📜
१२. रूपियादिपटिग्गहणविनिच्छयकथा
५९. रूपियादिपटिग्गहोति ¶ जातरूपादिपटिग्गण्हनं. तत्थ (पारा. अट्ठ. २.५८३-४) जातरूपं रजतं जातरूपमासको रजतमासकोति चतुब्बिधं निस्सग्गियवत्थु. तम्बलोहादीहि कतो लोहमासको. सारदारुना वा वेळुपेसिकाय वा अन्तमसो तालपण्णेनपि रूपं छिन्दित्वा कतो दारुमासको. लाखाय वा निय्यासेन वा रूपं समुट्ठापेत्वा कतो जतुमासको. यो यो यत्थ यत्थ जनपदे यदा यदा वोहारं गच्छति, अन्तमसो अट्ठिमयोपि चम्ममयोपि रुक्खफलबीजमयोपि समुट्ठापितरूपोपि असमुट्ठापितरूपोपीति अयं सब्बोपि रजतमासकेनेव सङ्गहितो. मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानि दासिदासखेत्तवत्थुपुप्फारामफलारामादयोति इदं दुक्कटवत्थु. तत्थ निस्सग्गियवत्थुं अत्तनो वा सङ्घगणपुग्गलचेतियानं वा अत्थाय सम्पटिच्छितुं न वट्टति. अत्तनो अत्थाय सम्पटिच्छतो निस्सग्गियं पाचित्तियं होति, सेसानं अत्थाय दुक्कटं. दुक्कटवत्थुं सब्बेसम्पि अत्थाय सम्पटिच्छतो दुक्कटमेव.
तत्रायं विनिच्छयो (पारा. अट्ठ. २.५३८-९) – सचे कोचि जातरूपरजतं आहरित्वा ‘‘इदं सङ्घस्स दम्मि, आरामं वा करोथ चेतियं वा भोजनसालादीनं वा अञ्ञतर’’न्ति वदति, इदं सम्पटिच्छितुं न वट्टति. सचे पन ‘‘नयिदं भिक्खूनं सम्पटिच्छितुं वट्टती’’ति पटिक्खित्ते ‘‘वड्ढकीनं वा कम्मकारानं वा हत्थे भविस्सति ¶ , केवलं तुम्हे सुकतदुक्कटं जानाथा’’ति वत्वा तेसं हत्थे दत्वा पक्कमति, वट्टति. अथापि ‘‘मम मनुस्सानं हत्थे भविस्सति, मय्हमेव वा हत्थे भविस्सति, केवलं तुम्हे यं यस्स दातब्बं, तदत्थाय पेसेथा’’ति वदति, एवम्पि वट्टति. सचे पन संघं वा गणं वा पुग्गलं वा अनामसित्वा ‘‘इदं हिरञ्ञसुवण्णं चेतियस्स देम, विहारस्स देम, नवकम्मस्स देमा’’ति वदन्ति, पटिक्खिपितुं न वट्टति, ‘‘इमे इदं भणन्ती’’ति कप्पियकारकानं आचिक्खितब्बं. ‘‘चेतियादीनं अत्थाय तुम्हे गहेत्वा ठपेत्वा’’ति वुत्ते पन ‘‘अम्हाकं गहेतुं न वट्टती’’ति पटिक्खिपितब्बं.
सचे पन कोचि बहुं हिरञ्ञसुवण्णं आनेत्वा ‘‘इदं संघस्स दम्मि, चत्तारो पच्चये परिभुञ्जथा’’ति वदति, तञ्चे संघो सम्पटिच्छति, पटिग्गहणेपि परिभोगेपि आपत्ति. तत्र चेको ¶ भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति, उपासको च ‘‘यदिन कप्पति, मय्हमेव भविस्सती’’ति तं आदाय गच्छति. सो भिक्खु ‘‘तया संघस्स लाभन्तरायो कतो’’ति न केनचि किञ्चि वत्तब्बो. यो हि तं चोदेति, स्वेव सापत्तिको होति. तेन पनेकेन बहू अनापत्तिका कता. सचे पन भिक्खूहि ‘‘न वट्टती’’ति पटिक्खित्ते ‘‘कप्पियकारकानं वा हत्थे भविस्सति, मम पुरिसानं वा मय्हं वा हत्थे भविस्सति, केवलं तुम्हे पच्चये परिभुञ्जथा’’ति वदति, वट्टति.
चतुपच्चयत्थाय च दिन्नं येन येन पच्चयेन अत्थो होति, तं तदत्थं उपनेतब्बं. चिवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं. सचे चीवरेन तादिसो अत्थो नत्थि, पिण्डपातादीहि संघो किलमति, संघसुट्ठुताय अपलोकेत्वा तदत्थायपि उपनेतब्बं. एस नयो पिण्डपातगिलानपच्चयत्थाय दिन्नेपि. सेनासनत्थाय दिन्नं पन सेनासनस्स गरुभण्डत्ता सेनासनेयेव उपनेतब्बं. सचे पन भिक्खूसु सेनासनं छड्डेत्वा गतेसु सेनासनं विनस्सति, ईदिसे काले सेनासनं विस्सज्जेत्वापि भिक्खूनं परिभोगो अनुञ्ञातो, तस्मा सेनासनजग्गनत्थं मूलच्छेज्जं अकत्वा यापनमत्तं परिभुञ्जितब्बं.
६०. सचे कोचि ‘‘मय्हं तिसस्ससम्पादनकं महातळाकं अत्थि, तं संघस्स दम्मी’’ति वदति, तञ्चे संघो सम्पटिच्छति, पटिग्गहणेपि परिभोगेपि आपत्तियेव. यो पन तं पटिक्खिपति, सो पुरिमनयेनेव न केनचि किञ्चि वत्तब्बो. यो हि तं चोदेति, स्वेव सापत्तिको होति ¶ . तेन पनेकेन बहू अनापत्तिका कता. यो पन ‘‘तादिसंयेव तळाकं दम्मी’’ति वत्वा भिक्खूहि ‘‘न वट्टती’’ति पटिक्खित्तो वदति ‘‘असुकञ्च असुकञ्च सङ्घस्स तळाकं अत्थि, तं कथं वट्टती’’ति. सो वत्तब्बो ‘‘कप्पियं कत्वा दिन्नं भविस्सती’’ति. कथं दिन्नं कप्पियं होतीति. ‘‘चत्तारो पच्चये परिभुञ्जथा’’ति वत्वा दिन्नन्ति. सो सचे ‘‘साधु, भन्ते चत्तारो पच्चये परिभुञ्जथा’’ति देति, वट्टति. अथापि ‘‘तळाकं गण्हथा’’ति वत्वा ‘‘न वट्टती’’ति पटिक्खित्तो ‘‘कप्पियकारको अत्थी’’ति पुच्छित्वा ‘‘नत्थी’’ति वुत्ते ‘‘इदं असुको नाम विचारेस्सति, असुकस्स वा हत्थे मय्हं वा हत्थे भविस्सति, सङ्घो कप्पियभण्डं परिभुञ्जतू’’ति वदति, वट्टति. सचेपि ‘‘न वट्टती’’ति पटिक्खित्तो ‘‘उदकं परिभुञ्जिस्सति, भण्डकं धोविस्सति, मिगपक्खिनो पिविस्सन्ती’’ति वदति, एवम्पि वट्टति. अथापि ‘‘न वट्टती’’ति पटिक्खित्तो वदति ‘‘कप्पियसीसेन गण्हथा’’ति. ‘‘साधु उपासक, सङ्घो पानीयं पिविस्सति, भण्डकं धोविस्सति, मिगपक्खिनो पिविस्सन्ती’’ति वत्वा परिभुञ्जितुं वट्टति. अथापि ‘‘मम तळाकं वा पोक्खरणिं वा सङ्घस्स ¶ दम्मी’’ति वुत्ते ‘‘साधु उपासक, सङ्घो पानीयं पिविस्सती’’तिआदीनि वत्वा परिभुञ्जितुं वट्टतियेव.
यदि पन भिक्खूहि हत्थकम्मं याचित्वा सहत्थेन च कप्पियपथविं खणित्वा उदकपरिभोगत्थाय तळाकं कारितं होति, तञ्चे निस्साय सस्सं निप्फादेत्वा मनुस्सा विहारे कप्पियभण्डं देन्ति, वट्टति. अथ मनुस्सा एव सङ्घस्स उपकारत्थाय सङ्घिकभूमिं खणित्वा तं निस्साय निप्फन्नसस्सतो कप्पियभण्डं देन्ति, एतम्पि वट्टति. ‘‘अम्हाकं एकं कप्पियकारकं ठपेथा’’ति वुत्ते च ठपेतुम्पि लब्भति. अथ ते मनुस्सा राजबलिना उपद्दुता पक्कमन्ति, अञ्ञे पटिपज्जन्ति, न च भिक्खूनं किञ्चि देन्ति, उदकं वारेतुं लब्भति, तञ्च खो कसिकम्मकालेयेव, न सस्सकाले. सचे ते वदन्ति ‘‘ननु, भन्ते, पुब्बेपि मनुस्सा इमं निस्साय सस्सं अकंसू’’ति, ततो वत्तब्बा ‘‘ते सङ्घस्स इमञ्च इमञ्च उपकारं अकंसु, इदञ्चिदञ्च कप्पियभण्डकं अदंसू’’ति. सचे ते वदन्ति ‘‘मयम्पि दस्सामा’’ति, एवम्पि वट्टति.
सचे पन कोचि अब्यत्तो अकप्पियवोहारेन तळाकं पटिग्गण्हाति वा कारेति वा, तं भिक्खूहि न परिभुञ्जितब्बं, तं निस्साय लद्धकप्पियभण्डम्पि अकप्पियमेव ¶ . सचे भिक्खूहि परिच्चत्तभावं ञत्वा सामिको वा तस्स पुत्तधीतरो वा अञ्ञो वा कोचि वंसे उप्पन्नो पुन कप्पियवोहारेन देति, वट्टति. पच्छिन्ने कुलवंसे यो तस्स जनपदस्स सामिको, सो अच्छिन्दित्वा कप्पियवोहारेन पुन देति चित्तलपब्बते भिक्खुना नीहटउदकवाहकं अळनागराजमहेसी विय, एवम्पि वट्टति. कप्पियवोहारेपि उदकवसेन पटिग्गहिततळाके सुद्धचित्तानं मत्तिकुद्धरणपाळिबन्धनादीनि च कातुं वट्टति. तं निस्साय पन सस्सं करोन्ते दिस्वा कप्पियकारकं ठपेतुं न वट्टति. यदि ते सयमेव कप्पियभण्डं देन्ति, गहेतब्बं. नो चे देन्ति, न चोदेतब्बं. पच्चयवसेन पटिग्गहिततळाके कप्पियकारकं ठपेतुं वट्टति, मत्तिकुद्धरणपाळिबन्धनादीनि कारेतुं न वट्टति. सचे कप्पियकारका सयमेव करोन्ति, वट्टति. अब्यत्तेन पन लज्जिभिक्खुना कारापितेसु किञ्चापि पटिग्गहणं कप्पियं, भिक्खुस्स पन पयोगपच्चया उप्पन्नेन मिस्सत्ता विसगतपिण्डपातो विय अकप्पियमंसरसमिस्सभोजनं विय च दुब्बिनिभोगं होति, सब्बेसं अकप्पियमेव.
६१. सचे पन उदकस्स ओकासो अत्थि, तळाकस्स पाळि थिरा, ‘‘यथा बहुं उदकं गण्हाति, एवं करोहि, तीरसमीपे उदकं करोही’’ति एवं उदकमेव विचारेति, वट्टति. उद्धने ¶ अग्गिं न पातेन्ति, ‘‘उदककम्मं लब्भतु उपासका’’ति वत्तुं वट्टति, ‘‘सस्सं कत्वा आहरथा’’ति वत्तुं पन न वट्टति. सचे पन तळाके अतिबहुं उदकं दिस्वा पस्सतो वा पिट्ठितो वा मातिकं नीहरापेति, वनं छिन्दापेत्वा केदारे कारापेति, पोराणकेदारेसु वा पकतिभागं अग्गहेत्वा अतिरेकं गण्हाति, नवसस्से वा अपरिच्छिन्नभागे ‘‘एत्तके कहापणे देथा’’ति कहापणे उट्ठापेति, सब्बेसं अकप्पियं.
यो पन ‘‘कसथ वपथा’’ति अवत्वा ‘‘एत्तकाय भूमिया एत्तको नाम भागो’’ति एवं भूमिं वा पतिट्ठापेति, ‘‘एत्तके भूमिभागे अम्हेहि सस्सं कतं, एत्तकं नाम भागं गण्हथा’’ति वदन्तेसु कस्सकेसु भूमिप्पमाणगहणत्थं रज्जुया वा दण्डेन वा मिनाति, खले वा ठत्वा रक्खति, खलतो वा नीहरापेति, कोट्ठागारे वा पटिसामेति, तस्सेव तं अकप्पियं. सचे कस्सका कहापणे आहरित्वा ‘‘इमे सङ्घस्स आहटा’’ति वदन्ति, अञ्ञतरो च भिक्खु ‘‘न सङ्घो कहापणे खादती’’ति सञ्ञाय ‘‘एत्तकेहि कहापणेहि साटके आहरथ ¶ , एत्तकेहि यागुआदीनि सम्पादेथा’’ति वदति, यं ते आहरन्ति, तं सब्बेसं अकप्पियं. कस्मा? कहापणानं विचारितत्ता. सचे धञ्ञं आहरित्वा ‘‘इदं सङ्घस्स आहट’’न्ति वदन्ति, अञ्ञतरो च भिक्खु पुरिमनयेनेव ‘‘एत्तकेहि वीहीहि इदञ्चिदञ्च आहरथा’’ति वदति, यं ते आहरन्ति, तं तस्सेव अकप्पियं. कस्मा? धञ्ञस्स विचारितत्ता. सचे तण्डुलं वा अपरण्णं वा आहरित्वा ‘‘इदं सङ्घस्स आहट’’न्ति वदन्ति, अञ्ञतरो च भिक्खु पुरिमनयेनेव ‘‘एत्तकेहि तण्डुलेहि इदञ्चिदञ्च आहरथा’’ति वदति, यं ते आहरन्ति, तं सब्बेसं कप्पियं. कस्मा? कप्पियानं तण्डुलादीनं विचारितत्ता. कयविक्कयेपि अनापत्ति कप्पियकारकस्स आचिक्खितत्ता.
६२. पुब्बे पन चित्तलपब्बते एको भिक्खु चतुसालद्वारे ‘‘अहो वत स्वे सङ्घस्स एत्तकप्पमाणे पूवे पचेय्यु’’न्ति आरामिकानं सञ्ञाजननत्थं भूमियं मण्डलं अकासि. तं दिस्वा छेको आरामिको तथेव कत्वा दुतियदिवसे भेरिया आकोटिताय सन्निपतिते सङ्घे पूवं गहेत्वा सङ्घत्थेरं आह – ‘‘भन्ते, अम्हेहि इतो पुब्बे नेव पितूनं, न पितामहानं एवरूपं सुतपुब्बं, एकेन अय्येन चतुसालद्वारे पूवत्थाय सञ्ञा कता, इतो दानि पभुति अय्या अत्तनो अत्तनो चित्तानुरूपं वदन्तु, अम्हाकम्पि फासुविहारो भविस्सती’’ति. महाथेरो ततोव निवत्ति, एकभिक्खुनापि पूवो न गहितो. एवं पुब्बे तत्रुप्पादं न परिभुञ्जिंसु. तस्मा –
सल्लेखं ¶ अच्चजन्तेन, अप्पमत्तेन भिक्खुना;
कप्पियेपि न कातब्बा, आमिसत्थाय लोलताति. (पारा. अट्ठ. २.५३८-९);
यो चायं तळाके वुत्तो, पोक्खरणीउदकवाहकमातिकादीसुपि एसेव नयो.
६३. पुब्बण्णापरण्णउच्छुफलाफलादीनं विरुहनट्ठानं यं किञ्चि खेत्तं वा वत्थुं वा ‘‘दम्मी’’ति वुत्तेपि ‘‘न वट्टती’’ति पटिक्खिपित्वा तळाके वुत्तनयेनेव यदा कप्पियवोहारेन ‘‘चतुपच्चयपरिभोगत्थाय दम्मी’’ति वदति, तदा सम्पटिच्छितब्बं, ‘‘वनं दम्मि अरञ्ञं दम्मी’’ति वुत्ते पन वट्टति. सचे मनुस्सा भिक्खूहि अनाणत्तायेव तत्थ रुक्खे छिन्दित्वा अपरण्णादीनि सम्पादेत्वा ¶ भिक्खूनं भागं देन्ति, वट्टति, अदेन्ता न चोदेतब्बा. सचे केनचिदेव अन्तरायेन तेसु पक्कन्तेसु अञ्ञे करोन्ति, न च भिक्खूनं किञ्चि देन्ति, ते वारेतब्बा. सचे वदन्ति ‘‘ननु, भन्ते, पुब्बे मनुस्सा इध सस्सानि अकंसू’’ति, ततो वत्तब्बा ‘‘ते सङ्घस्स इदञ्चिदञ्च कप्पियभण्डं अदंसू’’ति. सचे वदन्ति ‘‘मयम्पि दस्सामा’’ति, एवं वट्टति.
किञ्चि सस्सुट्ठानकं भूमिप्पदेसं सन्धाय ‘‘सीमं देमा’’ति वदन्ति, वट्टति. सीमपरिच्छेदनत्थं पन थम्भा वा पासाणा वा सयं न ठपेतब्बा, भूमि नाम अनग्घा, अप्पकेनपि पाराजिको भवेय्य. आरामिकानं पन वत्तब्बं ‘‘इमिना ठानेन अम्हाकं सीमा गता’’ति. सचेपि हि ते अधिकं गण्हन्ति, परियायेन कथितत्ता अनापत्ति. यदि पन राजराजमहामत्तादयो सयमेव थम्भे ठपापेत्वा ‘‘चत्तारो पच्चये परिभुञ्जथा’’ति देन्ति, वट्टतियेव.
सचे ¶ कोचि अन्तोसीमायं तळाकं वा खणति, विहारमज्झेन वा मातिकं नेति, चेतियङ्गणबोधियङ्गणादीनि दुस्सन्ति, वारेतब्बो. सचे सङ्घो किञ्चि लभित्वा आमिसगरुकताय न वारेति, एको भिक्खु वारेति, सोव भिक्खु इस्सरो. सचे एको भिक्खु न वारेति ‘‘नेथ तुम्हे’’ति, तेसंयेव पक्खो होति. सङ्घो वारेति, सङ्घोव इस्सरो. सङ्घिकेसु हि कम्मेसु यो धम्मकम्मं करोति, सोव इस्सरो. सचे वारियमानोपि करोति, हेट्ठा गहितं पंसुं हेट्ठा पक्खिपित्वा, उपरि गहितं पंसुं उपरि पक्खिपित्वा पूरेतब्बा.
सचे कोचि यथाजातमेव उच्छुं वा अपरण्णं वा अलाबुकुम्भण्डादिकं वा वल्लिफलं दातुकामो ‘‘एतं सब्बं उच्छुखेत्तं अपरण्णवत्थुं वल्लिफलावाटं दम्मी’’ति वदति, सह वत्थुना परामट्ठत्ता न वट्टतीति महासुमत्थेरो आह. महापदुमत्थेरो पन ‘‘अभिलापमत्तमेतं, सामिकानंयेव हि सो भूमिभागो, तस्मा वट्टती’’ति आह. ‘‘दासं दम्मी’’ति वदति, न वट्टति. ‘‘आरामिकं दम्मि, वेय्यावच्चकरं दम्मि, कप्पियकारकं दम्मी’’ति वुत्ते वट्टति. सचे आरामिको पुरेभत्तम्पि पच्छाभत्तम्पि सङ्घस्सेव कम्मं करोति, सामणेरस्स विय सब्बं भेसज्जं पटिजग्गनम्पि तस्स कातब्बं. सचे पुरेभत्तमेव सङ्घस्स कम्मं करोति, पच्छाभत्तं अत्तनो करोति, सायं निवापो न दातब्बो. येपि पञ्चदिवसवारेन ¶ वा पक्खवारेन वा सङ्घस्स कम्मं कत्वा सेसकाले अत्तनो कम्मं करोन्ति, तेसम्पि करणकालेयेव भत्तञ्च निवापो च दातब्बो. सचे सङ्घस्स कम्मं नत्थि, अत्तनोयेव कम्मं कत्वा जीवन्ति, ते चे हत्थकम्ममूलं आनेत्वा देन्ति, गहेतब्बं. नो चे देन्ति, न किञ्चि वत्तब्बा. यं किञ्चि रजकदासम्पि पेसकारदासम्पि आरामिकनामेन सम्पटिच्छितुं वट्टति.
सचे ‘‘गावो देमा’’ति वदन्ति, ‘‘न वट्टती’’ति पटिक्खिपितब्बा. इमा गावो कुतोति. पण्डितेहि पञ्चगोरसपरिभोगत्थाय दिन्नाति. ‘‘मयम्पि पञ्चगोरसपरिभोगत्थाय देमा’’ति वुत्ते वट्टन्ति. अजिकादीसुपि एसेव नयो. ‘‘हत्थिं देम, अस्सं, महिंसं, कुक्कुटं, सूकरं देमा’’ति वदन्ति, सम्पटिच्छितुं न वट्टति. सचे केचि मनुस्सा ‘‘अप्पोस्सुक्का, भन्ते, तुम्हे होथ, मयं इमे गहेत्वा तुम्हाकं कप्पियभण्डं दस्सामा’’ति गण्हन्ति, वट्टति. कुक्कुटसूकरे ‘‘सुखं जीवन्तू’’ति अरञ्ञे विस्सज्जापेतुं वट्टति. ‘‘इमं तळाकं, इमं खेत्तं, इमं वत्थुं विहारस्स देमा’’ति वुत्ते पटिक्खिपितुं न लब्भति.
६४. सचे कोचि भिक्खुं उद्दिस्स दूतेन हिरञ्ञसुवण्णादिचीवरचेतापन्नं पहिणेय्य ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेही’’ति, सो चे दूतो तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य ‘‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हतु आयस्मा चीवरचेतापन्न’’न्ति, तेन भिक्खुना सो दूतो एवमस्स वचनीयो ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम, चीवरञ्च खो मयं पटिग्गण्हाम कालेन कप्पिय’’न्ति. सो चे दूतो तं भिक्खुं एवं वदेय्य ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति, चीवरत्थिकेन भिक्खुना वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासको वा ‘‘एसो खो, आवुसो, भिक्खूनं वेय्यावच्चकरो’’ति. न वत्तब्बो ‘‘तस्स देही’’ति वा ‘‘सो वा निक्खिपिस्सति, सो वा परिवत्तेस्सति, सो वा चेतापेस्सती’’ति ¶ . सो चे दूतो तं वेय्यावच्चकरं सञ्ञापेत्वा तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य ‘‘यं खो, भन्ते, आयस्मा वेय्यावच्चकरं निद्दिसि, आणत्तो सो मया, उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’’ति. चीवरत्थिकेन भिक्खुना वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो ¶ ‘‘अत्थो मे, आवुसो, चीवरेना’’ति. न वत्तब्बो ‘‘देहि मे चीवरं, आहर मे चीवरं, परिवत्तेहि मे चीवरं, चेतापेहि मे चीवर’’न्ति. सचे द्वत्तिक्खत्तुं चोदयमानो सारयमानो तं चीवरं अभिनिप्फादेति, इच्चेतं कुसलं. नो चे अभिनिप्फादेति, तत्थ गन्त्वा चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बं, न आसने निसीदितब्बं, न आमिसं पटिग्गहेतब्बं, न धम्मो भासितब्बो. ‘‘किं कारणा आगतोसी’’ति पुच्छियमानेन ‘‘जानाहि, आवुसो’’ति एत्तकमेव वत्तब्बं.
सचे आसने वा निसीदति, आमिसं वा पटिग्गण्हाति, धम्मं वा भासति, ठानं भञ्जति. सचे चतुक्खत्तुं चोदेति, चतुक्खत्तुं ठातब्बं. पञ्चक्खत्तुं चोदेति, द्विक्खत्तुं ठातब्बं. छक्खत्तुं चोदेति, न ठातब्बं. एकाय हि चोदनाय ठानद्वयं भञ्जति. यथा छक्खत्तुं चोदेत्वा न ठातब्बं, एवं द्वादसक्खत्तुं ठत्वा न चोदेतब्बं. तस्मा सचे चोदेतियेव न तिट्ठति, छ चोदना लब्भन्ति. सचे तिट्ठतियेव न चोदेति, द्वादस ठानानि लब्भन्ति. सचे चोदेतिपि तिट्ठतिपि, एकाय चोदनाय द्वे ठानानि हापेतब्बानि. तत्थ यो एकदिवसमेव पुनप्पुनं गन्त्वा छक्खत्तुं चोदेति, सकिंयेव वा गन्त्वा ‘‘अत्थो मे, आवुसो, चीवरेना’’ति छक्खत्तुं वदति, तत्थ एकदिवसमेव पुनप्पुनं गन्त्वा द्वादसक्खत्तुं तिट्ठति, सकिमेव वा गन्त्वा तत्र तत्र ठाने तिट्ठति, सोपि सब्बचोदनायो सब्बट्ठानानि च भञ्जति, को पन वादो नानादिवसेसु. ततो चे उत्तरि वायममानो तं चीवरं अभिनिप्फादेति, पयोगे दुक्कटं, पटिलाभेन निस्सग्गियं होति. नो चे सक्कोति तं अभिनिप्फादेतुं, यतो राजतो राजमहामत्ततो वा अस्स भिक्खुनो तं चीवरचेतापन्नं आनीतं, तस्स सन्तिकं सामं वा गन्तब्बं, दूतो वा पाहेतब्बो ‘‘यं खो तुम्हे आयस्मन्तो भिक्खुं उद्दिस्स चीवरचेतापन्नं पहिणित्थ, न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोति, युञ्जन्तायस्मन्तो सकं, मा तुम्हाकं सन्तकं विनस्सतू’’ति. अयं तत्थ सामीचि. यो पन नेव सामं गच्छति, न दूतं पाहेति, वत्तभेदे दुक्कटं आपज्जति.
६५. किं पन (पारा. अट्ठ. २.५३८-९) सब्बकप्पियकारकेसु एवं पटिपज्जितब्बन्ति? न पटिपज्जितब्बं. अयञ्हि कप्पियकारको नाम सङ्खेपतो दुविधो निद्दिट्ठो ¶ अनिद्दिट्ठो च. तत्थ निद्दिट्ठो दुविधो भिक्खुना निद्दिट्ठो दूतेन निद्दिट्ठोति. अनिद्दिट्ठोपि दुविधो ¶ मुखवेवटिककप्पियकारको परम्मुखकप्पियकारकोति. तेसु भिक्खुना निद्दिट्ठो सम्मुखासम्मुखवसेन चतुब्बिधो होति, तथा दूतेन निद्दिट्ठोपि. कथं? इधेकच्चो भिक्खुस्स चीवरत्थाय दूतेन अकप्पियवत्थुं पहिणति, दूतो तं भिक्खुं उपसङ्कमित्वा ‘‘इदं, भन्ते, इत्थन्नामेन तुम्हाकं चीवरत्थाय पहितं, गण्हथ न’’न्ति वदति, भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति, दूतो ‘‘अत्थि पन ते, भन्ते, वेय्यावच्चकरो’’ति पुच्छति, पुञ्ञत्थिकेहि च उपासकेहि ‘‘भिक्खूनं वेय्यावच्चं करोथा’’ति आणत्ता वा, भिक्खूनं वा सन्दिट्ठसम्भत्ता केचि वेय्यावच्चकरा होन्ति, तेसं अञ्ञतरो तस्मिं खणे भिक्खुस्स सन्तिके निसिन्नो होति, भिक्खु तं निद्दिसति ‘‘अयं भिक्खूनं वेय्यावच्चकरो’’ति, दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा देही’’ति गच्छति, अयं भिक्खुना सम्मुखानिद्दिट्ठो.
नो चे भिक्खुस्स सन्तिके निसिन्नो होति, अपिच खो भिक्खु निद्दिसति ‘‘असुकस्मिं नाम गामे इत्थन्नामो भिक्खूनं वेय्यावच्चकरो’’ति, सो गन्त्वा तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं किणित्वा ददेय्यासी’’ति आगन्त्वा भिक्खुस्स आरोचेत्वा गच्छति, अयमेको भिक्खुना असम्मुखानिद्दिट्ठो.
न हेव खो सो दूतो अत्तना आगन्त्वा आरोचेति, अपिच खो अञ्ञं पहिणति ‘‘दिन्नं मया, भन्ते, तस्स हत्थे चीवरचेतापन्नं, तुम्हे चीवरं गण्हेय्याथा’’ति, अयं दुतियो भिक्खुना असम्मुखानिद्दिट्ठो.
न हेव खो अञ्ञं पहिणति, अपिच गच्छन्तोव भिक्खुं वदति ‘‘अहं तस्स हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति, अयं ततियो भिक्खुना असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो भिक्खुना निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु इध वुत्तनयेनेव पटिपज्जितब्बं.
अपरो भिक्खु पुरिमनयेनेव दूतेन पुच्छितो नत्थिताय वा अविचारेतुकामताय वा ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तस्मिं खणे कोचि मनुस्सो आगच्छति, दूतो तस्स हत्थे अकप्पियवत्थुं दत्वा ‘‘इमस्स हत्थतो चीवरं गण्हेय्याथा’’ति वत्वा गच्छति, अयं दूतेन सम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो.
अपरो ¶ ¶ दूतो गामं पविसित्वा अत्तना अभिरुचितस्स कस्सचि हत्थे अकप्पियवत्थुं दत्वा पुरिमनयेनेव आगन्त्वा वा आरोचेति, अञ्ञं वा पहिणति ‘‘अहं असुकस्स नाम हत्थे चीवरचेतापन्नं दस्सामि, तुम्हे चीवरं गण्हेय्याथा’’ति वत्वा वा गच्छति, अयं ततियो दूतेन असम्मुखानिद्दिट्ठोति एवं एको सम्मुखानिद्दिट्ठो तयो असम्मुखानिद्दिट्ठाति इमे चत्तारो दूतेन निद्दिट्ठवेय्यावच्चकरा नाम. एतेसु मेण्डकसिक्खापदे वुत्तनयेनेव पटिपज्जितब्बं. वुत्तञ्हेतं –
‘‘सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानं हत्थे हिरञ्ञं उपनिक्खिपन्ति ‘इमिना यं अय्यस्स कप्पियं, तं देथा’ति. अनुजानामि, भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं, भिक्खवे, ‘केनचि परियायेन जातरूपरजतं सादितब्बं परियेसितब्ब’न्ति वदामी’’ति (महाव. २९९).
एत्थ चोदनाय परिमाणं नत्थि, मूलं असादियन्तेन सहस्सक्खत्तुम्पि चोदनाय वा ठानेन वा कप्पियभण्डं सादितुं वट्टति. नो चे देति, अञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्बं. सचे इच्छति, मूलसामिकानम्पि कथेतब्बं. नो चे इच्छति, न कथेतब्बं.
अपरो भिक्खु पुरिमनयेनेव दूतेन पुच्छितो ‘‘नत्थम्हाकं कप्पियकारको’’ति वदति, तदञ्ञो समीपे ठितो सुत्वा ‘‘आहर भो, अहं अय्यस्स चीवरं चेतापेत्वा दस्सामी’’ति वदति. दूतो ‘‘हन्द भो ददेय्यासी’’ति तस्स हत्थे दत्वा भिक्खुस्स अनारोचेत्वाव गच्छति, अयं मुखवेवटिककप्पियकारको. अपरो भिक्खुनो उपट्ठाकस्स वा अञ्ञस्स वा हत्थे अकप्पियवत्थुं दत्वा ‘‘थेरस्स चीवरं ददेय्यासी’’ति एत्तोव पक्कमति, अयं परम्मुखाकप्पियकारकोति इमे द्वे अनिद्दिट्ठकप्पियकारका नाम. एतेसु अञ्ञातकअप्पवारितेसु विय पटिपज्जितब्बं. सचे सयमेव चीवरं आनेत्वा ददन्ति, गहेतब्बं. नो चे, न किञ्चि वत्तब्बा. यथा च दूतस्स हत्थे चीवरत्थाय अकप्पियवत्थुम्हि पेसिते विनिच्छयो वुत्तो, एवं पिण्डपातादीनम्पि अत्थाय पेसिते सयं आगन्त्वा दीयमाने च विनिच्छयो वेदितब्बो.
६६. उपनिक्खित्तसादियने ¶ पन अयं विनिच्छयो (पारा. अट्ठ. २.५८३-४) – किञ्चि अकप्पियवत्थुं पादमूले ठपेत्वा ‘‘इदं अय्यस्स होतू’’ति वुत्ते सचेपि चित्तेन सादियति, गण्हितुकामो होति, कायेन वा वाचाय वा ‘‘नयिदं कप्पती’’ति पटिक्खिपति, अनापत्ति ¶ . कायवाचाहि वा अप्पटिक्खिपित्वापि सुद्धचित्तो हुत्वा ‘‘नयिदं अम्हाकं कप्पती’’ति न सादियति, अनापत्तियेव. तीसु द्वारेसु हि येन केनचि पटिक्खित्तं पटिक्खित्तमेव होति. सचे पन कायवाचाहि अप्पटिक्खिपित्वा चित्तेन अधिवासेति, कायवाचाहि कत्तब्बस्स पटिक्खेपस्स अकरणतो अकिरियसमुट्ठानं कायद्वारे च वचीद्वारे च आपत्तिं आपज्जति, मनोद्वारे पन आपत्ति नाम नत्थि.
एको सतं वा सहस्सं वा पादमूले ठपेति ‘‘तुय्हिदं होतू’’ति, भिक्खु ‘‘नयिदं कप्पती’’ति पटिक्खिपति, उपासको ‘‘परिच्चत्तं मया तुम्हाक’’न्ति गतो, अञ्ञो तत्थ आगन्त्वा पुच्छति ‘‘किं, भन्ते, इद’’न्ति, यं तेन च अत्तना च वुत्तं, तं आचिक्खितब्बं. सो चे वदति ‘‘गोपयिस्सामहं, भन्ते, गुत्तट्ठानं दस्सेथा’’ति, सत्तभूमिकम्पि पासादं अभिरुहित्वा ‘‘इदं गुत्तट्ठान’’न्ति आचिक्खितब्बं, ‘‘इध निक्खिपाही’’ति न वत्तब्बं. एत्तावता कप्पियञ्च अकप्पियञ्च निस्साय ठितं होति, द्वारं पिदहित्वा रक्खन्तेन वसितब्बं. सचे किञ्चि विक्कायिकभण्डं पत्तं वा चीवरं वा गहेत्वा आगच्छति, ‘‘इदं गहेस्सथ, भन्ते’’ति वुत्ते ‘‘उपासक, अत्थि अम्हाकं इमिना अत्थो, वत्थु च एवरूपं नाम संविज्जति, कप्पियकारको नत्थी’’ति वत्तब्बं. सचे सो वदति ‘‘अहं कप्पियकारको भविस्सामि, द्वारं विवरित्वा देथा’’ति, द्वारं विवरित्वा ‘‘इमस्मिं ओकासे ठपित’’न्ति वत्तब्बं, ‘‘इदं गण्हा’’ति न वत्तब्बं. एवम्पि कप्पियञ्च अकप्पियञ्च निस्साय ठितमेव होति. सो चे तं गहेत्वा तस्स कप्पियभण्डं देति, वट्टति. सचे अधिकं गण्हाति, ‘‘न मयं तव भण्डं गण्हाम, निक्खमाही’’ति वत्तब्बो.
६७. येन पन जातरूपादिचतुब्बिधं निस्सग्गियवत्थु पटिग्गहितं, तेन किं कातब्बन्ति? सङ्घमज्झे निस्सज्जितब्बं. कथं? तेन भिक्खुना (पारा. ५८४) सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो ‘‘अहं, भन्ते, रूपियं ¶ पटिग्गहेसिं, इदं मे निस्सग्गियं, इमाहं निस्सज्जामी’’ति निस्सज्जित्वा आपत्ति देसेतब्बा. ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा. सचे तत्थ आगच्छति आरामिको वा उपासको वा, सो वत्तब्बो ‘‘आवुसो, इदं जानाही’’ति. सचे सो भणति ‘‘इमिना किं आहरिस्सामी’’ति, न वत्तब्बो ‘‘इमं वा इमं वा आहरा’’ति, कप्पियं आचिक्खितब्बं सप्पिं वा तेलं वा मधुं वा फाणितं वा. आचिक्खन्तेन च ‘‘इमिना सप्पिं वा तेलं वा मधुं वा फाणितं वा आहरा’’ति न वत्तब्बं, ‘‘इदञ्चिदञ्च सङ्घस्स कप्पिय’’न्ति एत्तकमेव वत्तब्बं. सचे सो तेन ¶ परिवत्तेत्वा कप्पियं आहरति, रूपियपटिग्गाहकं ठपेत्वा सब्बेहेव भाजेत्वा परिभुञ्जितब्बं, रूपियपटिग्गाहकेन भागो न गहेतब्बो.
अञ्ञेसं (पारा. अट्ठ. २.५८३-४) भिक्खूनं वा आरामिकानं वा पत्तभागम्पि लभित्वा परिभुञ्जितुं न वट्टति, अन्तमसो मक्कटादीहि ततो हरित्वा अरञ्ञे ठपितं वा तेसं हत्थतो गळितं वा तिरच्छानपटिग्गहितम्पि पंसुकूलम्पि न वट्टतियेव. ततो आहटेन फाणितेन सेनासनधूपनम्पि न वट्टति. सप्पिना वा तेलेन वा पदीपं कत्वा दीपालोके निपज्जितुं, कसिणपरिकम्मं कातुं, पोत्थकम्पि वाचेतुं न वट्टति. तेलमधुफाणितेहि पन सरीरे वणं मक्खेतुं न वट्टतियेव. तेन वत्थुना मञ्चपीठादीनि वा गण्हन्ति, उपोसथागारं वा भोजनसालं वा करोन्ति, परिभुञ्जितुं न वट्टति. छायापि गेहपरिच्छेदेन ठिताव न वट्टति, परिच्छेदातिक्कन्ता आगन्तुकत्ता वट्टति. तं वत्थुं विस्सज्जेत्वा कतेन मग्गेनपि सेतुनापि नावायपि उळुम्पेनापि गन्तुं न वट्टति. तेन वत्थुना खणापिताय पोक्खरणिया उब्भिदोदकं पातुं वा परिभुञ्जितुं वा न वट्टति. अन्तो उदके पन असति अञ्ञं आगन्तुकं उदकं वा वस्सोदकं वा पविट्ठं वट्टति. कीताय येन सद्धिं कीता, तं आगन्तुकम्पि न वट्टति. तं वत्थुं उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जति, तेपि पच्चया तस्स न वट्टन्ति. आरामो गहितो होति, सोपि परिभुञ्जितुं न वट्टति. यदि भूमिपि बीजम्पि अकप्पियं, नेव भूमिं, न फलं परिभुञ्जितुं वट्टति. सचे भूमिंयेव किणित्वा अञ्ञानि बीजानि रोपितानि, फलं वट्टति. अथ बीजानि किणित्वा कप्पियभूमियं रोपितानि, फलं न वट्टति, भूमियं निसीदितुं वा निपज्जितुं वा वट्टति.
सचे ¶ पन तत्थ आगतो कप्पियकारको तं परिवत्तेत्वा सङ्घस्स कप्पियं सप्पितेलादिं आहरितुं न जानाति, सो वत्तब्बो ‘‘आवुसो, इमं छड्डेही’’ति. सचे सो छड्डेति, इच्चेतं कुसलं. नो चे छड्डेति, पञ्चहङ्गेहि समन्नागतो भिक्खु रूपियछड्डको सम्मन्नितब्बो यो न छन्दागतिं गच्छेय्य, न दोसागतिं गच्छेय्य, न मोहागतिं गच्छेय्य, न भयागतिं गच्छेय्य, छड्डिताछड्डितञ्च जानेय्य. एवञ्च पन सम्मन्नितब्बो, पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुं रूपियछड्डकं सम्मन्नेय्य, एसा ञत्ति. सुणातु मे, भन्ते, सङ्घो, सङ्घो इत्थन्नामं भिक्खुं रूपियछड्डकं सम्मन्नति, यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो रूपियछड्डकस्स सम्मुति ¶ , सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. सम्मतो सङ्घेन इत्थन्नामो भिक्खु रूपियछड्डको, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (पारा. ५८५).
६८. तेन सम्मतेन (पारा. अट्ठ. २.५८५) भिक्खुना निमित्तं अकत्वा अक्खीनि निमीलेत्वा नदिया वा पपाते वा वनगहने वा गूथं विय अनपेक्खेन पतितोकासं असमन्नारहन्तेन छड्डेतब्बं. सचे निमित्तं कत्वा पातेति, दुक्कटं आपज्जति. एवं जिगुच्छितब्बेपि रूपिये भगवा परियायेन भिक्खूनं परिभोगं आचिक्खि. रूपियपटिग्गाहकस्स पन केनचि परियायेन ततो उप्पन्नपच्चयपरिभोगो न वट्टति. यथा चायं एतस्स न वट्टति, एवं असन्तसम्भावनाय वा कुलदूसककम्मेन वा कुहनादीहि वा उप्पन्नपच्चया नेव तस्स, न अञ्ञस्स वट्टन्ति, धम्मेन समेन उप्पन्नापि अपच्चवेक्खित्वा परिभुञ्जितुं न वट्टन्ति. चत्तारो हि परिभोगा – थेय्यपरिभोगो इणपरिभोगो दायज्जपरिभोगो सामिपरिभोगोति. तत्थ सङ्घमज्झेपि निसीदित्वा परिभुञ्जन्तस्स दुस्सीलस्स परिभोगो थेय्यपरिभोगो नाम. सीलवतो अपच्चवेक्खितपरिभोगो इणपरिभोगो नाम. तस्मा चीवरं परिभोगे परिभोगे पच्चवेक्खितब्बं, पिण्डपातो आलोपे आलोपे ¶ , तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयाममज्झिमयामपच्छिमयामेसु. सचस्स अपच्चवेक्खतो अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठति. सेनासनम्पि परिभोगे परिभोगे पच्चवेक्खितब्बं. भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयता वट्टति, एवं सन्तेपि पटिग्गहणे सतिं कत्वा परिभोगे अकरोन्तस्सेव आपत्ति, पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ति. चतुब्बिधा हि सुद्धि – देसनासुद्धि संवरसुद्धि परियेट्ठिसुद्धि पच्चवेक्खणसुद्धीति.
तत्थ देसनासुद्धि नाम पातिमोक्खसंवरसीलं. तञ्हि देसनाय सुज्झनतो ‘‘देसनासुद्धी’’ति वुच्चति. संवरसुद्धि नाम इन्द्रियसंवरसीलं. तञ्हि ‘‘न पुनेवं करिस्सामी’’ति चित्ताधिट्ठानसंवरेनेव सुज्झनतो ‘‘संवरसुद्धी’’ति वुच्चति. परियेट्ठिसुद्धि नाम आजीवपारिसुद्धिसीलं. तञ्हि अनेसनं पहाय धम्मेन समेन पच्चये उप्पादेन्तस्स परियेसनाय सुद्धत्ता ‘‘परियेट्ठिसुद्धी’’ति वुच्चति. पच्चवेक्खणसुद्धि नाम पच्चयपरिभोगसन्निस्सितसीलं. तञ्हि ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन वुत्तेन पच्चवेक्खणेन सुज्झनतो ‘‘पच्चवेक्खणसुद्धी’’ति ¶ वुच्चति, तेन वुत्तं ‘‘पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ती’’ति.
सत्तन्नं सेक्खानं पच्चयपरिभोगो दायज्जपरिभोगो नाम. ते हि भगवतो पुत्ता, तस्मा पितुसन्तकानं पच्चयानं दायादा हुत्वा ते पच्चये परिभुञ्जन्ति. किं पन ते भगवतो पच्चये परिभुञ्जन्ति, गिहीनं पच्चये परिभुञ्जन्तीति? गिहीहि दिन्नापि भगवता अनुञ्ञातत्ता भगवतो सन्तका होन्ति, तस्मा भगवतो पच्चये परिभुञ्जन्तीति वेदितब्बं. धम्मदायादसुत्त (म. नि. १.२९ आदयो) ञ्चेत्थ साधकं. खीणासवानं परिभोगो सामिपरिभोगो नाम. ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ति. इति इमेसु परिभोगेसु सामिपरिभोगो च दायज्जपरिभोगो च सब्बेसम्पि वट्टति, इणपरिभोगो न वट्टति, थेय्यपरिभोगे कथायेव नत्थि.
अपरेपि चत्तारो परिभोगा – लज्जिपरिभोगो अलज्जिपरिभोगो धम्मियपरिभोगो अधम्मियपरिभोगोति. तत्थ अलज्जिनो लज्जिना सद्धिं ¶ परिभोगो वट्टति, आपत्तिया न कारेतब्बो. लज्जिनो अलज्जिना सद्धिं याव न जानाति, ताव वट्टति. आदितो पट्ठाय हि अलज्जी नाम नत्थि, तस्मा यदास्स अलज्जिभावं जानाति, तदा वत्तब्बो ‘‘तुम्हे कायद्वारे वचीद्वारे च वीतिक्कमं करोथ, तं अप्पतिरूपं, मा एवमकत्था’’ति. सचे अनादियित्वा करोतियेव, यदि तेन सद्धिं परिभोगं करोति, सोपि अलज्जीयेव होति. योपि अत्तनो भारभूतेन अलज्जिना सद्धिं परिभोगं करोति, सोपि निवारेतब्बो. सचे न ओरमति, अयम्पि अलज्जीयेव होति. एवं एको अलज्जी अलज्जिसतम्पि करोति. अलज्जिनो पन अलज्जिनाव सद्धिं परिभोगे आपत्ति नाम नत्थि. लज्जिनो लज्जिना सद्धिं परिभोगो द्विन्नं खत्तियकुमारानं सुवण्णपातियं भोजनसदिसो. धम्मियाधम्मियपरिभोगो पच्चयवसेनेव वेदितब्बो. तत्थ सचे पुग्गलोपि अलज्जी, पिण्डपातोपि अधम्मियो, उभो जेगुच्छा. पुग्गलो अलज्जी, पिण्डपातो धम्मियो, पुग्गलं जिगुच्छित्वा पिण्डपातो न गहेतब्बो. महापच्चरियं पन ‘‘दुस्सीलो सङ्घतो उद्देसभत्तादीनि लभित्वा सङ्घस्सेव देति, एतानि यथादानमेव गहितत्ता वट्टन्ती’’ति वुत्तं. पुग्गलो लज्जी, पिण्डपातो अधम्मियो, पिण्डपातो जेगुच्छो न गहेतब्बो. पुग्गलो लज्जी, पिण्डपातोपि धम्मियो, वट्टति.
अपरे द्वे पग्गहा द्वे च परिभोगा – लज्जिपग्गहो अलज्जिपग्गहो, धम्मपरिभोगो आमिसपरिभोगोति. तत्थ अलज्जिनो लज्जिं पग्गहेतुं वट्टति, न सो आपत्तिया कारेतब्बो ¶ . सचे पन लज्जी अलज्जिं पग्गण्हाति, अनुमोदनाय अज्झेसति, धम्मकथाय अज्झेसति, कुलेसु उपत्थम्भेति, इतरोपि ‘‘अम्हाकं आचरियो ईदिसो च ईदिसो चा’’ति तस्स परिसति वण्णं भासति, अयं सासनं ओसक्कापेति अन्तरधापेतीति वेदितब्बो. धम्मपरिभोगआमिसपरिभोगेसु पन यत्थ आमिसपरिभोगो वट्टति, धम्मपरिभोगोपि तत्थ वट्टति. यो पन कोटियं ठितो, गन्थो तस्स पुग्गलस्स अच्चयेन नस्सिस्सति, तं धम्मानुग्गहेन उग्गण्हितुं वट्टतीति वुत्तं. तत्रिदं वत्थु – महाभये किर एकस्सेव भिक्खुनो महानिद्देसो पगुणो अहोसि. अथ चतुनिकायिकतिस्सत्थेरस्स उपज्झायो महातिपिटकत्थेरो नाम ¶ महारक्खितत्थेरं आह ‘‘आवुसो महारक्खित, एतस्स सन्तिके महानिद्देसं गण्हाही’’ति. ‘‘पापो किरायं, भन्ते, न गण्हामी’’ति. ‘‘गण्हावुसो, अहं ते सन्तिके निसीदिस्सामी’’ति. ‘‘साधु, भन्ते, तुम्हेसु निसिन्नेसु गण्हिस्सामी’’ति पट्ठपेत्वा रत्तिन्दिवं निरन्तरं परियापुणन्तो ओसानदिवसे हेट्ठामञ्चे इत्थिं दिस्वा ‘‘भन्ते, सुतंयेव मे पुब्बे, सचाहं एवं जानेय्यं, न ईदिसस्स सन्तिके धम्मं परियापुणेय्य’’न्ति आह. तस्स पन सन्तिके बहू महाथेरा उग्गण्हित्वा महानिद्देसं पतिट्ठापेसुन्ति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
रूपियादिपटिग्गहणविनिच्छयकथा समत्ता.