📜
१०. भण्डपटिसामनविनिच्छयकथा
५३. भण्डस्स ¶ ¶ पटिसामनन्ति परेसं भण्डस्स गोपनं. परेसञ्हि (पाचि. अट्ठ. ५०६) कप्पियवत्थु वा होतु अकप्पियवत्थु वा, अन्तमसो मातु कण्णपिळन्धनं कालपण्णम्पि गिहिसन्तकं भण्डागारिकसीसेन पटिसामेन्तस्स पाचित्तियं. सचे पन मातापितूनं सन्तकं अवस्सं पटिसामेतब्बं कप्पियभण्डं होति, अत्तनो अत्थाय गहेत्वा पटिसामेतब्बं. ‘‘इदं पटिसामेत्वा देही’’ति पन वुत्ते ‘‘न वट्टती’’ति पटिक्खिपितब्बं. सचे ‘‘पटिसामेही’’ति पातेत्वा गच्छन्ति, पलिबोधो नाम होति, पटिसामेतुं वट्टति. विहारे कम्मं करोन्ता वड्ढकीआदयो वा राजवल्लभा वा ‘‘अत्तनो उपकरणभण्डं वा सयनभण्डं वा पटिसामेत्वा देथा’’ति वदन्ति, छन्देनपि भयेनपि न कातब्बमेव, गुत्तट्ठानं पन दस्सेतुं वट्टति, बलक्कारेन पातेत्वा गतेसु च पटिसामेतुं.
सचे (पारा. अट्ठ. १.१११) अत्तनो हत्थे पटिसामनत्थाय ठपितं भण्डं सामिकेन ‘‘देहि मे भण्ड’’न्ति याचितो अदातुकामो ‘‘नाहं गण्हामी’’ति भणति, सम्पजानमुसावादेपि अदिन्नादानस्स पयोगत्ता दुक्कटं. ‘‘किं तुम्हे भणथ, नेविदं मय्हं अनुरूपं, न तुम्हाक’’न्तिआदीनि वदन्तस्सपि दुक्कटमेव. ‘‘रहो मया एतस्स हत्थे ठपितं, न अञ्ञो कोचि जानाति, दस्सति नु खो मे, नो’’ति सामिको विमतिं उप्पादेति, भिक्खुस्स थुल्लच्चयं. तस्स फरुसादिभावं दिस्वा सामिको ‘‘न मय्हं दस्सती’’ति धुरं निक्खिपति, तत्र सचायं भिक्खु ‘‘किलमेत्वा नं दस्सामी’’ति दाने सउस्साहो, रक्खति ताव. सचेपि सो दाने निरुस्साहो, भण्डसामिको पन गहणे सउस्साहो, रक्खतियेव. यदि पन तस्मिं दाने निरुस्साहो भण्डसामिको ‘‘न मय्हं दस्सती’’ति धुरं निक्खिपति, एवं उभिन्नं धुरनिक्खेपेन भिक्खुनो पाराजिकं. यदिपि मुखेन ‘‘दस्सामी’’ति वदति, चित्तेन पन अदातुकामो, एवम्पि सामिकस्स धुरनिक्खेपे पाराजिकं. तं पन सङ्गोपनत्थाय अत्तनो हत्थे परेहि ठपितं भण्डं अगुत्तदेसतो ठाना चावेत्वा गुत्तट्ठाने ठपनत्थाय हरतो अनापत्ति. थेय्यचित्तेनपि ठाना चावेन्तस्स अवहारो नत्थि. कस्मा? अत्तनो हत्थे निक्खित्तत्ता, भण्डदेय्यं पन होति. थेय्यचित्तेन परिभुञ्जतोपि एसेव नयो.
५४. पञ्चन्नं ¶ सहधम्मिकानं सन्तकं पन यं किञ्चि परिक्खारं पटिसामेतुं वट्टति. सचे ¶ आगन्तुको भिक्खु आवासिकानं चीवरकम्मं करोन्तानं समीपे पत्तचीवरं ठपेत्वा ‘‘एते सङ्गोपेस्सन्ती’’ति मञ्ञमानो नहायितुं वा अञ्ञत्र वा गच्छति, सचे तं आवासिका सङ्गोपेन्ति, इच्चेतं कुसलं. नो चे, नट्ठे गीवा न होति. सचेपि सो ‘‘इदं, भन्ते, ठपेथा’’ति वत्वा गच्छति, इतरे च किच्चपसुतत्ता न जानन्ति, एसेव नयो. अथापि ते ‘‘इदं, भन्ते, ठपेथा’’ति वुत्ता ‘‘मयं ब्यावटा’’ति पटिक्खिपन्ति, इतरो च ‘‘अवस्सं ठपेस्सन्ती’’ति अनादियित्वा गच्छति, एसेव नयो. सचे पन ते तेन याचिता वा अयाचिता वा ‘‘मयं ठपेस्साम, त्वं गच्छा’’ति वदन्ति, तं सङ्गोपितब्बं. नो चे सङ्गोपेन्ति, नट्ठे गीवा. कस्मा? सम्पटिच्छितत्ता.
यो भिक्खु भण्डागारिको हुत्वा पच्चूससमये एव भिक्खूनं पत्तचीवरानि हेट्ठापासादं ओरोपेत्वा द्वारं अपिदहित्वा तेसम्पि अनारोचेत्वाव दूरे भिक्खाचारं गच्छति, तानि चे चोरा हरन्ति, तस्सेव गीवा. यो पन भिक्खु भिक्खूहि ‘‘ओरोपेथ, भन्ते, पत्तचीवरानि, कालो सलाकग्गहणस्सा’’ति वुत्तो ‘‘समागतात्था’’ति पुच्छित्वा ‘‘आम समागताम्हा’’ति वुत्ते पत्तचीवरानि नीहरित्वा निक्खिपित्वा भण्डागारद्वारं बन्धित्वा ‘‘तुम्हे पत्तचीवरानि गहेत्वा हेट्ठापासादद्वारं पटिजग्गित्वा गच्छेय्याथा’’ति वत्वा गच्छति. तत्र चेको अलसजातिको भिक्खु भिक्खूसु गतेसु पच्छा अक्खीनि पुञ्छन्तो उट्ठहित्वा उदकट्ठानं मुखधोवनत्थं गच्छति, तं खणं दिस्वा चोरा तस्स पत्तचीवरं हरन्ति, सुहटं, भण्डागारिकस्स गीवा न होति.
सचेपि कोचि भण्डागारिकस्स अनारोचेत्वाव भण्डागारे अत्तनो परिक्खारं ठपेति, तस्मिम्पि नट्ठे भण्डागारिकस्स गीवा न होति. सचे पन भण्डागारिको तं दिस्वा ‘‘अट्ठाने ठपित’’न्ति गहेत्वा ठपेति, नट्ठे तस्सेव गीवा. सचेपि ठपितभिक्खुना ‘‘मया, भन्ते, ईदिसो नाम परिक्खारो ठपितो, उपधारेय्याथा’’ति वुत्तो ‘‘साधू’’ति सम्पटिच्छति, दुन्निक्खित्तं वा मञ्ञमानो अञ्ञस्मिं ठाने ठपेति, नट्ठे तस्सेव गीवा. ‘‘नाहं जानामी’’ति पटिक्खिपन्तस्स पन नत्थि गीवा. योपि तस्स पस्सन्तस्सेव ठपेति, भण्डागारिकञ्च न सम्पटिच्छापेति, नट्ठं सुनट्ठमेव. सचे पन नं भण्डागारिको अञ्ञत्र ठपेति, नट्ठे गीवा ¶ . सचे भण्डागारं सुगुत्तं, सब्बो सङ्घस्स चेतियस्स च परिक्खारो तत्थेव ठपीयति, भण्डागारिको च बालो अब्यत्तो द्वारं विवरित्वा धम्मकथं वा सोतुं अञ्ञं वा किञ्चि कातुं कत्थचि गच्छति, तं खणं दिस्वा यत्तकं चोरा हरन्ति, सब्बं तस्स गीवा. भण्डागारतो निक्खमित्वा बहि चङ्कमन्तस्स वा द्वारं विवरित्वा सरीरं उतुं गाहापेन्तस्स वा तत्थेव ¶ समणधम्मानुयोगेन निसिन्नस्स वा तत्थेव निसीदित्वा केनचि कम्मेन ब्यावटस्स वा उच्चारपस्सावपीळितस्सपि सतो तत्थेव उपचारे विज्जमाने बहि गच्छतो वा अञ्ञेन वा केनचि आकारेन पमत्तस्स सतो द्वारं विवरित्वा वा विवटमेव पविसित्वा वा सन्धिं छिन्दित्वा वा यत्तकं तस्स पमादपच्चया चोरा हरन्ति, सब्बं तस्सेव गीवा. ‘‘उण्हसमये पन वातपानं विवरित्वा निपज्जितुं वट्टती’’ति वदन्ति. उच्चारपीळितस्स पन तस्मिं उपचारे असति अञ्ञत्थ गच्छन्तस्स गिलानपक्खे ठितत्ता अविसयो, तस्मा गीवा न होति.
५५. यो पन अन्तो उण्हपीळितो द्वारं सुगुत्तं कत्वा बहि निक्खमति, चोरा तं गहेत्वा ‘‘द्वारं विवरा’’ति वदन्ति, यावततियं न विवरितब्बं. यदि पन ते चोरा ‘‘सचे न विवरसि, तञ्च मारेस्साम, द्वारञ्च भिन्दित्वा परिक्खारं हरिस्सामा’’ति फरसुआदीनि उक्खिपन्ति, ‘‘मयि च मते सङ्घस्स च सेनासने विनट्ठे गुणो नत्थी’’ति विवरितुं वट्टति. इधापि ‘‘अविसयत्ता गीवा नत्थी’’ति वदन्ति. सचे कोचि आगन्तुको कुञ्चिकं वा देति, द्वारं वा विवरति, यत्तकं चोरा हरन्ति, सब्बं तस्स गीवा. सङ्घेन भण्डागारं गुत्तत्थाय सूचियन्तकञ्च कुञ्चिकमुद्दिका च योजेत्वा दिन्ना होति, भण्डागारिको घटिकमत्तं दत्वा निपज्जति, चोरा विवरित्वा परिक्खारं हरन्ति, तस्सेव गीवा. सूचियन्तकञ्च कुञ्चिकमुद्दिकञ्च योजेत्वा निपन्नं पनेतं सचे चोरा आगन्त्वा ‘‘द्वारं विवराही’’ति वदन्ति, तत्थ पुरिमनयेनेव पटिपज्जितब्बं. एवं सुगुत्तं कत्वा निपन्ने पन सचे भित्तिं वा छदनं वा भिन्दित्वा उमङ्गेन वा पविसित्वा हरन्ति, न तस्स गीवा.
सचे भण्डागारे अञ्ञेपि थेरा वसन्ति, विवटे द्वारे अत्तनो अत्तनो परिक्खारं गहेत्वा गच्छन्ति, भण्डागारिको तेसु गतेसु द्वारं न जग्गति, सचे तत्थ किञ्चि अवहरीयति, भण्डागारिकस्स इस्सरवताय भण्डागारिकस्सेव गीवा, थेरेहि पन सहायेहि भवितब्बं. अयञ्हि सामीचि. यदि भण्डागारिको ‘‘तुम्हे बहि ठत्वा तुम्हाकं परिक्खारं गण्हथ ¶ , मा पविसित्था’’ति वदति, तेसञ्च एको लोलमहाथेरो सामणेरेहि चेव उपट्ठाकेहि च सद्धिं भण्डागारं पविसित्वा निसीदति चेव निपज्जति च, यत्तकं भण्डं नस्सति, सब्बं तस्स गीवा, भण्डागारिकेन पन अवसेसथेरेहि च सहायेहि भवितब्बं. अथ भण्डागारिकोव लोलसामणेरे च उपट्ठाके च गहेत्वा भण्डागारे निसीदति चेव निपज्जति च, यत्तकं नस्सति, सब्बं तस्सेव गीवा. तस्मा भण्डागारिकेनेव तत्थ वसितब्बं, अवसेसेहि अप्पेव रुक्खमूले वसितब्बं, न च भण्डागारेति.
५६. ये ¶ पन अत्तनो अत्तनो सभागभिक्खूनं वसनगब्भेसु परिक्खारं ठपेन्ति, परिक्खारे नट्ठे येहि ठपितो, तेसंयेव गीवा, इतरेहि पन सहायेहि भवितब्बं. यदि पन सङ्घो भण्डागारिकस्स विहारेयेव यागुभत्तं दापेति, सो च भिक्खाचारत्थाय गामं गच्छति, नट्ठं तस्सेव गीवा. भिक्खाचारं पविसन्तेहि अतिरेकचीवरं रक्खणत्थाय ठपितविहारवारिकस्सपि यागुभत्तं वा निवापं वा लभमानस्सेव भिक्खाचारं गच्छतो यं तत्थ नस्सति, सब्बं गीवा. न केवलञ्च एत्तकमेव, भण्डागारिकस्स विय यं तस्स पमादपच्चया नस्सति, सब्बं गीवा.
सचे विहारो महा होति, अञ्ञं पदेसं रक्खितुं गच्छन्तस्स अञ्ञस्मिं पदेसे निक्खित्तं हरन्ति, अविसयत्ता गीवा न होति. ईदिसे पन विहारे वेमज्झे सब्बेसं ओसरणट्ठाने परिक्खारे ठपेत्वा निसीदितब्बं, विहारवारिका वा द्वे तयो ठपेतब्बा. सचे तेसम्पि अप्पमत्तानं इतो चितो च रक्खतंयेव किञ्चि नस्सति, गीवा न होति. विहारवारिके बन्धित्वा हरितभण्डम्पि चोरानं पटिपथं गतेसु अञ्ञेन मग्गेन हरितभण्डम्पि न तेसं गीवा. सचे विहारवारिकानं विहारे दातब्बं यागुभत्तं वा निवापो वा न होति, तेहि पत्तब्बलाभतो अतिरेका द्वे तिस्सो यागुसलाका तेसं पहोनकभत्तसलाका च ठपेतुं वट्टति, निबद्धं कत्वा पन न ठपेतब्बा. मनुस्सा हि विप्पटिसारिनो होन्ति ‘‘विहारवारिकायेव अम्हाकं भत्तं भुञ्जन्ती’’ति, तस्मा परिवत्तेत्वा परिवत्तेत्वा ठपेतब्बा. सचे तेसं सभागा सलाकभत्तादीनि आहरित्वा देन्ति, इच्चेतं कुसलं ¶ . नो चे देन्ति, वारं गाहापेत्वा नीहरापेतब्बानि. सचे विहारवारिको द्वे तिस्सो यागुसलाका च चत्तारि पञ्च सलाकभत्तानि च लभमानो भिक्खाचारं गच्छति, भण्डागारिकस्स विय सब्बं नट्ठं गीवा होति. सचे सङ्घस्स विहारपालानं दातब्बं भत्तं वा निवापो वा नत्थि, भिक्खू विहारवारं गहेत्वा अत्तनो अत्तनो निस्सितके विहारं जग्गापेन्ति, सम्पत्तवारं अग्गहेतुं न लभति. यथा अञ्ञे भिक्खू करोन्ति, तथेव कातब्बं. भिक्खूहि पन असहायस्स वा अदुतियस्स वा यस्स सभागो भिक्खु भत्तं आनेत्वा दाता नत्थि, एवरूपस्स वारो न पापेतब्बो.
यम्पि पाकवट्टत्थाय विहारे ठपेन्ति, तं गहेत्वा उपजीवन्तेन ठातब्बं. यो तं न उपजीवति, सो वारं न गाहापेतब्बो. फलाफलत्थायपि विहारे भिक्खुं ठपेन्ति, जग्गित्वा गोपेत्वा फलवारेन भाजेत्वा खादन्ति. यो तानि खादति, तेन ठातब्बं, अनुपजीवन्तो न गाहापेतब्बो. सेनासनमञ्चपीठपच्चत्थरणरक्खणत्थायपि ठपेन्ति, आवासे वसन्तेन ठातब्बं, अब्भोकासिको पन रुक्खमूलिको वा न गाहापेतब्बो. एको नवको होति, बहुस्सुतो पन बहूनं ¶ धम्मं वाचेति, परिपुच्छं देति, पाळिं वण्णेति, धम्मकथं कथेति, सङ्घस्स भारं नित्थरति, अयं लाभं परिभुञ्जन्तोपि आवासे वसन्तोपि वारं न गाहापेतब्बो. ‘‘पुरिसविसेसो नाम ञातब्बो’’ति वदन्ति. उपोसथागारपटिमाघरजग्गनकस्स पन दिगुणं यागुभत्तं, देवसिकं तण्डुलनाळि, संवच्छरे तिचीवरं दसवीसग्घनकं कप्पियभण्डञ्च दातब्बं. सचे पन तस्स तं लभमानस्सेव पमादेन तत्थ किञ्चि नस्सति, सब्बं गीवा. बन्धित्वा बलक्कारेन अच्छिन्नं, न गीवा. तत्थ चेतियस्स वा सङ्घस्स वा सन्तकेन चेतियस्स सन्तकं रक्खापेतुं वट्टति, चेतियस्स सन्तकेन सङ्घस्स सन्तकं रक्खापेतुं न वट्टति. यं पन चेतियस्स सन्तकेन सद्धिं सङ्घस्स सन्तकं ठपितं होति, तं चेतियसन्तके रक्खापिते रक्खितमेव होतीति एवं वट्टति. पक्खवारेन उपोसथागारादीनि रक्खतोपि पमादवसेन नट्ठं गीवायेवाति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
भण्डपटिसामनविनिच्छयकथा समत्ता.