📜

१५. भूतगामविनिच्छयकथा

७५. भूतगामोति पञ्चहि बीजेहि जातानं रुक्खलतादीनमेतं अधिवचनं. तत्रिमानि पञ्च बीजानि – मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति. तत्थ मूलबीजं नाम हलिद्दि सिङ्गिवेरं वचा वचत्तं अतिविसं कटुकरोहिणी उसीरं भद्दमुत्तकं, यानि वा पनञ्ञानिपि अत्थि मूले जायन्ति मूले सञ्जायन्ति, एतं मूलबीजं नाम. खन्धबीजं नाम अस्सत्थो निग्रोधो पिलक्खो उदुम्बरो कच्छको कपित्थनो, यानि वा पनञ्ञानिपि अत्थि खन्धे जायन्ति खन्धे सञ्जायन्ति, एतं खन्धबीजं नाम. फळुबीजं नाम उच्छु वेळु नळो, यानि वा पनञ्ञानिपि अत्थि पब्बे जायन्ति पब्बे सञ्जायन्ति, एतं फळुबीजं नाम. अग्गबीजं नाम अज्जुकं फणिज्जकं हिरिवेरं, यानि वा पनञ्ञानिपि अत्थि अग्गे जायन्ति अग्गे सञ्जायन्ति, एतं अग्गबीजं नाम. बीजबीजं नाम पुब्बण्णं अपरण्णं, यानि वा पनञ्ञानिपि अत्थि बीजे जायन्ति बीजे सञ्जायन्ति, एतं बीजबीजं नाम (पाचि. ९१). तत्थ भूतगामे भूतगामसञ्ञी छिन्दति वा छिन्दापेति वा भिन्दति वा भिन्दापेति वा पचति वा पचापेति वा, पाचित्तियं. भूतगामञ्हि विकोपेन्तस्स पाचित्तियं, भूतगामपरिमोचितं पञ्चविधम्पि बीजगामं विकोपेन्तस्स दुक्कटं.

७६. बीजगामभूतगामो (पाचि. अट्ठ. ९२२) नामेस अत्थि उदकट्ठो, अत्थि थलट्ठो. तत्थ उदकट्ठो सासपमत्तिकतिलबीजकादिभेदा सपण्णिका च अपण्णिका च सब्बा सेवालजाति, अन्तमसो उदकपप्पटकं उपादाय ‘‘भूतगामो’’ति वेदितब्बो. उदकपप्पटको नाम उपरि थद्धो फरुसवण्णो हेट्ठा मुदु नीलवण्णो होति. तत्थ यस्स सेवालस्स मूलं ओरुहित्वा पथवियं पतिट्ठितं, तस्स पथवी ठानं. यो उदके सञ्चरति, तस्स उदकं. पथवियं पतिट्ठितं यत्थ कत्थचि विकोपेन्तस्स, उद्धरित्वा वा ठानन्तरं सङ्कामेन्तस्स पाचित्तियं, उदके सञ्चरन्तं विकोपेन्तस्सेव पाचित्तियं. हत्थेहि पन इतो चितो च वियूहित्वा नहायितुं वट्टति. सकलञ्हि उदकं तस्स ठानं, तस्मा न सो एत्तावता ठानन्तरं सङ्कामितो होति. उदकतो पन उदकेन विना सञ्चिच्च उक्खिपितुं न वट्टति, उदकेन सद्धिं उक्खिपित्वा पुन उदके पक्खिपितुं वट्टति. उप्पलिनिपदुमिनिआदीनि जलजवल्लितिणानि उदकतो उद्धरन्तस्स वा तत्थेव विकोपेन्तस्स वा पाचित्तियं, परेहि उप्पाटितानि विकोपेन्तस्स दुक्कटं. तानि हि बीजगामे सङ्गहं गच्छन्ति, तिलबीजकसासपमत्तिकसेवालोपि उदकतो उद्धटो अमिलातो अग्गबीजसङ्गहं गच्छति. महापच्चरियादीसु ‘‘अनन्तकतिलबीजकउदकपप्पटकादीनि दुक्कटवत्थूनी’’ति वुत्तं, तत्थ कारणं न दिस्सति. अन्धकट्ठकथायं ‘‘सम्पुण्णभूतगामं न होति, तस्मा दुक्कट’’न्ति वुत्तं, तम्पि न समेति. भूतगामे हि पाचित्तियं बीजगामे दुक्कटं वुत्तं. असम्पुण्णभूतगामो नाम ततियो कोट्ठासो नेव पाळियं, अट्ठकथासु आगतो, अथेतं बीजगामसङ्गहं गमिस्सतीति, तम्पि न युत्तं अभूतगाममूलत्ता तादिसस्स बीजगामस्साति. अपिच ‘‘गरुकलहुकेसु गरुके ठातब्ब’’न्ति एतं विनयलक्खणं.

थलट्ठे छिन्नरुक्खानं अवसिट्ठो हरितखाणु नाम होति, तत्थ ककुधकरञ्जपियङ्गुपनसादीनं खाणु उद्धं वड्ढति, सो भूतगामेन सङ्गहितो. तालनाळिकेरादीनं खाणु उद्धं न वड्ढति, सो बीजगामेन सङ्गहितो. कदलिया पन अफलिताय खाणु भूतगामेन सङ्गहितो, फलिताय बीजगामेन. कदली पन फलिता याव नीलपण्णा, ताव भूतगामेनेव सङ्गहिता, तथा फलितो वेळु. यदा पन अग्गतो पट्ठाय सुस्सति, तदा बीजगामेन सङ्गहं गच्छति. कतरबीजगामेन? फळुबीजगामेन. किं ततो निब्बत्तति? न किञ्चि. यदि हि निब्बत्तेय्य, भूतगामेन सङ्गहं गच्छेय्य. इन्दसालादिरुक्खे छिन्दित्वा रासिं करोन्ति, किञ्चापि रासिकतदण्डकेहि रतनप्पमाणापि साखा निक्खमन्ति, बीजगामेनेव पन सङ्गहं गच्छन्ति. मण्डपत्थाय वा वतिअत्थाय वा वल्लिआरोपनत्थाय वा भूमियं निखणन्ति, मूलेसु चेव पण्णेसु च निग्गतेसु पुन भूतगामसङ्ख्यं गच्छन्ति, मूलमत्तेसु पन पण्णमत्तेसु वा निग्गतेसुपि बीजगामेन सङ्गहिता एव.

यानि कानिचि बीजानि पथवियं वा उदकेन सिञ्चित्वा ठपितानि, कपालादीसु वा अल्लपंसुं पक्खिपित्वा निक्खित्तानि होन्ति, सब्बानि मूलमत्ते वा पण्णमत्ते वा निग्गतेपि बीजानियेव. सचेपि मूलानि च उपरि अङ्कुरो च निग्गच्छति, याव अङ्कुरो हरितो न होति, ताव बीजानियेव. मुग्गादीनं पन पण्णेसु उट्ठितेसु, वीहिआदीनं वा अङ्कुरे हरिते नीलवण्णे जाते भूतगामसङ्गहं गच्छन्ति. तालट्ठीनं पठमं सूकरदाठा विय मूलं निग्गच्छति, निग्गतेपि याव उपरि पत्तवट्टि न निग्गच्छति, ताव बीजगामो नामयेव. नाळिकेरस्स तचं भिन्दित्वा दन्तसूचि विय अङ्कुरो निग्गच्छति, याव मिगसिङ्गसदिसा नीलपत्तवट्टि न होति, ताव बीजगामोयेव. मूले अनिग्गतेपि तादिसाय पत्तवट्टिया जाताय अमूलकभूतगामे सङ्गहं गच्छति.

अम्बट्ठिआदीनि वीहिआदीहि विनिच्छिनितब्बानि. वन्दाका वा अञ्ञा वा या काचि रुक्खे जायित्वा रुक्खं ओत्थरति, रुक्खोव तस्सा ठानं, तं विकोपेन्तस्स वा ततो उद्धरन्तस्स वा पाचित्तियं. एका अमूलिका लता होति, अङ्गुलिवेठको विय वनप्पगुम्बदण्डके वेठेति, तस्सापि अयमेव विनिच्छयो. गेहपमुखपाकारवेदिका चेतियादीसु नीलवण्णो सेवालो होति, याव द्वे तीणि पत्तानि न सञ्जायन्ति, ताव अग्गबीजसङ्गहं गच्छति. पत्तेसु जातेसु पाचित्तियवत्थु, तस्मा तादिसेसु ठानेसु सुधालेपम्पि दातुं न वट्टति, अनुपसम्पन्नेन लित्तस्स उपरि सिनेहलेपो दातुं वट्टति. सचे निदाघसमये सुक्खसेवालो तिट्ठति, तं सम्मुञ्जनीआदीहि घंसित्वा अपनेतुं वट्टति. पानीयघटादीनं बहि सेवालो दुक्कटवत्थु, अन्तो अब्बोहारिको, दन्तकट्ठपूवादीसु कण्णकम्पि अब्बोहारिकमेव. वुत्तञ्हेतं ‘‘सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति, चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा’’ति (महाव. ६६).

७७. पासाणजाति पासाणदद्दुसेवालसेलेय्यकादीनि अहरितवण्णानि अपत्तकानि च दुक्कटवत्थुकानि. अहिच्छत्तकं याव मकुटं होति, ताव दुक्कटवत्थु, पुप्फितकालतो पट्ठाय अब्बोहारिकं, अल्लरुक्खतो पन अहिच्छत्तकं गण्हन्तो रुक्खतचं विकोपेति, तस्मा तत्थ पाचित्तियं. रुक्खपपटिकायपि एसेव नयो. या पन इन्दसालककुधादीनं पपटिका रुक्खतो मुच्चित्वा तिट्ठति, तं गण्हन्तस्स अनापत्ति. निय्यासम्पि रुक्खतो मुच्चित्वा ठितं सुक्खरुक्खे वा लग्गं गण्हितुं वट्टति, अल्लरुक्खतो न वट्टति. लाखायपि एसेव नयो. रुक्खं चालेत्वा पण्डुपलासं वा परिणतकणिकारादिपुप्फं वा पातेन्तस्स पाचित्तियमेव. हत्थकुक्कुच्चेन मुदुकेसु इन्दसालनुहीखन्धादीसु वा तत्थजातकतालपण्णादीसु वा अक्खरं छिन्दन्तस्सपि एसेव नयो. सामणेरानं पुप्फं ओचिनन्तानं साखं ओनामेत्वा दातुं वट्टति. तेहि पन पुप्फेहि पानीयं न वासेतब्बं, पानीयवासत्थिकेन सामणेरं उक्खिपित्वा ओचिनापेतब्बानि. फलसाखापि अत्तना खादितुकामेन न ओनामेतब्बा, सामणेरं उक्खिपित्वा फलं गाहापेतब्बं. किञ्चि गच्छं वालतं वा उप्पाटेन्तेहि सामणेरेहि सद्धिं गहेत्वा आकड्ढितुं न वट्टति, तेसं पन उस्साहजननत्थं अनाकड्ढन्तेन कड्ढनाकारं दस्सेन्तेन विय अग्गे गहेतुं वट्टति. येसं रुक्खानं साखा रुहति, तेसं साखं मक्खिकबीजनादीनं अत्थाय कप्पियं अकारापेत्वा गहितं, तचे वा पत्ते वा अन्तमसो नखेनपि विलेखन्तस्स दुक्कटं. अल्लसिङ्गिवेरादीसुपि एसेव नयो. सचे पन कप्पियं कारापेत्वा सीतले पदेसे ठपितस्स मूलं सञ्जायति, उपरिभागे छिन्दितुं वट्टति. सचे अङ्कुरो जायति, हेट्ठाभागे छिन्दितुं वट्टति, मूले च अङ्कुरे च जाते न वट्टति.

‘‘सम्मुञ्जनीसलाकायपि तिणानि छिन्दिस्सामी’’ति भूमियं सम्मज्जन्तो सयं वा छिन्दति, अञ्ञेन वा छेदापेति, न वट्टति. चङ्कमन्तोपि ‘‘छिज्जनकं छिज्जतु, भिज्जनकं भिज्जतु, चङ्कमितट्ठानं दस्सेस्सामी’’ति सञ्चिच्च पादेहि अक्कमन्तो तिणवल्लिआदीनि सयं वा छिन्दति, अञ्ञेन वा छेदापेति, न वट्टति. सचेपि हि तिणं वा लतं वा गन्थिं करोन्तस्स भिज्जति, गन्थिम्पि कातुं न वट्टति. तालरुक्खादीसु पन चोरानं अनारुहणत्थाय दारुमक्कटकं आकोटेन्ति, कण्टके बन्धन्ति, भिक्खुस्स एवं कातुं न वट्टति. सचे दारुमक्कटको रुक्खे अल्लीनमत्तोव होति, रुक्खं न पीळेति, वट्टति. ‘‘रुक्खं छिन्द, लतं छिन्द, कन्दं वा मूलं वा उप्पाटेही’’ति वत्तुं वट्टति अनियमितत्ता. नियमेत्वा पन ‘‘इमं रुक्खं छिन्दा’’तिआदि वत्तुं न वट्टति. नामं गहेत्वापि ‘‘अम्बरुक्खं चतुरंसवल्लिं आलुवकन्दं मुञ्जतिणं असुकरुक्खच्छल्लिं छिन्द भिन्द उप्पाटेही’’तिआदिवचनम्पि अनियमितमेव होति. ‘‘इमं अम्बरुक्ख’’न्तिआदिवचनमेव हि नियमितं नाम, तं न वट्टति. पत्तम्पि पचितुकामो तिणादीनं उपरि सञ्चिच्च अग्गिं करोन्तो सयं वा पचति, अञ्ञेन वा पचापेति, न वट्टति. अनियमेत्वा पन ‘‘मुग्गे पच, मासे पचा’’तिआदि वत्तुं वट्टति, ‘‘इमे मुग्गे पचा’’ति एवं वत्तुं न वट्टति. ‘‘इमं मूलभेसज्जं जान, इमं मूलं वा पण्णं वा देहि, इमं रुक्खं वा लतं वा आहर, इमिना पुप्फेन फलेन वा अत्थो, इमं रुक्खं वा लतं वा फलं वा कप्पियं करोही’’ति एवं पन वत्तुं वट्टति. एत्तावता भूतगामपरिमोचितं कतं होति.

७८. परिभुञ्जन्तेन पन बीजगामपरिमोचनत्थं पुन कप्पियं कारापेतब्बं. कप्पियकरणञ्चेत्थ इमिना सुत्तानुसारेन वेदितब्बं –

‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितुं अग्गिपरिजितं सत्थपरिजितं नखपरिजितं अबीजं निब्बट्टबीजञ्ञेव पञ्चम’’न्ति (चूळव. २५०).

तत्थ अग्गिपरिजितन्ति अग्गिना परिजितं अधिभूतं दड्ढं फुट्ठन्ति अत्थो. सत्थपरिजितन्ति सत्थेन परिजितं अधिभूतं छिन्नं विद्धं वाति अत्थो. एस नयो नखपरिजिते. अबीजनिब्बट्टबीजानि सयमेव कप्पियानि. अग्गिना कप्पियं करोन्तेन कट्ठग्गिगोमयग्गिआदीसु येन केनचि अन्तमसो लोहखण्डेनपि आदित्तेन कप्पियं कातब्बं, तञ्च खो एकदेसे फुसन्तेन ‘‘कप्पिय’’न्ति वत्वाव कातब्बं. सत्थेन करोन्तेन यस्स कस्सचि लोहमयसत्थस्स अन्तमसो सूचिनखच्छेदनानम्पि तुण्डेन वा धाराय वा छेदं वा वेधं वा दस्सेन्तेन ‘‘कप्पिय’’न्ति वत्वाव कातब्बं. नखेन कप्पियं करोन्तेन पूतिनखेन न कातब्बं, मनुस्सानं पन सीहब्यग्घदीपिमक्कटानं सकुन्तानञ्च नखा तिखिणा होन्ति, तेहि कातब्बं. अस्समहिंससूकरमिगगोरूपादीनं खुरा अतिखिणा, तेहि न कातब्बं, कतम्पि अकतं होति. हत्थिनखा पन खुरा न होन्ति, तेहि च वट्टति. येहि पन कातुं वट्टति, तेहि तत्थजातकेहिपि उद्धरित्वा गहितकेपि छेदं वा वेधं वा दस्सेन्तेन ‘‘कप्पिय’’न्ति वत्वाव कातब्बं.

तत्थ सचेपि बीजानं पब्बतमत्तो रासि, रुक्खसहस्सं वा छिन्दित्वा एकाबद्धं कत्वा उच्छूनं वा महाभारो बन्धित्वा ठपितो होति, एकस्मिं बीजे वा रुक्खसाखाय वा उच्छुम्हि वा कप्पिये कते सब्बं कतं होति. उच्छू च दारूनि च एकतो बद्धानि होन्ति, ‘‘उच्छुं कप्पियं करिस्सामी’’ति दारुं विज्झति, वट्टतियेव. सचे पन याय रज्जुया वा वल्लिया वा बद्धानि, तं विज्झति, न वट्टति. उच्छुखण्डानं पच्छिं पूरेत्वा आहरन्ति, एकस्मिं खण्डे कप्पिये कते सब्बं कतमेव. मरीचपक्कादीहि च मिस्सेत्वा भत्तं आहरन्ति, ‘‘कप्पियं करोही’’ति वुत्ते सचेपि भत्तसित्थे विज्झति, वट्टतियेव. तिलतण्डुलादीसुपि एसेव नयो. यागुया पक्खित्तानि पन एकाबद्धानि हुत्वा न सन्तिट्ठन्ति, तत्थ एकमेकं विज्झित्वा कप्पियं कातब्बमेव. कपित्थफलादीनं अन्तो मिञ्जं कटाहं मुञ्चित्वा सञ्चरति, भिन्दापेत्वा कप्पियं कारापेतब्बं, एकाबद्धं होति, कटाहेपि कातुं वट्टति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

भूतगामविनिच्छयकथा समत्ता.