📜

११. कयविक्कयसमापत्तिविनिच्छयकथा

५७. कयविक्कयसमापत्तीति कयविक्कयसमापज्जनं. ‘‘इमिना इमं देही’’तिआदिना (पारा. अट्ठ. २.५९५) हि नयेन परस्स कप्पियभण्डं गण्हन्तो कयं समापज्जति, अत्तनो कप्पियभण्डं देन्तो विक्कयं. अयं पन कयविक्कयो ठपेत्वा पञ्च सहधम्मिके अवसेसेहि गिहिपब्बजितेहि अन्तमसो मातापितूहिपि सद्धिं न वट्टति.

तत्रायं विनिच्छयो – वत्थेन वा वत्थं होतु, भत्तेन वा भत्तं, यं किञ्चि कप्पियं ‘‘इमिना इमं देही’’ति वदति, दुक्कटं. एवं वत्वा मातुयापि अत्तनो भण्डं देति, दुक्कटं, ‘‘इमिना इमं देही’’ति वुत्तो वा ‘‘इमं देहि, इमं ते दस्सामी’’ति तं वत्वा वा मातुयापि भण्डं अत्तना गण्हाति, दुक्कटं, अत्तनो भण्डे परहत्थं, परभण्डे च अत्तनो हत्थं सम्पत्ते निस्सग्गियं पाचित्तियं. मातरं वा पन पितरं वा ‘‘इमं देही’’ति वदतो विञ्ञत्ति न होति, ‘‘इमं गण्हाही’’ति ददतो सद्धादेय्यविनिपातनं न होति. अञ्ञातकं ‘‘इमं देही’’ति वदतो विञ्ञत्ति, ‘‘इमं गण्हाही’’ति ददतो सद्धादेय्यविनिपातनं, ‘‘इमिना इमं देही’’ति कयविक्कयं आपज्जतो निस्सग्गियं. तस्मा कप्पियभण्डं परिवत्तन्तेन मातापितूहिपि सद्धिं कयविक्कयं, अञ्ञातकेहि सद्धिं तिस्सो आपत्तियो मोचेन्तेन परिवत्तेतब्बं.

तत्रायं परिवत्तनविधि – भिक्खुस्स पाथेय्यतण्डुला होन्ति, सो अन्तरामग्गे भत्तहत्थं पुरिसं दिस्वा ‘‘अम्हाकं तण्डुला अत्थि, न च नो इमेहि अत्थो, भत्तेन पन अत्थो’’ति वदति, पुरिसो तण्डुले गहेत्वा भत्तं देति, वट्टति. तिस्सोपि आपत्तियो न होन्ति, अन्तमसो निमित्तकम्ममत्तम्पि न होति. कस्मा? मूलस्स अत्थिताय. यो पन एवं अकत्वा ‘‘इमिना इमं देही’’ति परिवत्तेति, यथावत्थुकमेव. विघासादं दिस्वा ‘‘इमं ओदनं भुञ्जित्वा रजनं वा दारूनि वा आहरा’’ति वदति, रजनछल्लिगणनाय दारुगणनाय च निस्सग्गियानि होन्ति. ‘‘इमं ओदनं भुञ्जित्वा इमं नाम करोथा’’ति दन्तकारादीहि सिप्पिकेहि धम्मकरणादीसु तं तं परिक्खारं कारेति, रजकेहि वा वत्थं धोवापेति, यथावत्थुकमेव. नहापितेन केसे छिन्दापेति , कम्मकारेहि नवकम्मं कारेति, यथावत्थुकमेव. सचे पन ‘‘इदं भत्तं भुञ्जित्वा इदं करोथा’’ति न वदति, ‘‘इदं भत्तं भुञ्ज, भुत्तोसि, भुञ्जिस्ससि, इदं नाम करोही’’ति वदति, वट्टति. एत्थ च किञ्चापि वत्थधोवने वा केसच्छेदने वा भूमिसोधनादिनवकम्मे वा परभण्डं अत्तनो हत्थगतं निस्सज्जितब्बं नाम नत्थि, महाअट्ठकथायं पन दळ्हं कत्वा वुत्तत्ता न सक्का एतं पटिक्खिपितुं, तस्मा यथा निस्सग्गियवत्थुम्हि परिभुत्ते वा नट्ठे वा पाचित्तियं देसेति, एवमिधापि देसेतब्बं.

यं किञ्चि कप्पियभण्डं गण्हितुकामताय अग्घं पुच्छितुं वट्टति, तस्मा ‘‘अयं तव पत्तो किं अग्घती’’ति पुच्छिते ‘‘इदं नामा’’ति वदति, सचे अत्तनो कप्पियभण्डं महग्घं होति, एवञ्च नं पटिवदति ‘‘उपासक मम इदं वत्थु महग्घं, तव पत्तं अञ्ञस्स देही’’ति. तं सुत्वा इतरो ‘‘अञ्ञं थालकम्पि दस्सामी’’ति वदति, गण्हितुं वट्टति. सचे सो पत्तो महग्घो, भिक्खुनो वत्थु अप्पग्घं, पत्तसामिको चस्स अप्पग्घभावं न जानाति, पत्तो न गहेतब्बो, ‘‘मम वत्थु अप्पग्घ’’न्ति आचिक्खितब्बं. महग्घभावं ञत्वा वञ्चेत्वा गण्हन्तोपि हि भण्डं अग्घापेत्वा कारेतब्बतं आपज्जति. सचे पत्तसामिको ‘‘होतु, भन्ते, सेसं मम पुञ्ञं भविस्सती’’ति देति, वट्टति. कप्पियकारकस्स पन ‘‘इमिना इमं गहेत्वा देही’’ति आचिक्खितुं वट्टति, तस्मा यस्स हत्थतो भण्डं गण्हाति, तं ठपेत्वा अञ्ञं अन्तमसो तस्स पुत्तभातिकम्पि कप्पियकारकं कत्वा ‘‘इमिना इमं नाम गहेत्वा देही’’ति आचिक्खति, सो चे छेको होति, पुनप्पुनं अपनेत्वा विवदित्वा गण्हाति, तुण्हीभूतेन ठातब्बं. नो चे छेको होति, न जानाति गहेतुं, वाणिजको च तं वञ्चेति, ‘‘मा गण्हाही’’ति वत्तब्बो.

‘‘इदं पटिग्गहितं तेलं वा सप्पि वा अम्हाकं अत्थि, अम्हाकञ्च अञ्ञेन अप्पटिग्गहितकेन अत्थो’’ति वुत्ते पन सचे सो तं गहेत्वा अञ्ञं देति, पठमं अत्तनो तेलं न मिनापेतब्बं. कस्मा? नाळियञ्हि अवसिट्ठतेलं होति, तं पच्छा मिनन्तस्स अप्पटिग्गहितं दूसेय्य. अयञ्च कयविक्कयो नाम कप्पियभण्डवसेन वुत्तो. कप्पियेन हि कप्पियं परिवत्तेन्तस्स कयविक्कयसिक्खापदेन निस्सग्गियं वुत्तं, अकप्पियेन पन अकप्पियं परिवत्तेन्तस्स, कप्पियेन वा अकप्पियं अकप्पियेन वा कप्पियं परिवत्तेन्तस्स रूपियसंवोहारसिक्खापदेन निस्सग्गियं, तस्मा उभोसु वा एकस्मिं वा अकप्पिये सति रूपियसंवोहारो नाम होति.

५८. रूपियसंवोहारस्स च गरुभावदीपनत्थं इदं पत्तचतुक्कं वेदितब्बं. यो हि रूपियं उग्गण्हित्वा तेन अयबीजं समुट्ठापेति, तं कोट्टापेत्वा तेन लोहेन पत्तं कारेति, अयं पत्तो महाअकप्पियो नाम, न सक्का केनचि उपायेन कप्पियो कातुं. सचेपि तं विनासेत्वा थालकं कारेति, तम्पि अकप्पियं. वासिं कारेति, ताय छिन्नदन्तकट्ठम्पि अकप्पियं. बळिसं कारेति, तेन मारिता मच्छापि अकप्पिया. वासिं तापेत्वा उदकं वा खीरं वा उण्हापेति, तम्पि अकप्पियमेव.

यो पन रूपियं उग्गण्हित्वा तेन पत्तं किणाति, अयम्पि पत्तो अकप्पियो. ‘‘पञ्चन्नम्पि सहधम्मिकानं न कप्पती’’ति महापच्चरियं वुत्तं. सक्का पन कप्पियो कातुं. सो हि मूले मूलसामिकानं, पत्ते च पत्तसामिकानं दिन्ने कप्पियो होति, कप्पियभण्डं दत्वा गहेत्वा परिभुञ्जितुं वट्टति.

योपि रूपियं उग्गण्हापेत्वा कप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘अयं मय्हं रुच्चती’’ति वदति, कप्पियकारको च तं रूपियं दत्वा कम्मारं सञ्ञापेति, अयम्पि पत्तो कप्पियवोहारेन गहितोपि दुतियपत्तसदिसोयेव, मूलस्स सम्पटिच्छितत्ता अकप्पियो. कस्मा सेसानं न कप्पतीति? मूलस्स अनिस्सट्ठत्ता.

यो पन रूपियं असम्पटिच्छित्वा ‘‘थेरस्स पत्तं किणित्वा देही’’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘इमे कहापणे गहेत्वा इमं देही’’ति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता, अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ता. महासुमत्थेरस्स किर उपज्झायो अनुरुद्धत्थेरो नाम अहोसि. सो अत्तनो एवरूपं पत्तं सप्पिस्स पूरेत्वा सङ्घस्स निस्सज्जि. तिपिटकचूळनागत्थेरस्स सद्धिविहारिकानं एवरूपो पत्तो अहोसि. तं थेरोपि सप्पिस्स पूरेत्वा सङ्घस्स निस्सज्जापेसीति. इदं अकप्पियपत्तचतुक्कं.

सचे पन रूपियं असम्पटिच्छित्वा ‘‘थेरस्स पत्तं किणित्वा देही’’ति पहितकप्पियकारकेन सद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा ‘‘अयं मय्हं रुच्चती’’ति वा ‘‘इमाहं गहेस्सामी’’ति वा वदति, कप्पियकारको च तं रूपियं दत्वा कम्मारं सञ्ञापेति, अयं पत्तो सब्बकप्पियो बुद्धानम्पि परिभोगारहो. इमं पन रूपियसंवोहारं करोन्तेन ‘‘इमिना इमं गहेत्वा देही’’ति कप्पियकारकम्पि आचिक्खितुं न वट्टति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

कयविक्कयसमापत्तिविनिच्छयकथा समत्ता.