📜

२०. पटिग्गहणविनिच्छयकथा

१०४. खादनीयादिपटिग्गाहोति अज्झोहरितब्बस्स यस्स कस्सचि खादनीयस्स वा भोजनीयस्स वा पटिग्गहणं. तत्रायं विनिच्छयो – पञ्चहि अङ्गेहि पटिग्गहणं रुहति, थाममज्झिमस्स पुरिसस्स उच्चारणमत्तं होति, हत्थपासो पञ्ञायति, अभिहारो पञ्ञायति, देवो वा मनुस्सो वा तिरच्छानगतो वा कायेन कायपटिबद्धेन निस्सग्गियेन वा देति, तञ्चे भिक्खु कायेन वा कायपटिबद्धेन वा पटिग्गण्हाति. एवं पञ्चहङ्गेहि पटिग्गहणं रुहति.

तत्थ ठितनिसिन्ननिपन्नानं वसेन एवं हत्थपासो वेदितब्बो – सचे भिक्खु निसिन्नो होति, आसनस्स पच्छिमन्ततो पट्ठाय, सचे ठितो, पण्हिअन्ततो पट्ठाय, सचे निपन्नो, येन पस्सेन निपन्नो, तस्स पारिमन्ततो पट्ठाय, दायकस्स निसिन्नस्स वा ठितस्स वा निपन्नस्स वा ठपेत्वा पसारितहत्थं यं आसन्नतरं अङ्गं, तस्स ओरिमन्तेन परिच्छिन्दित्वा अड्ढतेय्यहत्थो हत्थपासो नाम.

सचे पन दायकपटिग्गाहकेसु एको आकासे होति, एको भूमियं, भूमट्ठस्स च सीसेन, आकासट्ठस्स च ठपेत्वा दातुं वा गहेतुं वा पसारितहत्थं यं आसन्नतरं अङ्गं, तस्स ओरिमन्तेन हत्थपासपमाणं परिच्छिन्दितब्बं. सचेपि एको कूपे होति, एको कूपतटे, एको वा पन रुक्खे, एको पथवियं, वुत्तनयेनेव हत्थपासपमाणं परिच्छिन्दितब्बं. एवरूपे हत्थपासे ठत्वा सचेपि पक्खी मुखतुण्डकेन वा हत्थी वा सोण्डाय गहेत्वा पुप्फं वा फलं वा देति, पटिग्गहणं रुहति. सचे पन अड्ढट्ठमरतनस्सपि हत्थिनो खन्धे निसिन्नो तेन सोण्डाय दीयमानं गण्हाति, वट्टतियेव. हत्थादीसु येन केनचि सरीरावयवेन अन्तमसो पादङ्गुलियापि दीयमानं कायेन दिन्नं नाम होति. पटिग्गहणेपि एसेव नयो. येन केनचि हि सरीरावयवेन गहितं कायेन गहितमेव होति. सचेपि नत्थुकरणियं दीयमानं नासापुटेन अकल्लको वा मुखेन पटिग्गण्हाति, आभोगमेव हेत्थ पमाणं.

१०५. कटच्छुआदीसु पन येन केनचि उपकरणेन दिन्नं कायपटिबद्धेन दिन्नं नाम होति. पटिग्गहणेपि एसेव नयो. येन केनचि हि सरीरसम्बद्धेन पत्तथालकादिना गहितं कायपटिबद्धेन गहितमेव होति. कायतो पन कायपटिबद्धतो च मोचेत्वा हत्थपासे ठितस्स काये वा कायपटिबद्धे वा पातियमानम्पि निस्सग्गियेन पयोगेन दिन्नं नाम होति. एको बहूनि भत्तब्यञ्जनभाजनानि सीसे कत्वा भिक्खुस्स सन्तिकं आगन्त्वा ठितकोव ‘‘गण्हथा’’ति वदति, न ताव अभिहारो पञ्ञायति, तस्मा न गहेतब्बं. सचे पन ईसकम्पि ओनमति, भिक्खुना हत्थं पसारेत्वा हेट्ठिमभाजनं एकदेसेनपि सम्पटिच्छितब्बं. एत्तावता सब्बभाजनानि पटिग्गहितानि होन्ति. ततो पट्ठाय ओरोपेत्वा उग्घाटेत्वा वा यं इच्छति, तं गहेतुं वट्टति. भत्तपच्छिआदिम्हि पन एकभाजने वत्तब्बमेव नत्थि.

काजेन भत्तं हरन्तोपि सचे काजं ओनमेत्वा देति, वट्टति. तिंसहत्थो वेणु होति, एकस्मिं अन्ते गुळकुम्भो बद्धो, एकस्मिं सप्पिकुम्भो, तञ्चे पटिग्गण्हाति, सब्बं पटिग्गहितमेव. उच्छुयन्तदोणितो पग्घरन्तमेव ‘‘रसं गण्हथा’’ति वदति, अभिहारो न पञ्ञायतीति न गहेतब्बो. सचे पन कसटं छड्डेत्वा हत्थेन उस्सिञ्चित्वा देति, वट्टति. बहू पत्ता मञ्चे वा पीठे वा कटसारे वा दोणियं वा फलके वा ठपिता होन्ति, यत्थ ठितस्स दायको हत्थपासे होति, तत्थ ठत्वा पटिग्गहणसञ्ञाय मञ्चादीनि अङ्गुलियापि फुसित्वा ठितेन वा निसिन्नेन वा निपन्नेन वा यं तेसु पत्तेसु दीयति, तं सब्बं पटिग्गहितं होति. सचेपि ‘‘पटिग्गहेस्सामी’’ति मञ्चादीनि अभिरुहित्वा निसीदति, वट्टतियेव.

पथवियं पन सचेपि कुच्छिया कुच्छिं आहच्च ठिता होन्ति, यं यं अङ्गुलिया वा सूचिया वा फुसित्वा निसिन्नो होति, तत्थ तत्थ दीयमानमेव पटिग्गहितं होति. यत्थ कत्थचि महाकटसारहत्थत्थरणादीसु ठपितपत्ते पटिग्गहणं न रुहतीति वुत्तं, तं हत्थपासातिक्कमं सन्धाय वुत्तन्ति वेदितब्बं, हत्थपासे पन सति यत्थ कत्थचि वट्टति अञ्ञत्र तत्थजातका. तत्थजातके पन पदुमिनिपण्णे वा किंसुकपण्णादिम्हि वा न वट्टति. न हि तं कायपटिबद्धसङ्ख्यं गच्छति. यथा च तत्थजातके, एवं खाणुके बन्धित्वा ठपितमञ्चादिम्हि असंहारिमे फलके वा पासाणे वा न रुहतियेव. तेपि हि तत्थजातकसङ्ख्युपगा होन्ति. भूमियं अत्थतेसु सुखुमेसु तिन्तिणिकादिपण्णेसु पटिग्गहणं न रुहति. न हि तानि सन्धारेतुं समत्थानीति. महन्तेसु पन पदुमिनिपण्णादीसु रुहति. सचे हत्थपासं अतिक्कम्मठितो दीघदण्डकेन उळुङ्केन देति, ‘‘आगन्त्वा देही’’ति वत्तब्बो. वचनं असुत्वा वा अनादियित्वा वा पत्ते आकिरतियेव, पुन पटिग्गहेतब्बं. दूरे ठत्वा भत्तपिण्डं खिपन्तेपि एसेव नयो.

१०६. सचे पत्तथविकतो नीहरियमाने पत्ते रजनचुण्णानि होन्ति, सति उदके धोवितब्बो, असति रजनचुण्णं पुञ्छित्वा पटिग्गहेत्वा वा पिण्डाय चरितब्बं. सचे पिण्डाय चरन्तस्स पत्ते रजं पतति, पटिग्गहेत्वा भिक्खा गण्हितब्बा, अप्पटिग्गहेत्वा गण्हतो विनयदुक्कटं, तं पन पुन पटिग्गहेत्वा भुञ्जतो अनापत्ति. सचे पन ‘‘पटिग्गहेत्वा देथा’’ति वुत्ते वचनं असुत्वा वा अनादियित्वा वा भिक्खं देन्तियेव, विनयदुक्कटं नत्थि, पुन पटिग्गहेत्वा अञ्ञा भिक्खा गहेतब्बा. सचे महावातो ततो ततो रजं पातेति, न सक्का होति भिक्खं गहेतुं, ‘‘अनुपसम्पन्नस्स दस्सामी’’ति सुद्धचित्तेन आभोगं कत्वा गण्हितुं वट्टति. एवं पिण्डाय चरित्वा विहारं वा आसनसालं वा गन्त्वा तं अनुपसम्पन्नस्स दत्वा पुन तेन दिन्नं वा तस्स विस्सासेन वा पटिग्गहेत्वा भुञ्जितुं वट्टति. सचे भिक्खाचारे सरजं पत्तं भिक्खुस्स देति, सो वत्तब्बो ‘‘इमं पटिग्गहेत्वा भिक्खं वा गण्हेय्यासि परिभुञ्जेय्यासि वा’’ति, तेन तथा कातब्बं. सचे रजं उपरि उप्पिलवति, कञ्जिकं पवाहेत्वा सेसं भुञ्जितब्बं. सचे अन्तोपविट्ठं होति, पटिग्गहेतब्बं. अनुपसम्पन्ने असति हत्थतो अमोचेन्तेनेव यत्थ अनुपसम्पन्नो अत्थि, तत्थ नेत्वा पटिग्गहेतब्बं. सुक्खभत्ते पतितरजं अपनेत्वा भुञ्जितुं वट्टति. सचे अतिसुखुमं होति, उपरि भत्तेन सद्धिं अपनेतब्बं, पटिग्गहेत्वा वा भुञ्जितब्बं. यागुं वा सूपं वा पुरतो ठपेत्वा आलुळेन्तानं भाजनतो फुसितानि उग्गन्त्वा पत्ते पतन्ति, पत्तो पटिग्गहेतब्बो.

१०७. उळुङ्केन आहरित्वा देन्तानं पठमतरं उळुङ्कतो थेवा पत्ते पतन्ति, सुपतिता, अभिहटत्ता दोसो नत्थि. सचेपि चरुकेन भत्ते आकिरियमाने चरुकतो मसि वा छारिका वा पतति, अभिहटत्ता नेवत्थि दोसो. अनन्तरस्स भिक्खुनो दीयमानं पत्ततो उप्पतित्वा इतरस्स पत्ते पतति, सुपतितं. पटिग्गहितमेव हि तं होति. सचे जज्झरिसाखादिं फालेत्वा एकस्स भिक्खुनो देन्तानं साखतो फुसितानि अञ्ञस्स पत्ते पतन्ति, पत्तो पटिग्गहेतब्बो, यस्स पत्तस्स उपरि फालेन्ति, तस्स पत्ते पतितेसु दातुकामताय अभिहटत्ता दोसो नत्थि. पायासस्स पूरेत्वा पत्तं देन्ति, उण्हत्ता हेट्ठा गहेतुं न सक्कोति, मुखवट्टियापि गहेतुं वट्टति. सचे तथापि न सक्कोति, आधारकेन गहेतब्बो. आसनसालाय पत्तं गहेत्वा निसिन्नो भिक्खु निद्दं ओक्कन्तो होति, नेव आहरियमानं, न दीयमानं जानाति, अप्पटिग्गहितं होति. सचे पन आभोगं कत्वा निसिन्नो होति, वट्टति. सचेपि सो हत्थेन आधारकं मुञ्चित्वा पादेन पेल्लेत्वा निद्दायति, वट्टतियेव. पादेन आधारकं अक्कमित्वा पटिग्गण्हन्तस्स पन जागरन्तस्सपि अनादरपटिग्गहणं होति, तस्मा न कत्तब्बं. केचि ‘‘एवं आधारकेन पटिग्गहणं कायपटिबद्धपटिबद्धेन पटिग्गहणं नाम होति , तस्मा न वट्टती’’ति वदन्ति, तं वचनमत्तमेव, अत्थतो पन सब्बम्पेतं कायपटिबद्धमेव होति. कायसंसग्गेपि चेस नयो दस्सितो. यम्पि भिक्खुस्स दीयमानं पतति, तम्पि सामं गहेत्वा परिभुञ्जितुं वट्टति.

तत्रिदं सुत्तं –

‘‘अनुजानामि, भिक्खवे, यं दीयमानं पतति, तं सामं गहेत्वा परिभुञ्जितुं, परिच्चत्तं तं, भिक्खवे, दायकेही’’ति (चूळव. २७३).

इदञ्च पन सुत्तं नेय्यत्थं, तस्मा एवमेत्थ अधिप्पायो वेदितब्बो – यं दीयमानं दायकस्स हत्थतो परिगळित्वा सुद्धाय वा भूमिया पदुमिनिपण्णे वा वत्थकटसारकादीसु वा पतति, तं सामं गहेत्वा परिभुञ्जितुं वट्टति. यं पन सरजाय भूमियं पतति, तं रजं पुञ्छित्वा वा धोवित्वा वा पटिग्गहेत्वा वा परिभुञ्जितब्बं. सचे पवट्टन्तं अञ्ञस्स भिक्खुनो सन्तिकं गच्छति, तेन आहरापेतुम्पि वट्टति. सचे तं भिक्खुं वदति ‘‘त्वंयेव खादा’’ति, तस्सपि खादितुं वट्टति, अनाणत्तेन पन तेन न गहेतब्बं. ‘‘अनाणत्तेनपि इतरस्स दस्सामीति गहेतुं वट्टती’’ति कुरुन्दियं वुत्तं. कस्मा पनेतं इतरस्स भिक्खुनो गहेतुं न वट्टतीति? भगवता अननुञ्ञातत्ता. भगवता हि ‘‘सामं गहेत्वा परिभुञ्जितु’’न्ति वदन्तेन यस्सेव तं दीयमानं पतति, तस्स अप्पटिग्गहितकम्पि तं गहेत्वा परिभोगो अनुञ्ञातो. ‘‘परिच्चत्तं तं, भिक्खवे, दायकेही’’ति वचनेन पनेत्थ परसन्तकभावो दीपितो, तस्मा अञ्ञस्स सामं गहेत्वा परिभुञ्जितुं न वट्टति, तस्स पन आणत्तिया वट्टतीति अयं किरेत्थ अधिप्पायो. यस्मा च एतं अप्पटिग्गहितकत्ता अनुञ्ञातं, तस्मा यथाठितंयेव अनामसित्वा केनचि पिदहित्वा ठपितं दुतियदिवसेपि परिभुञ्जितुं वट्टति, सन्निधिपच्चया अनापत्ति, पटिग्गहेत्वा पन परिभुञ्जितब्बं. तं दिवसंयेव हि तस्स सामं गहेत्वा परिभोगो अनुञ्ञातो, न ततो परन्ति अयम्पि किरेत्थ अधिप्पायो.

१०८. इदानि अब्बोहारिकनयो वुच्चति. भुञ्जन्तानञ्हि दन्ता खीयन्ति, नखा खीयन्ति, पत्तस्स वण्णो खीयति, सब्बं अब्बोहारिकं. सत्थकेन उच्छुआदीसु फालितेसु मलं पञ्ञायति, एतं नवसमुट्ठितं नाम, पटिग्गहेत्वा परिभुञ्जितब्बं. सत्थकं धोवित्वा फालितेसु मलं न पञ्ञायति, लोहगन्धमत्तं होति, तं अब्बोहारिकं. यम्पि सत्थकं गहेत्वा परिहरन्ति , तेन फालितेपि एसेव नयो. न हि तं परिभोगत्थाय परिहरन्तीति. मूलभेसज्जादीनि पिसन्तानं वा कोट्टेन्तानं वा निसदनिसदपोतकउदुक्खलमुसलादीनि खीयन्ति, परिहरणकवासिं तापेत्वा भेसज्जत्थाय तक्के वा खीरे वा पक्खिपन्ति, तत्थ नीलिका पञ्ञायति, सत्थके वुत्तसदिसोव विनिच्छयो. आमकतक्कादीसु पन सयं न पक्खिपितब्बा, पक्खिपति चे, सामंपाकतो न मुच्चति. देवे वस्सन्ते पिण्डाय चरन्तस्स सरीरतो वा चीवरतो वा किलिट्ठउदकं पत्ते पतति, पटिग्गहेतब्बं. रुक्खमूलादीसु भुञ्जन्तस्स पतितेपि एसेव नयो. सचे पन सत्ताहं वस्सन्ते देवे सुद्धं उदकं होति, अब्भोकासतो वा पतति, वट्टति.

१०९. सामणेरस्स ओदनं देन्तेन तस्स पत्तगतं अच्छुपन्तेनेव दातब्बो, पत्तो वास्स पटिग्गहेतब्बो. अप्पटिग्गहिते ओदनं छुपित्वा पुन अत्तनो पत्ते ओदनं गण्हन्तस्स उग्गहितको होति. सचे पन दातुकामो हुत्वा ‘‘आहर, सामणेर, पत्तं, ओदनं गण्हाही’’ति वदति, इतरो ‘‘अलं मय्ह’’न्ति पटिक्खिपति, पुन ‘‘तवेतं मया परिच्चत्त’’न्ति च वुत्ते ‘‘न मय्हं एतेनत्थो’’ति वदति, सतक्खत्तुम्पि परिच्चजतु, याव अत्तनो हत्थगतं, ताव पटिग्गहितमेव होति. सचे पन आधारके ठितं निरपेक्खो ‘‘गण्हाही’’ति वदति, पुन पटिग्गहेतब्बं. सापेक्खो आधारके पत्तं ठपेत्वा ‘‘एत्तो पूवं वा भत्तं वा गण्हाही’’ति सामणेरं वदति, सामणेरो हत्थं धोवित्वा सचेपि सतक्खत्तुं गहेत्वा अत्तनो पत्तगतं अफुसन्तोव अत्तनो पत्ते पक्खिपति, पुन पटिग्गहणकिच्चं नत्थि. यदि पन अत्तनो पत्तगतं फुसित्वा ततो गण्हाति, सामणेरसन्तकेन संसट्ठं होति, पुन पटिग्गहेतब्बं. केचि पन ‘‘सचेपि गय्हमानं छिज्जित्वा तत्थ पतति, पुन पटिग्गहेतब्ब’’न्ति वदन्ति. तं ‘‘एकं भत्तपिण्डं गण्ह, एकं पूवं गण्ह, इमस्स गुळपिण्डस्स एत्तकं पदेसं गण्हा’’ति एवं परिच्छिन्दित्वा वुत्ते वेदितब्बं, इध पन परिच्छेदो नत्थि, तस्मा यं सामणेरस्स पत्ते पतति, तदेव पटिग्गहणं विजहति, हत्थगतं पन याव सामणेरो वा ‘‘अल’’न्ति न ओरमति, भिक्खु वा न वारेति, ताव भिक्खुस्सेव सन्तकं, तस्मा पटिग्गहणं न विजहति. सचे अत्तनो वा भिक्खूनं वा यागुपचनकभाजने केसञ्चि अत्थाय भत्तं पक्खिपति, ‘‘सामणेर, भाजनस्स उपरि हत्थं करोही’’ति वत्वा तस्स हत्थे पक्खिपितब्बं. तस्स हत्थतो भाजने पतितञ्हि दुतियदिवसे भाजनस्स अकप्पियभावं न करोति परिच्चत्तत्ता. सचे एवं अकत्वा पक्खिपति, पत्तमिव भाजनं निरामिसं कत्वा परिभुञ्जितब्बं.

११०. दायका यागुकुटं ठपेत्वा गता, तं दहरसामणेरो पटिग्गण्हापेतुं न सक्कोति, भिक्खु पत्तं उपनामेति, सामणेरो कुटस्स गीवं पत्तस्स मुखवट्टियं ठपेत्वा आवज्जेति, पत्तगता यागु पटिग्गहिताव होति. अथ वा भिक्खु भूमियं हत्थं ठपेति, सामणेरो पवट्टेत्वा हत्थं आरोपेति, वट्टति. पूवपच्छिभत्तपच्छिउच्छुभारादीसुपि एसेव नयो. सचे पटिग्गहणूपगं भारं द्वे तयो सामणेरा देन्ति, एकेन वा बलवता उक्खित्तं द्वे तयो भिक्खू गण्हन्ति, वट्टति. मञ्चस्स वा पीठस्स वा पादे तेलघटं वा फाणितघटं वा लग्गेन्ति, भिक्खुस्स मञ्चेपि पीठेपि निसीदितुं वट्टति, उग्गहितकं नाम न होति.

नागदन्तके वा अङ्कुसके वा द्वे तेलघटा लग्गिता होन्ति उपरि पटिग्गहितको, हेट्ठा अप्पटिग्गहितको. उपरिमं गहेतुं वट्टति, हेट्ठा पटिग्गहितको, उपरि अप्पटिग्गहितको, उपरिमं गहेत्वा इतरं गण्हतो उपरिमो उग्गहितको होति. हेट्ठामञ्चे अप्पटिग्गहितकं तेलथालकं होति, तञ्चे सम्मज्जन्तो सम्मुञ्जनिया घट्टेति, उग्गहितकं न होति, ‘‘पटिग्गहितकं गण्हिस्सामी’’ति अप्पटिग्गहितकं गहेत्वा ञत्वा पुन ठपेति, उग्गहितकं न होति, बहि नीहरित्वा सञ्जानाति, बहि अट्ठपेत्वा हरित्वा तत्थेव ठपेतब्बं, नत्थि दोसो. सचे पन पुब्बे विवरित्वा ठपितं, न पिदहितब्बं. यथा पुब्बे ठितं, तथेव ठपेतब्बं. सचे बहि ठपेति, पुन न छुपितब्बं.

१११. पटिग्गहितके तेलादिम्हि कण्णिका उट्ठेति, सिङ्गिवेरादिम्हि घनचुण्णं, तंसमुट्ठानमेव नाम तं, पुन पटिग्गहणकिच्चं नत्थि. तालं वा नाळिकेरं वा आरुळ्हो योत्तेन फलपिण्डिं ओतारेत्वा उपरि ठितोव ‘‘गण्हथा’’ति वदति, न गहेतब्बं. सचे अञ्ञो भूमियं ठितो योत्तपासके गहेत्वा उक्खिपित्वा देति, वट्टति. सफलं महासाखं कप्पियं कारेत्वा पटिग्गण्हाति, फलानि पटिग्गहितानेव होन्ति, यथासुखं परिभुञ्जितुं वट्टति. अन्तोवतियं ठत्वा वतिं छिन्दित्वा उच्छुं वा तिम्बरूसकं वा देन्ति, हत्थपासे सति वट्टति. दण्डकेसु अपहरित्वा निग्गतं गण्हन्तस्स वट्टति, पहरित्वा निग्गते अट्ठकथासु दोसो न दस्सितो. मयं पन ‘‘यं ठानं पहटं, ततो सयंपतितमिव होती’’ति तक्कयाम, तम्पि ठत्वा गच्छन्ते युज्जति सुङ्कघाततो पवट्टेत्वा बहिपतितभण्डं विय. वतिं वा पाकारं वा लङ्घापेत्वा देन्ति, सचे पन अपुथुलो पाकारो, अन्तोपाकारे बहिपाकारे च ठितस्स हत्थपासो पहोति, हत्थसतम्पि उद्धं गन्त्वा सम्पत्तं गहेतुं वट्टति.

भिक्खु गिलानं सामणेरं खन्धेन वहति, सो फलाफलं दिस्वा गहेत्वा खन्धे निसिन्नोव देति , वट्टति. अपरो भिक्खुं वहन्तो खन्धे निसिन्नस्स भिक्खुनो देति, वट्टतियेव. भिक्खु फलिनिं साखं छायत्थाय गहेत्वा गच्छति, फलानि खादितुं चित्ते उप्पन्ने पटिग्गहापेत्वा खादितुं वट्टति. मच्छिकवारणत्थं कप्पियं कारेत्वा पटिग्गण्हाति, खादितुकामो चे होति, मूलपटिग्गहणमेव वट्टति, खादन्तस्स नत्थि दोसो. भिक्खु पटिग्गहणारहं भण्डं मनुस्सानं याने ठपेत्वा मग्गं गच्छति, यानं कद्दमे लग्गति, दहरो चक्कं गहेत्वा उक्खिपति, वट्टति, उग्गहितकं नाम न होति. नावाय ठपेत्वा नावं अरित्तेन वा पाजेति, हत्थेन वा कड्ढति, वट्टति. उळुम्पेपि एसेव नयो. चाटियं वा कुण्डके वा ठपेत्वापि तं अनुपसम्पन्नेन गाहापेत्वा अनुपसम्पन्नं बाहायं गहेत्वा तरितुं वट्टति. तस्मिम्पि असति अनुपसम्पन्नं गाहापेत्वा तं बाहायं गहेत्वा तरितुं वट्टति.

उपासका गमिकभिक्खूनं पाथेय्यतण्डुले देन्ति, सामणेरा भिक्खूनं तण्डुले गहेत्वा अत्तनो तण्डुले गहेतुं न सक्कोन्ति, भिक्खू तेसं तण्डुले गण्हन्ति, सामणेरा अत्तना गहिततण्डुलेसु खीणेसु इतरेहि तण्डुलेहि यागुं पचित्वा सब्बेसं पत्तानि पटिपाटिया ठपेत्वा यागुं आकिरन्ति, पण्डितो सामणेरो अत्तनो पत्तं गहेत्वा थेरस्स देति, थेरस्स पत्तं दुतियत्थेरस्साति एवं सब्बानिपि परिवत्तेति, सब्बेहि सामणेरस्स सन्तकं भुत्तं होति, वट्टति. सचेपि सामणेरो अपण्डितो होति, अत्तनो पत्ते यागुं सयमेव पातुं आरभति, ‘‘आवुसो, तुय्हं यागुं मय्हं देही’’ति थेरेहि पटिपाटिया याचित्वापि पिवितुं वट्टति, सब्बेहि सामणेरस्स सन्तकमेव भुत्तं होति, नेव उग्गहितपच्चया, न सन्निधिपच्चया वज्जं फुसन्ति. एत्थ पन मातापितूनं तेलादीनि, छायादीनं अत्थाय साखादीनि च हरन्तानं इमेसञ्च विसेसो न दिस्सति, तस्मा कारणं उपपरिक्खितब्बं.

११२. सामणेरो भत्तं पचितुकामो तण्डुले धोवित्वा निच्चालेतुं न सक्कोति, भिक्खुना तण्डुले च भाजनञ्च पटिग्गहेत्वा तण्डुले धोवित्वा निच्चालेत्वा भाजनं उद्धनं आरोपेतब्बं, अग्गि न कातब्बो, पक्ककाले विवरित्वा पक्कभावो जानितब्बो. सचे दुप्पक्कं होति, पाकत्थाय पिदहितुं न वट्टति, रजस्स वा छारिकाय वा अपतनत्थाय वट्टति, पक्ककाले ओरोपितुं भुञ्जितुम्पि वट्टति, पुन पटिग्गहणकिच्चं नत्थि. सामणेरो पटिबलो पचितुं, खणो पनस्स नत्थि कत्थचि गन्तुकामो, भिक्खुना सतण्डुलोदकं भाजनं पटिग्गहेत्वा उद्धनं आरोपेत्वा ‘‘अग्गिं जालेत्वा गच्छा’’ति वत्तब्बो. ततो परं पुरिमनयेनेव सब्बं कातुं वट्टति. भिक्खु यागुअत्थाय सुद्धभाजनं आरोपेत्वा उदकं तापेति, वट्टति. तत्ते उदके सामणेरो तण्डुले पक्खिपति, ततो पट्ठाय भिक्खुना अग्गि न कातब्बो, पक्कयागुं पटिग्गहेत्वा पातुं वट्टति. सामणेरो यागुं पचति, हत्थकुक्कुच्चको भिक्खु कीळन्तो भाजनं आमसति, पिधानं आमसति, उग्गतं फेणं छिन्दित्वा पहरति, तस्सेव पातुं न वट्टति, दुरुपचिण्णं नाम होति. सचे पन दब्बिं वा उळुङ्कं वा गहेत्वा अनुक्खिपन्तो आलोळेति, सब्बेसं न वट्टति, सामंपाकञ्चेव होति दुरुपचिण्णञ्च. सचे उक्खिपति, उग्गहितकम्पि होति.

११३. भिक्खुना पिण्डाय चरित्वा आधारके पत्तो ठपितो होति. तत्र चे अञ्ञो लोलभिक्खु कीळन्तो पत्तं आमसति, पत्तपिधानं आमसति, तस्सेव ततो लद्धभत्तं न वट्टति. सचे न पत्तं उक्खिपित्वा ठपेति, सब्बेसं न वट्टति. तत्थजातकफलिनिसाखाय वा वल्लिया वा गहेत्वा चालेति, तस्सेव ततो लद्धफलं न वट्टति, दुरुपचिण्णदुक्कटञ्च आपज्जति. ‘‘फलरुक्खं पन अपस्सयितुं वा तत्थ कण्टकं वा बन्धितुं वट्टति, दुरुपचिण्णं न होती’’ति महापच्चरियं वुत्तं. अरञ्ञे पतितं पन अम्बफलादिं दिस्वा ‘‘सामणेरस्स दस्सामी’’ति आहरित्वा दातुं वट्टति. सीहविघासादिं दिस्वापि ‘‘सामणेरस्स दस्सामी’’ति पटिग्गहेत्वा वा अप्पटिग्गहेत्वा वा आहरित्वा दातुं वट्टति. सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टति, नेव आमकमंसपटिग्गहणपच्चया, न उग्गहितकपच्चया वज्जं फुसति. मातापितूनं अत्थाय तेलादीनि गहेत्वा गच्छतो अन्तरामग्गे ब्याधि उप्पज्जति, ततो यं इच्छति, तं पटिग्गहेत्वा परिभुञ्जितुं वट्टति. सचे पन मूलेपि पटिग्गहितं होति, पुन पटिग्गहणकिच्चं नत्थि. मातापितूनं तण्डुले आहरित्वा देति, ते ततोयेव यागुआदीनि सम्पादेत्वा तस्स देन्ति, वट्टति, सन्निधिपच्चया उग्गहितपच्चया वा दोसो नत्थि.

११४. भिक्खु पिदहित्वा उदकं तापेति, याव परिक्खया परिभुञ्जितुं वट्टति. सचे पनेत्थ छारिका पतति, पटिग्गहेतब्बं. दीघसण्डासेन थालकं गहेत्वा तेलं पचन्तस्स छारिका पतति, हत्थेन अमुञ्चन्तेनेव पचित्वा ओतारेत्वा पटिग्गहेतब्बं. सचे अङ्गारापि दारूनिपि पटिग्गहेत्वा ठपितानि, मूलपटिग्गहणमेव वट्टति. भिक्खु उच्छुं खादति, सामणेरो ‘‘मय्हम्पि देथा’’ति वदति, ‘‘इतो छिन्दित्वा गण्हा’’ति वुत्तो गण्हाति, अवसेसे पुन पटिग्गहणकिच्चं नत्थि. गुळपिण्डं खादन्तस्सपि एसेव नयो. वुत्तोकासतो छिन्दित्वा गहितावसेसञ्हि अजहितपटिग्गहणमेव होति. भिक्खु गुळं भाजेन्तो पटिग्गहेत्वा कोट्ठासे करोति, भिक्खूपि सामणेरापि आगन्त्वा एकग्गहणेनेव एकमेकं कोट्ठासं गण्हन्ति, गहितावसेसं पटिग्गहितमेव होति. सचे लोलसामणेरो गण्हित्वा गण्हित्वा पुन ठपेति, तस्स गहितावसेसं अप्पटिग्गहितकमेव होति.

भिक्खु धूमवट्टिं पटिग्गहेत्वा धूमं पिवति, मुखञ्च कण्ठो च मनोसिलाय लित्तो विय होति, यावकालिकं भुञ्जितुं वट्टति, यावकालिकेन यावजीविकसंसग्गे दोसो नत्थि. पत्तं वा रजनं वा पचन्तस्स कण्णनासच्छिद्देहि धूमो पविसति, ब्याधिपच्चया पुप्फं वा फलं वा उपसिङ्घति, अब्बोहारिकत्ता वट्टति. भत्तुग्गारो तालुं आहच्च अन्तोयेव पविसति, अविसयत्ता वट्टति, मुखं पविट्ठं पन अज्झोहरतो विकाले आपत्ति. दन्तन्तरे लग्गस्स आमिसस्स रसो पविसति, आपत्तियेव. सचे सुखुमं आमिसं होति, रसो न पञ्ञायति, अब्बोहारिकपक्खं भजति. उपकट्ठे काले निरुदकट्ठाने भत्तं भुञ्जित्वा कक्खारेत्वा द्वे तयो खेळपिण्डे पातेत्वा उदकट्ठानं गन्त्वा मुखं विक्खालेतब्बं. पटिग्गहेत्वा ठपितसिङ्गिवेरादीनं अङ्कुरा निक्खमन्ति, पुन पटिग्गहणकिच्चं नत्थि. लोणे असति समुद्दोदकेन लोणकिच्चं कातुं वट्टति, पटिग्गहेत्वा ठपितलोणोदकं लोणं होति, लोणं वा उदकं होति, रसो वा फाणितं होति, फाणितं वा रसो होति, मूलपटिग्गहणमेव वट्टति.

हिमकरका उदकगतिका एव. पारिहारिकेन कतकट्ठिना उदकं पसादेन्ति, तं अब्बोहारिकं, आमिसेन सद्धिं वट्टति. आमिसगतिकेहि कपित्थफलादीहि पसादितं पुरेभत्तमेव वट्टति. पोक्खरणीआदीसु उदकं बहलं होति, वट्टति. सचे पन मुखे हत्थे च लग्गति, न वट्टति, पटिग्गहेत्वा परिभुञ्जितब्बं. खेत्तेसु कसितट्ठाने बहलं उदकं होति, पटिग्गहेतब्बं. सचे सन्दित्वा कन्दरादीनि पविसित्वा नदिं पूरेति, वट्टति. ककुधसोब्भादयो होन्ति रुक्खतो पतितेहि पुप्फेहि सञ्छन्नोदका. सचे पुप्फरसो न पञ्ञायति, पटिग्गहणकिच्चं नत्थि. परित्तं उदकं होति, रसो पञ्ञायति, पटिग्गहेतब्बं. पब्बतकन्दरादीसु काळवण्णपण्णच्छन्नउदकेपि एसेव नयो.

पानीयघटे सरेणुकानि वा सवण्टखीरानि वा पुप्फानि पक्खित्तानि होन्ति, पटिग्गहेतब्बं, पुप्फानि वा पटिग्गहेत्वा पक्खिपितब्बानि. पाटलिमल्लिका पक्खित्ता होन्ति, वासमत्तं तिट्ठति, तं अब्बोहारिकं. दुभियदिवसेपि आमिसेन सद्धिं वट्टति. भिक्खुना ठपितपुप्फवासितकपानीयतो सामणेरो पानीयं गहेत्वा पीतावसेसकं तत्थेव आकिरति, पटिग्गहेतब्बं. पदुमसरादीसु उदकं सन्थरित्वा ठितं पुप्फरेणुं घटेन विक्खम्भेत्वा उदकं गहेतुं वट्टति. कप्पियं कारापेत्वा पटिग्गहेत्वा ठपितं दन्तकट्ठं होति, सचे तस्स रसं पिवितुकामो , मूलपटिग्गहणमेव वट्टति, अप्पटिग्गहेत्वा ठपितं पटिग्गहेतब्बं. अजानन्तस्स रसे पविट्ठेपि आपत्तियेव. अचित्तकञ्हि इदं सिक्खापदं.

११५. महाभूतेसु किं वट्टति, किं न वट्टतीति? खीरं ताव वट्टति, कप्पियमंसखीरं वा होतु अकप्पियमंसखीरं वा, पिवन्तस्स अनापत्ति. अस्सु खेळो सिङ्घाणिका मुत्तं करीसं सेम्हं दन्तमलं अक्खिगूथको कण्णगूथको सरीरे उट्ठितलोणन्ति इदं सब्बं वट्टति. यं पनेत्थ ठानतो चवित्वा पत्ते वा हत्थे वा पतति, तं पटिग्गहेतब्बं, अङ्गलग्गं पटिग्गहितकमेव. उण्हपायासं भुञ्जन्तस्स सेदो अङ्गुलिअनुसारेन एकाबद्धोव हुत्वा पायासे सन्तिट्ठति, पिण्डाय वा चरन्तस्स हत्थतो पत्तस्स मुखवट्टितो वा पत्ततलं ओरोहति, एत्थ पटिग्गहणकिच्चं नत्थि, झाममहाभूते इदं नाम न वट्टतीति नत्थि, दुज्झापितं पन न वट्टति. सुज्झापितं पन मनुस्सट्ठिम्पि चुण्णं कत्वा लेहे उपनेतुं वट्टति. चत्तारि महाविकटानि असति कप्पियकारके सामं गहेत्वा परिभुञ्जितुं वट्टन्ति. एत्थ च दुब्बचोपि असमत्थोपि कप्पियकारको असन्तपक्खेयेव तिट्ठति. छारिकाय असति सुक्खदारुं झापेत्वा छारिका गहेतब्बा. सुक्खदारुम्हि असति अल्लदारुं रुक्खतो छिन्दित्वापि कातुं वट्टति. इदं पन चतुब्बिधम्पि महाविकटं कालोदिस्सं नाम, सप्पदट्ठक्खणेयेव वट्टति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

पटिग्गहणविनिच्छयकथा समत्ता.