📜
१७. मञ्चपीठादिसङ्घिकसेनासनेसु पटिपज्जितब्बविनिच्छयकथा
८२. विहारे ¶ सङ्घिके सेय्यं, सन्थरित्वान पक्कमोति सङ्घिके विहारे सेय्यं सन्थरित्वान अञ्ञत्थ वसितुकामताय विहारतो पक्कमनं. तत्रायं विनिच्छयो –
‘‘यो पन भिक्खु सङ्घिके विहारे सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्तो नेव उद्धरेय्य न उद्धरापेय्य अनापुच्छं वा गच्छेय्य, पाचित्तिय’’न्ति (पाचि. ११५) –
वचनतो ¶ सङ्घिके विहारे सेय्यं सयं सन्थरित्वा अञ्ञेन वा सन्थरापेत्वा उद्धरणादीनि अकत्वा परिक्खित्तस्स आरामस्स परिक्खेपं, अपरिक्खित्तस्स उपचारं अतिक्कमन्तस्स पाचित्तियं.
तत्थ सेय्या नाम भिसि चिमिलिका उत्तरत्थरणं भूमत्थरणं तट्टिका चम्मखण्डो निसीदनं पच्चत्थरणं तिणसन्थारो पण्णसन्थारोति दसविधा. तत्थ भिसीति मञ्चकभिसि वा पीठकभिसि वा. चिमिलिका नाम सुधादिपरिकम्मकताय भूमिया वण्णानुरक्खणत्थं कता, तं हेट्ठा पत्थरित्वा उपरि कटसारकं पत्थरन्ति. उत्तरत्थरणं नाम मञ्चपीठानं उपरि अत्थरितब्बकपच्चत्थरणं. भूमत्थरणं नाम भूमियं अत्थरितब्बा कटसारकादिविकति. तट्टिका नाम तालपण्णेहि वा वाकेहि वा कततट्टिका. चम्मखण्डो नाम सीहब्यग्घदीपितरच्छचम्मादीसुपि यं किञ्चि चम्मं. अट्ठकथासु हि सेनासनपरिभोगे पटिक्खित्तचम्मं न दिस्सति, तस्मा सीहब्यग्घचम्मादीनं परिहरणेयेव पटिक्खेपो वेदितब्बो. निसीदनन्ति सदसं वेदितब्बं. पच्चत्थरणन्ति पावारो कोजवोति एत्तकमेव वुत्तं. तिणसन्थारोति येसं केसञ्चि तिणानं सन्थारो. एस नयो पण्णसन्थारेपि. एवं पन इमं दसविधं सेय्यं सङ्घिके विहारे सन्थरित्वा वा सन्थरापेत्वा वा पक्कमन्तेन आपुच्छित्वा पक्कमितब्बं, आपुच्छन्तेन च भिक्खुम्हि सति भिक्खु आपुच्छितब्बो, तस्मिं असति सामणेरो, तस्मिं असति आरामिको, तस्मिं असति येन विहारो कारितो, सो विहारसामिको, तस्स वा कुले यो कोचि आपुच्छितब्बो, तस्मिम्पि असति चतूसु पासाणेसु मञ्चं ठपेत्वा मञ्चे अवसेसमञ्चपीठानि ¶ आरोपेत्वा उपरि भिसिआदिकं दसविधम्पि सेय्यं रासिं कत्वा दारुभण्डं मत्तिकाभण्डं पटिसामेत्वा द्वारवातपानानि पिदहित्वा गमियवत्तं पूरेत्वा गन्तब्बं.
सचे पन सेनासनं ओवस्सति, छदनत्थञ्च तिणं वा इट्ठका वा आनीता होन्ति, सचे उस्सहति, छादेतब्बं. नो चे सक्कोति, यो ओकासो अनोवस्सको, तत्थ मञ्चपीठादीनि निक्खिपित्वा गन्तब्बं. सचे सब्बम्पि ओवस्सति, उस्सहन्तेन अन्तोगामे उपासकानं घरे ठपेतब्बं. सचे तेपि ‘‘सङ्घिकं नाम, भन्ते, भारियं, अग्गिदाहादीनं भायामा’’ति न सम्पटिच्छन्ति, अब्भोकासेपि पासाणानं उपरि मञ्चं ठपेत्वा सेसं पुब्बे वुत्तनयेनेव निक्खिपित्वा तिणेहि च पण्णेहि च पटिच्छादेत्वा गन्तुं वट्टति. यञ्हि तत्थ अङ्गमत्तम्पि अवसिस्सति, तं अञ्ञेसं तत्थ ¶ आगतभिक्खूनं उपकारं भविस्सतीति. उद्धरित्वा गच्छन्तेन पन मञ्चपीठकवाटं सब्बं अपनेत्वा संहरित्वा चीवरवंसे लग्गेत्वाव गन्तब्बं. पच्छा आगन्त्वा वसनकभिक्खुनापि पुन मञ्चपीठं ठपयित्वा गच्छन्तेन तथेव कातब्बं. अन्तोकुट्टतो सेय्यं बहिकुट्टे पञ्ञपेत्वा वसन्तेन गमनकाले पुन गहितट्ठानेयेव पटिसामेतब्बं. उपरिपासादतो ओरोपेत्वा हेट्ठापासादे वसन्तस्सपि एसेव नयो. रत्तिट्ठानदिवाट्ठानेसु मञ्चपीठं पञ्ञपेत्वा बहिगमनकाले पुन गहितट्ठानेयेव ठपेतब्बं.
८३. सेनासनेसु पन अयं आपुच्छितब्बानापुच्छितब्बविनिच्छयो – या ताव भूमियं दीघसाला वा पण्णसाला वा होति, यं वा रुक्खत्थम्भेसु कतगेहं उपचिकानं उट्ठानट्ठानं होति, ततो पक्कमन्तेन ताव आपुच्छित्वाव पक्कमितब्बं. तस्मिञ्हि कतिपयानि दिवसानि अजग्गियमाने वम्मिकाव सन्तिट्ठन्ति. यं पन पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं सिलुच्चयलेणं वा सुधालित्तसेनासनं वा, यत्थ यत्थ उपचिकासङ्का नत्थि, ततो पक्कमन्तस्स आपुच्छित्वापि अनापुच्छित्वापि गन्तुं वट्टति, आपुच्छनं पन वत्तं. सचे तादिसेपि सेनासने एकेन पस्सेन उपचिका आरोहन्ति, आपुच्छित्वाव गन्तब्बं. यो पन आगन्तुको भिक्खु सङ्घिकसेनासनं गहेत्वाव सन्तं भिक्खुं अनुवत्तन्तो अत्तनो सेनासनं अग्गहेत्वा वसति, याव सो न गण्हाति, ताव तं सेनासनं पुरिमभिक्खुस्सेव पलिबोधो. यदा पन सो सेनासनं गहेत्वा अत्तनो इस्सरियेन वसति, ततो पट्ठाय आगन्तुकस्सेव पलिबोधो. सचे उभोपि विभजित्वा गण्हन्ति, उभिन्नम्पि पलिबोधो.
महापच्चरियं पन वुत्तं – सचे द्वे तयो एकतो हुत्वा पञ्ञपेन्ति, गमनकाले सब्बेहि आपुच्छितब्बं. तेसु चे पठमं गच्छन्तो ‘‘पच्छिमो जग्गिस्सती’’ति आभोगं कत्वा गच्छति, वट्टति ¶ , पच्छिमस्स आभोगेन मुत्ति नत्थि. बहू एकं पेसेत्वा सन्थरापेन्ति, गमनकाले सब्बेहि वा आपुच्छितब्बं, एकं वा पेसेत्वा आपुच्छितब्बं. अञ्ञतो मञ्चपीठादीनि आनेत्वा अञ्ञत्र वसित्वा गमनकाले तत्थेव नेतब्बानि. सचे अञ्ञतो आनेत्वा वसमानस्स अञ्ञो वुड्ढतरो आगच्छति, न पटिबाहितब्बो ¶ , ‘‘मया, भन्ते, अञ्ञावासतो आनीतं, पाकतिकं करेय्याथा’’ति वत्तब्बं. तेन ‘‘एवं करिस्सामी’’ति सम्पटिच्छिते इतरस्स गन्तुं वट्टति. एवं अञ्ञत्थ हरित्वापि सङ्घिकपरिभोगेन परिभुञ्जन्तस्स हि नट्ठं वा जिण्णं वा चोरेहि वा हटं गीवा नेव होति, पुग्गलिकपरिभोगेन परिभुञ्जन्तस्स पन गीवा होति. अञ्ञस्स मञ्चपीठं पन सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वा परिभुञ्जन्तस्स नट्ठं गीवायेव. अन्तोविहारे सेय्यं सन्थरित्वा ‘‘अज्जेव आगन्त्वा पटिजग्गिस्सामी’’ति एवं सापेक्खो नदीपारं गामन्तरं वा गन्त्वा यत्थस्स गमनचित्तं उप्पन्नं, तत्थेव ठितो कञ्चि पेसेत्वा आपुच्छति, नदीपूरराजचोरादीसु वा केनचि पलिबोधो होति उपद्दुतो, न सक्कोति पच्चागन्तुं, एवंभूतस्स अनापत्ति.
विहारस्स उपचारे पन उपट्ठानसालाय वा मण्डपे वा रुक्खमूले वा सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्तो नेव उद्धरति न उद्धरापेति अनापुच्छं वा गच्छति, दुक्कटं. वुत्तप्पकारञ्हि दसविधं सेय्यं अन्तोगब्भादिम्हि गुत्तट्ठाने पञ्ञपेत्वा गच्छन्तस्स यस्मा सेय्यापि सेनासनम्पि उपचिकाहि पलुज्जति, वम्मिकरासियेव होति, तस्मा पाचित्तियं वुत्तं. बहि पन उपट्ठानसालादीसु पञ्ञपेत्वा गच्छन्तस्स सेय्यामत्तमेव नस्सेय्य ठानस्स अगुत्तताय, न सेनासनं, तस्मा एत्थ दुक्कटं वुत्तं. मञ्चपीठं पन यस्मा न सक्का सहसा उपचिकाहि खायितुं, तस्मा तं विहारेपि सन्थरित्वा गच्छन्तस्स दुक्कटं. विहारस्सूपचारे उपट्ठानसालायं मण्डपे रुक्खमूलेपि सन्थरित्वा पक्कमन्तस्स दुक्कटमेव.
८४. ‘‘यो पन भिक्खु सङ्घिकं मञ्चं वा पीठं वा भिसिं वा कोच्छं वा अज्झोकासे सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्तो नेव उद्धरेय्य न उद्धरापेय्य अनापुच्छं वा गच्छेय्य, पाचित्तिय’’न्ति (पाचि. १०९) वचनतो सङ्घिकानि पन मञ्चपीठादीनि चत्तारि अज्झोकासे सन्थरित्वा वा सन्थरापेत्वा वा उद्धरणादीनि अकत्वा ‘‘अज्जेव आगमिस्सामी’’ति गच्छन्तस्सपि थाममज्झिमस्स पुरिसस्स लेड्डुपातातिक्कमे पाचित्तियं. एत्थ कोच्छं नाम वाकमयं वा उसीरमयं वा मुञ्जमयं वा पब्बजमयं वा हेट्ठा च उपरि च वित्थतं मज्झे संखित्तं पणवसण्ठानं कत्वा बद्धं. तं किर मज्झे सीहब्यग्घचम्मपरिक्खित्तम्पि ¶ करोन्ति, अकप्पियचम्मं नामेत्थ नत्थि. सेनासनञ्हि सोवण्णमयम्पि वट्टति, तस्मा तं महग्घं होति.
‘‘अनुजानामि, ¶ भिक्खवे, अट्ठ मासे अवस्सिकसङ्केते मण्डपे वा रुक्खमूले वा यत्थ काका वा कुलला वा न ऊहदन्ति, तत्थ सेनासनं निक्खिपितु’’न्ति (पाचि. ११०) वचनतो पन वस्सिकवस्सानमासाति एवं अपञ्ञाते चत्तारो हेमन्तिके, चत्तारो गिम्हिकेति अट्ठ मासे साखामण्डपे वा पदरमण्डपे वा रुक्खमूले वा निक्खिपितुं वट्टति. यस्मिं पन काका वा कुलला वा अञ्ञे वा सकुन्ता धुवनिवासेन कुलावके कत्वा वसन्ति, तस्स रुक्खस्स मूले न निक्खिपितब्बं. ‘‘अट्ठ मासे’’ति वचनतो येसु जनपदेसु वस्सकाले न वस्सति, तेसु चत्तारो मासे निक्खिपितुं न वट्टतियेव. ‘‘अवस्सिकसङ्केते’’ति वचनतो यत्थ हेमन्ते देवो वस्सति, तत्थ हेमन्तेपि अज्झोकासे निक्खिपितुं न वट्टति. गिम्हे पन सब्बत्थ विगतवलाहकं विसुद्धं नतं होति, एवरूपे काले केनचिदेव करणीयेन अज्झोकासे मञ्चपीठं निक्खिपितुं वट्टति.
८५. अब्भोकासिकेनपि वत्तं जानितब्बं. तस्स हि सचे पुग्गलिकमञ्चको अत्थि, तत्थेव सयितब्बं. सङ्घिकं गण्हन्तेन वेत्तेन वा वाकेन वा वीतमञ्चको गहेतब्बो, तस्मिं असति पुराणमञ्चको गहेतब्बो, तस्मिं असति नववायिमो वा ओनद्धको वा गहेतब्बो. गहेत्वा पन ‘‘अहं उक्कट्ठरुक्खमूलिको उक्कट्ठअब्भोकासिको’’ति चीवरकुटिम्पि अकत्वा असमये अज्झोकासे वा रुक्खमूले वा पञ्ञपेत्वा निपज्जितुं न वट्टति. सचे पन चतुग्गुणेनपि चीवरेन कता कुटि अतेमेन्तं रक्खितुं न सक्कोति, सत्ताहवद्दलिकादीनि भवन्ति, भिक्खुनो कायानुगतिकत्ता वट्टति. अरञ्ञे पण्णकुटीसु वसन्तानं सीलसम्पदाय पसन्नचित्ता मनुस्सा नवं मञ्चपीठं देन्ति ‘‘सङ्घिकपरिभोगेन परिभुञ्जथा’’ति, वसित्वा गच्छन्तेहि सामन्तविहारे सभागभिक्खूनं पेसेत्वा गन्तब्बं, सभागानं अभावेन अनोवस्सके निक्खिपित्वा गन्तब्बं, अनोवस्सके असति रुक्खे लग्गेत्वा गन्तब्बं. चेतियङ्गणे सम्मज्जनिं गहेत्वा भोजनसालङ्गणं वा उपोसथागारङ्गणं वा परिवेणदिवाट्ठानअग्गिसालादीसु वा अञ्ञतरं सम्मज्जित्वा धोवित्वा पुन सम्मज्जनिमाळकेयेव ठपेतब्बा. उपोसथागारादीसु अञ्ञतरस्मिं गहेत्वा अवसेसानि सम्मज्जन्तस्सपि एसेव नयो.
यो ¶ पन भिक्खाचारमग्गं सम्मज्जन्तो गन्तुकामो होति, तेन सम्मज्जित्वा सचे अन्तरामग्गे साला अत्थि, तत्थ ठपेतब्बा. सचे नत्थि, वलाहकानं अनुट्ठितभावं सल्लक्खेत्वा ‘‘यावाहं ¶ गामतो निक्खमामि, ताव न वस्सिस्सती’’ति जानन्तेन यत्थ कत्थचि निक्खिपित्वा पुन पच्चागच्छन्तेन पाकतिकट्ठाने ठपेतब्बा. ‘‘सचे वस्सिस्सतीति जानन्तो अज्झोकासे ठपेति, दुक्कट’’न्ति महापच्चरियं वुत्तं. सचे पन तत्र तत्रेव सम्मज्जनत्थाय सम्मज्जनी निक्खित्ता होति, तं तं ठानं सम्मज्जित्वा तत्र तत्रेव निक्खिपितुं वट्टति, आसनसालं सम्मज्जन्तेन वत्तं जानितब्बं. तत्रिदं वत्तं – मज्झतो पट्ठाय पादट्ठानाभिमुखा वालिका हरितब्बा, कचवरं हत्थेहि गहेत्वा बहि छड्डेतब्बं.
८६. सचे वुत्तप्पकारं चतुब्बिधम्पि सङ्घिकं सेनासनं अज्झोकासे वा रुक्खमूले वा मण्डपे वा अनुपसम्पन्नेन सन्थरापेति, येन सन्थरापितं, तस्स पलिबोधो. सचे पन उपसम्पन्नेन सन्थरापेति, येन सन्थतं, तस्स पलिबोधो. तत्रायं विनिच्छयो (पाचि. अट्ठ. १११) – थेरो भोजनसालायं भत्तकिच्चं कत्वा दहरं आणापेति ‘‘गच्छ दिवाट्ठाने मञ्चपीठं पञ्ञपेही’’ति. सो तथा कत्वा निसिन्नो, थेरो यथारुचि विचरित्वा तत्थ गन्त्वा थविकं वा उत्तरासङ्गं वा ठपेति, ततो पट्ठाय थेरस्स पलिबोधो. निसीदित्वा सयं गच्छन्तो नेव उद्धरति न उद्धरापेति, लेड्डुपातातिक्कमे पाचित्तियं. सचे पन थेरो तत्थ थविकं वा उत्तरासङ्गं वा अट्ठपेत्वा चङ्कमन्तोव दहरं ‘‘गच्छ त्व’’न्ति भणति, तेन ‘‘इदं, भन्ते, मञ्चपीठ’’न्ति आचिक्खितब्बं. सचे थेरो वत्तं जानाति, ‘‘त्वं गच्छ, अहं पाकतिकं करिस्सामी’’ति वत्तब्बं. सचे बालो होति अनुग्गहितवत्तो, ‘‘गच्छ, मा इध तिट्ठ, नेव निसीदितुं न निपज्जितुं देमी’’ति दहरं तज्जेतियेव. दहरेन ‘‘भन्ते, सुखं सयथा’’ति कप्पं लभित्वा वन्दित्वा गन्तब्बं. तस्मिं गते थेरस्सेव पलिबोधो, पुरिमनयेनेव चस्स आपत्ति वेदितब्बा.
अथ पन आणत्तिक्खणेयेव दहरो ‘‘मय्हं भण्डे भण्डधोवनादि किञ्चि करणीयं अत्थी’’ति वदति, थेरो पन तं ‘‘पञ्ञपेत्वा गच्छाही’’ति वत्वा भोजनसालतो निक्खमित्वा अञ्ञत्थ गच्छति, पादुद्धारेन कारेतब्बो ¶ . सचे तत्थेव गन्त्वा निसीदति, पुरिमनयेनेव चस्स लेड्डुपातातिक्कमे आपत्ति. सचे पन थेरो सामणेरं आणापेति, सामणेरे तत्थ मञ्चपीठं पञ्ञपेत्वा निसिन्नेपि भोजनसालतो अञ्ञत्थ गच्छन्तो पादुद्धारेन कारेतब्बो. गन्त्वा निसिन्नो पुन गमनकाले लेड्डुपातातिक्कमे आपत्तिया कारेतब्बो. सचे पन आणापेन्तो ‘‘मञ्चपीठं पञ्ञपेत्वा तत्थेव निसीदा’’ति आणापेति, यत्रिच्छति, तत्र गन्त्वा आगन्तुं लभति. सयं पन पाकतिकं अकत्वा गच्छन्तस्स लेड्डुपातातिक्कमे पाचित्तियं. अन्तरसन्निपाते ¶ मञ्चपीठादीनि पञ्ञपेत्वा निसिन्नेहि गमनकाले आरामिकानं ‘‘इदं पटिसामेथा’’ति वत्तब्बं, अवत्वा गच्छन्तानं लेड्डुपातातिक्कमे आपत्ति.
८७. महाधम्मस्सवनं नाम होति, तत्थ उपोसथागारतोपि भोजनसालतोपि आहरित्वा मञ्चपीठानि पञ्ञपेन्ति, आवासिकानंयेव पलिबोधो. सचे आगन्तुका ‘‘इदं अम्हाकं उपज्झायस्स, इदं आचरियस्सा’’ति गण्हन्ति, ततो पट्ठाय तेसं पलिबोधो. गमनकाले पाकतिकं अकत्वा लेड्डुपातं अतिक्कमन्तानं आपत्ति. महापच्चरियं पन वुत्तं ‘‘याव अञ्ञे न निसीदन्ति, ताव येहि पञ्ञत्तं, तेसं भारो, अञ्ञेसु आगन्त्वा निसिन्नेसु निसिन्नकानं भारो. सचे ते अनुद्धरित्वा वा अनुद्धरापेत्वा वा गच्छन्ति, दुक्कटं. कस्मा? अनाणत्तिया पञ्ञपितत्ता’’ति. धम्मासने पञ्ञत्ते याव उस्सारको वा धम्मकथिको वा नागच्छति, ताव पञ्ञापकानं पलिबोधो. तस्मिं आगन्त्वा निसिन्ने तस्स पलिबोधो. सकलं अहोरत्तं धम्मस्सवनं होति, अञ्ञो उस्सारको वा धम्मकथिको वा उट्ठाति, अञ्ञो निसीदति, यो यो आगन्त्वा निसीदति, तस्स तस्सेव भारो. उट्ठहन्तेन पन ‘‘इदमासनं तुम्हाकं भारो’’ति वत्वा गन्तब्बं. सचेपि इतरस्मिं अनागते पठमं निसिन्नो उट्ठाय गच्छति, तस्मिञ्च अन्तोउपचारट्ठेयेव इतरो आगन्त्वा निसीदति, उट्ठाय गतो आपत्तिया न कारेतब्बो. सचे पन इतरस्मिं अनागतेयेव पठमं निसिन्नो उट्ठायासना लेड्डुपातं अतिक्कमति, आपत्तिया कारेतब्बो. ‘‘सब्बत्थ लेड्डुपातातिक्कमे पठमपादे दुक्कटं, दुतियपादे पाचित्तिय’’न्ति अयं नयो महापच्चरियं वुत्तोति.
८८. सचे ¶ पन वुत्तप्पकारसेनासनतो अञ्ञं सङ्घिकं चिमिलिकं वा उत्तरत्थरणं वा भूमत्थरणं वा तट्टिकं वा चम्मखण्डं वा पादपुञ्छनिं वा फलकपीठं वा अज्झोकासे सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्तो नेव उद्धरति न उद्धरापेति अनापुच्छं वा गच्छति, दुक्कटं. आधारकं पत्तपिधानकं पादकठलिकं तालवण्टं बीजनिपत्तकं यं किञ्चि दारुभण्डं अन्तमसो पानीयउळुङ्कं पानीयसङ्खं अज्झोकासे निक्खिपित्वा गच्छन्तस्सपि दुक्कटं. अज्झोकासे रजनं पचित्वा रजनभाजनं रजनउळुङ्को रजनदोणिकाति सब्बं अग्गिसालाय पटिसामेतब्बं. सचे अग्गिसाला नत्थि, अनोवस्सके पब्भारे निक्खिपितब्बं. तस्मिम्पि असति यत्थ ओलोकेन्ता भिक्खू पस्सन्ति, तादिसे ठाने ठपेत्वा गन्तुं वट्टति. अञ्ञपुग्गलिके पन मञ्चपीठादिसेनासनेपि दुक्कटमेव. एत्थ पन ‘‘यस्मिं विस्सासग्गाहो न रुहति, तस्स सन्तके दुक्कटं. यस्मिं पन विस्सासग्गाहो रुहति, तस्स सन्तकं अत्तनो पुग्गलिकमेव होती’’ति महापच्चरियादीसु वुत्तं. अत्तनो पुग्गलिके पन अनापत्तियेव. यो भिक्खु ¶ वा सामणेरो वा आरामिको वा लज्जी होति, अत्तनो पलिबोधं विय मञ्ञति, तथारूपं अनापुच्छित्वा गच्छन्तस्सपि अनापत्ति. यो पन आतपे ओतापेन्तो ‘‘आगन्त्वा उद्धरिस्सामी’’ति गच्छति, तस्सपि अनापत्ति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
मञ्चपीठादिसङ्घिकसेनासनेसु
पटिपज्जितब्बविनिच्छयकथा समत्ता.