📜

१६. सहसेय्यविनिच्छयकथा

७९. दुविधं सहसेय्यकन्ति ‘‘यो पन भिक्खु अनुपसम्पन्नेन उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेय्य, पाचित्तियं (पाचि. ४९). यो पन भिक्खु मातुगामेन सहसेय्यं कप्पेय्य, पाचित्तिय’’न्ति (पाचि. ५६) एवं वुत्तं सहसेय्यसिक्खापदद्वयं सन्धाय वुत्तं. तत्रायं विनिच्छयो (पाचि. अट्ठ. ५०-५१) – अनुपसम्पन्नेन सद्धिं तिण्णं रत्तीनं उपरि चतुत्थदिवसे अत्थङ्गते सूरिये सब्बच्छन्नसब्बपरिच्छन्ने येभुय्यच्छन्नयेभुय्यपरिच्छन्ने वा सेनासने पुब्बापरियेन वा एकक्खणे वा निपज्जन्तस्स पाचित्तियं. तत्थ छदनं अनाहच्च दियड्ढहत्थुब्बेधेन पाकारादिना येन केनचि परिच्छन्नम्पि सब्बपरिच्छन्नमिच्चेव वेदितब्बं. यं सेनासनं उपरि पञ्चहि छदनेहि अञ्ञेन वा केनचि सब्बमेव परिच्छन्नं, इदं सब्बच्छन्नं नाम सेनासनं. अट्ठकथासु पन पाकटवोहारं गहेत्वा वाचुग्गतवसेन ‘‘सब्बच्छन्नं नाम पञ्चहि छदनेहि छन्न’’न्ति वुत्तं. किञ्चापि वुत्तं, अथ खो दुस्सकुटियं सयन्तस्सपि न सक्का अनापत्ति कातुं, तस्मा यं किञ्चि पटिच्छादनसमत्थं इध छदनञ्च परिच्छन्नञ्च वेदितब्बं. पञ्चविधच्छदनेयेव हि गय्हमाने पदरच्छन्नेपि सहसेय्या न भवेय्य, तस्मा यं सेनासनं भूमितो पट्ठाय यावछदनं आहच्च पाकारेन वा अञ्ञेन वा केनचि अन्तमसो वत्थेनपि परिक्खित्तं, इदं सब्बपरिच्छन्नं नाम सेनासनं. छदनं अनाहच्च सब्बन्तिमेन परियायेन दियड्ढहत्थुब्बेधेन पाकारादिना परिक्खित्तम्पि सब्बपरिच्छन्नमेव. यस्स पन उपरि बहुतरं ठानं छन्नं, अप्पं अच्छन्नं, समन्ततो वा बहुतरं परिक्खित्तं, अप्पं अपरिक्खित्तं, इदं येभुय्येनछन्नं येभुय्येनपरिच्छन्नं नाम.

इमिना लक्खणेन समन्नागतो सचेपि सत्तभूमिको पासादो एकूपचारो होति, सतगब्भं वा चतुसालं, एकं सेनासनमिच्चेव सङ्खं गच्छति. एवरूपे सेनासने अनुपसम्पन्नेन सद्धिं चतुत्थदिवसे अत्थङ्गते सूरिये निपज्जन्तस्स पाचित्तियं वुत्तं. सचे पन सम्बहुला सामणेरा, एको भिक्खु, सामणेरगणनाय पाचित्तिया. ते चे उट्ठायुट्ठाय निपज्जन्ति, तेसं पयोगे पयोगे भिक्खुस्स आपत्ति, भिक्खुस्स उट्ठायुट्ठाय निपज्जने पन भिक्खुस्सेव पयोगेन भिक्खुस्स आपत्ति. सचे सम्बहुला भिक्खू, एको सामणेरो, एकोपि सब्बेसं आपत्तिं करोति. तस्स उट्ठायुट्ठाय निपज्जनेनपि भिक्खूनं आपत्तियेव. उभयेसं सम्बहुलभावेपि एसेव नयो.

८०. अपिचेत्थ एकावासादिकम्पि चतुक्कं वेदितब्बं. यो हि एकस्मिं आवासे एकेनेव अनुपसम्पन्नेन सद्धिं तिरत्तं सहसेय्यं कप्पेति, तस्स चतुत्थदिवसतो पट्ठाय देवसिका आपत्ति. योपि एकस्मिंयेव आवासे नानाअनुपसम्पन्नेहि सद्धिं तिरत्तं सहसेय्यं कप्पेति, तस्सपि. योपि नानाआवासेसु एकेनेव अनुपसम्पन्नेन सद्धिं तिरत्तं सहसेय्यं कप्पेति, तस्सपि. योपि नानाआवासेसु नानाअनुपसम्पन्नेहि सद्धिं योजनसतम्पि गन्त्वा सहसेय्यं कप्पेति, तस्सपि चतुत्थदिवसतो पट्ठाय देवसिका आपत्ति.

अयञ्च सहसेय्यापत्ति नाम ‘‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्नो नामा’’ति वचनतो अन्तमसो पाराजिकवत्थुभूतेन तिरच्छानगतेनपि सद्धिं होति, तस्मा सचेपि गोधाबिळालमङ्गुसादीसु कोचि पविसित्वा भिक्खुनो वसनसेनासने एकूपचारट्ठाने सयति, सहसेय्याव होति. यदि पन थम्भानं उपरि कतपासादस्स उपरिमतलेन सद्धिं असम्बद्धभित्तिकस्स भित्तिया उपरिठितसुसिरतुलासीसस्स सुसिरेन पविसित्वा तुलाय अब्भन्तरे सयित्वा तेनेव सुसिरेन निक्खमित्वा गच्छति, हेट्ठापासादे सयितभिक्खुस्स अनापत्ति. सचे छदने छिद्दं होति, तेन पविसित्वा अन्तोछदने वसित्वा तेनेव पक्कमति, नानूपचारे उपरिमतले छदनब्भन्तरे सयितस्स आपत्ति, हेट्ठिमतले सयितस्स अनापत्ति. सचे अन्तोपासादेनेव आरोहित्वा सब्बतलानि परिभुञ्जन्ति, एकूपचारानि होन्ति, तेसु यत्थ कत्थचि सयितस्स आपत्ति, सभासङ्खेपेन कते अड्ढकुट्टके सेनासने सयितस्स तुलावाळसघाटादीसु कपोतादयो सयन्ति, आपत्तियेव. परिक्खेपस्स बहिगते निब्बकोसब्भन्तरे सयन्ति, अनापत्ति. परिमण्डलं वा चतुरस्सं वा एकच्छदनाय गब्भमालाय सतगब्भं चेपि सेनासनं होति, तत्र चे एकेन साधारणद्वारेन पविसित्वा विसुं पाकारेन अपरिच्छिन्नगब्भूपचारे सब्बगब्भेपि पविसन्ति, एकगब्भेपि अनुपसम्पन्ने निपन्ने सब्बगब्भेसु निपन्नानं आपत्ति. सचे सपमुखा गब्भा होन्ति, पमुखञ्च उपरि अच्छन्नं, पमुखे सयितो गब्भे सयितानं आपत्तिं न करोति. सचे पन गब्भच्छदनेनेव सद्धिं सम्बन्धछदनं, तत्र सयितो सब्बेसं आपत्तिं करोति. कस्मा? सब्बच्छन्नत्ता च सब्बपरिच्छन्नत्ता च. गब्भपरिक्खेपोयेव हिस्स परिक्खेपो.

८१. येपि एकसालद्विसालतिसालचतुसालसन्निवेसा महापासादा एकस्मिं ओकासे पादे धोवित्वा पविट्ठेन सक्का होन्ति सब्बत्थ अनुपरिगन्तुं, तेसुपि सहसेय्यापत्तिया न मुच्चति. सचे तस्मिं तस्मिं ठाने उपचारं परिच्छिन्दित्वा कता होन्ति, एकूपचारट्ठानेयेव आपत्ति. द्वीहि द्वारेहि युत्तस्स सुधाछदनमण्डपस्स मज्झे पाकारं करोन्ति, एकेन द्वारेन पविसित्वा एकस्मिं परिच्छेदे अनुपसम्पन्नो सयति, एकस्मिं भिक्खु, अनापत्ति. पाकारे गोधादीनं पविसनमत्तं छिद्दं होति, एकस्मिञ्च परिच्छेदे गोधा सयन्ति, अनापत्तियेव. न हि छिद्देन गेहं एकूपचारं नाम होति. सचे पाकारमज्झे छिन्दित्वा द्वारं योजेन्ति, एकूपचारताय आपत्ति. तं द्वारं कवाटेन पिदहित्वा सयन्ति, आपत्तियेव. न हि द्वारपिदहनेन गेहं नानूपचारं नाम होति, द्वारं वा अद्वारं. कवाटञ्हि संवरणविवरणेहि यथासुखं वळञ्जनत्थाय कतं, न वळञ्जुपच्छेदनत्थाय. सचे तं द्वारं पुन इट्ठकाहि पिदहन्ति, अद्वारं होति, पुरिमे नानूपचारभावेयेव तिट्ठति. दीघपमुखं चेतियघरं होति, एकं कवाटं अन्तो, एकं बहि, द्विन्नं कवाटानं अन्तरे अनुपसम्पन्नो अन्तोचेतियघरे सयन्तस्स आपत्तिं करोति एकूपचारत्ता.

अयञ्हेत्थ सङ्खेपो – सेनासनं खुद्दकं वा होतु महन्तं वा, अञ्ञेन सद्धिं सम्बन्धं वा असम्बन्धं वा, दीघं वा वट्टं वा चतुरस्सं वा, एकभूमिकं वा अनेकभूमिकं वा, यं यं एकूपचारं, सब्बत्थ सहसेय्यापत्ति होतीति. एत्थ च येन केनचि पटिच्छदनेन सब्बच्छन्ने सब्बपरिच्छन्ने पाचित्तियं, येभुय्येनछन्ने येभुय्येनपरिच्छन्ने पाचित्तियं, सब्बच्छन्ने येभुय्येनपरिच्छन्ने पाचित्तियं, सब्बच्छन्ने उपड्ढपरिच्छन्ने पाचित्तियं, येभुय्येनछन्ने उपड्ढपरिच्छन्ने पाचित्तियं, सब्बपरिच्छन्ने येभुय्येनछन्ने पाचित्तियं, सब्बपरिच्छन्ने उपड्ढच्छन्ने पाचित्तियं, येभुय्येनपरिच्छन्ने उपड्ढच्छन्ने पाचित्तियन्ति अट्ठ पाचित्तियानि. उपड्ढच्छन्ने उपड्ढपरिच्छन्ने दुक्कटं, सब्बच्छन्ने चूळकपरिच्छन्ने दुक्कटं, येभुय्येनछन्ने चूळकपरिच्छन्ने दुक्कटं, सब्बपरिच्छन्ने चूळकच्छन्ने दुक्कटं, येभुय्येनपरिच्छन्ने चूळकच्छन्ने दुक्कटन्ति पञ्च दुक्कटानि वेदितब्बानि. सब्बच्छन्ने सब्बअपरिच्छन्ने, सब्बपरिच्छन्ने सब्बअच्छन्ने, येभुय्येनअच्छन्ने येभुय्येनअपरिच्छन्ने, उपड्ढच्छन्ने चूळकपरिच्छन्ने, उपड्ढपरिच्छन्ने चूळकच्छन्ने चूळकपरिच्छन्ने च अनापत्ति. मातुगामेन सह निपज्जन्तस्सपि अयमेव विनिच्छयो. अयञ्हेत्थ विसेसो – अनुपसम्पन्नेन सद्धिं निपज्जन्तस्स चतुत्थदिवसे आपत्ति, मातुगामेन सद्धिं पठमदिवसेति. यक्खिपेतीहि पन दिस्समानकरूपाहि तिरच्छानगतित्थिया च मेथुनधम्मवत्थुभूताय एव दुक्कटं, सेसाहि अनापत्ति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

सहसेय्यविनिच्छयकथा समत्ता.