📜
२३. निस्सयविनिच्छयकथा
१५१. निस्सयोति ¶ ¶ एत्थ पन अयं निस्सयो नाम केन दातब्बो, केन न दातब्बो, कस्स दातब्बो, कस्स न दातब्बो, कथं गहितो होति, कथं पटिप्पस्सम्भति, निस्साय केन वसितब्बं, केन च न वसितब्बन्ति? तत्थ केन दातब्बो, केन न दातब्बोति एत्थ ताव ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतुं, निस्सयं दातु’’न्ति (महाव. ७६, ८२) च वचनतो यो ब्यत्तो होति पटिबलो उपसम्पदाय दसवस्सो वा अतिरेकदसवस्सो वा, तेन दातब्बो, इतरेन न दातब्बो. सचे देति, दुक्कटं आपज्जति.
एत्थ (पाचि. अट्ठ. १४५-१४७) च ‘‘ब्यत्तो’’ति इमिना परिसुपट्ठापकबहुस्सुतो वेदितब्बो. परिसुपट्ठापकेन हि सब्बन्तिमेन परिच्छेदेन परिसं अभिविनये विनेतुं द्वे विभङ्गा पगुणा वाचुग्गता कातब्बा, असक्कोन्तेन तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा, कम्माकम्मञ्च खन्धकवत्तञ्च उग्गहेतब्बं, परिसाय पन अभिधम्मे विनयनत्थं सचे मज्झिमभाणको होति, मूलपण्णासको उग्गहेतब्बो, दीघभाणकेन महावग्गो, संयुत्तभाणकेन हेट्ठिमा वा तयो वग्गा महावग्गो वा, अङ्गुत्तरभाणकेन हेट्ठा वा उपरि वा उपड्ढनिकायो उग्गहेतब्बो, असक्कोन्तेन तिकनिपाततो पट्ठाय उग्गहेतुम्पि वट्टति. महापच्चरियं पन ‘‘एकं गण्हन्तेन चतुक्कनिपातं वा पञ्चकनिपातं वा उग्गहेतुं वट्टती’’ति वुत्तं. जातकभाणकेन साट्ठकथं जातकं उग्गहेतब्बं, ततो ओरं न वट्टति. ‘‘धम्मपदम्पि सह वत्थुना उग्गहेतुं वट्टती’’ति महापच्चरियं वुत्तं. ततो ततो समुच्चयं कत्वा मूलपण्णासकमत्तं वट्टति, ‘‘न वट्टती’’ति कुरुन्दट्ठकथायं पटिक्खित्तं, इतरासु विचारणायेव नत्थि. अभिधम्मे किञ्चि गहेतब्बन्ति न वुत्तं. यस्स पन साट्ठकथम्पि विनयपिटकं अभिधम्मपिटकञ्च पगुणं, सुत्तन्ते च वुत्तप्पकारो गन्थो नत्थि, परिसं उपट्ठापेतुं न लभति. येन पन सुत्तन्ततो च विनयतो च वुत्तप्पमाणो गन्थो उग्गहितो, अयं परिसुपट्ठाको बहुस्सुतोव होति, दिसापामोक्खो येनकामंगमो परिसं उपट्ठापेतुं लभति, अयं इमस्मिं अत्थे ‘‘ब्यत्तो’’ति अधिप्पेतो.
यो ¶ ¶ पन अन्तेवासिनो वा सद्धिविहारिकस्स वा गिलानस्स सक्कोति उपट्ठानादीनि कातुं, अयं इध ‘‘पटिबलो’’ति अधिप्पेतो. यं पन वुत्तं –
‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न असेक्खेन समाधिक्खन्धेन समन्नागतो होति, न असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, न असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अत्तना न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न परं असेक्खे सीलक्खन्धे समादपेता. अत्तना न असेक्खेन समाधिक्खन्धेन समन्नागतो होति, न परं असेक्खे समाधिक्खन्धे समादपेता. अत्तना न असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, न परं असेक्खे पञ्ञाक्खन्धे समादपेता. अत्तना न असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिक्खन्धे समादपेता. अत्तना न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति, न परं असेक्खे विमुत्तिञाणदस्सनक्खन्धे समादपेता. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, मुट्ठस्सति होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं ¶ , न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. अधिसीले सीलविपन्नो होति, अज्झाचारे ¶ आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति, अप्पस्सुतो होति, दुप्पञ्ञो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा, उप्पन्नं कुक्कुच्चं धम्मतो विनोदेतुं, आपत्तिं न जानाति, आपत्तिया वुट्ठानं न जानाति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा आभिसमाचारिकाय सिक्खाय सिक्खापेतुं, आदिब्रह्मचरियकाय सिक्खाय विनेतुं, अभिधम्मे विनेतुं, अभिविनये विनेतुं, उप्पन्नं दिट्ठिगतं धम्मतो विवेचेतुं. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो ¶ . आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्ति न सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, ऊनदसवस्सो होति ¶ . इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न उपसम्पादेतब्बं, न निस्सयो दातब्बो, न सामणेरो उपट्ठापेतब्बो’’तिआदि (महाव. ८४). तम्पि –
‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतुं, निस्सयं दातु’’न्ति (महाव. ७६, ८२) च एवं सङ्खेपतो वुत्तस्सेव उपज्झायाचरियलक्खणस्स वित्थारदस्सनत्थं वुत्तं.
तत्थ (महाव. अट्ठ. ८४) किञ्चि अयुत्तवसेन पटिक्खित्तं, किञ्चि आपत्तिअङ्गवसेन. तथा हि ‘‘न असेक्खेन सीलक्खन्धेना’’ति च ‘‘अत्तना न असेक्खेना’’ति च ‘‘अस्सद्धो’’ति च आदीसु तीसु पञ्चकेसु अयुत्तवसेन पटिक्खेपो कतो, न आपत्तिअङ्गवसेन. यो हि असेक्खेहि सीलक्खन्धादीहि असमन्नागतो परे च तत्थ समादपेतुं असक्कोन्तो अस्सद्धियादिदोसयुत्तोव हुत्वा परिसं परिहरति, तस्स परिसा सीलादीहि परियायतियेव न वड्ढति, तस्मा ‘‘तेन न उपसम्पादेतब्ब’’न्तिआदि अयुत्तवसेन वुत्तं, न आपत्तिअङ्गवसेन. न हि खीणासवस्सेव उपज्झाचरियभावो भगवता अनुञ्ञातो, यदि तस्सेव अनुञ्ञातो अभविस्स, ‘‘सचे उपज्झायस्स अनभिरति उप्पन्ना होती’’तिआदिं न वदेय्य, यस्मा पन खीणासवस्स परिसा सीलादीहि न परिहायति, तस्मा ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्ब’’न्तिआदि वुत्तं.
अधिसीले ¶ सीलविपन्नोतिआदीसु पाराजिकञ्च सङ्घादिसेसञ्च आपन्नो अधिसीले सीलविपन्नो नाम. इतरे पञ्चापत्तिक्खन्धे आपन्नो अज्झाचारे आचारविपन्नो नाम. सम्मादिट्ठिं पहाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो अतिदिट्ठिया दिट्ठिविपन्नो नाम. यत्तकं सुतं परिसं परिहरन्तस्स इच्छितब्बं, तेन विरहितत्ता अप्पस्सुतो. यं तेन जानितब्बं आपत्तादि, तस्स अजाननतो दुप्पञ्ञो. इमस्मिं पञ्चके पुरिमानि तीणि पदानि अयुत्तवसेन वुत्तानि, पच्छिमानि द्वे आपत्तिअङ्गवसेन.
आपत्तिं न जानातीति ‘‘इदं नाम मया कत’’न्ति वुत्ते ‘‘इमं नाम आपत्तिं अयं आपन्नो’’ति न जानाति. वुट्ठानं न जानातीति ‘‘वुट्ठानगामिनितो वा देसनागामिनितो वा आपत्तितो एवं नाम वुट्ठानं होती’’ति न जानाति. इमस्मिञ्हि पञ्चके पुरिमानि द्वे पदानि अयुत्तवसेन वुत्तानि, पच्छिमानि तीणि आपत्तिअङ्गवसेन.
आभिसमाचारिकाय ¶ सिक्खायाति खन्धकवत्ते विनेतुं न पटिबलो होतीति अत्थो. आदिब्रह्मचरियकायाति सेक्खपण्णत्तियं विनेतुं न पटिबलोति अत्थो. अभिधम्मेति नामरूपपरिच्छेदे विनेतुं न पटिबलोति अत्थो. अभिविनयेति सकले विनयपिटके विनेतुं न पटिबलोति अत्थो. विनेतुं न पटिबलोति च सब्बत्थ सिक्खापेतुं न सक्कोतीति अत्थो. धम्मतो विवेचेतुन्ति धम्मेन कारणेन विस्सज्जापेतुं. इमस्मिं पञ्चके सब्बपदेसु आपत्ति.
‘‘आपत्तिं न जानाती’’तिआदिपञ्चकस्मिं वित्थारेनाति उभतोविभङ्गेन सद्धिं. न स्वागतानीति न सुट्ठु आगतानि. सुविभत्तानीति सुट्ठु विभत्तानि पदपच्चाभट्ठसङ्करदोसरअतानि. सुप्पवत्तीनीति पगुणानि वाचुग्गतानि सुविनिच्छितानि. सुत्तसोति खन्धकपरिवारतो आहरितब्बसुत्तवसेन सुट्ठु विनिच्छितानि. अनुब्यञ्जनसोति अक्खरपदपारिपूरिया च सुविनिच्छितानि अखण्डानि अविपरीतक्खरानि. एतेन अट्ठकथा दीपिता. अट्ठकथातो हि एस विनिच्छयो होतीति. इमस्मिं पञ्चकेपि सब्बपदेसु आपत्ति. ऊनदसवस्सपरियोसानपञ्चकेपि एसेव नयो. इति आदितो तयो पञ्चका, चतुत्थे तीणि पदानि, पञ्चमे द्वे पदानीति सब्बेपि चत्तारो पञ्चका अयुत्तवसेन वुत्ता, चतुत्थे पञ्चके द्वे ¶ पदानि, पञ्चमे तीणि, छट्ठसत्तमट्ठमा तयो पञ्चकाति सब्बेपि चत्तारो पञ्चका आपत्तिअङ्गवसेन वुत्ता.
सुक्कपक्खे पन वुत्तविपरियायेन ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना उपसम्पादेतब्बं, निस्सयो दातब्बो, सामणेरो उपट्ठापेतब्बो. असेक्खेन सीलक्खन्धेन समन्नागतो होती’’तिआदिना (महाव. ८४) अट्ठ पञ्चका आगतायेव. तत्थ सब्बत्थेव अनापत्ति.
१५२. कस्स दातब्बो, कस्स न दातब्बोति एत्थ पन यो लज्जी होति, तस्स दातब्बो. इतरस्स न दातब्बो ‘‘न, भिक्खवे, अलज्जीनं निस्सयो दातब्बो, यो ददेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १२०) वचनतो. निस्साय वसन्तेनपि अलज्जी निस्साय न वसितब्बं. वुत्तञ्हेतं ‘‘न, भिक्खवे, अलज्जीनं निस्साय वत्थब्बं, यो वसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १२०). एत्थ (महाव. अट्ठ. १२०) च अलज्जीनन्ति उपयोगत्थे सामिवचनं, अलज्जिपुग्गले निस्साय न वसितब्बन्ति वुत्तं होति. तस्मा नवं ठानं गतेन ‘‘एहि, भिक्खु, निस्सयं गण्हाही’’ति वुच्चमानेनपि चतूहपञ्चाहं निस्सयदायकस्स लज्जिभावं उपपरिक्खित्वा निस्सयो गहेतब्बो. ‘‘अनुजानामि, भिक्खवे, चतूहपञ्चाहं आगमेतुं याव भिक्खुसभागतं जानामी’’ति (महाव. १२०) हि वुत्तं. सचे ‘‘थेरो ¶ लज्जी’’ति भिक्खूनं सन्तिके सुत्वा आगतदिवसेयेव गहेतुकामो होति, थेरो पन ‘‘आगमेहि ताव, वसन्तो जानिस्ससी’’ति कतिपाहं आचारं उपपरिक्खित्वा निस्सयं देति, वट्टति, पकतिया निस्सयगहणट्ठानं गतेन पन तदहेव गहेतब्बो, एकदिवसम्पि परिहारो नत्थि. सचे पठमयामे आचरियस्स ओकासो नत्थि, ओकासं अलभन्तो ‘‘पच्चूससमये गहेस्सामी’’ति सयति, अरुणं उग्गतम्पि न जानाति, अनापत्ति. सचे पन ‘‘गण्हिस्सामी’’ति आभोगं अकत्वा सयति, अरुणुग्गमने दुक्कटं. अगतपुब्बं ठानं गतेन द्वे तीणि दिवसानि वसित्वा गन्तुकामेन अनिस्सितेन वसितब्बं. ‘‘सत्ताहं वसिस्सामी’’ति आलयं करोन्तेन पन निस्सयो गहेतब्बो. सचे थेरो ‘‘किं सत्ताहं वसन्तस्स निस्सयेना’’ति वदति, पटिक्खित्तकालतो पट्ठाय लद्धपरिहारो होति.
‘‘अनुजानामि ¶ , भिक्खवे, अद्धानमग्गप्पटिपन्नेन भिक्खुना निस्सयं अलभमानेन अनिस्सितेन वत्थु’’न्ति वचनतो पन अद्धानमग्गप्पटिपन्नो सचे अत्तना सद्धिं अद्धानमग्गप्पटिपन्नं निस्सयदायकं न लभति, एवं निस्सयं अलभमानेन अनिस्सितेन बहूनिपि दिवसानि गन्तुं वट्टति. सचे पुब्बे निस्सयं गहेत्वा वुत्थपुब्बं किञ्चि आवासं पविसति, एकरत्तं वसन्तेनपि निस्सयो गहेतब्बो. अन्तरामग्गे विस्समन्तो वा सत्थं वा परियेसन्तो कतिपाहं वसति, अनापत्ति. अन्तोवस्से पन निबद्धवासं वसितब्बं, निस्सयो च गहेतब्बो. नावाय गच्छन्तस्स पन वस्साने आगतेपि निस्सयं अलभन्तस्स अनापत्ति. सचे अन्तरामग्गे गिलानो होति, निस्सयं अलभमानेन अनिस्सितेन वसितुं वट्टति.
गिलानुपट्ठाकोपि गिलानेन याचियमानो अनिस्सितो एव वसितुं लभति. वुत्तञ्हेतं ‘‘अनुजानामि, भिक्खवे, गिलानेन भिक्खुना निस्सयं अलभमानेन अनिस्सितेन वत्थुं, अनुजानामि, भिक्खवे, गिलानुपट्ठाकेन भिक्खुना निस्सयं अलभमानेन याचियमानेन अनिस्सितेन वत्थु’’न्ति (महाव. १२१). सचे पन ‘‘याचाहि म’’न्ति वुच्चमानोपि गिलानो मानेन न याचति, गन्तब्बं.
‘‘अनुजानामि, भिक्खवे, आरञ्ञिकेन भिक्खुना फासुविहारं सल्लक्खेन्तेन निस्सयं अलभमानेन अनिस्सितेन वत्थुं ‘यदा पतिरूपो निस्सयदायको आगच्छिस्सति, तदा तस्स निस्साय वसिस्सामी’’’ति वचनतो पन यत्थ वसन्तस्स समथविपस्सनानं पटिलाभवसेन फासु होति, तादिसं फासुविहारं सल्लक्खेन्तेन निस्सयं अलभमानेन अनिस्सितेन वत्थब्बं. इमञ्च पन परिहारं नेव सोतापन्नो, न सकदागामिअनागामिअरहन्तो लभन्ति, न थामगतस्स ¶ समाधिनो वा विपस्सनाय वा लाभी, विस्सट्ठकम्मट्ठाने पन बालपुथुज्जने कथाव नत्थि. यस्स खो पन समथो वा विपस्सना वा तरुणा होति, अयं इमं परिहारं लभति, पवारणासङ्गहोपि एतस्सेव अनुञ्ञातो. तस्मा इमिना पुग्गलेन आचरिये पवारेत्वा गतेपि ‘‘यदा पतिरूपोनिस्सयदायको आगच्छिस्सति, तं निस्साय वसिस्सामी’’ति आभोगं कत्वा पुन याव आसाळ्हीपुण्णमा, ताव अनिस्सितेन वत्थुं वट्टति. सचे पन आसाळ्हीमासे आचरियो नागच्छति, यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं.
१५३. कथं ¶ गहितो होतीति एत्थ उपज्झायस्स सन्तिके ताव उपज्झं गण्हन्तेन एकंसं उत्तरासङ्गं करित्वा पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘उपज्झायो मे, भन्ते, होही’’ति तिक्खत्तुं वत्तब्बं. एवं सद्धिविहारिकेन वुत्ते सचे उपज्झायो ‘‘साहू’’ति वा ‘‘लहू’’ति वा ‘‘ओपायिक’’न्ति वा ‘‘पतिरूप’’न्ति वा ‘‘पासादिकेन सम्पादेही’’ति वा कायेन विञ्ञापेति, वाचाय विञ्ञापेति, कायेन वाचाय विञ्ञापेति, गहितो होति उपज्झायो. इदमेव हेत्थ उपज्झायग्गहणं, यदिदं उपज्झायस्स इमेसु पञ्चसु पदेसु यस्स कस्सचि पदस्स वाचाय सावनं कायेन वा अत्थविञ्ञापनन्ति. केचि पन ‘‘साधू’’ति सम्पटिच्छनं सन्धाय वदन्ति, न तं पमाणं. आयाचनदानमत्तेन हि गहितो होति उपज्झायो, न एत्थ सम्पटिच्छनं अङ्गं. सद्धिविहारिकेनपि न केवलं ‘‘इमिना मे पदेन उपज्झायो गहितो’’ति ञातुं वट्टति, ‘‘अज्जतग्गे दानि थेरो मय्हं भारो, अहम्पि थेरस्स भारो’’ति इदम्पि ञातुं वट्टति (महाव. अट्ठ. ६४). वुत्तञ्हेतं –
‘‘उपज्झायो, भिक्खवे, सद्धिविहारिकम्हि पुत्तचित्तं उपट्ठपेस्सति, सद्धिविहारिको उपज्झायम्हि पितुचित्तं उपट्ठपेस्सति, एवं ते अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिनो विहरन्ता इमस्मिं धम्मविनये वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जिस्सन्ती’’ति (महाव. ६५).
आचरियस्स सन्तिके निस्सयग्गहणेपि अयमेव विनिच्छयो. अयं पनेत्थ विसेसो – आचरियस्स सन्तिके निस्सयं गण्हन्तेन उक्कुटिकं निसीदित्वा ‘‘आचरियो मे, भन्ते, होहि, आयस्मतो निस्साय वच्छामी’’ति (महाव. ७७) तिक्खत्तुं वत्तब्बं, सेसं वुत्तनयमेव.
१५४. कथं ¶ पटिप्पस्सम्भतीति एत्थ ताव उपज्झायम्हा पञ्चहाकारेहि निस्सयपटिप्पस्सद्धि वेदितब्बा, आचरियम्हा छहि आकारेहि. वुत्तञ्हेतं –
‘‘पञ्चिमा, भिक्खवे, निस्सयपटिप्पस्सद्धियो उपज्झायम्हा. उपज्झायो पक्कन्तो वा होति, विब्भन्तो वा, कालकतो वा, पक्खसङ्कन्तो वा, आणत्तियेव पञ्चमी. इमा खो, भिक्खवे, पञ्च निस्सयपटिप्पस्सद्धियो उपज्झायम्हा.
छयिमा ¶ , भिक्खवे, निस्सयपटिप्पस्सद्धियो आचरियम्हा. आचरियो पक्कन्तो वा होति, विब्भन्तो वा, कालकतो वा, पक्खसङ्कन्तो वा, आणत्तियेव पञ्चमी, उपज्झायेन वा समोधानगतो होति. इमा खो, भिक्खवे, छ निस्सयपटिप्पस्सद्धियो आचरियम्हा’’ति (महाव. ८३).
तत्रायं विनिच्छयो (महाव. अट्ठ. ८३) – पक्कन्तोति दिसं गतो. एवं गते च पन तस्मिं सचे विहारे निस्सयदायको अत्थि, यस्स सन्तिके अञ्ञदापि निस्सयो वा गहितपुब्बो होति, यो वा एकसम्भोगपरिभोगो, तस्स सन्तिके निस्सयो गहेतब्बो, एकदिवसम्पि परिहारो नत्थि. सचे तादिसो नत्थि, अञ्ञो लज्जी पेसलो अत्थि, तस्स पेसलभावं जानन्तेन तदहेव निस्सयो याचितब्बो. सचे देति, इच्चेतं कुसलं. अथ पन ‘‘तुम्हाकं उपज्झायो लहुं आगमिस्सती’’ति पुच्छति, उपज्झायेन चे तथा वुत्तं, ‘‘आम, भन्ते’’ति वत्तब्बं. सचे वदति ‘‘तेन हि उपज्झायस्स आगमनं आगमेथा’’ति, वट्टति. अथ पनस्स पकतिया पेसलभावं न जानाति, चत्तारि पञ्च दिवसानि तस्स भिक्खुस्स सभागतं ओलोकेत्वा ओकासं कारेत्वा निस्सयो गहेतब्बो. सचे पन विहारे निस्सयदायको नत्थि, उपज्झायो च ‘‘अहं कतिपाहेन आगमिस्सामि, मा उक्कण्ठित्था’’ति वत्वा गतो, याव आगमना परिहारो लब्भति, अथापि नं तत्थ मनुस्सा परिच्छिन्नकालतो उत्तरिपि पञ्च वा दस वा दिवसानि वासेन्तियेव, तेन विहारं पवत्ति पेसेतब्बा ‘‘दहरा मा उक्कण्ठन्तु, अहं असुकदिवसं नाम आगमिस्सामी’’ति, एवम्पि परिहारो लब्भति. अथ आगच्छतो अन्तरामग्गे नदीपूरेन वा चोरादीहि वा उपद्दवो होति, थेरो उदकोसक्कनं वा आगमेति, सहाये वा परियेसति, तं चे पवत्तिं दहरा सुणन्ति, याव आगमना परिहारो लब्भति. सचे पन सो ‘‘इधेवाहं वसिस्सामी’’ति पहिणति, परिहारो नत्थि. यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं. विब्भन्ते पन कालकते पक्खसङ्कन्ते वा एकदिवसम्पि परिहारो नत्थि, यत्थ निस्सयो लब्भति, तत्थ गन्तब्बं.
आणत्तीति ¶ ¶ पन निस्सयपणामना वुच्चति, तस्मा ‘‘पणामेमि त’’न्ति वा ‘‘मा इध पटिक्कमी’’ति वा ‘‘नीहर ते पत्तचीवर’’न्ति वा ‘‘नाहं तया उपट्ठापेतब्बो’’ति वाति इमिना पाळिनयेन ‘‘मा मं गामप्पवेसनं आपुच्छी’’तिआदिना पाळिमुत्तकनयेन वा यो निस्सयपणामनाय पणामितो होति, तेन उपज्झायो खमापेतब्बो. सचे आदितोव न खमति, दण्डकम्मं आहरित्वा तिक्खत्तुं ताव सयमेव खमापेतब्बो. नो चे खमति, तस्मिं विहारे महाथेरे गहेत्वा खमापेतब्बो. नो चे खमति, सामन्तविहारे भिक्खू गहेत्वा खमापेतब्बो. सचे एवम्पि न खमति, अञ्ञत्थ गन्त्वा उपज्झायस्स सभागानं सन्तिके वसितब्बं ‘‘अप्पेव नाम ‘सभागानं मे सन्तिके वसती’ति ञत्वापि खमेय्या’’ति. सचे एवम्पि न खमति, तत्रेव वसितब्बं. तत्र चे दुब्भिक्खादिदोसेन न सक्का होति वसितुं, तंयेव विहारं आगन्त्वा अञ्ञस्स सन्तिके निस्सयं गहेत्वा वसितुं वट्टति. अयमाणत्तियं विनिच्छयो.
आचरियम्हा निस्सयपटिप्पस्सद्धीसु आचरियो पक्कन्तो वा होतीति एत्थ कोचि आचरियो आपुच्छित्वा पक्कमति, कोचि अनापुच्छित्वा, अन्तेवासिकोपि एवमेव. तत्र सचे अन्तेवासिको आचरियं आपुच्छति ‘‘असुकं नाम, भन्ते, ठानं गन्तुं इच्छामि केनचिदेव करणीयेना’’ति, आचरियेन च ‘‘कदा गमिस्ससी’’ति वुत्तो ‘‘सायन्हे वा रत्तिं वा उट्ठहित्वा गमिस्सामी’’ति वदति, आचरियोपि ‘‘साधू’’ति सम्पटिच्छति, तं खणंयेव निस्सयो पटिप्पस्सम्भति. सचे पन ‘‘भन्ते, असुकं नाम ठानं गन्तुकामोम्ही’’ति वुत्ते आचरियो ‘‘असुकस्मिं नाम गामे पिण्डाय चरित्वा पच्छा जानिस्ससी’’ति वदति, सो च ‘‘साधू’’ति सम्पटिच्छति, ततो चे गतो सुगतो. सचे पन न गच्छति, निस्सयो न पटिप्पस्सम्भति. अथापि ‘‘गच्छामी’’ति वुत्ते आचरियेन ‘‘मा ताव गच्छ, रत्तिं मन्तेत्वा जानिस्सामा’’ति वुत्तो मन्तेत्वा गच्छति, सुगतो. नो चे गच्छति, निस्सयो न पटिप्पस्सम्भति. आचरियं अनापुच्छा पक्कमन्तस्स पन उपचारसीमातिक्कमे निस्सयो पटिप्पस्सम्भति, अन्तोउपचारसीमतो पटिनिवत्तन्तस्स न पटिप्पस्सम्भति. सचे पन आचरियो अन्तेवासिकं आपुच्छति ‘‘आवुसो, असुकं नाम ठानं गमिस्सामी’’ति, अन्तेवासिकेन च ‘‘कदा’’ति ¶ वुत्ते ‘‘सायन्हे वा रत्तिभागे वा’’ति वदति, अन्तेवासिकोपि ‘‘साधू’’ति सम्पटिच्छति, तं खणंयेव निस्सयो पटिप्पस्सम्भति, सचे पन आचरियो ‘‘स्वे पिण्डाय चरित्वा गमिस्सामी’’ति वदति, इतरो च ‘‘साधू’’ति सम्पटिच्छति, एकदिवसं ताव निस्सयो न पटिप्पस्सम्भति, पुनदिवसे पटिप्पस्सद्धो होति. ‘‘असुकस्मिं नाम गामे पिण्डाय चरित्वा जानिस्सामि मम गमनं वा अगमनं वा’’ति वत्वा ¶ पन सचे न गच्छति, निस्सयो न पटिप्पस्सम्भति. अथापि ‘‘गच्छामी’’ति वुत्ते अन्तेवासिकेन ‘‘मा ताव गच्छथ, रत्तिं मन्तेत्वा जानिस्सथा’’ति वुत्तो मन्तेत्वापि न गच्छति, निस्सयो न पटिप्पस्सम्भति. सचे उभोपि आचरियन्तेवासिका केनचिदेव करणीयेन बहिसीमं गच्छन्ति, ततो चे आचरियो गमियचित्ते उप्पन्ने अनापुच्छाव गन्त्वा द्विन्नं लेड्डुपातानं अन्तोयेव निवत्तति, निस्सयो न पटिप्पस्सम्भति. सचे द्वे लेड्डुपाते अतिक्कमित्वा निवत्तति, पटिप्पस्सद्धो होति. आचरियुपज्झाया द्वे लेड्डुपाते अतिक्कम्म अञ्ञस्मिं विहारे वसन्ति, निस्सयो पटिप्पस्सम्भति. आचरिये विब्भन्ते कालकते पक्खसङ्कन्ते च तं खणंयेव पटिप्पस्सम्भति.
आणत्तियं पन आचरियो मुञ्चितुकामोव हुत्वा निस्सयपणामनाय पणामेति, अन्तेवासिको च ‘‘किञ्चापि मं आचरियो पणामेति, अथ खो हदयेन मुदुको’’ति सालयो होति, निस्सयो न पटिप्पस्सम्भति. सचेपि आरियो सालयो, अन्तेवासिको निरालयो ‘‘न दानि इमं निस्साय वसिस्सामी’’ति धुरं निक्खिपति, एवम्पि न पटिप्पस्सम्भति. उभिन्नं सालयभावे पन न पटिप्पस्सम्भतियेव, उभिन्नं धुरनिक्खेपेन पटिप्पस्सम्भति, पणामितेन दण्डकम्मं आहरित्वा तिक्खत्तुं खमापेतब्बो. नो चे खमति, उपज्झाये वुत्तनयेन पटिपज्जितब्बं. यथापञ्ञत्तं पन आचरियुपज्झायवत्तं परिपूरेन्तं अधिमत्तपेमादिपञ्चङ्गसमन्नागतं अन्तेवासिकं सद्धिविहारिकं वा पणामेन्तस्स दुक्कटं, इतरं अपणामेन्तस्सपि दुक्कटमेव. वुत्तञ्हेतं –
‘‘न, भिक्खवे, सम्मावत्तन्तो पणामेतब्बो, यो पणामेय्य, आपत्ति दुक्कटस्स. न च, भिक्खवे, असम्मावत्तन्तो न पणामेतब्बो, यो न पणामेय्य, आपत्ति दुक्कटस्स (महाव. ८०).
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतं अन्तेवासिकं अपणामेन्तो आचरियो सातिसारो होति, पणामेन्तो अनतिसारो होति. आचरियम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं अन्तेवासिकं अपणामेन्तो आचरियो सातिसारो होति, पणामेन्तो अनतिसारो होति (महाव. ८१).
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतं सद्धिविहारिकं अपणामेन्तो उपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होति. उपज्झायम्हि नाधिमत्तं पेमं होति, नाधिमत्तो पसादो होति, नाधिमत्ता हिरी होति, नाधिमत्तो गारवो होति, नाधिमत्ता भावना होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतं सद्धिविहारिकं अपणामेन्तो उपज्झायो सातिसारो होति, पणामेन्तो अनतिसारो होती’’तिआदि (महाव. ६८).
तत्थ (महाव. अट्ठ. ६८) नाधिमत्तं पेमं होतीति उपज्झायम्हि अधिमत्तं गेहस्सितपेमं न होति. नाधिमत्ता भावना होतीति अधिमत्ता मेत्ताभावना न होतीति अत्थो.
उपज्झायेन वा समोधानगतोति एत्थ (महाव. अट्ठ. ८३) दस्सनसवनवसेन समोधानं वेदितब्बं. सचे हि आचरियं निस्साय वसन्तो सद्धिविहारिको एकविहारे चेतियं वा वन्दन्तं, एकगामे वा पिण्डाय चरन्तं उपज्झायं पस्सति, निस्सयो पटिप्पस्सम्भति. उपज्झायो पस्सति, सद्धिविहारिको न पस्सति, न पटिप्पस्सम्भति. मग्गप्पटिपन्नं वा आकासेन वा गच्छन्तं उपज्झायं दिस्वा दूरत्ता ‘‘भिक्खू’’ति जानाति, ‘‘उपज्झायो’’ति न जानाति, न पटिप्पस्सम्भति. सचे जानाति, पटिप्पस्सम्भति. उपरिपासादे उपज्झायो वसति, हेट्ठा सद्धिविहारिको, तं अदिस्वाव यागुं पिवित्वा पटिक्कमति, आसनसालाय वा निसिन्नं अदिस्वाव एकमन्ते भुञ्जित्वा पक्कमति, धम्मस्सवनमण्डपे वा निसिन्नम्पि ¶ तं अदिस्वाव धम्मं सुत्वा पक्कमति, निस्सयो न पटिप्पस्सम्भति. एवं ताव दस्सनवसेन समोधानं वेदितब्बं. सवनवसेन पन सचे उपज्झायस्स विहारे वा अन्तरघरे वा धम्मं वा कथेन्तस्स अनुमोदनं वा करोन्तस्स सद्दं सुत्वा ‘‘उपज्झायस्स मे सद्दो’’ति सञ्जानाति, निस्सयो पटिप्पस्सम्भति, असञ्जानन्तस्स न पटिप्पस्सम्भति. अयं समोधाने विनिच्छयो.
१५५. निस्साय केन वसितब्बं, केन न वसितब्बन्ति एत्थ पन ‘‘अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन पञ्च वस्सानि निस्साय वत्थुं, अब्यत्तेन यावजीव’’न्ति (महाव. १०३) वचनतो यो अब्यत्तो होति, तेन यावजीवं निस्सायेव वसितब्बं. सचायं (महाव. अट्ठ. १०३) वुड्ढतरं आचरियं न लभति, उपसम्पदाय सट्ठिवस्सो वा सत्ततिवस्सो वा होति, नवकतरस्सपि ब्यत्तस्स सन्तिके उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘आचरियो मे, आवुसो, होति, आयस्मतो निस्साय वच्छामी’’ति ¶ एवं तिक्खत्तुं वत्वा निस्सयो गहेतब्बोव. गामप्पवेसनं आपुच्छन्तेनपि उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘गामप्पवेसनं आपुच्छामि आचरिया’’ति वत्तब्बं. एस नयो सब्बआपुच्छनेसु.
यो पन ब्यत्तो होति उपसम्पदाय पञ्चवस्सो, तेन अनिस्सितेन वत्थुं वट्टति. तस्मा निस्सयमुच्चनकेन (पाचि. अट्ठ. १४५-१४७) उपसम्पदाय पञ्चवस्सेन सब्बन्तिमेन परिच्छेदेन द्वे मातिका पगुणा वाचुग्गता कत्तब्बा, पक्खदिवसेसु धम्मस्सवनत्थाय सुत्तन्ततो चत्तारो भाणवारा, सम्पत्तानं परिसानं परिकथनत्थाय अन्धकविन्द(अ. नि. ५.११४) महाराहुलोवाद(म. नि. २.११३ आदयो) अम्बट्ठ(दई. नि. १.२५४ आदयो) सदिसो एको कथामग्गो, सङ्घभत्तमङ्गलामङ्गलेसु अनुमोदनत्थाय तिस्सो अनुमोदना, उपोसथपवारणादिजाननत्थं कम्माकम्मविनिच्छयो, समणधम्मकरणत्थं समाधिवसेन वा विपस्सनावसेन वा अरहत्तपरियोसानमेकं कम्मट्ठानं, एत्तकं उग्गहेतब्बं. एत्तावता हि अयं बहुस्सुतो होति चातुद्दिसो, यत्थ कत्थचि अत्तनो इस्सरियेन वसितुं लभति. यं पन वुत्तं –
‘‘पञ्चहि ¶ , भिक्खवे, अङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. न असेक्खेन सीलक्खन्धेन समन्नागतो होति, न असेक्खेन समाधिक्खन्धेन… न असेक्खेन पञ्ञाक्खन्धेन… न असेक्खेन विमुत्तिक्खन्धेन… न असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, कुसीतो होति, मुट्ठस्सति होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. अधिसीले सीलविपन्नो होति, अज्झाचारे आचारविपन्नो होति, अतिदिट्ठिया दिट्ठिविपन्नो होति, अप्पस्सुतो होति, दुप्पञ्ञो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि ¶ , भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन न स्वागतानि होन्ति न सुविभत्तानि न सुप्पवत्तीनि न सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं.
‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्बं. आपत्तिं न जानाति, अनापत्तिं न जानाति, लहुकं आपत्तिं न जानाति, गरुकं आपत्तिं न जानाति, ऊनपञ्चवस्सो होति. इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतेन भिक्खुना न अनिस्सितेन वत्थब्ब’’न्ति (महाव. १०३). एत्थापि ¶ पुरिमनयेनेव अयुत्तवसेन आपत्तिअङ्गवसेन च पटिक्खेपो कतोति दट्ठब्बं.
बालानं पन अब्यत्तानं दिसंगमिकानं अन्तेवासिकसद्धिविहारिकानं अनुञ्ञा न दातब्बा. सचे देन्ति, आचरियुपज्झायानं दुक्कटं. ते चे अननुञ्ञाता गच्छन्ति, तेसम्पि दुक्कटं. वुत्तञ्हेतं –
‘‘इध पन, भिक्खवे, सम्बहुला भिक्खू बाला अब्यत्ता दिसंगमिका आचरियुपज्झाये आपुच्छन्ति. ते, भिक्खवे, आचरियुपज्झायेहि पुच्छितब्बा ‘‘कहं गमिस्सथ, केन सद्धिं गमिस्सथा’’ति. ते चे, भिक्खवे, बाला अब्यत्ता अञ्ञे बाले अब्यत्ते अपदिसेय्युं. न, भिक्खवे, आचरियुपज्झायेहि अनुजानितब्बा, अनुजानेय्युं चे, आपत्ति दुक्कटस्स. ते चे, भिक्खवे, बाला अब्यत्ता अननुञ्ञाता आचरियुपज्झायेहि गच्छेय्युं चे, आपत्ति दुक्कटस्सा’’ति (महाव. १६३).
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
निस्सयविनिच्छयकथा समत्ता.