📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

विनयपिटके

विनयसङ्गह-अट्ठकथा

गन्थारम्भकथा

वत्थुत्तयं नमस्सित्वा, सरणं सब्बपाणिनं;

विनये पाटवत्थाय, योगावचरभिक्खुनं.

विप्पकिण्णमनेकत्थ, पाळिमुत्तविनिच्छयं;

समाहरित्वा एकत्थ, दस्सयिस्समनाकुलं.

तत्रायं मातिका –

‘‘दिवासेय्या परिक्खारो, भेसज्जकरणम्पि च;

परित्तं पटिसन्थारो, विञ्ञत्ति कुलसङ्गहो.

‘‘मच्छमंसं अनामासं, अधिट्ठानविकप्पनं;

चीवरेनविनावासो, भण्डस्स पटिसामनं.

‘‘कयविक्कयसमापत्ति, रूपियादिपटिग्गहो;

दानविस्सासग्गाहेहि, लाभस्स परिणामनं.

‘‘पथवी भूतगामो च, दुविधं सहसेय्यकं;

विहारे सङ्घिके सेय्यं, सन्थरित्वान पक्कमो.

‘‘कालिकानिपि चत्तारि, कप्पिया चतुभूमियो;

खादनीयादिपटिग्गाहो, पटिक्खेपपवारणा.

‘‘पब्बज्जा निस्सयो सीमा, उपोसथपवारणं;

वस्सूपनायिका वत्तं, चतुपच्चयभाजनं.

‘‘कथिनं गरुभण्डानि, चोदनादिविनिच्छयो;

गरुकापत्तिवुट्ठानं, कम्माकम्मं पकिण्णक’’न्ति.