि अत्थे सति यथाभूतं आचिक्खित्वा विञ्ञापेन्तस्स, ये च ञातके वा पुग्गलिकप्पवारणाय पवारिते वा अपरियन्तपवारणाय वा पवारिते, अञ्ञस्स वा अत्थाय, अत्तनो वा धनेन विञ्ञापेन्ति, तेसं, उम्मत्तकादीनञ्च अनापत्ति. सङ्घपवारणता, ततो भेसज्जविञ्ञत्ति, अगिलानता, परियन्तातिक्कमोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि सञ्चरित्तसदिसानीति.

महानामसिक्खापदवण्णना निट्ठिता.

८. उय्युत्तसेनासिक्खापदवण्णना

अट्ठमे उय्युत्तन्ति कतउय्योगं, गामतो निक्खन्तन्ति अत्थो. सेनन्ति चतुरङ्गिनिं. अञ्ञत्र तथारूपप्पच्चयाति तथारूपे कारणे असति केवलं सेनं दस्सनत्थाय गच्छतो पदे पदे दुक्कटं, दस्सनूपचारे ठत्वा पस्सतो पाचित्तियं. दस्सनूपचारो नाम यत्थ ठितो पस्सति, तं पन विजहित्वा पुनप्पुनं पस्सतो पयोगे पयोगे पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ सेनादस्सनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र तथारूपप्पच्चया’’ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, हत्थिआदीसु एकमेकं दस्सनाय गमने वुत्तनयेनेव दुक्कटं, तथा अनुय्युत्ते उय्युत्तसञ्ञिनो, वेमतिकस्स च दुक्कटं. अनुय्युत्तसञ्ञिनो पन, आरामे ठत्वा अत्तनो ठितोकासं आगतं, पटिपथं आगच्छन्तञ्च पस्सतो, तथारूपप्पच्चये, आपदासु, उम्मत्तकादीनञ्च अनापत्ति. उय्युत्तसेनं दस्सनत्थाय गमनं, अनुञ्ञातोकासतो अञ्ञत्र दस्सनं, तथारूपप्पच्चयस्स आपदाय वा अभावोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानि, इदं पन लोकवज्जं, अकुसलचित्तं, तिवेदनन्ति.

उय्युत्तसेनासिक्खापदवण्णना निट्ठिता.

९. सेनावाससिक्खापदवण्णना

नवमे ततो चे उत्तरीति तिरत्ततो उत्तरि चतुत्थदिवसे अत्थङ्गते सूरिये सेनाय तिट्ठतु वा निसीदतु वा सयतु वा, सचेपि आकासे इद्धिया कञ्चि इरियापथं कप्पेति, पाचित्तियमेव.

सावत्थियं छब्बग्गिये आरब्भ अतिरेकतिरत्तं सेनाय वसनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनकतिरत्ते अतिरेकसञ्ञिनो, वेमतिकस्स वा दुक्कटं. ऊनकसञ्ञिस्स, ततियाय रत्तिया पुरारुणा निक्खमित्वा पुन वसतो, गिलानस्स वा गिलानकरणीयेन वा वसतो, पटिसेनारुद्धाय सेनाय, केनचि पलिबुद्धस्स, आपदासु, उम्मत्तकादीनञ्च अनापत्ति. तिरत्तातिक्कमो, सेनाय सूरियस्स अत्थङ्गमो, गिलानतादीनं अभावोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानेवाति.

सेनावाससिक्खापदवण्णना निट्ठिता.

१०. उय्योधिकसिक्खापदवण्णना

दसमे उग्गन्त्वा उग्गन्त्वा एत्थ युज्झन्तीति उय्योधिकं, सम्पहारट्ठानस्सेतं नामं. बलस्स अग्गं जानन्ति एत्थाति बलग्गं, बलगणनट्ठानन्ति अत्थो. सेनाय वियूहं सेनाब्यूहं, सेनानिवेसस्सेतं नामं. अनीकस्स दस्सनं अनीकदस्सनं. अनीकं नाम ‘‘द्वादसपुरिसो हत्थी, तिपुरिसो अस्सो, चतुप्पुरिसो रथो’’तिइमिना (पाचि. ३१४) लक्खणेन तयो हत्थी पच्छिमकं हत्थानीकं, अस्सानीकरथानीकेसुपि एसेव नयो. चत्तारो पन आवुधहत्था पुरिसा पच्छिमकं पत्तानीकं. एतेसु यंकिञ्चि दस्सनाय गच्छतो पदे पदे दुक्कटं, दस्सनूपचारे ठत्वा पस्सतो पाचित्तियं, उपचारं पन विजहित्वा पुनप्पुनं पस्सतो पयोगे पयोगे पाचित्तियं. सेसं उय्युत्तसेनासिक्खापदे वुत्तनयेनेव वेदितब्बं, आपत्तिभेदो पनेत्थ नत्थेवाति.

उय्योधिकसिक्खापदवण्णना निट्ठिता.

अचेलकवग्गो पञ्चमो.

६. सुरापानवग्गो

१. सुरापानसिक्खापदवण्णना

सुरापानवग्गस्स पठमे सुरामेरयपानेति एत्थ पिट्ठादीहि कतं मज्जं सुरा, पुप्फादीहि कतो आसवो मेरयं, तदुभयम्पि बीजतो पट्ठाय कुसग्गेनापि पिवतो पयोगे पयोगे पाचित्तियं.

कोसम्बियं सागतत्थेरं आरब्भ मज्जपिवनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अमज्जे मज्जसञ्ञिस्स, वेमतिकस्स वा दुक्कटं. अमज्जसञ्ञिस्स, अमज्जं मज्जवण्णगन्धरसं लोणसोवीरकं वा सुत्तं वा पिवतो, वासग्गाहापनत्थं ईसकं मज्जं पक्खिपित्वा सूपादीनि पचन्ति, तेसु सूपसम्पाकादीसु , आमलकरसादीहि अमज्जं मज्जसदिसं अरिट्ठं करोन्ति, तं पिवतो, उम्मत्तकादीनञ्च अनापत्ति. मज्जभावो, तस्स पानञ्चाति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानि, इदं पन लोकवज्जं, अकुसलचित्तं, तिवेदनन्ति.

सुरापानसिक्खापदवण्णना निट्ठिता.

२. अङ्गुलिपतोदकसिक्खापदवण्णना

दुतिये अङ्गुलिपतोदकेति अङ्गुलीहि उपकच्छकादिघट्टनं वुच्चति, अपिच येन केनचि सरीरावयवेन हसाधिप्पायस्स उपसम्पन्नं फुसतो पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ अङ्गुलिपतोदकेन हसनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, इध पन भिक्खुनीपि भिक्खुस्स, भिक्खु च भिक्खुनिया अनुपसम्पन्नो एव, कायप्पटिबद्धादीसु सब्बत्थ दुक्कटमेव. न हसनाधिप्पायस्स, सति करणीये आमसतो, उम्मत्तकादीनञ्च अनापत्ति. हसाधिप्पायता, उपसम्पन्नस्स कायेन कायामसनन्ति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि पठमपाराजिकसदिसानेवाति.

अङ्गुलिपतोदकसिक्खापदवण्णना निट्ठिता.

३. हसधम्मसिक्खापदवण्णना

ततिये उदके हसधम्मेति उदककीळा वुच्चति. तस्मा यो भिक्खु उपरिगोप्फके उदकेयेव गच्छन्तो हसाधिप्पायो निमुज्जति वा उम्मुज्जति वा, तस्स निमुज्जनादीनं अत्थाय ओतरन्तस्स हत्थवारे पदवारे दुक्कटं, निमुज्जनुम्मुज्जनेसु पयोगे पयोगे पाचित्तियं, निमुज्जित्वा अन्तोउदकेयेव गच्छन्तस्स हत्थवारपदवारेसु, तरन्तस्स वा येन येन अङ्गेन तरति, तस्स तस्स पयोगे पयोगे पाचित्तियं.

सावत्थियं सत्तरसवग्गिये भिक्खू आरब्भ उदके कीळनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, उदके अहसधम्मे हसधम्मसञ्ञिनो, वेमतिकस्स वा दुक्कटं, तथा नावाय कीळतो हत्थेन वा पादेन वा कट्ठेन वा कथलाय वा उदकं पहरतो, भाजनगतं उदकं वा कञ्जिकादीनि वा चिक्खल्लं वा खिपनकीळाय कीळतो दुक्कटं. अत्थजोतकं पन अक्खरं छिन्दितुं वट्टति. न हसाधिप्पायस्स, सति करणीये ओतरित्वा निमुज्जनादीनि करोन्तस्स, पारं गच्छतो, आपदासु, उम्मत्तकादीनञ्च अनापत्ति. उपरिगोप्फकता, हसाधिप्पायेन कीळनन्ति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि पठमपाराजिकसदिसानीति.

हसधम्मसिक्खापदवण्णना निट्ठिता.

४. अनादरियसिक्खापदवण्णना

चतुत्थे अनादरियेति पुग्गलस्स वा धम्मस्स वा अनादरकरणे. तस्मा यो भिक्खु उपसम्पन्नेन पञ्ञत्तेन वुच्चमानो तस्स वा वचनं अकत्तुकामताय, तं वा धम्मं असिक्खितुकामताय अनादरियं करोति, तस्स तस्मिं अनादरिये पाचित्तियं.

कोसम्बियं छन्नत्थेरं आरब्भ अनादरियकरणवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, उपसम्पन्नेन वा अनुपसम्पन्नेन वा ‘‘इदं न सल्लेखाय संवत्तती’’तिआदिना नयेन अपञ्ञत्तेन वुच्चमानस्स अनादरियेपि दुक्कटमेव. पवेणिआगतं पन उग्गहं गहेत्वा ‘‘एवं अम्हाकं आचरियानं उग्गहो परिपुच्छा’’ति (पाचि. ३४४) भणन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नस्स पञ्ञत्तेन वचनं, अनादरियकरणन्ति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

अनादरियसिक्खापदवण्णना निट्ठिता.

५. भिंसापनसिक्खापदवण्णना

पञ्चमे भिंसापेय्याति भिंसापनत्थं रूपादीनि उपसंहरेय्य, भयानककथं वा कथेय्य. सो पन भायतु वा, मा वा, इतरस्स पाचित्तियं.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ भिंसापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं. अनुपसम्पन्ने तिकदुक्कटं, न भिंसापेतुकामस्स तथा करोतो, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नता, तस्स दस्सनसवनविसये भिंसापेतुकामताय वायामनन्ति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि अनन्तरसिक्खापदसदिसानेवाति.

भिंसापनसिक्खापदवण्णना निट्ठिता.

६. जोतिसिक्खापदवण्णना

छट्ठे विसिब्बनापेक्खोति तप्पितुकामो. समादहेय्याति जालेय्य, अञ्ञत्र तथारूपप्पच्चयाति पदीपुज्जालनं वा पत्तपचनादीसु जोतिकरणं वाति एवरूपं पच्चयं विना. तत्रायं विनिच्छयो – सयं समादहन्तस्स अरणिसण्ठापनतो पट्ठाय याव जाला न उट्ठहति, ताव सब्बप्पयोगेसु दुक्कटं, जालुट्ठाने पाचित्तियं. समादहापेन्तस्स आणत्तिया दुक्कटं, सकिं आणत्तेन बहुम्पि समादहिते एकमेव पाचित्तियं.

भग्गेसु सम्बहुले भिक्खू आरब्भ जोतिं समादहित्वा विसिब्बनवत्थुस्मिं पञ्ञत्तं, ‘‘अगिलानो, अञ्ञत्र तथारूपप्पच्चया’’ति इमानेत्थ द्वे अनुपञ्ञत्तियो, साधारणपञ्ञत्ति, साणत्तिकं, तिकपाचित्तियं, गिलानस्स अगिलानसञ्ञिनो, वेमतिकस्स वा दुक्कटं, तथा पटिलातं उक्खिपन्तस्स, तञ्च अविज्झातं उक्खिपित्वा यथाठाने ठपेन्तस्स. विज्झातं पन जालयतो पाचित्तियमेव. गिलानस्स गिलानसञ्ञिस्स , अञ्ञेन कतं वा वीतच्चितङ्गारं वा विसिब्बेन्तस्स, पदीपजोतिकजन्ताघरादिके तथारूपप्पच्चये, आपदासु, उम्मत्तकादीनञ्च अनापत्ति. अगिलानता, अनुञ्ञातकारणाभावो, विसिब्बेतुकामता, समादहनन्ति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि सञ्चरित्ते वुत्तनयेनेव वेदितब्बानीति.

जोतिसिक्खापदवण्णना निट्ठिता.

७. नहानसिक्खापदवण्णना

सत्तमे नहायेय्याति यो भिक्खु मज्झिमदेसे नहानदिवसतो पट्ठाय अद्धमासे अपुण्णे अञ्ञत्र समया ‘‘नहायिस्सामी’’ति चुण्णं वा मत्तिकं वा अभिसङ्खरोति, तस्स ततो पट्ठाय सब्बप्पयोगेसु दुक्कटं, नहानपरियोसाने पाचित्तियं. समयेसु परिवेणसम्मज्जनमत्तम्पि कम्मसमयो, अद्धयोजनं गन्तुकामस्स, गच्छतो, गतस्स वा अद्धानगमनसमयो, सरजेन वातेन ओकिण्णस्स द्वीसु वा तीसु वा उदकफुसितेसु काये पतितेसु वातवुट्ठिसमयोति वेदितब्बो. सेसं उत्तानमेव.

राजगहे सम्बहुले भिक्खू आरब्भ न मत्तं जानित्वा नहायनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र समया’’ति अयमेत्थ छब्बिधा अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अतिरेकद्धमासे ऊनकसञ्ञिनो, वेमतिकस्स वा दुक्कटं. अतिरेकसञ्ञिस्स, समये वा नहायन्तस्स, यो वा नदीपारं गच्छन्तो वालुकं उक्किरित्वा कतआवाटेसुपि नहायति, तस्स, पच्चन्तिमे जनपदे सब्बेसं, आपदासु, उम्मत्तकादीनञ्च अनापत्ति. मज्झिमदेसो, ऊनकद्धमासे नहानं, समयानं वा नदीपारगमनस्स वा आपदानं वा अभावोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानेवाति.

नहानसिक्खापदवण्णना निट्ठिता.

८. दुब्बण्णकरणसिक्खापदवण्णना

अट्ठमे अलभीति लभो, लभो एव लाभो, किं अलभि? चीवरं, कीदिसं? नवं, इति ‘‘नवचीवरलाभेना’’ति वत्तब्बे अनुनासिकलोपं अकत्वा नवंचीवरलाभेनाति वुत्तं, पटिलद्धनवचीवरेनाति अत्थो. मज्झे ठितपदद्वये पनाति निपातमत्तं. भिक्खुनाति येन लद्धं, तस्स निदस्सनं, सेसं पदत्थतो उत्तानमेव. अयं पनेत्थ विनिच्छयो – निवासनपारुपनुपगं चीवरं लभित्वा तस्स निट्ठितरजनस्स यस्मिं वा तस्मिं वा पदेसे कंसनीलेन वा पत्तनीलेन वा कद्दमेन वा येन केनचि काळकेन वा मोरक्खिमण्डलमङ्गुलपिट्ठीनं अञ्ञतरप्पमाणं कप्पबिन्दुं आदियित्वा तं चीवरं परिभुञ्जितब्बं, अनादियित्वा परिभुञ्जन्तस्स पाचित्तियं.

सावत्थियं सम्बहुले भिक्खू आरब्भ अत्तनो चीवरअजाननवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, आदिन्ने अनादिन्नसञ्ञिनो, वेमतिकस्स वा दुक्कटं. आदिन्नसञ्ञिस्स , कप्पे नट्ठे, कप्पकतोकासे जिण्णे, कप्पकतेन अकप्पकते संसिब्बिते, पच्छा आरोपितेसु अग्गळअनुवातपरिभण्डेसु तं परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. वुत्तप्पकारस्स चीवरस्स अकतकप्पकता, न नट्ठचीवरादिता, निवासनं वा पारुपनं वाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानि, इदं पन किरियाकिरियन्ति.

दुब्बण्णकरणसिक्खापदवण्णना निट्ठिता.

९. विकप्पनसिक्खापदवण्णना

नवमे विकप्पेत्वाति एत्थ द्वे विकप्पना सम्मुखाविकप्पना परम्मुखाविकप्पना च. कथं सम्मुखाविकप्पना होति? चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’ति वा वत्वा ‘तुय्हं विकप्पेमी’ति वत्तब्बं, अयमेका सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभुञ्जितुं पन विस्सज्जेतुं वा अधिट्ठातुं वा न वट्टति. ‘‘मय्हं सन्तकं, मय्हं सन्तकानि परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोही’’ति (पाचि. ३७४) एवं पन वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति. अपरो नयो, तथेव चीवरानं एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा तस्सेव भिक्खुनो सन्तिके ‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’ति वा वत्वा पञ्चसु सहधम्मिकेसु अञ्ञतरस्स अत्तना अभिरुचितस्स यस्स कस्सचि नामं गहेत्वा ‘‘तिस्सस्स भिक्खुनो विकप्पेमी’’ति वा ‘‘तिस्साय भिक्खुनिया, सिक्खमानाय, सामणेरस्स, तिस्साय सामणेरिया विकप्पेमी’’ति वा वत्तब्बं, अयं अपरापि सम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु एकम्पि न वट्टति. तेन पन भिक्खुना ‘‘तिस्सस्स भिक्खुनो सन्तकं…पे… तिस्साय सामणेरिया सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोही’’ति वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्ति.

कथं परम्मुखाविकप्पना होति? चीवरानं तथेव एकबहुभावं सन्निहितासन्निहितभावञ्च ञत्वा ‘इमं चीवर’न्ति वा ‘इमानि चीवरानी’ति वा ‘एतं चीवर’न्ति वा ‘एतानि चीवरानी’ति वा वत्वा ‘‘तुय्हं विकप्पनत्थाय दम्मी’’ति वत्तब्बं. तेन वत्तब्बो ‘‘को ते मित्तो वा सन्दिट्ठो वा’’ति. ततो इतरेन पुरिमनयेनेव ‘तिस्सो भिक्खू’ति वा…पे… ‘तिस्सा सामणेरी’ति वा वत्तब्बं. पुन तेन भिक्खुना ‘‘अहं तिस्सस्स भिक्खुनो दम्मी’’ति वा…पे… ‘‘तिस्साय सामणेरिया दम्मी’’ति वा वत्तब्बं , अयं परम्मुखाविकप्पना. एत्तावता निधेतुं वट्टति, परिभोगादीसु एकम्पि न वट्टति. तेन पन भिक्खुना दुतियसम्मुखाविकप्पनायं वुत्तनयेनेव ‘‘इत्थन्नामस्स सन्तकं परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोही’’ति वुत्ते पच्चुद्धारो नाम होति, ततो पभुति परिभोगादयोपि वट्टन्तीति. पत्तविकप्पनायम्पि एसेव नयो. इति इमासु द्वीसु विकप्पनासु याय कायचि विकप्पनाय पञ्चसु सहधम्मिकेसु यस्स कस्सचि चीवरं विकप्पेत्वा वुत्तनयेन अकतप्पच्चुद्धारं वा येन विनयकम्मं कतं, तस्स वा विस्सासेन अग्गहेत्वा परिभुञ्जन्तस्स पाचित्तियं.

सावत्थियं उपनन्दं आरब्भ अप्पच्चुद्धारणं परिभुञ्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, तं पन अधिट्ठहन्तस्स वा विस्सज्जेन्तस्स वा दुक्कटं, तथा पच्चुद्धारणे अप्पच्चुद्धारणसञ्ञिस्स वेमतिकस्स वा. पच्चुद्धारणसञ्ञिस्स पन विस्सासेन परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. सामं विकप्पितस्स अप्पच्चुद्धारो, विकप्पनुपगचीवरता, परिभोगोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

विकप्पनसिक्खापदवण्णना निट्ठिता.

१०. अपनिधानसिक्खापदवण्णना

दसमे पत्तन्ति अधिट्ठानुपगं. चीवरन्ति विकप्पनुपगं. निसीदनं नाम सदसं वुच्चति. सूचिघरं नाम ससूचिकं वा असूचिकं वा. कायबन्धनं नाम पट्टिका वा सूकरन्तकं वा. अपनिधेय्याति अपनेत्वा निदहेय्य. हसापेक्खोति हसाधिप्पायो. पाचित्तियन्ति सयं अपनिधेन्तस्स पाचित्तियं, अञ्ञं आणापेन्तस्स आणत्तिया दुक्कटं, तेन अपनिहिते इतरस्स पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ अपनिधानवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, वुत्तप्पकारानि पन पत्तादीनि ठपेत्वा अञ्ञं परिक्खारं उपसम्पन्नस्स वा अनुपसम्पन्नस्स वा सन्तकं अपनिधेन्तस्स दुक्कटमेव. दुन्निक्खित्तं पटिसामेन्तस्स, ‘‘धम्मकथं कत्वा दस्सामी’’ति पटिसामेन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नस्स सन्तकानं पत्तादीनं अपनिधानं, विहेसेतुकामता वा हसाधिप्पायता वाति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानीति.

अपनिधानसिक्खापदवण्णना निट्ठिता.

सुरापानवग्गो छट्ठो.

७. सप्पाणकवग्गो

१. सञ्चिच्चसिक्खापदवण्णना

सप्पाणकवग्गस्स पठमे पाणोति तिरच्छानगतपाणो अधिप्पेतो. तं खुद्दकम्पि महन्तम्पि मारेन्तस्स पाचित्तियमेव, महन्ते पन उपक्कममहन्तताय अकुसलं महन्तं होति.

सावत्थियं उदायित्थेरं आरब्भ पाणं जीविता वोरोपनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, पाणे वेमतिकस्स, अपाणे पाणसञ्ञिनो, वेमतिकस्स वा दुक्कटं . अपाणसञ्ञिस्स, असञ्चिच्च, अजानन्तस्स, नमरणाधिप्पायस्स, उम्मत्तकादीनञ्च अनापत्ति. सेसं मनुस्सविग्गहे वुत्तनयमेवाति.

सञ्चिच्चसिक्खापदवण्णना निट्ठिता.

२. सप्पाणकसिक्खापदवण्णना

दुतिये सप्पाणकन्ति ये पाणका परिभोगेन मरन्ति, तेहि सप्पाणकं, तादिसञ्हि जानं परिभुञ्जन्तस्स पयोगे पयोगे पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ जानं सप्पाणकं उदकं परिभुञ्जनवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ सिञ्चनसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति.

सप्पाणकसिक्खापदवण्णना निट्ठिता.

३. उक्कोटनसिक्खापदवण्णना

ततिये यथाधम्मन्ति यो यस्स अधिकरणस्स वूपसमाय धम्मो वुत्तो, तेनेव धम्मेन. निहताधिकरणन्ति निहतं अधिकरणं, समथक्खन्धके (चूळव. १८५ आदयो) सत्थारा वुत्तधम्मेनेव वूपसमितन्ति अत्थो, वूपसमननयं पनस्स अधिकरणसमथेसु दस्सयिस्साम. पुनकम्माय उक्कोटेय्याति तस्स तस्स भिक्खुनो सन्तिकं गन्त्वा ‘‘अकतं कम्म’’न्तिआदीनि (पाचि. ३९४) वदन्तो पुनकरणत्थाय उच्चालेय्य. यथाठितभावेन पतिट्ठातुं न ददेय्य, तस्सेवं करोन्तस्स पाचित्तियं. यं पन धम्मेन अधिकरणं निहतं , तं सुनिहतमेव. सचे विप्पकते कम्मे पटिक्कोसति, तं सञ्ञापेत्वा कातब्बं. इतरथा कम्मञ्च कुप्पति, कारकानञ्च आपत्ति.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ उक्कोटनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, धम्मकम्मे वेमतिकस्स, अधम्मकम्मे धम्मकम्मसञ्ञिनो, वेमतिकस्स वा दुक्कटं. उभयेसु अधम्मकम्मसञ्ञिस्स, ‘‘अधम्मेन वा वग्गेन वा अकम्मारहस्स वा कम्मं कत’’न्ति जानन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. यथाधम्मं निहतभावो, जानना, उक्कोटनाति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

उक्कोटनसिक्खापदवण्णना निट्ठिता.

४. दुट्ठुल्लसिक्खापदवण्णना

चतुत्थे दुट्ठुल्लन्ति सङ्घादिसेसं अधिप्पेतं, तं येन केनचि उपायेन ञत्वा पटिच्छादेन्तस्स पाचित्तियं. सचेपि ‘‘न दानि नं कस्सचि भिक्खुनो आरोचेस्सामी’’ति धुरं निक्खिपित्वा पच्छा आरोचेति, पाचित्तियं, आपज्जित्वाव आरोचेस्सति. सचे पन एवं धुरं निक्खिपित्वा पटिच्छादनत्थमेव अञ्ञस्स आरोचेति, सोपि अञ्ञस्साति एतेनुपायेन समणसतम्पि आपज्जतियेव ताव, याव कोटि न छिज्जति. कथं पन कोटि छिज्जति? सचे हि आपन्नो एकस्स आरोचेति, सोपि अञ्ञस्स आरोचेति, सो निवत्तित्वा येनस्स आरोचितं, तस्सेव आरोचेति, एवं ततियेन पुग्गलेन दुतियस्स आरोचिते कोटि छिन्ना होति.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ दुट्ठुल्लापत्तिपटिच्छादनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, दुट्ठुल्लाय आपत्तिया आदिपदे पाचित्तियं, इतरेसु द्वीसु दुक्कटं, अदुट्ठुल्लाय तिकदुक्कटं, अनुपसम्पन्नस्स दुट्ठुल्ले वा अदुट्ठुल्ले वा अज्झाचारे दुक्कटमेव. ‘‘सङ्घस्स भण्डनादीनि भविस्सन्ती’’ति (पाचि. ४०१) वा ‘‘अयं कक्खळो फरुसो जीवितन्तरायं वा ब्रह्मचरियन्तरायं वा करिस्सती’’ति वा अनारोचेन्तस्स, पतिरूपं भिक्खुं अपस्सतो , न छादेतुकामस्स, ‘‘पञ्ञायिस्सति सकेन कम्मेना’’ति अनारोचेन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नस्स दुट्ठुल्लापत्तिजाननं, ‘‘पटिच्छादेतुकामताय नारोचेस्सामी’’ति धुरनिक्खेपोति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि समनुभासनसअसानेवाति.

दुट्ठुल्लसिक्खापदवण्णना निट्ठिता.

५. ऊनवीसतिवस्ससिक्खापदवण्णना

पञ्चमे ऊनवीसतिवस्सन्ति पटिसन्धिग्गहणतो पट्ठाय अपरिपुण्णवीसतिवस्सं. उपसम्पादेय्याति उपज्झायो हुत्वा उपसम्पादेय्य. सो च पुग्गलो अनुपसम्पन्नोति जानन्तेनापि अजानन्तेनापि उपसम्पादितो अनुपसम्पन्नोव. सचे पन सो दसवस्सच्चयेन अञ्ञं उपसम्पादेति, तञ्चे मुञ्चित्वा गणो पूरति, सूपसम्पन्नो. सोपि याव न जानाति, ताव तस्स नेव सग्गन्तरायो न मोक्खन्तरायो, ञत्वा पन पुन उपसम्पज्जितब्बं. ते च भिक्खू गारय्हाति ठपेत्वा उपज्झायं अवसेसा गारय्हा होन्ति, सब्बे दुक्कटं आपज्जन्ति. इदं तस्मिं पाचित्तियन्ति यो पन उपज्झायो हुत्वा उपसम्पादेति, तस्मिंयेव पुग्गले इदं पाचित्तियं वेदितब्बं. तस्मा यो ‘‘एवं उपसम्पादेस्सामी’’ति गणं वा आचरियं वा पत्तं वा चीवरं वा परियेसति, सीमं वा सम्मन्नति (पाचि. ४०४), उदकुक्खेपं वा परिच्छिन्दति, सो एतेसु सब्बकिच्चेसु ञत्तिया, द्वीसु च कम्मवाचासु दुक्कटानि आपज्जित्वा कम्मवाचापरियोसाने पाचित्तियं आपज्जति.

राजगहे सम्बहुले भिक्खू आरब्भ ऊनवीसतिवस्सं उपसम्पादनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, ऊनवीसतिवस्से वेमतिकस्स, परिपुण्णवीसतिवस्से ऊनकसञ्ञिनो, वेमतिकस्स च दुक्कटं. उभयत्थ परिपुण्णसञ्ञिस्स, उम्मत्तकादीनञ्च अनापत्ति. ऊनवीसतिवस्सता, ऊनकसञ्ञिता, उपसम्पादनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन पण्णत्तिवज्जं, तिचित्तं, तिवेदनन्ति.

ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता.

६. थेय्यसत्थसिक्खापदवण्णना

छट्ठे ये राजानं वा वञ्चेत्वा सुङ्कं वा परिहरितुकामा चोरा कतकम्मा चेव अकतकम्मा च मग्गप्पटिपन्ना, तेसु इध थेय्यसत्थसञ्ञिनो तस्स थेय्यसत्थभावं ञत्वा तेन सद्धिं संविधाय गच्छन्तस्स संविधाने च गमने च ओवादवग्गे वुत्तनयेन आपत्तिविनिच्छयो वेदितब्बो.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, मनुस्सेसु असंविदहन्तेसु सयमेव संविदहित्वा गच्छन्तस्स, थेय्यसत्थे वेमतिकस्स, अथेय्यसत्थे थेय्यसत्थसञ्ञिनो, वेमतिकस्स च दुक्कटं. अथेय्यसत्थसञ्ञिस्स, असंविदहित्वा वा कालविसङ्केतेन वा, आपदासु वा, गच्छन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. थेय्यसत्थभावो, जाननं, संविधानं, अविसङ्केतेन गमनन्ति इमानेत्थ चत्तारि अङ्गानि. थेय्यसत्थसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

थेय्यसत्थसिक्खापदवण्णना निट्ठिता.

७. संविधानसिक्खापदवण्णना

सत्तमे सावत्थियं अञ्ञतरं भिक्खुं आरब्भ मातुगामेन सद्धिं एकद्धानमग्गं पटिपज्जनवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ भिक्खुनिया सद्धिं संविधानसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति.

संविधानसिक्खापदवण्णना निट्ठिता.

८. अरिट्ठसिक्खापदवण्णना

अट्ठमे सग्गमोक्खानं अन्तरायं करोन्तीति अन्तरायिका, ते कम्मकिलेसविपाकउपवादपञ्ञत्तिवीतिक्कमनवसेन पञ्चविधा. तेसु मुदुकानं अत्थरणादीनं फस्सो विय इत्थिसम्फस्सोपि वट्टतीति मेथुनवीतिक्कमने दोसं अदिस्वा पञ्ञत्तिवीतिक्कमन्तरायिके सन्धाय ‘‘येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति वुत्तं. अनेकपरियायेनाति ‘‘अट्ठिकङ्कलूपमा कामा’’तिआदीहि (म. नि. २.४२; पाचि. ४१७; चूळनि. खग्गविसाणसुत्तनिद्देस १४७) नेकेहि कारणेहि. सो भिक्खु भिक्खूहीति ये पस्सन्ति वा सुणन्ति वा, तेहि तिक्खत्तुं एवं वत्तब्बो ‘‘मा आयस्मा एवं अवच…पे… अलञ्च पन ते पटिसेवतो अन्तरायाया’’ति. एवं वुत्ते अप्पटिनिस्सज्जन्तस्स दुक्कटं, सुत्वा अवदन्तानम्पि दुक्कटं. पुन सङ्घमज्झम्पि आकड्ढित्वा तथेव वत्तब्बो, तत्रापि तस्स अप्पटिनिस्सज्जने, इतरेसञ्च अवचने दुक्कटमेव. एवम्पि अप्पटिनिस्सज्जन्तो पुन ञत्तिचतुत्थेन कम्मेन यावततियं समनुभासितब्बो, अथस्स अप्पटिनिस्सज्जतो पुन ञत्तिया च द्वीहि च कम्मवाचाहि दुक्कटं, कम्मवाचापरियोसाने पाचित्तियं.

सावत्थियं अरिट्ठं आरब्भ पापिकाय दिट्ठिया अप्पटिनिस्सज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अधम्मकम्मे तिकदुक्कटं. असमनुभासियमानस्स , पटिनिस्सज्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. धम्मकम्मता, समनुभासना, अप्पटिनिस्सज्जनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि समनुभासनसदिसानेवाति.

अरिट्ठसिक्खापदवण्णना निट्ठिता.

९. उक्खित्तसम्भोगसिक्खापदवण्णना

नवमे तथावादिनाति ‘‘तथाहं भगवता धम्म’’न्तिआदिवादिना. अकतानुधम्मेनाति अनुधम्मो वुच्चति आपत्तिया अदस्सने वा अप्पटिकम्मे वा पापिकाय दिट्ठिया अप्पटिनिस्सग्गे वा धम्मेन विनयेन उक्खित्तकस्स अनुलोमवत्तं दिस्वा कतओसारणा, सो ओसारणसङ्खातो अनुधम्मो यस्स न कतो, अयं अकतानुधम्मो नाम, तादिसेन सद्धिन्ति अत्थो. सम्भुञ्जेय्य वाति आमिससम्भोगं वा धम्मसम्भोगं वा करेय्य. संवसेय्य वाति उपोसथादिकं सङ्घकम्मं करेय्य . सह वा सेय्यं कप्पेय्याति नानूपचारेपि एकच्छन्ने निपज्जेय्य. तत्थ आमिसपरिभोगे एकप्पयोगेन बहूपि ददतो वा गण्हतो वा एकं पाचित्तियं, विच्छिन्दने सति पयोगे पयोगे पाचित्तियं. धम्मसम्भोगे पदादीहि उद्दिसन्तस्स वा उद्दिसापेन्तस्स वा पदसोधम्मे वुत्तनयेन, संवासे कम्मपरियोसानवसेन, सहसेय्याय एकस्मिं निपन्ने इतरस्स निपज्जनप्पयोगवसेन आपत्तिपरिच्छेदो वेदितब्बो.

सावत्थियं छब्बग्गिये आरब्भ अरिट्ठेन भिक्खुना सद्धिं सम्भुञ्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, उक्खित्तके वेमतिकस्स, अनुक्खित्तके उक्खित्तकसञ्ञिनो चेव वेमतिकस्स च दुक्कटं. उभोसु अनुक्खित्तकसञ्ञिस्स, ‘‘ओसारितो’’ति वा ‘‘तं दिट्ठिं पटिनिस्सट्ठो’’ति वा जानन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. अकतानुधम्मता, जानना, सम्भोगादिकरणन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन पण्णत्तिवज्जं, तिचित्तं, तिवेदनन्ति.

उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता.

१०. कण्टकसिक्खापदवण्णना

दसमे समणुद्देसोति सामणेरो. चराति गच्छ. पिरेति पर अमामक. विनस्साति नस्स , यत्थ तं न पस्साम, तत्थ गच्छाति वुत्तं होति. तथानासितन्तिएत्थ संवासनासना लिङ्गनासना दण्डकम्मनासनाति तिस्सो नासना. तत्थ आपत्तिया अदस्सनादीसु उक्खेपना संवासनासना नाम. दूसको नासेतब्बो (पारा. ६६), मेत्तियं भिक्खुनिं नासेथाति (चूळव. १९३; पारा. ३८४) अयं लिङ्गनासना नाम. ‘‘अज्जतग्गे ते, आवुसो समणुद्देस, न चेव सो भगवा सत्था अपदिसितब्बो’’ति (पाचि. ४२९) अयं दण्डकम्मनासना नाम, अयं इधाधिप्पेता. तेन वुत्तं ‘‘तथानासित’’न्ति. उपलापेय्याति ‘‘पत्तं वा चीवरं वा उद्देसं वा परिपुच्छं वा दस्सामी’’ति सङ्गण्हेय्य. उपट्ठापेय्याति चुण्णमत्तिकादीनि सादियन्तो तेन अत्तनो उपट्ठानं कारापेय्य. सम्भोगसहसेय्या अनन्तरसिक्खापदे वुत्तनया एव, तस्मा आपत्तिपरिच्छेदोपेत्थ तस्मिं वुत्तनयेनेव वेदितब्बो.

सावत्थियं छब्बग्गिये भिक्खू आरब्भ कण्टकसमणुद्देसउपलापनवत्थुस्मिं पञ्ञत्तं, सेसं अरिट्ठसिक्खापदे वुत्तसदिसमेवाति.

कण्टकसिक्खापदवण्णना निट्ठिता.

सप्पाणकवग्गो सत्तमो.

८. सहधम्मिकवग्गो

१. सहधम्मिकसिक्खापदवण्णना

सहधम्मिकवग्गस्स पठमे सहधम्मिकं वुच्चमानोति इमस्सत्थो दुब्बचसिक्खापदे वुत्तो. एतस्मिं सिक्खापदेति एतस्मिं सिक्खापदे यं वुत्तं, तं न ताव सिक्खिस्सामीति अत्थो. पाचित्तियन्ति एत्थ पन अनादरियभया लेसेन एवं वदन्तस्स वाचाय वाचाय पाचित्तियं वेदितब्बं. सिक्खमानेनाति ओवादं सिरसा सम्पटिच्छित्वा सिक्खितुकामेनेव हुत्वा. अञ्ञातब्बन्ति आजानितब्बं. परिपुच्छितब्बन्ति ‘‘इमस्स को अत्थो’’ति परिपुच्छितब्बं. परिपञ्हितब्बन्ति चिन्तेतब्बं तुलयितब्बं.

कोसम्बियं छन्नत्थेरं आरब्भ एवं भणनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं , तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, उभोहिपि ‘‘इदं न सल्लेखाया’’तिआदिना (पाचि. ४३६) नयेनेव अप्पञ्ञत्तेन वुच्चमानस्सापि एवं वदतो दुक्कटमेव. ‘‘जानिस्सामि सिक्खिस्सामी’’ति भणन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नस्स पञ्ञत्तेन वचनं, असिक्खितुकामताय एवं वचनन्ति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

सहधम्मिकसिक्खापदवण्णना निट्ठिता.

२. विलेखनसिक्खापदवण्णना

दुतिये उद्दिस्समानेति आचरियेन अन्तेवासिकस्स वुच्चमाने वा सज्झायवसेन परिवत्तियमाने वा. खुद्दानुखुद्दकेहीति खुद्दकेहि च अनुखुद्दकेहि च. यावदेवाति तेसं संवत्तनमरियादपरिच्छेदवचनं. इदं वुत्तं होति – एतानि हि ये उद्दिसन्ति वा उद्दिसापेन्ति वा सज्झायन्ति वा, तेसं ताव संवत्तन्ति, याव ‘‘कप्पति नु खो, न कप्पति नु खो’’ति कुक्कुच्चविप्पटिसारो, विहेसा, विचिकिच्छा मनोविलेखा च उप्पज्जन्तियेव. अथ वा यावदेवाति अतिसयववत्थापनं. तस्स ‘संवत्तन्ती’तिइमिना सम्बन्धो, कुक्कुच्चाय विहेसाय विलेखाय अतिविय संवत्तन्तियेवाति वुत्तं होति. सिक्खापदविवण्णकेति एवं सिक्खापदानं विवण्णके गरहणे पाचित्तियं होतीति अत्थो.

सावत्थियं छब्बग्गिये आरब्भ विनयविवण्णनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्नस्स विवण्णने तिकदुक्कटं, उभिन्नम्पि अञ्ञधम्मविवण्णने दुक्कटमेव. न विवण्णेतुकामस्स, ‘‘इङ्घ ताव सुत्तन्ते वा गाथायो वा अभिधम्मं वा परियापुणस्सु, पच्छापि विनयं परियापुणिस्ससी’’ति भणतो, उम्मत्तकादीनञ्च अनापत्ति. गरहितुकामता च, उपसम्पन्नस्स सन्तिके सिक्खापदविवण्णनञ्चाति इमानेत्थ द्वे अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

विलेखनसिक्खापदवण्णना निट्ठिता.

३. मोहनसिक्खापदवण्णना

ततिये अन्वड्ढमासन्ति अनुपटिपाटिया अद्धमासे अद्धमासे. उद्दिस्समानेति उपोसथवसेन उद्दिसियमाने. यञ्च तत्थ आपत्तिं आपन्नोति यं सो अनाचारं आचरित्वा अञ्ञाणकेन आपन्नभावं जानापेतुकामो एवमाह, तस्मिं अनाचारे यं आपत्तिं आपन्नो. तञ्च यथाधम्मो कारेतब्बोति अञ्ञाणकेन आपन्नत्ता मोक्खो नत्थि, यथा पन धम्मो च विनयो च ठितो, तथा तं आपत्तिं कारेतब्बो, देसनागामिनिया देसापेतब्बो, वुट्ठानगामिनिया वुट्ठापेतब्बोति अत्थो. उत्तरि चस्स मोहो आरोपेतब्बोति यथाधम्मकरणतो च उत्तरि ‘‘तस्स ते, आवुसो’’तिआदिवचनेहि निन्दित्वा तस्स पुग्गलस्स ञत्तिदुतियकम्मेन मोहो आरोपेतब्बो. इदं तस्मिं मोहनके पाचित्तियन्ति यो एवं आरोपिते मोहे पुन मोहेति, तस्मिं मोहनके पुग्गले इदं पाचित्तियं वेदितब्बं, न अनारोपिते मोहेति अत्थो.

सावत्थियं छब्बग्गिये आरब्भ मोहनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अधम्मकम्मे तिकदुक्कटं, अनारोपिते मोहे दुक्कटमेव. येन न वित्थारेन सुतं, ऊनकद्वत्तिक्खत्तुं वा वित्थारेन सुतं, ये च न मोहेतुकामा तेसं, उम्मत्तकादीनञ्च अनापत्ति. मोहारोपनं, मोहेतुकामता, वुत्तनयेन सुतभावो, मोहनन्ति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

मोहनसिक्खापदवण्णना निट्ठिता.

४. पहारसिक्खापदवण्णना

चतुत्थे पहारं ददेय्याति एत्थ पहरितुकामताय पहारे दिन्ने सचेपि मरति, पाचित्तियमेव.

सावत्थियं छब्बग्गिये आरब्भ पहारदानवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, विरूपकरणाधिप्पायेन पन उपसम्पन्नस्सपि कण्णादिच्छेदने दुक्कटमेव. केनचि विहेठियमानस्स पन मोक्खाधिप्पायस्स, उम्मत्तकादीनञ्च अनापत्ति. कुपितता, न मोक्खाधिप्पायता, उपसम्पन्नस्स पहारदानन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि पठमपाराजिकसदिसानि, इदं पन दुक्खवेदनन्ति.

पहारसिक्खापदवण्णना निट्ठिता.

५. तलसत्तिकसिक्खापदवण्णना

पञ्चमे तलसत्तिकं उग्गिरेय्याति पहारदानाकारं दस्सेन्तो कायं वा कायप्पटिबद्धं वा उच्चारेय्य. एत्थ च उग्गिरणपच्चया पाचित्तियं. सचे पन उग्गिरित्वा विरद्धो पहारं देति, न पहरितुकामताय दिन्नत्ता दुक्कटमेव, तेन पहारेन हत्थादीसु यंकिञ्चि भिज्जति, दुक्कटमेव. सेसमेत्थ सब्बं पुरिमसिक्खापदे वुत्तनयेनेव वेदितब्बन्ति.

तलसत्तिकसिक्खापदवण्णना निट्ठिता.

६. अमूलकसिक्खापदवण्णना

छट्ठे अमूलकेनाति दिट्ठादिमूलविरहितेन. अनुद्धंसेय्याति चोदेय्य वा चोदापेय्य वा. पाचित्तियन्ति सचे चुदितको तङ्खणञ्ञेव ‘‘चोदेति म’’न्ति जानाति, चोदकस्स पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ अमूलकेन सङ्घादिसेसेन अनुद्धंसनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, तिकपाचित्तियं, आचारविपत्तिया वा दिट्ठिविपत्तिया वा अनुद्धंसने दुक्कटं, अनुपसम्पन्ने तिकदुक्कटं. तथासञ्ञिस्स, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नता, सङ्घादिसेसस्स अमूलकता, अनुद्धंसना, तङ्खणविजाननाति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

अमूलकसिक्खापदवण्णना निट्ठिता.

७. सञ्चिच्चसिक्खापदवण्णना

सत्तमे कुक्कुच्चं उपदहेय्याति ‘‘ऊनवीसतिवस्सो त्वं मञ्ञे’’तिआदीनि (पाचि. ४६६) भणन्तो उप्पादेय्य. एवं अञ्ञस्मिं उप्पादनपच्चये असति सञ्चिच्च उप्पादेन्तस्स वाचाय वाचाय पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ कुक्कुच्चउप्पादनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं. नउप्पादेतुकामस्स, केवलं हितेसिताय तथा वदन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नता, अफासुकामता , कुक्कुच्चुप्पादनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अनन्तरसदिसानेवाति.

सञ्चिच्चसिक्खापदवण्णना निट्ठिता.

८. उपस्सुतिसिक्खापदवण्णना

अट्ठमे विवादापन्नानन्ति भण्डनकलहेहि विवड्ढितं विवादाधिकरणं आपन्नानं. उपस्सुतिन्ति सुतिसमीपं, यत्थ ठत्वा सक्का होति तेसं वचनं सोतुं, तत्थ तिट्ठेय्याति अत्थो. ‘‘तत्थ सोस्सामी’’ति चोदेतुकामताय गच्छतो पदे पदे दुक्कटं, तुरितगमनेपि ओहीयमानेपि एसेव नयो. यत्थ पन ठितो सुणाति, तत्थ ठितस्स पाचित्तियं, अत्तनो ठितोकासं आगन्त्वा तेसु मन्तयमानेसुपि उक्कासित्वा, ‘‘अहं एत्था’’ति वा वत्वा जानापेतब्बं, एवं अकरोन्तस्सापि सवने पाचित्तियमेव.

सावत्थियं छब्बग्गिये आरब्भ उपस्सुतिट्ठानवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, अनुपसम्पन्ने तिकदुक्कटं, ‘‘इमेसं सुत्वा ओरमिस्सामि विरमिस्सामि वूपसमिस्सामि अत्तानं परिमोचेस्सामी’’ति (पाचि. ४७३) गच्छतो, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नता, चोदनाधिप्पायो, सवनन्ति इमानेत्थ तीणि अङ्गानि. थेय्यसत्थसमुट्ठानं इदं पन सिया किरियं, सिया अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

उपस्सुतिसिक्खापदवण्णना निट्ठिता.

९. कम्मप्पटिबाहनसिक्खापदवण्णना

नवमे धम्मिकानं कम्मानन्ति धम्मेन विनयेन सत्थुसासनेन कतानं अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मन्ति इमेसं चतुन्नं कम्मानं. तत्रायं सङ्खेपतो कम्मविनिच्छयो – तत्र अपलोकनकम्मं नाम समग्गस्स सङ्घस्स अनुमतिया तं तं वत्थुं कित्तेत्वा ‘‘रुच्चति सङ्घस्सा’’ति तिक्खत्तुं सावेत्वा कत्तब्बं कम्मं वुच्चति. समग्गस्सेव पन सङ्घस्स अनुमतिया एकाय ञत्तिया कत्तब्बं कम्मं ञत्तिकम्मं नाम. एकाय ञत्तिया चेव अनुस्सावनाय च कत्तब्बं कम्मं ञत्तिदुतियकम्मं नाम. एकाय पन ञत्तिया तीहि च अनुस्सावनाहि कत्तब्बं कम्मं ञत्तिचतुत्थकम्मं नाम.

तेसु अपलोकनकम्मं (परि. ४९६; परि. अट्ठ. ४९५-४९६) पञ्च ठानानि गच्छति ओसारणं निस्सारणं भण्डुकम्मं ब्रह्मदण्डं कम्मलक्खणन्ति. तत्थ कण्टकसामणेरस्स नासना विय निस्सारणा, तादिसंयेव सम्मावत्तन्तं दिस्वा पवेसना ‘ओसारणा’ति वेदितब्बा. पब्बज्जापेक्खस्स केसच्छेदनापुच्छनं भण्डुकम्मं (महाव. ९८) नाम. मुखरस्स भिक्खुनो भिक्खू दुरुत्तवचनेहि घट्टेन्तस्स ‘‘इत्थन्नामो भिक्खु मुखरो भिक्खू दुरुत्तवचनेहि घट्टेन्तो विहरति, सो भिक्खु यं इच्छेय्य, तं वदेय्य, भिक्खूहि इत्थन्नामो भिक्खु नेव वत्तब्बो, न ओवादानुसासनिं कत्तब्बो, न ओवदितब्बो’’ति ‘‘सङ्घं, भन्ते , पुच्छामि ‘इत्थन्नामस्स भिक्खुनो ब्रह्मदण्डस्स दानं रुच्चति सङ्घस्सा’ति, दुतियम्पि पुच्छामि, ततियम्पि पुच्छामि ‘इत्थन्नामस्स, भन्ते, भिक्खुनो ब्रह्मदण्डस्स दानं रुच्चति सङ्घस्सा’’’ति एवं कत्तब्बं कम्मं ब्रह्मदण्डं (चूळव. ४४५) नाम. यं पन भगवता भिक्खुनीनं ऊरुं विवरित्वा दस्सनादिवत्थूसु ‘‘अवन्दियो सो, भिक्खवे, भिक्खु भिक्खुनिसङ्घेन कातब्बो’’ति (चूळव. ४११) एवं अवन्दियकम्मं अनुञ्ञातं, यं भिक्खुनीहि ‘‘अय्ये, असुको नाम अय्यो भिक्खुनीनं अप्पसादनीयं दस्सेति, एतस्स अय्यस्स अवन्दियकरणं ‘रुच्चति भिक्खुनिसङ्घस्सा’’’ति एवं उपस्सये निसिन्नाहेव भिक्खुनीहि कत्तब्बं, एवरूपं कम्मं यस्मा तस्स कम्मंयेव लक्खणं न ओसारणादीनि, तस्मा कम्मलक्खणन्ति वुच्चति. इदञ्च कम्मलक्खणं नाम भिक्खुनिमूलकं पञ्ञत्तं, अपिच भिक्खूनम्पि लब्भति, तस्मा भिक्खूहिपि अच्छिन्नचीवरकादीनं चीवरादीनि वा देन्तेहि, परिभुञ्जितब्बानि अपनेतब्बानिपि वत्थूनि परिभुञ्जन्तेहि वा, अपनेन्तेहि वा, तथारूपं वा धम्मिकं कतिकं करोन्तेहि तिक्खत्तुं सावेत्वा अपलोकनकम्मं कातब्बं, सब्बञ्हेतं कम्मलक्खणमेव पविसति, इति अपलोकनकम्मं पञ्च ठानानि गच्छति.

ञत्तिकम्मं पन नव ठानानि गच्छति ओसारणं निस्सारणं उपोसथं पवारणं सम्मुतिं दानं पटिग्गहं पच्चुक्कड्ढनं कम्मलक्खणन्ति. तत्थ ‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, अनुसिट्ठो सो मया, यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो आगच्छेय्य , ‘आगच्छाही’ति वत्तब्बो’’ति (महाव. १२६) एवं उपसम्पदापेक्खस्स ओसारणा ओसारणा नाम. ‘‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु धम्मकथिको, इमस्स नेव सुत्तं आगच्छति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेत्वा ब्यञ्जनच्छायाय अत्थं पटिबाहति, यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामा’’ति एवं उब्भाहिकविनिच्छये (चूळव. २३३) धम्मकथिकस्स भिक्खुनो निस्सारणा निस्सारणा नाम. ‘‘सुणातु मे, भन्ते, सङ्घो, अज्जुपोसथो…पे… उपोसथं करेय्या’’ति एवं उपोसथकम्मवसेन ठपिता ञत्ति उपोसथो नाम. ‘‘सुणातु मे, भन्ते, सङ्घो, अज्ज पवारणा पन्नरसी, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति (महाव. २१०) एवं पवारणाकम्मवसेन ठपिता ञत्ति पवारणा नाम. ‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो इत्थन्नामस्स उपसम्पदापेक्खो, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अनुसासेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अनुसासेय्या’’ति (महाव. १२६) एवं अत्तानं वा परं वा सम्मन्नितुं ठपिता ञत्ति सम्मुति नाम. ‘‘सुणातु मे, भन्ते, सङ्घो, इमं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति (पारा. ४६४) एवं निस्सट्ठचीवरपत्तादीनं दानं दानं नाम. ‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति, तेन वत्तब्बो ‘पस्ससी’ति, ‘आम, पस्सामी’ति, ‘‘आयतिं संवरेय्यासी’’ति (चूळव. २३९) एवं आपत्तिप्पटिग्गहो पटिग्गहो नाम. ‘‘सुणन्तु मे आयस्मन्ता आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काले पवारेय्यामा’’ति (महाव. २४०) एवं कतप्पवारणप्पच्चुक्कड्ढना पच्चुक्कड्ढना नाम. तिणवत्तारकसमथे (चूळव. २१२) सब्बसङ्गाहिकञत्ति, एकेकस्मिं पक्खे एकेका ञत्ति चाति तिस्सोपि ञत्तियो कम्मलक्खणं नाम. इति ञत्तिकम्मं नव ठानानि गच्छति.

ञत्तिदुतियकम्मं सत्त ठानानि गच्छति ओसारणं निस्सारणं सम्मुतिं दानं उद्धारं देसनं कम्मलक्खणन्ति. तत्थ भिक्खूनं अलाभाय परिसक्कनादिकेहि अट्ठहि अङ्गेहि समन्नागतस्स उपासकस्स सङ्घेन असम्भोगकरणत्थं पत्तनिक्कुज्जनवसेन निस्सारणा निस्सारणा नाम. तस्सेव सम्मावत्तन्तस्स पत्तुक्कुज्जनवसेन ओसारणा च वेदितब्बा, सा खुद्दकक्खन्धके वड्ढलिच्छविवत्थुस्मिं (चूळव. २६५-२६६) वुत्ता. सीमासम्मुति तिचीवरेन अविप्पवाससम्मुतिसन्थतसम्मुतिभत्तुद्देसकसेनासनग्गाहापकभण्डागारिकचीवरप्पटिग्गाहकयागुभाजकफलभाजकखज्जभाजकअप्पमत्तकविस्सज्जकसाटियग्गाहपकपत्तग्गाहापकआरामिकपेसकसामणेरपेसकसम्मुतीति एतासं सम्मुतीनं वसेन सम्मुति वेदितब्बा. कथिनचीवरमतकचीवरदानवसेन दानं वेदितब्बं. कथिनुद्धारवसेन उद्धारो वेदितब्बो. कुटिवत्थुविहारवत्थुदेसनावसेन देसना वेदितब्बा. या पन तिणवत्थारकसमथे (चूळव. २१२ आदयो) एकस्मिं पक्खे एका, एकस्मिं पक्खे एकाति द्वे ञत्तिदुतियकम्मवाचा वुत्ता, या च मोहारोपनादीसु कम्मवाचा (पाचि. ४४६) वुत्ता, तासं वसेन कम्मलक्खणं वेदितब्बं, इति ञत्तिदुतियकम्मं सत्त ठानानि गच्छति.

ञत्तिचतुत्थकम्मम्पि सत्तेव ठानानि गच्छति ओसारणं निस्सारणं सम्मुतिं दानं निग्गहं समनुभासनं कम्मलक्खणन्ति. तत्थ तज्जनीयकम्मादीनं (चूळव. १ आदयो) सत्तन्नं कम्मानं वसेन निस्सारणा, तेसंयेव कम्मानं पटिप्पस्सम्भनवसेन ओसारणा च वेदितब्बा, भिक्खुनोवादकसम्मुतिवसेन (पाचि. १४६-१४७) सम्मुति, परिवासदान(चऊळव. १०२) मानत्तदानवसेन (चूळव. १०५) दानं, मूलायपटिकस्सनवसेन (चूळव. ११०) निग्गहो, उक्खित्तानुवत्तिका , अट्ठ यावततियका, अरिट्ठो (पाचि. ४१७), चण्डकाळी (पाचि. ७०९) चाति इमे ते यावततियकाति इमासं एकादसन्नं समनुभासनानं वसेन समनुभासना, उपसम्पदाकम्मअब्भानकम्मवसेन कम्मलक्खणं वेदितब्बं. इति ञत्तिचतुत्थकम्मं सत्त ठानानि गच्छति.

इमेसु पन चतूसु कम्मेसु अपलोकनकम्मं अपलोकेत्वाव कातब्बं, ञत्तिकम्मादिवसेन न कातब्बं. ञत्तिकम्मम्पि एकं ञत्तिं ठपेत्वाव कातब्बं, अपलोकनकम्मादिवसेन न कातब्बं. ञत्तिदुतियकम्मं पन अपलोकेत्वा कातब्बम्पि अत्थि अकातब्बम्पि, तत्थ सीमासम्मुति सीमासमूहननं (महाव. १३९-१४०, १४४ आदयो) कथिनचीवरदानं कथिनुद्धारो कुटिवत्थुदेसना विहारवत्थुदेसनाति इमानि छ कम्मानि गरुकानि अपलोकेत्वा कातुं न वट्टन्ति, ञत्तिदुतियकम्मवाचं सावेत्वाव कातब्बानि. अवसेसा तेरस सम्मुतियो सेनासनग्गाहापकमतकचीवरदानसम्मुतियो चाति एतानि लहुकम्मानि अपलोकेत्वापि कातुं वट्टन्ति, ञत्तिकम्मादिवसेन पन न कातब्बानेव. ञत्तिचतुत्थकम्मम्पि सकलक्खणेनेव कातब्बं, न सेसकम्मवसेन. एवं अत्तनो अत्तनो लक्खणेनेव वत्थुञत्तिअनुस्सावनासीमापरिसासम्पत्तिया कतानि एतानि कम्मानि धम्मेन विनयेन सत्थुसासनेन कतत्ता धम्मो एतेसु अत्थीति धम्मिकानि नाम होन्ति, इति एतेसं धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जन्तस्स वाचाय वाचाय पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ खीयनधम्मापज्जनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, धम्मकम्मे वेमतिकस्स, अधम्मकम्मे धम्मकम्मसञ्ञिनो, वेमतिकस्स च दुक्कटं. अधम्मकम्मसञ्ञिस्स , ‘‘अधम्मेन वा वग्गेन वा नकम्मारहस्स वा कम्मं करोन्ती’’ति ञत्वा खीयन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. धम्मकम्मता, धम्मकम्मसञ्ञिता, छन्दं दत्वा खीयनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानेव, इदं पन दुक्खवेदनन्ति.

कम्मप्पटिबाहनसिक्खापदवण्णना निट्ठिता.

१०. छन्दंअदत्वागमनसिक्खापदवण्णना

दसमे विनिच्छयकथायाति याव आरोचितं वत्थु अविनिच्छिकं, ञत्तिं वा ठपेत्वा कम्मवाचा अनिट्ठापिता, ताव विनिच्छयकथा वत्तमाना नाम होति. यो भिक्खु एतस्मिं अन्तरे कम्मं कोपेतुकामताय परिसाय हत्थपासं विजहति, तस्स विजहने दुक्कटं, विजहिते पाचित्तियं.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ छन्दं अदत्वा पक्कमनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, धम्मकम्मे वेमतिकस्स, अधम्मकम्मे धम्मकम्मसञ्ञिनो, वेमतिकस्स च दुक्कटं. अधम्मकम्मसञ्ञिस्स पन, यो च ‘‘सङ्घस्स भण्डनादीनि वा भविस्सन्ति, अधम्मेन वा वग्गेन वा नकम्मारहस्स वा कम्मं करिस्सन्ती’’ति (पाचि. ४८३) ञत्वा, गिलानो वा हुत्वा, गिलानस्स वा करणीयेन, उच्चारादीहि वा पीळितो, न च कम्मं कोपेतुकामो ‘‘पुन पच्चागमिस्सामी’’ति गच्छति, तस्स, उम्मत्तकादीनञ्च अनापत्ति. विनिच्छयकथाय वत्तमानता, धम्मकम्मता, धम्मकम्मसञ्ञिता, समानसीमायं ठितता, समानसंवासकता, कोपेतुकामताय हत्थपासविजहनन्ति इमानेत्थ छ अङ्गानि. समनुभासनसमुट्ठानं, किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.

छन्दंअदत्वागमनसिक्खापदवण्णना निट्ठिता.

११. दुब्बलसिक्खापदवण्णना

एकादसमे समग्गेन सङ्घेनाति समानसंवासकेन समानसीमायं ठितेन सङ्घेन सद्धिं चीवरं दत्वा. यथासन्थुतन्ति यो यो मित्तसन्दिट्ठसम्भत्तवसेन सन्थुतो, तस्स तस्साति अत्थो. पाचित्तियन्ति एवं सङ्घेन सद्धिं सयमेव सेनासनपञ्ञापनादिवसेन सम्मतस्स भिक्खुनो चीवरं दत्वा पच्छा खीयन्तस्स वाचाय वाचाय पाचित्तियं.

राजगहे छब्बग्गिये आरब्भ चीवरं दत्वा पच्छा खीयनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, धम्मकम्मे तिकपाचित्तियं, चीवरं ठपेत्वा अञ्ञं विस्सज्जियवेभङ्गियं परिक्खारं दत्वा पच्छाखीयन्तस्स दुक्कटं, विस्सज्जियवेभङ्गियो नाम ठपेत्वा पञ्च गरुभण्डानि अवसेसो. रासिवसेन हि पञ्च गरुभण्डानि वुत्तानि, तत्थ आरामो आरामवत्थूति एकं, विहारो विहारवत्थूति दुतियं, मञ्चो पीठं भिसि बिम्बोहनन्ति ततियं, लोहकुम्भी लोहभाणकं लोहवारको लोहकटाहं वासि परसु कुठारी कुदालो निखादनन्ति चतुत्थं, वल्लि वेळु मुञ्जं पब्बजं तिणं मत्तिका दारुभण्डं मत्तिकाभण्डन्ति पञ्चमं. एतानि हि पञ्च सङ्घसन्तकानि नेव सङ्घस्स, न गणपुग्गलानं विस्सज्जेतुं वा विभजितुं वा वट्टन्ति, विस्सज्जितविभत्तानिपि सङ्घिकानेव होन्ति. थावरेन पन थावरं, इतरेन च अकप्पियेन महग्घकप्पियेन वा इतरं सङ्घस्स उपकारं सल्लक्खेत्वा कप्पियपरिवत्तनेन परिवत्तेतुं वट्टति, वरसेनासनादीनं संरक्खणत्थं लामकानि विस्सज्जेतुं विस्सज्जेत्वा परिभुञ्जितुञ्च वट्टति. एत्थ च पुरिमेसु तीसु रासीसु अगरुभण्डं नाम किञ्चि नत्थि, चतुत्थे लोहकुम्भी अरञ्जरसण्ठानं लोहभाणकं लोहकटाहन्ति इमानि तीणि अन्तमसो पसतमत्तउदकग्गण्हनकानिपि गरुभण्डानि. लोहवारको पन काळलोहतम्बलोहकंसलोहवट्टलोहानं येन केनचि कतो सीहळदीपे पादग्गण्हनको भाजेतब्बो, पादो च नाम मगधनाळिया पञ्चनाळिमत्तं गण्हाति, ततो अतिरेकं गरुभण्डं, इमानि ताव पाळियं आगतानि लोहभाजनानि.

पाळियं पन अनागतानिपि भिङ्गारपटिग्गहउळुङ्कदब्बिकटच्छुपाति तट्टकसरकसमुग्गअङ्गारकपल्लधूमकटच्छुआदीनि खुद्दकानिपि गरुभण्डानेव, अयपत्तो अयथालकं तम्बलोहथालकन्ति इमानि पन भाजनीयानि, कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटा वा वट्टति, पुग्गलिकपरिभोगेन न वट्टति. ठपेत्वा पन तं भाजनविकतिं अञ्ञस्मिम्पि कप्पियलोहभण्डे अञ्जनी अञ्जनिसलाका नत्थुदानं कण्णमलहरणी सूचि खुद्दको पिप्फलिको खुद्दकं आरकण्टकं कुञ्चिका ताळं कत्तरयट्ठि वेधको भिन्दिवालको यथातथाघनकतलोहंविप्पकतलोहभण्डञ्च सब्बं भाजनीयं. धूमनेत्तफालदीपरुक्खदीपकपल्लिकओलम्बकदीपइत्थिपुरिसतिरच्छानरूपकानि पन अञ्ञानि वा भित्तिच्छदनकवाटादीसु उपनेतब्बानि, अन्तमसो लोहखिलकं उपादाय सब्बानिपि लोहभण्डानि गरुभण्डानियेव, अत्तना लद्धानि परिहरित्वापि पुग्गलिकपरिभोगेन न परिभुञ्जितब्बानि, सङ्घिकपरिभोगेन वा गिहिविकटानि वा वट्टन्ति, तिपुभण्डेपि एसेव नयो. खीरपासाणमयानि तट्टकसरकादीनि गरुभण्डानियेव.

घटको पन तेलभाजनं वा पादग्गण्हनकतो अतिरेकमेव गरुभण्डं, सुवण्णरजतआरकूटजातिफलिकभाजनानि गिहिविकटानिपि न वट्टन्ति. सेनासनपरिभोगे पन आमासम्पि अनामासम्पि सब्बं वट्टति.

वासियादीसु पन याय वासिया दन्तकट्ठच्छेदनउच्छुतच्छनमत्ततो अञ्ञं महाकम्मं कातुं न सक्का, अयं भाजनीया. सेसा येन केनचि आकारेन कता गरुभण्डं, परसु पन अन्तमसो वेज्जानं सिरावेधकोपि गरुभण्डमेव, तथा कुठारी. या पन आवुधसङ्खेपेन कता, अयं अनामासा, कुदालो दण्डबन्धनिखादनं वा अगरुभण्डं नाम नत्थि. सम्मुञ्जनिदण्डखणनकं पन अदण्डकं फलमत्तकमेव, यं सक्का सिपाटिकाय पक्खिपित्वा परिहरितुं, तं भाजनीयं. सिखरम्पि निखादनेनेव सङ्गहितं, येहि मनुस्सेहि विहारे वासिआदीनि दिन्नानि होन्ति, ते चे घरे दड्ढे वा विलुत्ते वा ‘‘देथ नो, भन्ते, उपक्खरे, पुन आहरिस्सामा’’ति वदन्ति, दातब्बा. सचे हरन्ति, न वारेतब्बा, अनाहरन्तापि न चोदेतब्बा.

कम्मारतट्टकारचुन्दकारनळकारमणिकारपत्तबन्धकानं अधिकरणिमुट्ठिसण्डासतुलादीनि सब्बानि लोहमयानि उपकरणानि सङ्घे दिन्नकालतो पट्ठाय गरुभण्डानि. तिपुकोट्टकसुवण्णकारचम्मकारउपकरणेसुपि एसेव नयो. अयं पन विसेसो, तिपुकोट्टकउपकरणेसु तिपुच्छेदनकसत्थकं, सुवण्णकारउपकरणेसु सुवण्णच्छेदनकसत्थकं, चम्मकारउपकरणेसु कतपरिकम्मचम्मच्छेदनखुद्दकसत्थन्ति इमानि भाजनीयानि. न्हापिततुन्नकारउपकरणेसुपि ठपेत्वा महाकत्तरिं महासण्डासं महापिप्फलिकञ्च सब्बं वट्टति, इतरानि गरुभण्डानि.

वल्लिआदीसु वेत्तवल्लिआदिका या काचि अड्ढबाहुप्पमाणा वल्लि सङ्घस्स दिन्ना वा तत्थजातका वा रक्खितगोपिताव गरुभण्डं, सा सङ्घकम्मे च चेतियकम्मे च कते सचे अतिरेका होति, पुग्गलिककम्मेपि उपनेतुं वट्टति, सुत्तमकचिवाकनाळिकेरहीरचम्ममया रज्जुका वा योत्तानि वा वाके च नाळिकेरहीरे च वट्टेत्वा कता एकवट्टा वा द्विवट्टा वा सङ्घस्स सन्तका गरुभण्डं. सुत्तं पन अवट्टेत्वा दिन्नं मकचिवाकनाळिकेरहीरा च भाजनीया . येहि पनेतानि रज्जुकादीनि दिन्नानि होन्ति, ते अत्तनो करणीयेन हरन्ता न वारेतब्बा.

यो कोचि अट्ठङ्गुलसूचिदण्डकमत्तोपि वेळु सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितगोपितो गरुभण्डं, सोपि सङ्घस्स कम्मे च चेतियकम्मे च कते अतिरेको पुग्गलिककम्मे दातुं वट्टति. पादग्गण्हनकतेलनाळि पन कत्तरयट्ठि उपाहनदण्डको छत्तदण्डो छत्तसलाकाति इदमेत्थ भाजनीयभण्डं, दड्ढगेहमनुस्सा गण्हित्वा गच्छन्ता न वारेतब्बा.

मुञ्जञ्च पब्बजञ्च अवसेसञ्च छदनतिणं मुट्ठिप्पमाणम्पि छदनतिणसङ्खेपगतेसु तालपण्णादीसु यंकिञ्चि एकपण्णम्पि सङ्घस्स दिन्नं वा तत्थजातकं वा बहिआरामे सङ्घिके तिणवत्थुस्मिं जातकं वा रक्खितगोपितं गरुभण्डं, तम्पि सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति. दड्ढगेहमनुस्सा गहेत्वा गच्छन्ता न वारेतब्बा, अट्ठङ्गुलप्पमाणोपि रित्तकपोत्थको गरुभण्डमेव.

मत्तिका पकतिमत्तिका वा होतु पञ्चवण्णा वा सुधा वा सज्जुरसकङ्गुट्ठसिलेसादीसु वा यंकिञ्चि दुल्लभट्ठाने आनेत्वा वा दिन्नं तत्थजातकं वा रक्खितगोपितं तालपक्कमत्तं गरुभण्डं होति, तम्पि सङ्घकम्मे च चेतियकम्मे च कते अतिरेकं पुग्गलिककम्मे दातुं वट्टति. हिङ्गुहिङ्गुलकहरितालमनोसिलञ्जनादीनि पन भाजनीयानि.

दारुभण्डे यो कोचि वेळुम्हि वुत्तप्पमाणो दारुभण्डको सङ्घस्स दिन्नो वा तत्थजातको वा रक्खितगोपितो गरुभण्डं, अपि च सब्बापि दारुवेळुचम्मपासाणादिविकति दारुभण्डेन सङ्गहिता, तत्थ मञ्चपीठेहि असङ्गहितानि आसन्दिकादीनि अन्तमसो चोळेन वा पलालेहि वा पण्णेहि वा कतपीठं उपादाय सब्बानि आसनानि.

वङ्कफलकं दीघफलकं चीवरधोवनफलकं घट्टनफलकं घट्टनमुग्गरो दन्तकट्ठच्छेदनगण्ठिका दण्डमुग्गरो नावा अम्बणं रजनदोणि उदकपटिच्छको दारुमयो वा दन्तमयो वा वेळुमयो वा सपादकोपि अपादकोपि समुग्गो मञ्जूसा पादग्गण्हनकतो अतिरेकप्पमाणो करण्डो उदकदोणि उदककटाहं उळुङ्को कटच्छुपानीयसरावं पानीयसङ्खोति एतेसु यंकिञ्चि सङ्घे दिन्नं गरुभण्डं. सङ्खथालकं पन भाजनीयं, तथा दारुमयो उदकतुम्बो.

पादकथलिकमण्डलं दारुमयं वा होतु चोळपण्णादिमयं वा सब्बं गरुभण्डं. आधारको पत्तपिधानं तालवण्टं बीजनी चङ्कोटकं पच्छि यट्ठिसम्मुञ्जनी मुट्ठिसम्मुञ्जनीति एतेसुपि यंकिञ्चि खुद्दकं वा महन्तं वा दारुवेळुपण्णचम्मादीसु येन केनचि कतं गरुभण्डमेव.

थम्भतुलासोपानफलकादीसु यंकिञ्चि दारुमयं वा पासाणमयं वा गेहसम्भारूपगं यो कोचि कटसारको यंकिञ्चि भूमत्थरणं यंकिञ्चि अकप्पियचम्मं, सब्बं सङ्घिकं गरुभण्डं, भूमत्थरणं कातुं वट्टति. एळकचम्मं पन पच्चत्थरणगतिकं होति, तम्पि गरुभण्डमेव, कप्पियचम्मानि भाजनीयानि, कुरुन्दियं पन सब्बं मञ्चप्पमाणं चम्मं गरुभण्डन्ति वुत्तं.

उदुक्खलं मुसलं सुप्पं निसदं निसदपोतो पासाणदोणि पासाणकटाहं सब्बं कसिभण्डम्पि गरुभण्डं, सब्बं चक्कयुत्तयानं गरुभण्डमेव. मञ्चपीठानं पादा च अटनियो च वासिपरसुआदीनं दण्डा चाति एतेसु यंकिञ्चि अनिट्ठितं भाजनीयं, तच्छितमट्ठं पन गरुभण्डं होति, अनुञ्ञातवासिया दण्डो छत्तं मुट्ठिपण्णं कत्तरयट्ठि उपाहना अरणिसहितं धम्मकरणो पादग्गण्हनकतो अनतिरित्तं आमलकतुम्बं आमलकघटो लाबुकतुम्बं लाबुकघटो विसाणतुम्बन्ति सब्बमेतं भाजनीयं, ततो परं गरुभण्डं.

हत्थिदन्तो वा यंकिञ्चि विसाणं वा अतच्छितं यथागतमेव भाजनीयं, तेहि कतमञ्चपीठपादादीसु पुरिमसदिसोव विनिच्छयो. तच्छितनिट्ठितोपि हिङ्गुकरण्डको अञ्जनिकरण्डको गण्ठिका विधो अञ्जनी अञ्जनिसलाका उदकपुञ्छनीति इदं सब्बं भाजनीयमेव.

मत्तिकाभण्डे सब्बं मनुस्सानं उपभोगपरिभोगं घटपिठरादिकुलालभाजनं, पत्तकटाहं अङ्गारकटाहं धूमदानकं दीपरुक्खको दीपकपल्लिका चयनिट्ठका छदनिट्ठका थुपिकाति सब्बं गरुभण्डं, एतेसु पन वुत्तनयेसु गरुभण्डेसु यंकिञ्चि वेळुआदिं अत्तनो अत्थाय गण्हन्तेन समकं वा अतिरेकं वा फातिकम्मं कत्वा गहेतब्बं. पादग्गण्हनकतो अनतिरित्तप्पमाणो पन घटको पत्तो थालकं कञ्चनको कुण्डिकाति इदमेत्थ भाजनीयं, यथा च मत्तिकाभण्डे एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजति. इति यं भाजनीयं विस्सज्जनीयम्पि तं एवं विस्सज्जियवेभङ्गियसङ्खातं अञ्ञं परिक्खारं दत्वा खीयन्तस्स दुक्कटं, इतरं पन दातुमेव न वट्टति. इस्सरवताय देन्तो थुल्लच्चयं आपज्जति, थेय्यचित्तेन गण्हन्तो भण्डं अग्घापेत्वा कारेतब्बो. यथा च अञ्ञं परिक्खारं दत्वा खीयन्तस्स दुक्कटं, तथा सङ्घेन असम्मतस्स चीवरं वा अञ्ञं वा परिक्खारं दत्वा खीयन्तस्स दुक्कटमेव, अनुपसम्पन्ने सब्बत्थ तिकदुक्कटं. पकतिया पन छन्दादिवसेन (पाचि. ४८८) करोन्तं दिस्वा ‘‘को अत्थो तस्स दिन्नेन, लद्धापि विनिपातेस्सति, न सम्मा उपनेस्सती’’ति खीयन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. उपसम्पन्नता, धम्मेन लद्धसम्मुतिता, सङ्घेन सद्धिं विकप्पनुपगचीवरदानं, पच्छा खीयितुकामताय खीयनाति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि अदिन्नादानसदिसानि, इदं पन दुक्खवेदनन्ति.

दुब्बलसिक्खापदवण्णना निट्ठिता.

१२. परिणामनसिक्खापदवण्णना

द्वादसमे सब्बं तिंसककण्डे परिणामनसिक्खापदे वुत्तनयमेव. अयमेव हि विसेसो, तत्थ अत्तनो परिणामितत्ता निस्सग्गियं पाचित्तियं, इध पुग्गलस्स परिणामितत्ता सुद्धिकपाचित्तियन्ति.

परिणामनसिक्खापदवण्णना निट्ठिता.

सहधम्मिकवग्गो अट्ठमो.

९. रतनवग्गो

१. अन्तेपुरसिक्खापदवण्णना

रतनवग्गस्स पठमे खत्तियस्साति खत्तियजातिकस्स, मुद्धाभिसित्तस्साति खत्तियाभिसेकेन मुद्धनि अभिसित्तस्स. अनिक्खन्तो राजा इतोति अनिक्खन्तराजकं, तस्मिं अनिक्खन्तराजके, सयनिघरेति अत्थो. रतनं वुच्चति महेसी, निग्गतन्ति निक्खन्तं, अनिग्गतं रतनं इतोति अनिग्गतरतनकं, तस्मिं अनिग्गतरतनके, सयनिघरेति अत्थो. इन्दखीलंअतिक्कमेय्याति एत्थ अत्तनो आगतभावं अजानापेत्वा सयनिघरस्स उम्मारं पठमं पादं अतिक्कामेन्तस्स दुक्कटं, दुतियं पाचित्तियं.

सावत्थियं आयस्मन्तं आनन्दं आरब्भ रञ्ञो अन्तेपुरप्पविसनवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, पटिसंविदिते अप्पटिसंविदितसञ्ञिनो, वेमतिकस्स च दुक्कटं. पटिसंविदितसञ्ञिस्स, न खत्तियस्स वा, न खत्तियाभिसेकेन अभिसित्तस्स वा, उभोसु वा, उभिन्नं वा अञ्ञतरस्मिं निक्खन्ते सयनिघरं पविसन्तस्स, असयनिघरे, उम्मत्तकादीनञ्च अनापत्ति. खत्तियता, अभिसित्तता, उभिन्नम्पि सयनिघरतो अनिक्खन्तता, अप्पटिसंविदितता, इन्दखीलातिक्कमोति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियाकिरियन्ति.

अन्तेपुरसिक्खापदवण्णना निट्ठिता.

२. रतनसिक्खापदवण्णना

दुतिये रतनन्ति मुत्तादिदसविधं. रतनसम्मतन्ति यंकिञ्चि मनुस्सानं उपभोगपरिभोगं. अज्झारामे वाति परिक्खित्तस्स अन्तोपटिक्खेपे अपरिक्खित्तस्स द्विन्नं लेड्डुपातानं अन्तो. अज्झावसथेति परिक्खित्तस्स अन्तोपटिक्खेपे, अपरिक्खित्तस्स मुसलपातब्भन्तरे. अयं पनेत्थ विनिच्छयो – जातरूपरजतं अत्तनो अत्थाय उग्गण्हन्तस्स वा उग्गण्हापेन्तस्स वा निस्सग्गियं पाचित्तियं . सङ्घगणपुग्गलचेतियनवकम्मानं अत्थाय दुक्कटं, अवसेसे मुत्तादिरतने सब्बेसम्पि अत्थाय दुक्कटमेव. कप्पियवत्थुं वा अकप्पियवत्थुं वा अन्तमसो मातुसन्तकम्पि भण्डागारिकसीसेन पटिसामेन्तस्स पाचित्तियं, तादिसं पन अत्तनो सन्तकं कत्वा पटिसामेतुं वट्टति. ‘‘इदं पटिसामेथा’’ति वुत्ते पन ‘‘न वट्टती’’ति पटिक्खिपितब्बं. सचे कुपिता पातेत्वा गच्छन्ति, पलिबोधो नाम होति, पटिसामेतब्बं. विहारे कम्मं करोन्ता वड्ढकीआदयो वा राजवल्लभा वा ‘‘यंकिञ्चि उपकरणं वा सयनभण्डं वा पटिसामेत्वा देथा’’ति वदन्ति, छन्देनपि भयेनपि न कातब्बमेव, गुत्तट्ठानं पन दस्सेतुं वट्टति.

अज्झारामअज्झावसथेसुपि यादिसे ठाने ‘‘भिक्खूहि वा सामणेरेहि वा गहितं भविस्सती’’ति आसङ्का उप्पज्जति, तादिसेयेव ठाने उग्गहेत्वा वा उग्गहापेत्वा वा सञ्ञाणं कत्वा निक्खिपितब्बं, ‘‘यस्स भण्डं नट्ठं, सो आगच्छतू’’ति च आचिक्खितब्बं. अथ यो आगच्छति, सो ‘‘कीदिसं ते भण्डं नट्ठ’’न्ति पुच्छितब्बो, सचे सञ्ञाणेन सम्पादेति, दातब्बं. नो चे, ‘विचिनाही’ति वत्तब्बो. तम्हा आवासा पक्कमन्तेन पतिरूपानं भिक्खूनं हत्थे, तेसु असति पतिरूपानं गहपतिकानं हत्थे निक्खिपित्वा पक्कमितब्बं. यो पन नेव पक्कमति, न सामिकं पस्सति, तेन थावरं सेनासनं वा चेतियं वा पोक्खरणिं वा कारेतब्बो. सचे दीघस्स अद्धुनो अच्चयेन सामिको आगच्छति, तं दस्सेत्वा ‘अनुमोदाही’ति वत्तब्बो. सचे नानुमोदति, ‘‘देहि मे धन’’न्ति चोदेति, समादपेत्वा दातब्बं.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ रतनउग्गण्हनवत्थुस्मिं पञ्ञत्तं, ‘‘अञ्ञत्र अज्झारामा वा, अज्झावसथा वा’’ति अयमेत्थ दुविधा अनुपञ्ञत्ति, साधारणपञ्ञत्ति, साणत्तिकं, अनुञ्ञातट्ठाने अनादरियेन उग्गहेत्वा अनिक्खिपन्तस्स दुक्कटं. अनुञ्ञातट्ठाने गहेत्वा निक्खिपन्तस्स, यं होति आमासं रतनसम्मतं, तं विस्सासं वा तावकालिकं वा उग्गण्हन्तस्स, पंसुकूलसञ्ञाय गण्हतो, उम्मत्तकादीनञ्च अनापत्ति. अननुञ्ञातकरणं, परसन्तकता, विस्सासग्गाहपंसुकूलसञ्ञानं अभावो, उग्गहणं वा उग्गहापनं वाति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि सञ्चरित्तसदिसानीति.

रतनसिक्खापदवण्णना निट्ठिता.

३. विकालगामप्पवेसनसिक्खापदवण्णना

ततिये सन्तं भिक्खुं अनापुच्छाति इदं चारित्ते वुत्तनयमेव. विकालेति मज्झन्हिकातिक्कमतो पट्ठाय अन्तोअरुणे, एतस्मिं अन्तरे ‘‘विकाले गामप्पवेसनं आपुच्छामी’’ति वा, ‘‘गामं पविसिस्सामी’’ति वा अनापुच्छित्वा असति तथारूपे अच्चायिके करणीये परिक्खित्तस्स गामस्स परिक्खेपं अतिक्कमन्तस्स, अपरिक्खित्तस्स उपचारं ओक्कमन्तस्स पठमपादे दुक्कटं, दुतियपादे पाचित्तियं. सचेपि सम्बहुला केनचि कम्मेन गामं पविसन्ति, सब्बेहि अञ्ञमञ्ञं आपुच्छितब्बं. ‘‘तस्मिं गामे तं कम्मं न सम्पज्जती’’ति अञ्ञं गामं गच्छन्तानं पुन आपुच्छनकिच्चं नत्थि. सचे पन उस्साहं पटिप्पस्सम्भेत्वा विहारं गच्छन्ता अन्तरा अञ्ञं गामं पविसितुकामा होन्ति, आपुच्छितब्बमेव. कुलघरे वा आसनसालायं वा भत्तकिच्चं कत्वा तेलभिक्खाय वा सप्पिभिक्खाय वा चरितुकामेन सचे पस्से भिक्खु अत्थि, आपुच्छितब्बो, असन्ते ‘नत्थी’ति गन्तब्बं. वीथिं ओतरित्वा पन भिक्खुं दिस्वापि आपुच्छनकिच्चं नत्थि. यो पन गाममज्झेन मग्गो होति, सचे तेन गच्छन्तस्स ‘‘तेलादीनं अत्थाय चरिस्सामी’’ति चित्तं उप्पज्जति, पस्से भिक्खुं दिस्वा आपुच्छितब्बं. मग्गा अनोक्कम्म चरन्तस्स पन आपुच्छनकिच्चं नत्थि, ओक्कमन्तस्स वुत्तनयेनेव पाचित्तियं.

सावत्थियं छब्बग्गिये आरब्भ विकाले गामप्पवेसनवत्थुस्मिं पञ्ञत्तं, ‘‘सन्तं भिक्खु’’न्ति च ‘‘अनापुच्छा’’ति च ‘‘अञ्ञत्र तथारूपा अच्चायिका करणीया’’ति च इमा पनेत्थ तिस्सो अनुपञ्ञत्तियो, असाधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, काले विकालसञ्ञिनो, वेमतिकस्स च दुक्कटं. कालसञ्ञिनो पन, यो च अच्चायिके वा करणीये, सन्तं वा आपुच्छित्वा, असन्तं वा अनापुच्छित्वा पविसति, अन्तरारामभिक्खुनुपस्सयतित्थियसेय्यपटिक्कमनेसु वा अञ्ञतरं गच्छति, तस्स, गामेन मग्गो होति, तेन गच्छतो, आपदासु, उम्मत्तकादीनञ्च अनापत्ति. सन्तं भिक्खुं अनापुच्छता, अनुञ्ञातकारणाभावो, विकाले गामप्पविसनन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि कथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

विकालगामप्पवेसनसिक्खापदवण्णना निट्ठिता.

४. सूचिघरसिक्खापदवण्णना

चतुत्थे भेदनमेव भेदनकं, तं अस्स अत्थीति भेदनकं. तस्मा एवरूपे सूचिघरे करणकारापनेसु दुक्कटं, पटिलाभेन पन तं भिन्दित्वा पाचित्तियं देसेतब्बं.

सक्केसु सम्बहुले भिक्खू आरब्भ बहुसूचिघरविञ्ञापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, साणत्तिकं, अत्तना विप्पकतं अत्तना वा, परेहि वा, परेहि विप्पकतम्पि अत्तना वा, परेहि वा परियोसापेत्वा लभन्तस्स चतुक्कपाचित्तियं. अञ्ञस्सत्थाय करणकारापनेसु, अञ्ञेन कतं पटिलभित्वा परिभुञ्जने दुक्कटं. गण्ठिके अरणिके विधे अञ्जनिया अञ्जनिसलाकाय वासिजटे उदकपुञ्छनियाति एतेसु यंकिञ्चि अट्ठिआदीहि करोन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. सूचिघरता, अट्ठिमयादिता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि सञ्चरित्तसदिसानीति.

सूचिघरसिक्खापदवण्णना निट्ठिता.

५. मञ्चपीठसिक्खापदवण्णना

पञ्चमे मञ्चन्ति मसारकादीसु अञ्ञतरं. पीठम्पि तादिसमेव, तं पन मञ्चो विय अतिदीघं, आसन्दिको विय च समं चतुरस्सं न होति. छेदनकं भेदनकसदिसमेव.

सावत्थियं उपनन्दं आरब्भ उच्चे मञ्चे सयनवत्थुस्मिं पञ्ञत्तं, पमाणिकं करोन्तस्स, पमाणातिक्कन्तं लभित्वा छिन्दित्वा यथा पमाणमेव उपरि दिस्सति, एवं निखणित्वा वा, उत्तानं वा कत्वा, अट्टकं वा बन्धित्वा परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. पमाणातिक्कन्तमञ्चपीठता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानेत्थ द्वे अङ्गानि. सेसं सब्बं सूचिघरसिक्खापदसदिसमेवाति.

मञ्चपीठसिक्खापदवण्णना निट्ठिता.

६. तूलोनद्धसिक्खापदवण्णना

छट्ठे तूलं ओनद्धमेत्थाति तूलोनद्धं, चिमिलिकं पत्थरित्वा तूलं पक्खिपित्वा उपरि चिमिलिकाय ओनद्धन्ति वुत्तं होति. उद्दालनकं भेदनकसदिसमेव.

सावत्थियं छब्बग्गिये आरब्भ तूलोनद्धकारापनवत्थुस्मिं पञ्ञत्तं, आयोगे कायबन्धने अंसबद्धके पत्तत्थविकाय परिस्सावने बिम्बोहने, अञ्ञेन कतं तूलोनद्धं पटिलभित्वा उद्दालेत्वा परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. बिम्बोहनञ्चेत्थ सीसप्पमाणमेव वट्टति, सीसप्पमाणं नाम यस्स वित्थारतो तीसु कोणेसु द्विन्नं अन्तरं विदत्थिचतुरङ्गुलं होति, मज्झे मुट्ठिरतनं, दीघतो दियड्ढरतनं वा द्विरतनं वा. तूलोनद्धमञ्चपीठता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानेत्थ द्वे अङ्गानि. सेसं वुत्तनयेनेव वेदितब्बन्ति.

तूलोनद्धसिक्खापदवण्णना निट्ठिता.

७. निसीदनसिक्खापदवण्णना

सत्तमे निसीदनन्ति सन्थतसदिसं सन्थरित्वा एकस्मिं अन्ते सुगतविदत्थिप्पमाणं द्वीसु ठानेसु फालेत्वा कताहि तीहि दसाहि युत्तस्स परिक्खारस्सेतं नामं.

सावत्थियं छब्बग्गिये आरब्भ अप्पमाणिकानि निसीदनानि धारणवत्थुस्मिं पञ्ञत्तं, ‘‘दसा विदत्थी’’ति अयमेत्थ अनुपञ्ञत्ति, असाधारणपञ्ञत्ति, पमाणिकं वा ऊनकं वा करोन्तस्स, अञ्ञेन कतं पमाणातिक्कन्तं पटिलभित्वा छिन्दित्वा परिभुञ्जन्तस्स, वितानादीसु यंकिञ्चि करोन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. निसीदनस्स पमाणातिक्कन्तता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानेत्थ द्वे अङ्गानि. सेसं वुत्तनयेनेव वेदितब्बन्ति.

निसीदनसिक्खापदवण्णना निट्ठिता.

८. कण्डुप्पटिच्छादिसिक्खापदवण्णना

अट्ठमे कण्डुप्पटिच्छादिन्ति अधोनाभिउब्भजाणुमण्डलं कण्डुपीळकअस्सावथुल्लकच्छाबाधानं पटिच्छादनत्थं अनुञ्ञातं चीवरं.

सावत्थियं छब्बग्गिये आरब्भ अप्पमाणिकायो कण्डुप्पटिच्छादिकायो धारणवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, सेसं निसीदने वुत्तनयेनेव वेदितब्बन्ति.

कण्डुप्पटिच्छादिसिक्खापदवण्णना निट्ठिता.

९. वस्सिकसाटिकसिक्खापदवण्णना

नवमे सावत्थियं छब्बग्गिये आरब्भ अप्पमाणिकायो वस्सिकसाटिकायो धारणवत्थुस्मिं पञ्ञत्तं, सेसमेत्थ यं वत्तब्बं, तं निसीदने वुत्तनयमेवाति.

वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता.

१०. नन्दसिक्खापदवण्णना

दसमे सावत्थियं आयस्मन्तं नन्दं आरब्भ सुगतचीवरप्पमाणं चीवरं धारणवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, सेसं निसीदने वुत्तनयमेवाति.

नन्दसिक्खापदवण्णना निट्ठिता.

रतनवग्गो नवमो.

कङ्खावितरणिया पातिमोक्खवण्णनाय

सुद्धपाचित्तियवण्णना निट्ठिता.