📜
१९. कप्पियभूमिविनिच्छयकथा
१०१. कप्पियाचतुभूमियोति ¶ ¶ एत्थ ‘‘अनुजानामि, भिक्खवे, चतस्सो कप्पियभूमियो उस्सावनन्तिकं गोनिसादिकं गहपतिं सम्मुति’’न्ति (महाव. २९५) वचनतो उस्सावनन्तिका गोनिसादिका गहपति सम्मुतीति इमा चतस्सो कप्पियभूमियो वेदितब्बा. तत्थ (महाव. अट्ठ. २९५) उस्सावनन्तिका ताव एवं कातब्बा – यो थम्भानं वा उपरि भित्तिपादे वा निखनित्वा विहारो करीयति, तस्स हेट्ठा थम्भपटिच्छका पासाणा भूमिगतिका एव. पठमत्थम्भं पन पठमभित्तिपादं वा पतिट्ठापेन्तेहि बहूहि सम्परिवारेत्वा ‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति वाचं निच्छारेन्तेहि मनुस्सेसु उक्खिपित्वा पतिट्ठापेन्तेसु आमसित्वा वा सयं उक्खिपित्वा वा थम्भो वा भित्तिपादो वा पतिट्ठापेतब्बो. कुरुन्दिमहापच्चरीसु पन ‘‘कप्पियकुटि कप्पियकुटीति वत्वा पतिट्ठापेतब्ब’’न्ति वुत्तं. अन्धकट्ठकथायं ‘‘सङ्घस्स कप्पियकुटिं अधिट्ठामी’’ति वुत्तं, तं पन अवत्वापि अट्ठकथासु वुत्तनयेन वुत्ते दोसो नत्थि. इदं पनेत्थ साधारणलक्खणं ‘‘थम्भपतिट्ठापनञ्च वचनपरियोसानञ्च समकालं वट्टती’’ति. सचे हि अनिट्ठिते वचने थम्भो पतिट्ठाति, अप्पतिट्ठिते वा तस्मिं वचनं निट्ठाति, अकता होति कप्पियकुटि. तेनेव महापच्चरियं वुत्तं ‘‘बहूहि सम्परिवारेत्वा वत्तब्बं, अवस्सञ्हि एत्थ एकस्सपि वचननिट्ठानञ्च थम्भपतिट्ठानञ्च एकतो भविस्सती’’ति. इट्ठकासिलामत्तिकाकुट्टकासु पन कुटीसु हेट्ठा चयं बन्धित्वा वा अबन्धित्वा वा करोन्तु, यतो पट्ठाय भित्तिं उट्ठापेतुकामा होन्ति, तं सब्बपठमं इट्ठकं वा सिलं वा मत्तिकापिण्डं वा गहेत्वा वुत्तनयेनेव कप्पियकुटि कातब्बा, इट्ठकादयो भित्तियं पठमिट्ठकादीनं हेट्ठा न वट्टन्ति, थम्भा पन उपरि उग्गच्छन्ति, तस्मा वट्टन्ति. अन्धकट्ठकथायं ‘‘थम्भेहि करियमाने चतूसु कोणेसु चत्तारो थम्भा, इट्ठकादिकुट्टे चतूसु कोणेसु द्वे तिस्सो इट्ठका अधिट्ठातब्बा’’ति वुत्तं. तथा पन अकतायपि दोसो नत्थि, अट्ठकथासु हि वुत्तमेव पमाणं.
गोनिसादिका दुविधा आरामगोनिसादिका विहारगोनिसादिकाति. तासु यत्थ नेव आरामो, न सेनासनानि परिक्खित्तानि होन्ति, अयं आरामगोनिसादिका नाम. यत्थ सेनासनानि सब्बानि ¶ वा एकच्चानि वा परिक्खित्तानि, आरामो अपरिक्खित्तो, अयं विहारगोनिसादिका नाम. इति उभयत्रापि आरामस्स अपरिक्खित्तभावोयेव पमाणं. ‘‘आरामो ¶ पन उपड्ढपरिक्खित्तोपि बहुतरं परिक्खित्तोपि परिक्खित्तोयेव नामा’’ति कुरुन्दिमहापच्चरीसु वुत्तं, एत्थ कप्पियकुटिं लद्धुं वट्टति.
गहपतीति मनुस्सा आवासं कत्वा ‘‘कप्पियकुटिं देम, परिभुञ्जथा’’ति वदन्ति, एसा गहपति नाम, ‘‘कप्पियकुटिं कातुं देमा’’ति वुत्तेपि वट्टतियेव. अन्धकट्ठकथायं पन ‘‘यस्मा भिक्खुं ठपेत्वा सेससहधम्मिकानं सब्बेसञ्च देवमनुस्सानं हत्थतो पटिग्गहो च सन्निधि च अन्तोवुत्थञ्च तेसं सन्तकं भिक्खुस्स वट्टति, तस्मा तेसं गेहानि वा तेहि दिन्नकप्पियकुटि वा गहपतीति वुच्चती’’ति वुत्तं, पुनपि वुत्तं ‘‘भिक्खुसङ्घस्स विहारं ठपेत्वा भिक्खुनुपस्सयो वा आरामिकानं वा तित्थियानं वा देवतानं वा नागानं वा अपि ब्रह्मानं विमानं कप्पियकुटि होती’’ति, तं सुवुत्तं. सङ्घसन्तकमेव हि भिक्खुसन्तकं वा गेहं गहपतिकुटिका न होति.
सम्मुति नाम ञत्तिदुतियकम्मवाचाय सावेत्वा सम्मता. एवञ्च पन, भिक्खवे, सम्मन्नितब्बा, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
‘‘सुणातु मे, भन्ते, सङ्घो. यदि सङ्घस्स पत्तकल्लं सङ्घो इत्थन्नामं विहारं कप्पियभूमिं सम्मन्नेय्य, एसा ञत्ति.
‘‘सुणातु मे, भन्ते, सङ्घो. सङ्घो इत्थन्नामं विहारं कप्पियभूमिं सम्मन्नति. यस्सायस्मतो खमति इत्थन्नामस्स विहारस्स कप्पियभूमिया सम्मुति, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतो सङ्घेन इत्थन्नामो विहारो कप्पियभूमि खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (महाव. २९५).
कम्मवाचं अवत्वा अपलोकनकम्मवसेन सावेत्वा कतापि सम्मता एव.
१०२. यं ¶ (महाव. अट्ठ. २९५) इमासु चतूसु कप्पियभूमीसु वुत्तं आमिसं, तं सब्बं अन्तोवुत्थसङ्ख्यं न गच्छति. भिक्खूनञ्च भिक्खुनीनञ्च अन्तोवुत्थअन्तोपक्कमोचनत्थञ्हि कप्पियकुटियो अनुञ्ञाता. यं पन अकप्पियभूमियं सहसेय्यप्पहोनके गेहे वुत्तं ¶ सङ्घिकं वा पुग्गलिकं वा भिक्खुस्स भिक्खुनिया वा सन्तकं एकरत्तम्पि ठपितं, तं अन्तोवुत्थं, तत्थ पक्कञ्च अन्तोपक्कं नाम होति, एतं न कप्पति. सत्ताहकालिकं पन यावजीविकञ्च वट्टति.
तत्रायं विनिच्छयो – सामणेरो भिक्खुस्स तण्डुलादिकं आमिसं आहरित्वा कप्पियकुटियं निक्खिपित्वा पुनदिवसे पचित्वा देति, अन्तोवुत्थं न होति. तत्थ अकप्पियकुटियं निक्खित्तसप्पिआदीसु किञ्चि पक्खिपित्वा देति. मुखसन्निधि नाम होति. महापच्चरियं पन ‘‘अन्तोवुत्थं होती’’ति वुत्तं. तत्थ नाममत्तमेव नानाकरणं, भिक्खु अकप्पियकुटियं ठपितसप्पिञ्च यावजीविकपण्णञ्च एकतो पचित्वा परिभुञ्जति, सत्ताहं निरामिसं वट्टति. सचे आमिससंसट्ठं कत्वा परिभुञ्जति, अन्तोवुत्थञ्चेव सामंपक्कञ्च होति. एतेनुपायेन सब्बसंसग्गा वेदितब्बा. यं किञ्चि आमिसं भिक्खुनो पचितुं न वट्टति. सचेपिस्स उण्हयागुया सुलसिपण्णानि वा सिङ्गिवेरं वा लोणं वा पक्खिपन्ति, तम्पि चालेतुं न वट्टति, ‘‘यागुं निब्बापेमी’’ति पन चालेतुं वट्टति. उत्तण्डुलभत्तं लभित्वा पिदहितुं न वट्टति. सचे पन मनुस्सा पिदहित्वा देन्ति, वट्टति. ‘‘भत्तं मा निब्बायतू’’ति पिदहितुं वट्टति, खीरतक्कादीसु पन सकिं कुथितेसु अग्गिं कातुं वट्टति पुनपाकस्स अनुञ्ञातत्ता.
इमा पन कप्पियकुटियो कदा जहितवत्थुका होन्ति? उस्सावनन्तिका ताव या थम्भानं उपरि भित्तिपादे वा निखनित्वा कता, सा सब्बेसु थम्भेसु च भित्तिपादेसु च अपनीतेसु जहितवत्थुका होति. सचे पन थम्भे वा भित्तिपादे वा परिवत्तेन्ति, यो यो ठितो, तत्थ तत्थ पतिट्ठाति, सब्बेसुपि परिवत्तितेसु अजहितवत्थुकाव होति. इट्ठकादीहि कता चयस्स उपरि भित्तिअत्थाय ठपितं इट्ठकं वा सिलं वा मत्तिकापिण्डं वा आदिं कत्वा विनासितकाले जहितवत्थुकाव होति. येहि पन इट्ठकादीहि अधिट्ठिता, तेसु अपनीतेसुपि तदञ्ञेसु पतिट्ठातीति अजहितवत्थुकाव होति. गोनिसादिका ¶ पाकारादीहि परिक्खेपे कते जहितवत्थुकाव होति. पुन तस्मिं आरामे कप्पियकुटिं लद्धुं वट्टति. सचे पन पुनपि पाकारादयो तत्थ तत्थ खण्डा होन्ति, ततो ततो गावो पविसन्ति, पुन कप्पियकुटि होति. इतरा पन द्वे गोपानसीमत्तं ठपेत्वा सब्बस्मिं छदने विनट्ठे जहितवत्थुकाव होन्ति. सचे गोपानसीनं उपरि एकम्पि पक्खपासकमण्डलं अत्थि, रक्खति.
१०३. यत्र ¶ पनिमा चतस्सोपि कप्पियभूमियो नत्थि, तत्थ किं कातब्बन्ति? अनुपसम्पन्नस्स दत्वा तस्स सन्तकं कत्वा परिभुञ्जितब्बं. तत्रिदं वत्थु – करविकतिस्सत्थेरो किर विनयधरपामोक्खो महासीवत्थेरस्स सन्तिकं अगमासि. सो दीपालोकेन सप्पिकुम्भं पस्सित्वा ‘‘भन्ते, किमेत’’न्ति पुच्छि. थेरो ‘‘आवुसो, गामतो सप्पिकुम्भो आभतो लूखदिवसे सप्पिना भुञ्जनत्थाया’’ति आह. ततो नं तिस्सत्थेरो ‘‘न वट्टति, भन्ते’’ति आह. थेरो पुनदिवसे पमुखे निक्खिपापेसि. तिस्सत्थेरो पुन एकदिवसं आगतो तं दिस्वा तथेव पुच्छित्वा ‘‘भन्ते, सहसेय्यप्पहोनकट्ठाने ठपेतुं न वट्टती’’ति आह. थेरो पुनदिवसे बहि नीहरापेत्वा निक्खिपापेसि, तं चोरा हरिंसु. सो पुन एकदिवसं आगतं तिस्सत्थेरमाह ‘‘आवुसो, तया ‘न वट्टती’ति वुत्ते सो कुम्भो बहि निक्खित्तो चोरेहि हटो’’ति. ततो नं तिस्सत्थेरो आह ‘‘ननु, भन्ते, अनुपसम्पन्नस्स दातब्बो अस्स, अनुपसम्पन्नस्स हि दत्वा तस्स सन्तकं कत्वा परिभुञ्जितुं वट्टती’’ति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
कप्पियभूमिविनिच्छयकथा समत्ता.