📜

पाटिदेसनीयकण्डो

१. पठमपाटिदेसनीयसिक्खापदवण्णना

पाटिदेसनीयेसु पठमे अन्तरघरं पविट्ठायाति वचनतो सचे तस्सा अन्तरारामादीसु ठत्वापि ददमानाय हत्थतो सयं रथियाब्यूहसिङ्घाटकघरानं अञ्ञतरस्मिं ठितोपि गण्हाति, दोसो नत्थि. तस्सा पन रथियादीसु ठत्वा ददमानाय, रथियादीसु वा, अन्तरारामादीसु वा ठत्वापि यंकिञ्चि आमिसं अज्झोहरणत्थाय गण्हतो पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाटिदेसनीयं. तस्स देसेतब्बाकारो गारय्हं आवुसोतिआदिना नयेन सिक्खापदे दस्सितोयेव.

सावत्थियं अञ्ञतरं भिक्खुं आरब्भ अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो आमिसं पटिग्गहणवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, अनाणत्तिकं, यथा चेतं, तथा सेसानिपि, तिकपाटिदेसनीयं, यामकालिकादीसु पटिग्गहणेपि अज्झोहरणेपि दुक्कटं, एकतोउपसम्पन्नाय यावकालिकेपि तथेव, ञातिकाय अञ्ञातिकसञ्ञिवेमतिकानम्पि एसेव नयो. ञातिकसञ्ञिनो पन, ञातिकाय वा दापेन्तिया, उपनिक्खिपित्वा वा ददमानाय, या च अन्तरारामभिक्खुनुपस्सयतित्थियसेय्यपटिक्कमनेसु ठत्वा गामतो बहि नीहरित्वा, यामकालिकादीनि वा ‘‘सति पच्चये परिभुञ्जा’’ति देति, तस्स, सिक्खमानसामणेरीनञ्च हत्थतो गहेत्वा परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. परिपुण्णूपसम्पन्नता, अञ्ञातिकता, अन्तरघरे ठिताय हत्थतो सहत्था पटिग्गहणं, यावकालिकता, अज्झोहरणन्ति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानीति.

पठमपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

२. दुतियपाटिदेसनीयसिक्खापदवण्णना

दुतिये इध सूपन्तिआदि वोसासनाकारदस्सनं. अपसक्क ताव भगिनीतिआदि अपसादेतब्बाकारदस्सनं. तत्रायं विनिच्छयो – एकेनापि भिक्खुना अनपसादिते अज्झोहरणत्थाय आमिसं गण्हन्तानं पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाटिदेसनीयन्ति.

राजगहे छब्बग्गिये आरब्भ भिक्खुनिया वोसासन्तिया ननिवारणवत्थुस्मिं पञ्ञत्तं, तिकपाटिदेसनीयं, एकतोउपसम्पन्नाय वोसासन्तिया ननिवारेन्तस्स दुक्कटं, तथा अनुपसम्पन्नाय उपसम्पन्नसञ्ञिनो वेमतिकस्स च. अनुपसम्पन्नसञ्ञिनो, पन यो च अत्तनो वा भत्तं दापेन्तिया, अञ्ञेसं वा भत्तं देन्तिया, यं वा न दिन्नं, तं दापेन्तिया, यत्थ वा न दिन्नं, तत्थ, सब्बेसं वा समकं दापेन्तिया, सिक्खमानाय वा सामणेरिया वा वोसासन्तिया पटिग्गहेत्वा भुञ्जति, तस्स, पञ्च भोजनानि ठपेत्वा सब्बत्थ, उम्मत्तकादीनञ्च अनापत्ति. परिपुण्णूपसम्पन्नता, पञ्चभोजनता, अन्तरघरे अनुञ्ञातपकारतो अञ्ञथा वोसासना, अनिवारणा, अज्झोहरणन्ति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि कथिनसदिसानीति.

दुतियपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

३. ततियपाटिदेसनीयसिक्खापदवण्णना

ततिये सेक्खसम्मतानीति लद्धसेक्खसम्मुतिकानि. पुब्बे अनिमन्तितोति घरूपचारोक्कमनतो पठमतरं उपचारं अनोक्कमन्तेयेव पुब्बे अनिमन्तितो. अगिलानो नाम यो सक्कोति पिण्डाय चरितुं. पाटिदेसनीयन्ति घरूपचारं ओक्कमित्वा आमिसं गण्हन्तस्स पटिग्गहणे ताव दुक्कटं, तं गहेत्वा यत्थकत्थचि भुञ्जन्तस्स अज्झोहारे अज्झोहारे पाटिदेसनीयन्ति.

सावत्थियं सम्बहुले भिक्खू आरब्भ न मत्तं जानित्वा पटिग्गहणवत्थुस्मिं पञ्ञत्तं, ‘‘पुब्बे अनिमन्तितो, अगिलानो’’ति इमा पनेत्थ द्वे अनुपञ्ञत्तियो, तिकपाटिदेसनीयं, यामकालिकादीसु पटिग्गहणेपि अज्झोहारेपि दुक्कटं, तथा असेक्खसम्मते सेक्खसम्मतसञ्ञिनो वेमतिकस्स च. असेक्खसम्मतसञ्ञिनो, पन यो च पुब्बे निमन्तितो वा गिलानो वा अञ्ञस्स वा तेसं घरे पञ्ञत्तं भिक्खं गण्हाति, यस्स च घरतो नीहरित्वा, आसनसालादीसु वा भिक्खुं अदिस्वा पठमंयेव नीहरित्वा, द्वारमूले वा ठपितं देन्ति, तस्स तं भुञ्जन्तस्स, निच्चभत्तके, सलाकभत्ते, पक्खिके , उपोसथिके, पाटिपदिके, यामकालिकादिं ‘‘सति पच्चये परिभुञ्जा’’ति दिन्नं परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. सेक्खसम्मतता, पुब्बे अनिमन्तितता, अगिलानता, घरूपचारोक्कमनं, ठपेत्वा निच्चभत्तकादीनि अञ्ञं आमिसं गहेत्वा भुञ्जनन्ति इमानेत्थ पञ्च अङ्गानि. समुट्ठानादीनि एळकलोमसदिसानीति.

ततियपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

४. चतुत्थपाटिदेसनीयसिक्खापदवण्णना

चतुत्थे यानि खो पन तानि आरञ्ञकानीतिआदि चीवरविप्पवाससिक्खापदे वुत्तनयेनेव वेदितब्बं. पुब्बे अप्पटिसंविदितन्ति एत्थ यं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा आरामं वा आरामूपचारं वा पविसित्वा ‘‘इत्थन्नामस्स, भन्ते, कुलस्स खादनीयं वा भोजनीयं वा आहरियिस्सती’’ति (पाचि. ५७३) आरोचितं, तं पच्छा यथाआरोचितमेव वा आहरियतु, तस्स परिवारं कत्वा अञ्ञं वा तेन सद्धिं बहुकम्पि, ‘‘इत्थन्नामं कुलं पटिसंविदितं कत्वा खादनीयं वा भोजनीयं वा गहेत्वा गच्छती’’ति सुत्वा अञ्ञानि वा कुलानि तेहि सद्धिं आहरन्तु, तं सब्बं पटिसंविदितं नाम. यं पन एवं अनारोचितं अनाहटञ्च, तं अप्पटिसंविदितं नाम. अगिलानो नाम यो सक्कोति पिण्डाय गन्तुं. पाटिदेसनीयन्ति एवरूपं अन्तमसो आराममज्झेन गच्छन्तेहि अद्धिकेहि दिन्नम्पि आरामे वा आरामूपचारे वा पटिग्गहेत्वा अज्झोहरन्तस्स पटिग्गहणे दुक्कटं, अज्झोहारे अज्झोहारे पाटिदेसनीयन्ति.

सक्केसु सम्बहुले भिक्खू आरब्भ आरामे चोरे पटिवसन्ते अनारोचनवत्थुस्मिं पञ्ञत्तं, ‘‘अगिलानो’’ति अयमेत्थ एका अनुपञ्ञत्ति, तिकपाटिदेसनीयं , यामकालिकादीसु आहारत्थाय पटिग्गहणेपि अज्झोहारेपि दुक्कटमेव, तथा पटिसंविदिते अप्पटिसंविदितसञ्ञिनो वेमतिकस्स च, पटिसंविदितसञ्ञिनो, पन गिलानस्स, यो च पटिसंविदितं कत्वा आहटं वा गिलानावसेसकं वा बहारामे वा पटिग्गहितं, तत्थजातकमेव वा मूलफलादिं, यामकालिकादीसु वा यंकिञ्चि ‘‘सति पच्चये परिभुञ्जा’’ति लद्धं परिभुञ्जन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. यथावुत्तआरञ्ञकसेनासनता, यावकालिकस्स अतत्थजातकता, अगिलानता, अगिलानावसेसकता, अप्पटिसंविदितता, अज्झारामे पटिग्गहणं, अज्झोहरणन्ति इमानेत्थ सत्त अङ्गानि. समुट्ठानादीनि कथिनसदिसानेव, इदं पन किरियाकिरियन्ति.

चतुत्थपाटिदेसनीयसिक्खापदवण्णना निट्ठिता.

कङ्खावितरणिया पातिमोक्खवण्णनाय

पाटिदेसनीयवण्णना निट्ठिता.