📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
विनयपिटके
विनयसङ्गह-अट्ठकथा
गन्थारम्भकथा
वत्थुत्तयं ¶ ¶ नमस्सित्वा, सरणं सब्बपाणिनं;
विनये पाटवत्थाय, योगावचरभिक्खुनं.
विप्पकिण्णमनेकत्थ, पाळिमुत्तविनिच्छयं;
समाहरित्वा एकत्थ, दस्सयिस्समनाकुलं.
तत्रायं मातिका –
‘‘दिवासेय्या परिक्खारो, भेसज्जकरणम्पि च;
परित्तं पटिसन्थारो, विञ्ञत्ति कुलसङ्गहो.
‘‘मच्छमंसं ¶ अनामासं, अधिट्ठानविकप्पनं;
चीवरेनविनावासो, भण्डस्स पटिसामनं.
‘‘कयविक्कयसमापत्ति, रूपियादिपटिग्गहो;
दानविस्सासग्गाहेहि, लाभस्स परिणामनं.
‘‘पथवी भूतगामो च, दुविधं सहसेय्यकं;
विहारे सङ्घिके सेय्यं, सन्थरित्वान पक्कमो.
‘‘कालिकानिपि चत्तारि, कप्पिया चतुभूमियो;
खादनीयादिपटिग्गाहो, पटिक्खेपपवारणा.
‘‘पब्बज्जा निस्सयो सीमा, उपोसथपवारणं;
वस्सूपनायिका वत्तं, चतुपच्चयभाजनं.
‘‘कथिनं गरुभण्डानि, चोदनादिविनिच्छयो;
गरुकापत्तिवुट्ठानं, कम्माकम्मं पकिण्णक’’न्ति.