📜
१३. दानलक्खणादिविनिच्छयकथा
६९. दानविस्सासग्गाहेहि ¶ लाभस्स परिणामनन्ति एत्थ ताव दानन्ति अत्तनो सन्तकस्स चीवरादिपरिक्खारस्स सद्धिविहारिकादीसु यस्स कस्सचि दानं. तत्रिदं दानलक्खणं – ‘‘इदं तुय्हं देमि ददामि दज्जामि ओणोजेमि परिच्चजामि विस्सज्जामी’’ति वा ‘‘इत्थन्नामस्स देमि…पे… विस्सज्जामी’’ति वा वदति, सम्मुखापि परम्मुखापि दिन्नंयेव होति. ‘‘तुय्हं गण्हाही’’ति वुत्ते ‘‘मय्हं गण्हामी’’ति वदति, सुदिन्नं सुग्गहितञ्च. ‘‘तव सन्तकं करोहि, तव सन्तकं होतु, तव सन्तकं होती’’ति वुत्ते ‘‘मम सन्तकं करोमि, मम सन्तकं होतु, मम सन्तकं करिस्सामी’’ति वदति, दुदिन्नं दुग्गहितञ्च. नेव दाता दातुं जानाति, न इतरो गहेतुं, सचे पन ‘‘तव सन्तकं करोही’’ति वुत्ते ‘‘साधु, भन्ते, मय्हं गण्हामी’’ति गण्हाति, सुग्गहितं. सचे पन एको ‘‘इदं चीवरं गण्हाही’’ति वदति, इतरो ‘‘न गण्हामी’’ति वदति, पुन सो ‘‘दिन्नं मया तुय्हं, गण्हाही’’ति वदति, इतरोपि ‘‘न मय्हं इमिना अत्थो’’ति वदति, ततो पुरिमोपि ‘‘मया दिन्न’’न्ति दसाहं अतिक्कामेति, पच्छिमोपि ‘‘मया पटिक्खित्त’’न्ति, कस्स आपत्तीति? न कस्सचि. यस्स पन रुच्चति, तेन अधिट्ठहित्वा परिभुञ्जितब्बं. ‘‘इत्थन्नामस्स देही’’ति दिन्नं याव परस्स हत्थं न पापुणाति, ताव यो पहिणति, तस्सेव सन्तकं, ‘‘इत्थन्नामस्स दम्मी’’ति दिन्नं पन यस्स पहीयति, तस्स सन्तकं. तस्मा भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इदं ¶ चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे यो पहिणति, तस्स विस्सासा गण्हाति, सुग्गहितं. यस्स पहीयति, तस्स विस्सासा गण्हाति, दुग्गहितं.
भिक्खु (महाव. ३७८-३७९) भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे सुणाति ‘‘यो पहिणति, सो कालकतो’’ति, तस्स मतकचीवरं अधिट्ठाति, स्वाधिट्ठितं. यस्स पहीयति, तस्स विस्सासा गण्हाति, दुग्गहितं. भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे सुणाति ‘‘यस्स पहीयति, सो कालकतो’’ति, तस्स मतकचीवरं अधिट्ठाति, द्वाधिट्ठितं. यो पहिणति, तस्स विस्सासा गण्हाति, सुग्गहितं. भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इमं चीवरं इत्थन्नामस्स देही’’ति. सो अन्तरामग्गे सुणाति ‘‘उभो कालकता’’ति, यो पहिणति, तस्स मतकचीवरं अधिट्ठाति, स्वाधिट्ठितं. यस्स पहीयति, तस्स मतकचीवरं अधिट्ठाति, द्वाधिट्ठितं. भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे यो पहिणति, तस्स विस्सासा गण्हाति, दुग्गहितं. यस्स पहीयति, तस्स विस्सासा गण्हाति, सुग्गहितं. भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे सुणाति ‘‘यो पहिणति, सो कालकतो’’ति, तस्स ¶ मतकचीवरं अधिट्ठाति, द्वाधिट्ठितं. यस्स पहीयति, तस्स विस्सासा गण्हाति, सुग्गहितं. भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे सुणाति ‘‘यस्स पहीयति, सो कालकतो’’ति, तस्स मतकचीवरं अधिट्ठाति, स्वाधिट्ठितं. यो पहिणति, तस्स विस्सासा गण्हाति, दुग्गहितं. भिक्खु भिक्खुस्स हत्थे चीवरं पहिणति ‘‘इमं चीवरं इत्थन्नामस्स दम्मी’’ति. सो अन्तरामग्गे सुणाति ‘‘उभो कालकता’’ति. यो पहिणति, तस्स मतकचीवरं अधिट्ठाति, द्वाधिट्ठितं. यस्स पहीयति, तस्स मतकचीवरं अधिट्ठाति, स्वाधिट्ठितं.
परिच्चजित्वा दिन्नं पुन केनचि कारणेन कुपितो आहरापेतुं न लभति. अत्तना दिन्नम्पि हि चीवरं सकसञ्ञाय अच्छिन्दतो निस्सग्गियं, अञ्ञं परिक्खारं अन्तमसो सूचिम्पि अच्छिन्दतो दुक्कटं. सचे पन ‘‘भन्ते, तुम्हाकं ¶ इदं सारुप्प’’न्ति सयमेव देति, गहेतुं वट्टति. अथ पन ‘‘आवुसो, मयं तुय्हं ‘वत्तपटिवत्तं करिस्सति, अम्हाकं सन्तिके उपज्झं गण्हिस्सति, धम्मं परियापुणिस्सती’ति चीवरं अदम्हा, सो दानि त्वं न वत्तं करोसि, न उपज्झं गण्हासि, न धम्मं परियापुणासी’’ति एवमादीनि वुत्तो ‘‘भन्ते, चीवरत्थाय मञ्ञे भणथ, इदं वो चीवर’’न्ति देति, एवम्पि वट्टति. दिसापक्कमन्तं वा पन दहरं ‘‘निवत्तेथ न’’न्ति भणति, सो न निवत्तति, चीवरे गहेत्वा निरुन्धथाति, एवञ्चे निवत्तति, साधु. सचे ‘‘पत्तचीवरत्थाय मञ्ञे तुम्हे भणथ, गण्हथ न’’न्ति देति, एवम्पि वट्टति. विब्भमन्तं वा दिस्वा ‘‘मयं तुय्हं ‘वत्तं करिस्सती’ति पत्तचीवरं अदम्हा, सो दानि त्वं विब्भमित्वा चरसी’’ति वदति, इतरो ‘‘गण्हथ तुम्हाकं पत्तचीवर’’न्ति देति, एवम्पि वट्टति. ‘‘मम सन्तिके उपज्झं गण्हन्तस्सेव देमि, अञ्ञत्थ गण्हन्तस्स न देमि, वत्तं करोन्तस्सेव देमि, अकरोन्तस्स न देमि, धम्मं परियापुणन्तस्सेव देमि, अपरियापुणन्तस्स न देमि, अविब्भमन्तस्सेव देमि, विब्भमन्तस्स न देमी’’ति एवं पन दातुं न वट्टति, ददतो दुक्कटं, आहरापेतुं पन वट्टति, विस्सज्जेत्वा दिन्नं अच्छिन्दित्वा गण्हन्तो भण्डग्घेन कारेतब्बो. अयं ताव दाने विनिच्छयो.
७०. विस्सासग्गाहलक्खणं पन इमिना सुत्तेन जानितब्बं –
‘‘अनुजानामि ¶ , भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स विस्सासं गहेतुं सन्दिट्ठो च होति, सम्भत्तो च, आलपितो च, जीवति च, गहिते च अत्तमनो होती’’ति (महाव. ३५६).
तत्थ (पारा. अट्ठ. १.१३१) सन्दिट्ठोति दिट्ठमत्तकमित्तो. सम्भत्तोति दळ्हमित्तो. आलपितोति ‘‘मम सन्तकं यं इच्छसि, तं गण्हेय्यासि, आपुच्छित्वा गहणे कारणं नत्थी’’ति वुत्तो. जीवतीति अनुट्ठानसेय्याय सयितोपि यावजीवितिन्द्रियुपच्छेदं न पापुणाति. गहिते च अत्तमनोति गहिते तुट्ठचित्तो होति. ‘‘एवरूपस्स सन्तकं गहिते मे अत्तमनो भविस्सती’’ति जानन्तेन गहेतुं वट्टति. अनवसेसपरियादानवसेन चेतानि पञ्चङ्गानि वुत्तानि, विस्सासग्गाहो पन तीहि अङ्गेहि रुहति सन्दिट्ठो, जीवति, गहिते अत्तमनो, सम्भत्तो, जीवति, गहिते अत्तमनो, आलपितो, जीवति, गहिते अत्तमनोति. यो पन न जीवति, न च ¶ गहिते अत्तमनो होति, तस्स सन्तकं विस्सासग्गाहेन गहितम्पि पुन दातब्बं. ददमानेन च मतकधनं ताव ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बं. अनत्तमनस्स सन्तकं तस्सेव दातब्बं, यो पन पठमंयेव ‘‘सुट्ठु कतं तया मम सन्तकं गण्हन्तेना’’ति वचीभेदेन वा चित्तुप्पादमत्तेन वा अनुमोदित्वा पच्छा केनचि कारणेन कुपितो, पच्चाहरापेतुं न लभति, योपि अदातुकामो, चित्तेन पन अधिवासेति, न किञ्चि वदति, सोपि पुन पच्चाहरापेतुं न लभति. यो पन ‘‘मया तुम्हाकं सन्तकं गहितं वा परिभुत्तं वा’’ति वुत्ते ‘‘गहितं वा होतु परिभुत्तं वा, मया पन तं केनचिदेव करणीयेन ठपितं, तं पाकतिकं कातुं वट्टती’’ति वदति, अयं पच्चाहरापेतुं लभति. अयं विस्सासग्गाहे विनिच्छयो.
७१. लाभस्स परिणामनन्ति इदं पन अञ्ञेसं अत्थाय परिणतलाभस्स अत्तनो अञ्ञस्स वा परिणामनं सन्धाय वुत्तं. तत्रायं विनिच्छयो (पारा. अट्ठ. २.६५९-६६०) – सङ्घस्स परिणतं सहधम्मिकानं वा गिहीनं वा अन्तमसो मातुसन्तकम्पि ‘‘इदं मय्हं देही’’ति सङ्घस्स परिणतभावं ञत्वा अत्तनो परिणामेत्वा गण्हन्तस्स निस्सग्गियं पाचित्तियं, ‘‘इमस्स भिक्खुनो देही’’ति एवं अञ्ञस्स परिणामेन्तस्स सुद्धिकपाचित्तियं. तस्मा योपि वस्सिकसाटिकसमये मातुघरेपि सङ्घस्स परिणतं वस्सिकसाटिकं ञत्वा अत्तनो परिणामेति, निस्सग्गियं पाचित्तियं, परस्स परिणामेति, सुद्धिकपाचित्तियं. मनुस्सा ‘‘सङ्घभत्तं करिस्सामा’’ति सप्पितेलादीनि आहरन्ति, गिलानो चेपि भिक्खुसङ्घस्स परिणतभावं ञत्वा किञ्चि याचति, निस्सग्गियं पाचित्तियमेव. सचे पन सो ‘‘तुम्हाकं सप्पिआदीनि ¶ आभतानि अत्थी’’ति पुच्छित्वा ‘‘आम, अत्थी’’ति वुत्ते ‘‘मय्हम्पि देथा’’ति वदति, वट्टति. अथापि नं कुक्कुच्चायन्तं उपासका वदन्ति ‘‘सङ्घोपि अम्हेहि दिन्नमेव लभति, गण्हथ, भन्ते’’ति, एवम्पि वट्टति.
एकस्मिं विहारे सङ्घस्स परिणतं अञ्ञविहारं उद्दिसित्वा ‘‘असुकस्मिं नाम विहारे सङ्घस्स देथा’’ति परिणामेति, ‘‘किं सङ्घस्स दानेन, चेतियस्स पूजं करोथा’’ति एवं चेतियस्स वा परिणामेति, दुक्कटं. चेतियस्स परिणतं अञ्ञचेतियस्स वा सङ्घस्स वा गणस्स वा पुग्गलस्स वा परिणामेति, दुक्कटमेव. नियमेत्वा अञ्ञचेतियस्स अत्थाय ¶ रोपितमालावच्छतो अञ्ञचेतियम्हि पुप्फम्पि आरोपेतुं न वट्टति, एकस्स चेतियस्स पन छत्तं वा पटाकं वा आरोपेत्वा ठितं दिस्वा सेसं अञ्ञचेतियस्स दापेतुं वट्टति. अन्तमसो सुनखस्सपि परिणतं ‘‘इमस्स सुनखस्स मा देहि, एतस्स देही’’ति एवं अञ्ञपुग्गलस्स परिणामेति, दुक्कटं. सचे पन दायका ‘‘मयं सङ्घभत्तं कातुकामा, चेतियपूजं कातुकामा, एकस्स भिक्खुनो परिक्खारं दातुकामा, तुम्हाकं रुचिया दस्साम, भणथ कत्थ देमा’’ति वदन्ति, एवं वुत्ते तेन भिक्खुना ‘‘यत्थ इच्छथ, तत्थ देथा’’ति वत्तब्बा. सचे पन केवलं ‘‘कत्थ देमा’’ति पुच्छन्ति, ‘‘यत्थ तुम्हाकं देय्यधम्मो परिभोगं वा लभेय्य, पटिसङ्खारं वा लभेय्य, चिरट्ठितिको वा अस्स, यत्थ वा पन तुम्हाकं चित्तं पसीदति, तत्थ देथा’’ति वत्तुं वट्टति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
दानलक्खणादिविनिच्छयकथा समत्ता.