📜
२१. पवारणाविनिच्छयकथा
११६. पटिक्खेपपवारणाति ¶ पञ्चन्नं भोजनानं अञ्ञतरं भुञ्जमानेन यस्स कस्सचि अभिहटभोजनस्स पटिक्खेपसङ्खाता पवारणा. सा च न केवलं पटिक्खेपमत्तेन होति, अथ खो पञ्चङ्गवसेन. तत्रिमानि ¶ पञ्चङ्गानि – असनं, भोजनं, दायकस्स हत्थपासे ठानं, अभिहारो, अभिहटस्स पटिक्खेपोति. तत्थ असनन्ति विप्पकतभोजनं, भुञ्जमानो चेस पुग्गलो होतीति अत्थो. भोजनन्ति पवारणप्पहोनकं भोजनं, ओदनादीनञ्च अञ्ञतरं पटिक्खिपितब्बं भोजनं होतीति अत्थो. दायकस्स हत्थपासे ठानन्ति पवारणप्पहोनकं भोजनं गण्हित्वा दायकस्स अड्ढतेय्यहत्थप्पमाणे ओकासे अवट्ठानं. अभिहारोति हत्थपासे ठितस्स दायकस्स कायेन अभिहारो. अभिहटस्स पटिक्खेपोति एवं अभिहटस्स कायेन वा वाचाय वा पटिक्खेपो. इति इमेसं पञ्चन्नं अङ्गानं वसेन पवारणा होति. वुत्तम्पि चेतं –
‘‘पञ्चहि, उपालि, आकारेहि पवारणा पञ्ञायति, असनं पञ्ञायति, भोजनं पञ्ञायति, हत्थपासे ठितो, अभिहरति, पटिक्खेपो पञ्ञायती’’ति (परि. ४२८).
११७. तत्रायं विनिच्छयो (पाचि. अट्ठ. २३८-९) – ‘‘असन’’न्तिआदीसु ताव यं अस्नाति, यञ्च भोजनं हत्थपासे ठितेन अभिहटं पटिक्खिपति, तं ओदनो कुम्मासो सत्तु मच्छो मंसन्ति इमेसं अञ्ञतरमेव वेदितब्बं. तत्थ ओदनो नाम सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रूसकोति सत्तन्नं धञ्ञानं तण्डुलेहि निब्बत्तो. तत्र सालीति अन्तमसो नीवारं उपादाय सब्बापि सालिजाति. वीहीति सब्बापि वीहिजाति. यवगोधुमेसु भेदो नत्थि. कङ्गूति सेतरत्तकाळभेदा सब्बापि कङ्गुजाति. वरकोति अन्तमसो वरकचोरकं उपादाय सब्बापि सेतवण्णा वरकजाति. कुद्रूसकोति काळकुद्रूसको चेव सामाकादिभेदा च सब्बापि तिणधञ्ञजाति. नीवारवरकचोरका चेत्थ धञ्ञानुलोमाति वदन्ति, धञ्ञानि होन्तु धञ्ञानुलोमानि वा, एतेसं वुत्तप्पभेदानं सत्तन्नं धञ्ञानं तण्डुले गहेत्वा ‘‘भत्तं पचिस्सामा’’ति वा ‘‘यागुं पचिस्सामा’’ति वा ‘‘अम्बिलपायासादीसु अञ्ञतरं पचिस्सामा’’ति वा यं किञ्चि सन्धाय पचन्तु, सचे उण्हं सीतलं वा भुञ्जन्तानं भोजनकाले गहितगहितट्ठाने ओधि पञ्ञायति, ओदनसङ्गहमेव गच्छति, पवारणं जनेति. सचे ओधि न पञ्ञायति, यागुसङ्गहं गच्छति, पवारणं न जनेति.
योपि ¶ ¶ पायासो वा पण्णफलकळीरमिस्सका अम्बिलयागु वा उद्धनतो ओतारितमत्ता अब्भुण्हा होति आवज्जित्वा पिवितुं सक्का, हत्थेन गहितोकासेपि ओधिं न दस्सेति, पवारणं न जनेति. सचे पन उसुमाय विगताय सीतलभूता घनभावं गच्छति, ओधिं दस्सेति, पुन पवारणं जनेति, पुब्बे तनुभावो न रक्खति. सचेपि दधितक्कादीनि आरोपेत्वा बहू पण्णफलकळीरे पक्खिपित्वा मुट्ठिमत्तापि तण्डुला पक्खित्ता होन्ति, भोजनकाले चे ओधि पञ्ञायति, पवारणं जनेति. अयागुके निमन्तने ‘‘यागुं दस्सामा’’ति भत्ते उदककञ्जिकखीरादीनि आकिरित्वा ‘‘यागुं गण्हथा’’ति देन्ति. किञ्चापि तनुको होति, पवारणं जनेतियेव. सचे पन पक्कुथितेसु उदकादीसु पक्खिपित्वा पचित्वा देन्ति, यागुसङ्गहमेव गच्छति. यागुसङ्गहं गतेपि तस्मिं वा अञ्ञस्मिं वा यत्थ मच्छमंसं पक्खिपन्ति, सचे सासपमत्तम्पि मच्छमंसखण्डं वा न्हारु वा पञ्ञायति, पवारणं जनेति, सुद्धरसको पन रसकयागु वा न जनेति. ठपेत्वा वुत्तधञ्ञतण्डुले अञ्ञेहि वेणुतण्डुलादीहि वा कण्डमूलफलेहि वा येहि केहिचि कतं भत्तम्पि पवारणं न जनेति, पगेव घनयागु. सचे पनेत्थ मच्छमंसं पक्खिपन्ति, जनेति. महापच्चरियं ‘‘पुप्फिअत्थाय भत्तम्पि पवारणं जनेती’’ति वुत्तं. पुप्फिअत्थाय भत्तं नाम पुप्फिखज्जकत्थाय कुथितुदके पक्खिपित्वा सेदिततण्डुला वुच्चन्ति. सचे पन ते तण्डुले सुक्खापेत्वा खादन्ति, वट्टति, नेव सत्तुसङ्ख्यं, न भत्तसङ्ख्यं गच्छन्ति. पुन तेहि कतभत्तं पवारेतियेव. ते तण्डुले सप्पितेलादीसु वा पचन्ति, पूवं वा करोन्ति, न पवारेन्ति. पुथुका वा ताहि कतसत्तुभत्तादीनि वा न पवारेन्ति.
कुम्मासो नाम यवेहि कतकुम्मासो. अञ्ञेहि पन मुग्गादीहि कतकुम्मासो पवारणं न जनेति.
सत्तु नाम सालिवीहियवेहि कतसत्तु. कङ्गुवरककुद्रूसकसीसानिपि भज्जित्वा ईसकं कोट्टेत्वा थुसे पलापेत्वा पुन दळ्हं कोट्टेत्वा चुण्णं करोन्ति. सचेपि तं अल्लत्ता एकबद्धं होति, सत्तुसङ्गहमेव गच्छति. खरपाकभज्जितानं वीहीनं तण्डुले कोट्टेत्वा देन्ति, तम्पि चुण्णं सत्तुसङ्गहमेव गच्छति. समपाकभज्जितानं पन वीहीनं वा वीहिपलासानं वा तण्डुला भज्जिततण्डुला एव वा न पवारेन्ति. तेसं ¶ पन तण्डुलानं चुण्णं पवारेति, खरपाकभज्जितानं वीहीनं कुण्डकम्पि पवारेति. समपाकभज्जितानं पन आतपसुक्खानं वा कुण्डकं न पवारेति. लाजा वा तेहि कतभत्तसत्तुआदीनि वा न पवारेन्ति, भज्जितपिट्ठं वा ¶ यं किञ्चि सुद्धखज्जकं वा न पवारेति. मच्छमंसपूरितखज्जकं पन सत्तुमोदको वा पवारेति. मच्छो मंसञ्च पाकटमेव.
अयं पन विसेसो – सचे यागुं पिवन्तस्स यागुसित्थमत्तानेव द्वे मच्छखण्डानि वा मंसखण्डानि वा एकभाजने वा नानाभाजने वा देन्ति, तानि चे अखादन्तो अञ्ञं यं किञ्चि पवारणप्पहोनकं पटिक्खिपति, न पवारेति. ततो एकं खादितं, एकं हत्थे वा पत्ते वा होति, सो चे अञ्ञं पटिक्खिपति, पवारेति. द्वेपि खादितानि होन्ति, मुखे सासपमत्तम्पि अवसिट्ठं नत्थि, सचेपि अञ्ञं पटिक्खिपति, न पवारेति. कप्पियमंसं खादन्तो कप्पियमंसं पटिक्खिपति, पवारेति. कप्पियमंसं खादन्तो अकप्पियमंसं पटिक्खिपति, न पवारेति. कस्मा? अवत्थुताय. यञ्हि भिक्खुनो खादितुं वट्टति, तंयेव पटिक्खिपतो पवारणा होति. इदं पन जानन्तो अकप्पियत्ता पटिक्खिपति, अजानन्तोपि पटिक्खिपितब्बट्ठाने ठितमेव पटिक्खिपति नाम, तस्मा न पवारेति. सचे पन अकप्पियमंसं खादन्तो कप्पियमंसं पटिक्खिपति, पवारेति. कस्मा? वत्थुताय. यञ्हि तेन पटिक्खित्तं, तं पवारणाय वत्थु, यं पन खादति, तं किञ्चापि पटिक्खिपितब्बट्ठाने ठितं, खादियमानं पन मंसभावं न जहति, तस्मा पवारेति. अकप्पियमंसं वा खादन्तो अकप्पियमंसं पटिक्खिपति, पुरिमनयेनेव न पवारेति. कप्पियमंसं वा अकप्पियमंसं वा खादन्तो पञ्चन्नं भोजनानं यं किञ्चि कप्पियभोजनं पटिक्खिपति, पवारेति. कुलदूसकवेज्जकम्मउत्तरिमनुस्सधम्मारोचनसादितरूपियादीहि निब्बत्तं बुद्धपटिकुट्ठं अनेसनाय उप्पन्नं अकप्पियभोजनं पटिक्खिपति, न पवारेति. कप्पियभोजनं वा अकप्पियभोजनं पटिक्खिपति, न पवारेति. कप्पियभोजनं वा अकप्पियभोजनं वा भुञ्जन्तोपि कप्पियभोजनं पटिक्खिपति, पवारेति. अकप्पियभोजनं पटिक्खिपति, न पवारेतीति सब्बत्थ वुत्तनयेनेव कारणं वेदितब्बं.
११८. एवं ‘‘असन’’न्तिआदीसु यञ्च अस्नाति, यञ्च भोजनं हत्थपासे ठितेन अभिहटं पटिक्खिपन्तो पवारणं आपज्जति, तं उत्वा इदानि यथा आपज्जति, तस्स जाननत्थं अयं विनिच्छयो – असनं भोजनन्ति एत्थ ताव येन एकसित्थम्पि अज्झोहटं होति सो ¶ सचे पत्तमुखहत्थानं यत्थ कत्थचि पञ्चसु भोजनेसु एकस्मिम्पि सति अञ्ञं पञ्चसु भोजनेसु एकम्पि पटिक्खिपति, पवारेति. कत्थचि भोजनं नत्थि, आमिसगन्धमत्तं पञ्ञायति, न पवारेति. मुखे च हत्थे च भोजनं नत्थि, पत्ते अत्थि, तस्मिं पन आसने अभुञ्जितुकामो, विहारं वा पविसित्वा भुञ्जितुकामो, अञ्ञस्स वा दातुकामो तस्मिं चे अन्तरे ¶ भोजनं पटिक्खिपति, न पवारेति. कस्मा? विप्पकतभोजनभावस्स उपच्छिन्नत्ता. ‘‘योपि अञ्ञत्र गन्त्वा भुञ्जितुकामो मुखे भत्तं गिलित्वा सेसं आदाय गच्छन्तो अन्तरामग्गे अञ्ञं भोजनं पटिक्खिपति, तस्सपि पवारणा न होती’’ति महापच्चरियं वुत्तं. यथा च पत्ते, एवं हत्थेपि. मुखेपि वा विज्जमानं भोजनं सचे अनज्झोहरितुकामो होति, तस्मिञ्च खणे अञ्ञं पटिक्खिपति, न पवारेति. एकस्मिञ्हि पदे वुत्तं लक्खणं सब्बत्थ वेदितब्बं होति. अपिच कुरुन्दियं एस नयो दस्सितोयेव. वुत्तञ्हि तत्थ ‘‘मुखे भत्तं गिलितं, हत्थे भत्तं विघासादस्स दातुकामो, पत्ते भत्तं भिक्खुस्स दातुकामो, सचे तस्मिं खणे पटिक्खिपति, न पवारेती’’ति.
हत्थपासे ठितोति एत्थ पन सचे भिक्खु निसिन्नो होति, आसनस्स पच्छिमन्ततो पट्ठाय, सचे ठितो, पण्हिअन्ततो पट्ठाय, सचे निपन्नो, येन पस्सेन निपन्नो, तस्स पारिमन्ततो पट्ठाय, दायकस्स निसिन्नस्स वा ठितस्स वा निपन्नस्स वा ठपेत्वा पसारितहत्थं यं आसन्नतरं अङ्गं, तस्स ओरिमन्तेन परिच्छिन्दित्वा अड्ढतेय्यहत्थो ‘‘हत्थपासो’’ति वेदितब्बो. तस्मिं ठत्वा अभिहटं पटिक्खिपन्तस्सेव पवारणा होति, न ततो परं.
अभिहरतीति हत्थपासब्भन्तरे ठितो गहणत्थं उपनामेति. सचे पन अनन्तरनिसिन्नोपि भिक्खु हत्थे वा ऊरूसु वा आधारके वा ठितं पत्तं अनभिहरित्वा ‘‘भत्तं गण्हाही’’ति वदति, तं पटिक्खिपतो पवारणा नत्थि. भत्तपच्छिं आनेत्वा पुरतो भूमियं ठपेत्वा ‘‘गण्हाही’’ति वुत्तेपि एसेव नयो. ईसकं पन उद्धरित्वा वा अपनामेत्वा वा ‘‘गण्हथा’’ति वुत्ते पटिक्खिपतो पवारणा होति. थेरासने निसिन्नो थेरो दूरे निसिन्नस्स दहरभिक्खुस्स पत्तं पेसेत्वा ‘‘इतो ओदनं गण्हाही’’ति वदति, गण्हित्वा पन गतो तुण्ही तिट्ठति, दहरो ‘‘अलं मय्ह’’न्ति पटिक्खिपति, न पवारेति. कस्मा? थेरस्स दूरभावतो दूतस्स ¶ च अनभिहरणतो. सचे पन गहेत्वा आगतो भिक्खु ‘‘इदं भत्तं गण्हा’’ति वदति, तं पटिक्खिपतो पवारणा होति. परिवेसनायएको एकेन हत्थेन ओदनपच्छिं, एकेन कटच्छुं गहेत्वा भिक्खुं परिविसति, तत्र चे अञ्ञो आगन्त्वा ‘‘अहं पच्छिं धारेस्सामि, त्वं ओदनं देही’’ति वत्वा गहितमत्तमेव करोति, परिवेसको एव पन तं धारेति, तस्मा सा अभिहटाव होति, ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा होति. सचे पन परिवेसकेन फुट्ठमत्ताव होति, इतरोव नं धारेति, ततो दातुकामताय गण्हन्तं पटिक्खिपन्तस्स पवारणा न होति, कटच्छुना उद्धटभत्ते पन होति. कटच्छुना अभिहारोयेव हि तस्स अभिहारो. ‘‘द्विन्नं समभारेपि पटिक्खिपन्तो पवारेतियेवा’’ति महापच्चरियं ¶ वुत्तं. अनन्तरस्स भिक्खुनो भत्ते दीयमाने इतरो पत्तं हत्थेन पिदहति, पवारणा नत्थि. कस्मा? अञ्ञस्स अभिहटे पटिक्खित्तत्ता.
पटिक्खेपो पञ्ञायतीति एत्थ वाचाय अभिहटं पटिक्खिपतो पवारणा नत्थि, कायेन अभिहटं पन येन केनचि आकारेन कायेन वा वाचाय वा पटिक्खिपन्तस्स पवारणा होतीति वेदितब्बो. तत्र कायेन पटिक्खेपो नाम अङ्गुलिं वा हत्थं वा मक्खिकाबीजनिं वा चीवरकण्णं वा चालेति, भमुकाय वा आकारं करोति, कुद्धो वा ओलोकेति. वाचाय पटिक्खेपो नाम ‘‘अल’’न्ति वा ‘‘न गण्हामी’’ति वा ‘‘मा आकिरा’’ति वा ‘‘अपगच्छा’’ति वा वदति. एवं येन केनचि आकारेन कायेन वा वाचाय वा पटिक्खित्ते पवारणा होति.
११९. एको अभिहटे भत्ते पवारणाय भीतो हत्थे अपनेत्वा पुनप्पुनं पत्ते ओदनं आकिरन्तं ‘‘आकिर आकिर, कोट्टेत्वा कोट्टेत्वा पूरेही’’ति वदति, एत्थ कथन्ति? महासुमत्थेरो ताव ‘‘अनाकिरणत्थाय वुत्तत्ता पवारणा होती’’ति आह. महापदुमत्थेरो पन ‘‘आकिर पूरेहीति वदन्तस्स नाम कस्सचि पवारणा अत्थी’’ति वत्वा ‘‘न पवारेती’’ति आह.
अपरो भत्तं अभिहरन्तं भिक्खुं सल्लक्खेत्वा ‘‘किं, आवुसो, इतोपि किञ्चि गण्हिस्ससि, दम्मि ते किञ्ची’’ति आह, तत्रापि ‘‘एवं नागमिस्सतीति वुत्तत्ता पवारणा होती’’ति महासुमत्थेरो आह. महापदुमत्थेरो ¶ पन ‘‘गण्हिस्ससीति वदन्तस्स नाम कस्सचि पवारणा अत्थी’’ति वत्वा ‘‘न पवारेती’’ति आह.
एको समंसकं रसं अभिहरित्वा ‘‘रसं गण्हथा’’ति वदति, तं सुत्वा पटिक्खिपतो पवारणा नत्थि. ‘‘मच्छमंसरस’’न्ति वुत्ते पटिक्खिपतो पवारणा होति, ‘‘इदं गण्हथा’’ति वुत्तेपि होतियेव. मंसं विसुं कत्वा ‘‘मंसरसं गण्हथा’’ति वदति, ‘‘तत्थ चे सासपमत्तम्पि मंसखण्डं अत्थि, तं पटिक्खिपतो पवारणा होति. सचे पन परिस्सावितो होति, वट्टती’’ति अभयत्थेरो आह.
मंसरसेन आपुच्छन्तं महाथेरो ‘‘मुहुत्तं आगमेही’’ति वत्वा ‘‘थालकं, आवुसो, आहरा’’ति आह, एत्थ कथन्ति? महासुमत्थेरो ताव ‘‘अभिहारकस्स गमनं उपच्छिन्नं, तस्मा ¶ पवारेती’’ति आह. महापदुमत्थेरो पन ‘‘अयं कुहिं गच्छति, कीदिसं एतस्स गमनं, गण्हन्तस्सपि नाम कस्सचि पवारणा अत्थी’’ति वत्वा ‘‘न पवारेती’’ति आह.
कळीरपनसादीहि मिस्सेत्वा मंसं पचन्ति, तं गहेत्वा ‘‘कळीरसूपं गण्हथ, पनसब्यञ्जनं गण्हथा’’ति वदन्ति, एवम्पि न पवारेति. कस्मा? अपवारणारहस्स नामेन वुत्तत्ता. सचे पन ‘‘मच्छसूपं मंससूप’’न्ति वा ‘‘इदं गण्हथा’’ति वा वदन्ति, पवारेति, मंसकरम्बको नाम होति. तं दातुकामोपि ‘‘करम्बकं गण्हथा’’ति वदति, वट्टति, न पवारेति, ‘‘मंसकरम्बक’’न्ति वा ‘‘इद’’न्ति वा वुत्ते पन पवारेति. एस नयो सब्बेसु मच्छमंसमिस्सकेसु.
१२०. ‘‘यो पन निमन्तने भुञ्जमानो मंसं अभिहटं ‘उद्दिस्सकत’न्ति मञ्ञमानो पटिक्खिपति, पवारितोव होती’’ति महापच्चरियं वुत्तं. मिस्सककथा पन कुरुन्दियं सुट्ठु वुत्ता. एवञ्हि तत्थ वुत्तं – पिण्डचारिको भिक्खु भत्तमिस्सकं यागुं आहरित्वा ‘‘यागुं गण्हथा’’ति वदति, न पवारेति, ‘‘भत्तं गण्हथा’’ति वुत्ते पवारेति. कस्मा? येनापुच्छितो, तस्स अत्थिताय. अयमेत्थ अधिप्पायो – ‘‘यागुमिस्सकं गण्हथा’’ति वदति, तत्र चे यागु बहुतरा वा होति समसमा वा, न पवारेति. यागु मन्दा, भत्तं बहुतरं, पवारेति. इदञ्च सब्बअट्ठकथासु वुत्तत्ता न सक्का पटिक्खिपितुं, कारणं पनेत्थ दुद्दसं. ‘‘भत्तमिस्सकं गण्हथा’’ति वदति, भत्तं बहुतरं वा समं वा अप्पतरं वा होति, पवारेतियेव ¶ . भत्तं वा यागुं वा अनामसित्वा ‘‘मिस्सकं गण्हथा’’ति वदति, तत्र चे भत्तं बहुतरं वा समकं वा होति, पवारेति, अप्पतरं न पवारेति, इदञ्च करम्बकेन न समानेतब्बं. करम्बको हि मंसमिस्सकोपि होति अमंसमिस्सकोपि, तस्मा करम्बकन्ति वुत्ते पवारणा नत्थि, इदं पन भत्तमिस्सकमेव. एत्थ वुत्तनयेनेव पवारणा होति. बहुरसे भत्ते रसं, बहुखीरे खीरं, बहुसप्पिम्हि च पायासे सप्पिं गण्हथाति विसुं कत्वा देति, तं पटिक्खिपतो पवारणा नत्थि.
यो पन गच्छन्तो पवारेति, सो गच्छन्तोव भुञ्जितुं लभति. कद्दमं वा उदकं वा पत्वा ठितेन अतिरित्तं कारेतब्बं. सचे अन्तरा नदी पूरा होति, नदीतीरे गुम्बं अनुपरियायन्तेन भुञ्जितब्बं. अथ नावा वा सेतु वा अत्थि, तं अभिरुहित्वापि चङ्कमन्तेनेव भुञ्जितब्बं, गमनं न उपच्छिन्दितब्बं. याने वा हत्थिअस्सपिट्ठे वा चन्दमण्डले वा सूरियमण्डले वा निसीदित्वा पवारितेन याव मज्झन्हिकं, ताव तेसु गच्छन्तेसुपि निसिन्नेनेव ¶ भुञ्जितब्बं. यो ठितो पवारेति, ठितेनेव, यो निसिन्नो पवारेति, निसिन्नेनेव परिभुञ्जितब्बं, तं तं इरियापथं विकोपेन्तेन अतिरित्तं कारेतब्बं. यो उक्कुटिको निसीदित्वा पवारेति, तेन उक्कुटिकेनेव भुञ्जितब्बं. तस्स पन हेट्ठा पलालपीठं वा किञ्चि वा निसीदनकं दातब्बं. पीठके निसीदित्वा पवारितेन आसनं अचालेत्वाव चतस्सो दिसा परिवत्तन्तेन भुञ्जितुं लब्भति. मञ्चे निसीदित्वा पवारितेन इतो वा एत्तो वा सञ्चरितुं न लब्भति. सचे पन नं सह मञ्चेन उक्खिपित्वा अञ्ञत्र नेन्ति, वट्टति. निपज्जित्वा पवारितेन निपन्नेनेव परिभुञ्जितब्बं. परिवत्तन्तेन येन पस्सेन निपन्नो, तस्स ठानं नातिक्कमेतब्बं.
१२१. पवारितेन पन किंकातब्बन्ति? येन इरियापथेन पवारितो होति, तं विकोपेत्वा अञ्ञेन इरियापथेन चे भुञ्जति, अतिरित्तं कारापेत्वा भुञ्जितब्बं. अनतिरित्तं पन यं किञ्चि यावकालिकसङ्गहितं खादनीयं वा भोजनीयं वा खादति वा भुञ्जति वा, अज्झोहारे अज्झोहारे पाचित्तियं.
तत्थ अनतिरित्तं नाम नातिरित्तं, न अधिकन्ति अत्थो. तं पन यस्मा कप्पियकतादीहि सत्तहि विनयकम्माकारेहि अकतं वा गिलानस्स अनधिकं वा होति, तस्मा पदभाजने वुत्तं –
‘‘अनतिरित्तं ¶ नाम अकप्पियकतं होति, अप्पटिग्गहितकतं होति, अनुच्चारितकतं होति, अहत्थपासे कतं होति, अभुत्ताविना कतं होति, भुत्ताविना च पवारितेन आसना वुट्ठितेन कतं होति, ‘अलमेतं सब्ब’न्ति अवुत्तं होति, न गिलानातिरित्तं होति, एतं अनतिरित्तं नामा’’ति (पाचि. २३९).
तत्थ अकप्पियकतन्ति यं तत्थ फलं वा कन्दमूलादिं वा पञ्चहि समणकप्पेहि कप्पियं अकतं, यञ्च अकप्पियमंसं वा अकप्पियभोजनं वा, एतं अकप्पियं नाम. तं अकप्पियं ‘‘अलमेतं सब्ब’’न्ति एवं अतिरित्तं कतम्पि ‘‘अकप्पियकत’’न्ति वेदितब्बं. अप्पटिग्गहितकतन्ति भिक्खुना अप्पटिग्गहितंयेव पुरिमनयेन अतिरित्तं कतं. अनुच्चारितकतन्ति कप्पियं कारेतुं आगतेन भिक्खुना ईसकम्पि अनुक्खित्तं वा अनपनामितं वा कतं. अहत्थपासे कतन्ति कप्पियं कारेतुं आगतस्स हत्थपासतो बहि ठितेन कतं. अभुत्ताविना कतन्ति यो ‘‘अलमेतं सब्ब’’न्ति अतिरित्तं करोति, तेन पवारणप्पहोनकभोजनं ¶ अभुत्तेन कतं. भुत्ताविना पवारितेन आसना वुट्ठितेन कतन्ति इदं उत्तानमेव. ‘‘अलमेतं सब्ब’’न्ति अवुत्तन्ति वचीभेदं कत्वा एवं अवुत्तं होति. इति इमेहि सत्तहि विनयकम्माकारेहि यं अतिरित्तं कप्पियं अकतं, यञ्च न गिलानातिरित्तं, तदुभयम्पि ‘‘अनतिरित्त’’न्ति वेदितब्बं.
१२२. अतिरित्तं पन तस्सेव पटिपक्खनयेन वेदितब्बं. तेनेव वुत्तं पदभाजने –
‘‘अतिरित्तं नाम कप्पियकतं होति, पटिग्गहितकतं होति, उच्चारितकतं होति, हत्थपासे कतं होति, भुत्ताविना कतं होति, भुत्ताविना पवारितेन आसना अवुट्ठितेन कतं होति, ‘अलमेतं सब्ब’न्ति वुत्तं होति, गिलानातिरित्तं होति, एतं अतिरित्तं नामा’’ति (पाचि. २३९).
अपिचेत्थ भुत्ताविना कतं होतीति अनन्तरनिसिन्नस्स सभागस्स भिक्खुनो पत्ततो एकम्पि सित्थं वा मंसहीरं वा खादित्वा कतम्पि ‘‘भुत्ताविनाव कतं होती’’ति वेदितब्बं. आसना अवुट्ठितेनाति एत्थ पन असम्मोहत्थं ¶ अयं विनिच्छयो – द्वे भिक्खू पातोयेव भुञ्जमाना पवारिता होन्ति, एकेन तत्थेव निसीदितब्बं, इतरेन निच्चभत्तं वा सलाकभत्तं वा आनेत्वा उपड्ढं तस्स भिक्खुनो पत्ते आकिरित्वा हत्थं धोवित्वा सेसं तेन भिक्खुना कप्पियं कारापेत्वा भुञ्जितब्बं. कस्मा? यञ्हि तस्स हत्थे लग्गं, तं अकप्पियं होति. सचे पन पठमं निसिन्नो भिक्खु सयमेव तस्स पत्ततो हत्थेन गण्हाति, हत्थधोवनकिच्चं नत्थि. सचे पन एवं ‘कप्पियं कारेत्वा भुञ्जन्तस्स पुन किञ्चि ब्यञ्जनं वा खादनीयं वा पत्ते आकिर’न्ति येन पठमं कप्पियं कतं होति, सो पुन कातुं न लभति. येन अकतं, तेन कातब्बं, यञ्च अकतं, तं कातब्बं. येन अकतन्ति अञ्ञेन भिक्खुना येन पठमं न कतं, तेन कातब्बं. यञ्च अकतन्ति येन पठमं कप्पियं कतं, तेनपि यं अकतं, तं कातब्बं. पठमभाजने पन कातुं न लब्भति. तत्थ हि करियमाने पठमं कतेन सद्धिं कतं होति, तस्मा अञ्ञस्मिं भाजने कातुं वट्टतीति अधिप्पायो. एवं कतं पन तेन भिक्खुना पठमं कतेन सद्धिं भुञ्जितुं वट्टति.
कप्पियं करोन्तेन च न केवलं पत्तेयेव, कुण्डेपि पच्छियम्पि यत्थ कत्थचि पुरतो ठपेत्वा ओनामितभाजने कातब्बं. तं सचे भिक्खुसतं पवारितं होति, सब्बेसं भुञ्जितुं वट्टति, अप्पवारितानम्पि वट्टति. येन पन कप्पियं कतं, तस्स न वट्टति. सचेपि पवारेत्वा ¶ पिण्डाय पविट्ठं भिक्खुं पत्तं गहेत्वा अवस्सं भुञ्जनके मङ्गलनिमन्तने निसीदापेन्ति, अतिरित्तं कारापेत्वाव भुञ्जितब्बं. सचे तत्थ अञ्ञो भिक्खु नत्थि, आसनसालं वा विहारं वा पत्तं पेसेत्वा कारेतब्बं, कप्पियं करोन्तेन पन अनुपसम्पन्नस्स हत्थे ठितं न कातब्बं. सचे आसनसालायं अब्यत्तो भिक्खु होति, सयं गन्त्वा कप्पियं कारापेत्वा आनेत्वा भुञ्जितब्बं.
गिलानातिरित्तन्ति एत्थ न केवलं यं गिलानस्स भुत्तावसेसं होति, तं गिलानातिरित्तं, अथ खो यं किञ्चि गिलानं उद्दिस्स ‘‘अज्ज वा यदा वा इच्छति, तदा खादिस्सती’’ति आहटं, तं सब्बं गिलानातिरित्तन्ति वेदितब्बं. यामकालिकं पन सत्ताहकालिकं यावजीविकं वा यं ¶ किञ्चि अनतिरित्तं आहारत्थाय परिभुञ्जन्तस्स अज्झोहारे अज्झोहारे दुक्कटं. सचे पन यामकालिकादीनि आमिससंसट्ठानि होन्ति, आहारत्थायपि अनाहारत्थायपि पटिग्गहेत्वा अज्झोहरन्तस्स पाचित्तियमेव, असंसट्ठानि पन सति पच्चये भुञ्जन्तस्स अनापत्ति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
पवारणाविनिच्छयकथा समत्ता.