📜

२५. उपोसथपवारणाविनिच्छयकथा

१६८. उपोसथपवारणाति एत्थ (कङ्खा. अट्ठ. निदानवण्णना) दिवसवसेन तयो उपोसथा चातुद्दसिको पन्नरसिको सामग्गीउपोसथोति. तत्थ हेमन्तगिम्हवस्सानानं तिण्णं उतूनं ततियसत्तमपक्खेसु द्वे द्वे कत्वा छ चातुद्दसिका, सेसा पन्नरसिकाति एवं एकसंवच्छरे चतुवीसति उपोसथा. इदं ताव पकतिचारित्तं. तथारूपपच्चये सति अञ्ञस्मिम्पि चातुद्दसे उपोसथं कातुं वट्टति. पुरिमवस्संवुट्ठानं पन पुब्बकत्तिकपुण्णमा, तेसंयेव सचे भण्डनकारकेहि उपद्दुता पवारणं पच्चुक्कड्ढन्ति, अथ कत्तिकमासस्स काळपक्खचातुद्दसो वा पच्छिमकत्तिकपुण्णमा वा पच्छिमवस्संवुट्ठानञ्च पच्छिमकत्तिकपुण्णमा एव वाति इमे तयो पवारणादिवसापि होन्ति. इदम्पि पकतिचारित्तमेव. तथारूपपच्चये सति द्विन्नं कत्तिकपुण्णमानं पुरिमेसु चातुद्दसेसुपि पवारणं कातुं वट्टति. यदा पन कोसम्बकक्खन्धके (महाव. ४५१ आदयो) आगतनयेन भिन्ने भिक्खुसङ्घे ओसारिते तस्मिं भिक्खुस्मिं सङ्घो तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोति, तदा तावदेव उपोसथो कातब्बो. ‘‘पातिमोक्खं उद्दिसितब्ब’’न्ति वचनतो ठपेत्वा चातुद्दसपन्नरसे अञ्ञोपि यो कोचि दिवसो उपोसथदिवसो नाम होति, वस्संवुट्ठानं पन कत्तिकमासब्भन्तरे अयमेव सामग्गीपवारणादिवसो नाम होति. इति इमेसु तीसु दिवसेसु उपोसथो कातब्बो. करोन्तेन पन सचे चातुद्दसिको होति, ‘‘अज्जुपोसथो चातुद्दसो’’ति वत्तब्बं. सचे सामग्गीउपोसथो होति, ‘‘अज्जुपोसथो सामग्गी’’ति वत्तब्बं. पन्नरसियं पन पाळियं आगतनयेनेव ‘‘अज्जुपोसथो पन्नरसो’’ति वत्तब्बं.

१६९. सङ्घे उपोसथो (कङ्खा. अट्ठ. निदानवण्णना), गणे उपोसथो, पुग्गले उपोसथोति एवं कारकवसेन अपरेपि तयो उपोसथा वुत्ता, कत्तब्बाकारवसेन पन सुत्तुद्देसो पारिसुद्धिउपोसथो अधिट्ठानुपोसथोति अपरेपि तयो उपोसथा. तत्थ सुत्तुद्देसो नाम ‘‘सुणातु मे, भन्ते, सङ्घो’’तिआदिना नयेन वुत्तो पातिमोक्खुद्देसो. ये पनितरे द्वे उपोसथा, तेसु पारिसुद्धिउपोसथो ताव अञ्ञेसञ्च सन्तिके अञ्ञमञ्ञञ्च आरोचनवसेन दुविधो. तत्थ य्वायं अञ्ञेसं सन्तिके करीयति, सोपि पवारितानञ्च अप्पवारितानञ्च सन्तिके करणवसेन दुविधो. तत्थ महापवारणाय पवारितानं सन्तिके पच्छिमिकाय उपगतेन वा अनुपगतेन वा छिन्नवस्सेन वा चातुमासिनियं पन पवारितानं सन्तिके अनुपगतेन वा छिन्नवस्सेन वा कायसामग्गिं दत्वा ‘‘परिसुद्धो अहं भन्ते, परिसुद्धोति मं धारेथा’’ति तिक्खत्तुं वत्वा कातब्बो. ठपेत्वा पन पवारणादिवसं अञ्ञस्मिं काले आवासिकेहि उद्दिट्ठमत्ते पातिमोक्खे अवुट्ठिताय वा एकच्चाय वुट्ठिताय वा सब्बाय वा वुट्ठिताय परिसाय ये अञ्ञे समसमा वा थोकतरा वा आगच्छन्ति, तेहि तेसं सन्तिके वुत्तनयेनेव पारिसुद्धि आरोचेतब्बा.

यो पनायं अञ्ञमञ्ञं आरोचनवसेन करीयति, सो ञत्तिं ठपेत्वा करणवसेन च अट्ठपेत्वा करणवसेन च दुविधो. तत्थ यस्मिं आवासे तयो भिक्खू विहरन्ति, तेसु उपोसथदिवसे सन्निपतितेसु एकेन भिक्खुना ‘‘सुणन्तु मे आयस्मन्ता, अज्जुपोसथो चातुद्दसो’’ति वा ‘‘पन्नरसो’’ति वा वत्वा ‘‘यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पारिसुद्धिउपोसथं करेय्यामा’’ति ञत्तिया ठपिताय थेरेन भिक्खुना एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘परिसुद्धो अहं, आवुसो, परिसुद्धोति मं धारेथा’’ति तिक्खत्तुं वत्तब्बं. इतरेहि ‘‘भन्ते’’ति वत्वा एवमेव वत्तब्बं. एवं ञत्तिं ठपेत्वा कातब्बो. यत्र पन द्वे भिक्खू विहरन्ति, तत्र ञत्तिं अट्ठपेत्वा वुत्तनयेनेव पारिसुद्धि आरोचेतब्बाति अयं पारिसुद्धिउपोसथो.

सचे पन एकोव भिक्खु होति, सब्बं पुब्बकरणीयं कत्वा अञ्ञेसं अनागमनं ञत्वा ‘‘अज्ज मे उपोसथो चातुद्दसो’’ति वा ‘‘पन्नरसो’’ति वा वत्वा ‘‘अधिट्ठामी’’ति वत्तब्बं. अयं अधिट्ठानुपोसथोति एवं कत्तब्बाकारवसेन तयो उपोसथा वेदितब्बा. एत्तावता नव उपोसथा दीपिता होन्ति. तेसु दिवसवसेन पन्नरसिको, कारकवसेन सङ्घुपोसथो, कत्तब्बाकारवसेन सुत्तुद्देसोति एवं तिलक्खणसम्पन्ने उपोसथे पवत्तमाने उपोसथं अकत्वा तदहुपोसथे अञ्ञं अभिक्खुकं नानासंवासकेहि वा सभिक्खुकं आवासं वा अनावासं वा वासत्थाय अञ्ञत्र सङ्घेन अञ्ञत्र अन्तराया गच्छन्तस्स दुक्कटं होति.

१७०. उपोसथकरणत्थं सन्निपतिते सङ्घे बहि उपोसथं कत्वा आगतेन सन्निपातट्ठानं गन्त्वा कायसामग्गिं अदेन्तेन छन्दो दातब्बो. योपि गिलानो वा होति किच्चपसुतो वा, तेनपि पारिसुद्धिं देन्तेन छन्दोपि दातब्बो. कथं? एकस्स भिक्खुनो सन्तिके ‘‘छन्दं दम्मि, छन्दं मे हर, छन्दं मे आरोचेही’’ति अयमत्थो कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बो, एवं दिन्नो होति छन्दो. अकतुपोसथेन गिलानेन वा किच्चपसुतेन वा पारिसुद्धि दातब्बा. कथं? एकस्स भिक्खुनो सन्तिके ‘‘पारिसुद्धिं दम्मि, पारिसुद्धिं मे हर , पारिसुद्धिं मे आरोचेही’’ति अयमत्थो कायेन वा वाचाय वा उभयेन वा विञ्ञापेतब्बो, एवं दिन्ना होति पारिसुद्धि. तं पन देन्तेन छन्दोपि दातब्बो. वुत्तञ्हेतं भगवता ‘‘अनुजानामि, भिक्खवे, तदहुपोसथे पारिसुद्धिं देन्तेन छन्दम्पि दातुं, सन्ति सङ्घस्स करणीय’’न्ति (महाव. १६५). तत्थ पारिसुद्धिदानं सङ्घस्सपि अत्तनोपि उपोसथकरणं सम्पादेति, न अवसेसं सङ्घकिच्चं, छन्ददानं सङ्घस्सेव उपोसथकरणञ्च सेसकिच्चञ्च सम्पादेति, अत्तनो पनस्स उपोसथो अकतोयेव होति, तस्मा पारिसुद्धिं देन्तेन छन्दोपि दातब्बो. पुब्बे वुत्तं पन सुद्धिकच्छन्दं वा पारिसुद्धिं वा इमं वा छन्दपारिसुद्धिं एकेन बहूनम्पि आहरितुं वट्टति. सचे पन सो अन्तरामग्गे अञ्ञं भिक्खुं पस्सित्वा येसं तेन छन्दो वा पारिसुद्धि वा गहिता, तेसञ्च अत्तनो च छन्दपारिसुद्धिं देति, तस्सेव आगच्छति. इतरा पन बिळालसङ्खलिका छन्दपारिसुद्धि नाम होति, सा न आगच्छति, तस्मा सयमेव सन्निपातट्ठानं गन्त्वा आरोचेतब्बं. सचे पन सञ्चिच्च नारोचेति, दुक्कटं आपज्जति, छन्दपारिसुद्धि पन तस्मिं हत्थपासं उपगतमत्तेयेव आगता होति.

१७१. पारिवासियेन पन छन्ददानेन यं किञ्चि सङ्घकम्मं कातुं न वट्टति. तत्थ (पाचि. अट्ठ. ११६७) चतुब्बिधं पारिवासियं परिसपारिवासियं रत्तिपारिवासियं छन्दपारिवासियं अज्झासयपारिवासियन्ति. तेसु परिसपारिवासियं नाम भिक्खू केनचिदेव करणीयेन सन्निपतिता होन्ति, अथ मेघो वा उट्ठेति, उस्सारणा वा करीयति, मनुस्सा वा अज्झोत्थरन्ता आगच्छन्ति, भिक्खू ‘‘अनोकासा मयं, अञ्ञत्थ गच्छामा’’ति छन्दं अविस्सज्जेत्वाव उट्ठहन्ति. इदं परिसपारिवासियं. किञ्चापि परिसपारिवासियं, छन्दस्स पन अविस्सट्ठत्ता कम्मं कातुं वट्टति.

पुन भिक्खू ‘‘उपोसथादीनि करिस्सामा’’ति रत्तिं सन्निपतित्वा ‘‘याव सब्बे सन्निपतन्ति, ताव धम्मं सुणिस्सामा’’ति एकं अज्झेसन्ति, तस्मिं धम्मकथं कथेन्तेयेव अरुणो उग्गच्छति. सचे ‘‘चातुद्दसिकं उपोसथं करिस्सामा’’ति निसिन्ना, पन्नरसोति कातुं वट्टति. सचे पन्नरसिकं कातुं निसिन्ना, पाटिपदे अनुपोसथे उपोसथं कातुं न वट्टति, अञ्ञं पन सङ्घकिच्चं कातुं वट्टति. इदं रत्तिपारिवासियं नाम.

पुन भिक्खू ‘‘किञ्चिदेव अब्भानादिसङ्घकम्मं करिस्सामा’’ति निसिन्ना होन्ति, तत्रेको नक्खत्तपाठको भिक्खु एवं वदति ‘‘अज्ज नक्खत्तं दारुणं, मा इमं करोथा’’ति. ते तस्स वचनेन छन्दं विस्सज्जेत्वा तत्थेव निसिन्ना होन्ति. अथञ्ञो आगन्त्वा ‘‘नक्खत्तं पतिमानेन्तं, अत्थो बालं उपच्चगा’’ति (जा. १.१.४९) वत्वा ‘‘किं नक्खत्तेन, करोथा’’ति वदति. इदं छन्दपारिवासियञ्चेव अज्झासयपारिवासियञ्च. एतस्मिं पारिवासिये पुन छन्दपारिसुद्धिं अनानेत्वा कम्मं कातुं न वट्टति.

१७२. सचे कोचि भिक्खु गिलानो न सक्कोति छन्दपारिसुद्धिं दातुं, सो मञ्चेन वा पीठेन वा सङ्घमज्झं आनेतब्बो. सचे गिलानुपट्ठाकानं भिक्खूनं एवं होति ‘‘सचे खो मयं गिलानं ठाना चावेस्साम, आबाधो वा अभिवड्ढिस्सति, कालकिरिया वा भविस्सती’’ति, न सो भिक्खु ठाना चावेतब्बो, सङ्घेन तत्थ गन्त्वा उपोसथो कातब्बो. सचे बहू तादिसा गिलाना होन्ति, सङ्घेन पटिपाटिया ठत्वा सब्बे हत्थपासे कातब्बा. सचे दूरे होन्ति, सङ्घो नप्पहोति, तं दिवसं उपोसथो न कातब्बो. न त्वेव वग्गेन सङ्घेन उपोसथो कातब्बो, करेय्य चे, दुक्कटं.

सचे (महाव. अट्ठ. १४९) एकस्मिं विहारे चतूसु भिक्खूसु वसन्तेसु एकस्स छन्दपारिसुद्धिं आहरित्वा तयो पारिसुद्धिउपोसथं करोन्ति, तीसु वा वसन्तेसु एकस्स छन्दपारिसुद्धिं आहरित्वा द्वे पातिमोक्खं उद्दिसन्ति, अधम्मेन वग्गं उपोसथकम्मं होति. सचे पन चत्तारोपि सन्निपतित्वा पारिसुद्धिउपोसथं करोन्ति, तयो वा द्वे वा पातिमोक्खं उद्दिसन्ति, अधम्मेन समग्गं नाम होति. सचे चतूसु जनेसु एकस्स पारिसुद्धिं आहरित्वा तयो पातिमोक्खं उद्दिसन्ति, तीसु वा जनेसु एकस्स पारिसुद्धिं आहरित्वा द्वे पारिसुद्धिउपोसथं करोन्ति, धम्मेन वग्गं नाम होति. सचे पन चत्तारो एकत्थ वसन्ता सब्बे सन्निपतित्वा पातिमोक्खं उद्दिसन्ति, तयो पारिसुद्धिउपोसथं करोन्ति, द्वे अञ्ञमञ्ञं पारिसुद्धिउपोसथं करोन्ति, धम्मेन समग्गं नाम होति.

१७३. पवारणाकम्मेसु (महाव. अट्ठ. २१२) पन सचे एकस्मिं विहारे पञ्चसु भिक्खूसु वसन्तेसु एकस्स पवारणं आहरित्वा चत्तारो गणञत्तिं ठपेत्वा पवारेन्ति, चतूसु वा तीसु वा वसन्तेसु एकस्स पवारणं आहरित्वा तयो वा द्वे वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं अधम्मेन वग्गं पवारणाकम्मं. सचे पन सब्बेपि पञ्च जना एकतो सन्निपतित्वा गणञत्तिं ठपेत्वा पवारेन्ति, चत्तारो वा तयो वा द्वे वा वसन्ता एकतो सन्निपतित्वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं अधम्मेन समग्गं पवारणाकम्मं. सचे पञ्चसु जनेसु एकस्स पवारणं आहरित्वा चत्तारो सङ्घञत्तिं ठपेत्वा पवारेन्ति, चतूसु वा तीसु वा एकस्स पवारणं आहरित्वा तयो वा द्वे वा गणञत्तिं ठपेत्वा पवारेन्ति, सब्बमेतं धम्मेन वग्गं पवारणाकम्मं. सचे पन सब्बेपि पञ्च जना एकतो सन्निपतित्वा सङ्घञत्तिं ठपेत्वा पवारेन्ति, चत्तारो वा तयो वा एकतो सन्निपतित्वा गणञत्तिं ठपेत्वा पवारेन्ति, द्वे अञ्ञमञ्ञं पवारेन्ति, एकको वसन्तो अधिट्ठानपवारणं करोति, सब्बमेतं धम्मेन समग्गं नाम पवारणाकम्मन्ति.

एत्थ सचे चातुद्दसिका होति, ‘‘अज्ज मे पवारणा चातुद्दसी’’ति, सचे पन्नरसिका, ‘‘अज्ज मे पवारणा पन्नरसी’’ति एवं अधिट्ठातब्बं. पवारणं देन्तेन पन ‘‘पवारणं दम्मि, पवारणं मे हर, ममत्थाय पवारेही’’ति कायेन वा वाचाय वा कायवाचाहि वा अयमत्थो विञ्ञापेतब्बो. एवं दिन्नाय (महाव. अट्ठ. २१३) पवारणाय पवारणाहारकेन सङ्घं उपसङ्कमित्वा एवं पवारेतब्बं ‘‘तिस्सो, भन्ते, भिक्खु सङ्घं पवारेति दिट्ठेन वा सुतेन वा परिसङ्काय वा, वदतु तं, भन्ते, सङ्घो अनुकम्पं उपादाय, पस्सन्तो पटिकरिस्सति. दुतियम्पि, भन्ते…पे… ततियम्पि, भन्ते, तिस्सो भिक्खु सङ्घं पवारेति…पे… पटिकरिस्सती’’ति. सचे पन वुड्ढतरो होति, ‘‘आयस्मा, भन्ते, तिस्सो’’ति वत्तब्बं. एवञ्हि तेन तस्सत्थाय पवारितं होति. पवारणं देन्तेन पन छन्दोपि दातब्बो, छन्ददानं हेट्ठा वुत्तनयेनेव वेदितब्बं. इधापि छन्ददानं अवसेसकम्मत्थाय. तस्मा सचे पवारणं देन्तो छन्दं देति, वुत्तनयेन आहटाय पवारणाय तेन च भिक्खुना सङ्घेन च पवारितमेव होति. अथ पवारणमेव देति, न छन्दं, तस्स च पवारणाय आरोचिताय सङ्घेन च पवारिते सब्बेसं सुप्पवारितं होति, अञ्ञं पन कम्मं कुप्पति. सचे छन्दमेव देति, न पवारणं, सङ्घस्स पवारणा च सेसकम्मानि च न कुप्पन्ति, तेन पन भिक्खुना अप्पवारितं होति, पवारणादिवसे पन बहिसीमाय पवारणं अधिट्ठहित्वा आगतेनपि छन्दो दातब्बो तेन सङ्घस्स पवारणाकम्मं न कुप्पति.

सचे पुरिमिकाय पञ्च भिक्खू वस्सं उपगता, पच्छिमिकायपि पञ्च, पुरिमेहि ञत्तिं ठपेत्वा पवारिते पच्छिमेहि तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बो, न एकस्मिं उपोसथग्गे द्वे ञत्तियो ठपेतब्बा. सचेपि पच्छिमिकाय उपगता चत्तारो तयो द्वे एको वा होति, एसेव नयो. अथ पुरिमिकाय चत्तारो, पच्छिमिकायपि चत्तारो तयो द्वे एको वा, एसेव नयो. अथापि पुरिमिकाय तयो, पच्छिमिकायपि तयो द्वे एको वा, एसेव नयो. इदञ्हेत्थ लक्खणं.

सचे पुरिमिकाय उपगतेहि पच्छिमिकाय उपगता थोकतरा चेव होन्ति समसमा च, सङ्घपवारणाय च गणं पूरेन्ति, सङ्घपवारणावसेन ञत्ति ठपेतब्बा. सचे पन पच्छिमिकाय एको होति, तेन सद्धिं ते चत्तारो होन्ति, चतुन्नं सङ्घञत्तिं ठपेत्वा पवारेतुं न वट्टति. गणञत्तिया पन सो गणपूरको होति, तस्मा गणवसेन ञत्तिं ठपेत्वा पुरिमेहि पवारेतब्बं, इतरेन तेसं सन्तिके पारिसुद्धिउपोसथो कातब्बोति. पुरिमिकाय द्वे, पच्छिमिकाय द्वे वा एको वा एसेव नयो. पुरिमिकाय एको पच्छिमिकाय एकोति एकेन एकस्स सन्तिके पवारेतब्बं, एकेन पारिसुद्धिउपोसथो कातब्बो. सचे पुरिमेहि वस्सूपगतेहि पच्छा वस्सूपगता एकेनपि अधिकतरा होन्ति, पठमं पातिमोक्खं उद्दिसित्वा पच्छा थोकतरेहि तेसं सन्तिके पवारेतब्बं.

कत्तिकाय चातुमासिनिपवारणाय पन सचे पठमवस्सूपगतेहि महापवारणाय पवारितेहि पच्छा उपगता अधिकतरा वा समसमा वा होन्ति, पवारणाञत्तिं ठपेत्वा पवारेतब्बं. तेहि पवारिते पच्छा इतरेहि पारिसुद्धिउपोसथो कातब्बो. अथ महापवारणायं पवारिता बहू होन्ति, पच्छा वस्सूपगता थोका वा एको वा, पातिमोक्खे उद्दिट्ठे पच्छा तेसं सन्तिके तेन पवारेतब्बं. किं पनेतं पातिमोक्खं सकलमेव उद्दिसितब्बं, उदाहु एकदेसम्पीति? एकदेसम्पि उद्दिसितुं वट्टति. वुत्तञ्हेतं भगवता –

‘‘पञ्चिमे, भिक्खवे, पातिमोक्खुद्देसा, निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं पठमो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं दुतियो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा तेरस सङ्घादिसेसे उद्दिसित्वा अवसेसं सुतेन सावेतब्बं, अयं ततियो पातिमोक्खुद्देसो. निदानं उद्दिसित्वा चत्तारि पाराजिकानि उद्दिसित्वा तेरस सङ्घादिसेसे उद्दिसित्वा द्वे अनियते उद्दिसित्वा अवसेसं भुतेन सावेतब्बं, अयं चतुत्थो पातिमोक्खुद्देसो. वित्थारेनेव पञ्चमो’’ति (माहाव. १५०).

तत्थ (महाव. अट्ठ. १५०) निदानं उद्दिसित्वा अवसेसं सुतेन सावेतब्बन्ति ‘‘सुणातु मे, भन्ते, सङ्घो…पे… आविकता हिस्स फासु होती’’ति इमं निदानं उद्दिसित्वा ‘‘उद्दिट्ठं खो आयस्मन्तो निदानं, तत्थायस्मन्ते पुच्छामि कच्चित्थ परिसुद्धा. दुतियम्पि पुच्छामि…पे… एवमेतं धारयामि. सुता खो पनायस्मन्तेहि चत्तारो पाराजिका धम्मा …पे… अविवदमानेहि सिक्खितब्ब’’न्ति एवं अवसेसं सुतेन सावेतब्बं. एतेन नयेन सेसापि चत्तारो पातिमोक्खुद्देसा वेदितब्बा.

१७४. ‘‘अनुजानामि, भिक्खवे, सति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितुं. न, भिक्खवे, असति अन्तराये संखित्तेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १५०) वचनतो पन विना अन्तराया संखित्तेन पातिमोक्खं न उद्दिसितब्बं. तत्रिमे अन्तराया – राजन्तरायो चोरन्तरायो अग्यन्तरायो उदकन्तरायो मनुस्सन्तरायो अमनुस्सन्तरायो वाळन्तरायो सरीसपन्तरायो जीवितन्तरायो ब्रह्मचरियन्तरायोति.

तत्थ सचे भिक्खूसु उपोसथं करिस्सामाति निसिन्नेसु राजा आगच्छति, अयं राजन्तरायो. चोरा आगच्छन्ति, अयं चोरन्तरायो. दवडाहो आगच्छति, आवासे वा अग्गि उट्ठाति, अयं अग्यन्तरायो. मेघो वा उट्ठेति, ओघो वा आगच्छति, अयं उदकन्तरायो. बहू मनुस्सा आगच्छन्ति, अयं मनुस्सन्तरायो. भिक्खुं यक्खो गण्हाति, अयं अमनुस्सन्तरायो. ब्यग्घादयो चण्डमिगा आगच्छन्ति, अयं वाळन्तरायो. भिक्खुं सप्पादयो डंसन्ति, अयं सरीसपन्तरायो. भिक्खु गिलानो वा होति, कालं वा करोति, वेरिनो वा तं मारेतुकामा गण्हन्ति, अयं जीवितन्तरायो. मनुस्सा एकं वा बहू वा भिक्खू ब्रह्मचरिया चावेतुकामा गण्हन्ति, अयं ब्रह्मचरियन्तरायो. एवरूपेसु अन्तरायेसु संखित्तेन पातिमोक्खो उद्दिसितब्बो, पठमो वा उद्देसो उद्दिसितब्बो. आदिम्हि द्वे तयो चत्तारो वा. एत्थ दुतियादीसु उद्देसेसु यस्मिं अपरियोसिते अन्तरायो होति, सोपि सुतेनेव सावेतब्बो. निदानुद्देसे पन अनिट्ठिते सुतेन सावेतब्बं नाम नत्थि.

पवारणाकम्मेपि सति अन्तराये द्वेवाचिकं एकवाचिकं समानवस्सिकं वा पवारेतुं वट्टति. एत्थ (महाव. अट्ठ. २३४) ञत्तिं ठपेन्तेनपि ‘‘यदि सङ्घस्स पत्तकल्लं, सङ्घो द्वेवाचिकं पवारेय्या’’ति वत्तब्बं. एकवाचिके ‘‘एकवाचिकं पवारेय्या’’ति, समानवस्सिकेपि ‘‘समानवस्सिकं पवारेय्या’’ति वत्तब्बं. एत्थ च बहूपि समानवस्सा एकतो पवारेतुं लभन्ति. ‘‘सुणातु मे, भन्ते, सङ्घो, अज्ज पवारणा पन्नरसी, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति इमाय पन सब्बसङ्गाहिकाय ञत्तिया ठपिताय तेवाचिकं द्वेवाचिकं एकवाचिकञ्च पवारेतुं वट्टति, समानवस्सिकं न वट्टति. ‘‘तेवाचिकं पवारेय्या’’ति वुत्ते पन तेवाचिकमेव वट्टति, अञ्ञं न वट्टति. ‘‘द्वेवाचिकं पवारेय्या’’ति वुत्ते द्वेवाचिकं तेवाचिकञ्च वट्टति, एकवाचिकञ्च समानवस्सिकञ्च न वट्टति. ‘‘एकवाचिकं पवारेय्या’’ति वुत्ते पन एकवाचिकद्वेवाचिकतेवाचिकानि वट्टन्ति, समानवस्सिकमेव न वट्टति. ‘‘समानवस्सिक’’न्ति वुत्ते सब्बं वट्टति.

१७५. केन पन पातिमोक्खं उद्दिसितब्बन्ति? ‘‘अनुजानामि, भिक्खवे, थेराधिकं पातिमोक्ख’’न्ति (महाव. १५४) वचनतो थेरेन वा पातिमोक्खं उद्दिसितब्बं, ‘‘अनुजानामि, भिक्खवे, यो तत्थ भिक्खु ब्यत्तो पटिबलो, तस्साधेय्यं पातिमोक्ख’’न्ति (महाव. १५५) वचनतो नवकतरेन वा. एत्थ (महाव. अट्ठ. १५५) च किञ्चापि नवकतरस्सपि ब्यत्तस्स पातिमोक्खं अनुञ्ञातं, अथ खो एत्थ अयं अधिप्पायो – सचे थेरस्स पञ्च वा चत्तारो वा तयो वा पातिमोक्खुद्देसा नागच्छन्ति, द्वे पन अखण्डा सुविसदा वाचुग्गता होन्ति, थेरायत्तंव पातिमोक्खं. सचे पन एत्तकम्पि विसदं कातुं न सक्कोति, ब्यत्तस्स भिक्खुनो आयत्थं होति, तस्मा सयं वा उद्दिसितब्बं, अञ्ञो वा अज्झेसितब्बो. ‘‘न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन पातिमोक्खं उद्दिसितब्बं, यो उद्दिसेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १५४) वचनतो अनज्झिट्ठेन पातिमोक्खं न उद्दिसितब्बं. न केवलं पातिमोक्खंयेव, धम्मोपि न भासितब्बो ‘‘न, भिक्खवे, सङ्घमज्झे अनज्झिट्ठेन धम्मो भासितब्बो, यो भासेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १५०) वचनतो.

अज्झेसना चेत्थ सङ्घेन सम्मतधम्मज्झेसकायत्ता वा सङ्घत्थे रायत्ता वा, तस्मा धम्मज्झेसके असति सङ्घत्थेरं आपुच्छित्वा वा तेन याचितो वा भासितुं लभति. सङ्घत्थेरेनपि सचे विहारे बहू धम्मकथिका होन्ति, वारपटिपाटिया वत्तब्बो. ‘‘त्वं धम्मं भण, धम्मदानं देही’’ति वा वुत्तेन तीहिपि विधीहि धम्मो भासितब्बो, ‘‘ओसारेही’’ति वुत्तो पन ओसारेतुमेव लभति, ‘‘कथेही’’ति वुत्तो कथेतुमेव, ‘‘सरभञ्ञं भणाही’’ति वुत्तो सरभञ्ञमेव. सङ्घत्थेरोपि च उच्चतरे आसने निसिन्नो याचितुं न लभति. सचे उपज्झायो चेव सद्धिविहारिको च होति, उपज्झायो च नं उच्चासने निसिन्नो ‘‘भणा’’ति वदति, सज्झायं अधिट्ठहित्वा भणितब्बं. सचे पनेत्थ दहरभिक्खू होन्ति, ‘‘तेसं भणामी’’ति भणितब्बं. सचे विहारे सङ्घत्थेरो अत्तनोयेव निस्सितके भणापेति, अञ्ञे मधुरभाणकेपि नाज्झेसति, सो अञ्ञेहि वत्तब्बो – ‘‘भन्ते, असुकं नाम भणापेमा’’ति. सचे ‘‘भणापेथा’’ति वदति, तुण्ही वा होति, भणापेतुं वट्टति. सचे पन पटिबाहति, न भणापेतब्बं. यदि पन अनागतेयेव सङ्घत्थेरे धम्मस्सवनं आरद्धं, पुन आगते ठपेत्वा आपुच्छनकिच्चं नत्थि. ओसारेत्वा पन कथेन्तेन आपुच्छित्वा अट्ठपेत्वायेव वा कथेतब्बं. कथेन्तस्स पुन आगतेपि एसेव नयो.

उपनिसिन्नकथायम्पि सङ्घत्थेरोव सामी, तस्मा तेन सयं वा कथेतब्बं, अञ्ञो वा भिक्खु ‘‘कथेही’’ति वत्तब्बो, नो च खो उच्चतरे आसन्ने निसिन्नेन, मनुस्सानं पन ‘‘भणाही’’ति वत्तुं वट्टति. मनुस्सा अत्तनो जाननकं भिक्खुं पुच्छन्ति, तेन थेरं आपुच्छित्वापि कथेतब्बं. सचे सङ्घत्थेरो ‘‘भन्ते, इमे पञ्हं पुच्छन्ती’’ति पुट्ठो ‘‘कथेही’’ति वा भणति, तुण्ही वा होति, कथेतुं वट्टति. अन्तरघरे अनुमोदनादीसुपि एसेव नयो. सचे सङ्घत्थेरो ‘‘विहारे वा अन्तरघरे वा मं अनापुच्छित्वापि कथेय्यासी’’ति अनुजानाति, लद्धकप्पियं होति, सब्बत्थ वत्तुं वट्टति. सज्झायं करोन्तेनापि थेरो आपुच्छितब्बोयेव. एकं आपुच्छित्वा सज्झायन्तस्स अपरो आगच्छति, पुन आपुच्छनकिच्चं नत्थि. सचेपि ‘‘विस्समिस्सामी’’ति ठपितस्स आगच्छति, पुन आरभन्तेन आपुच्छितब्बं. सङ्घत्थेरे अनागतेयेव आरद्धं सज्झायन्तस्सापि एसेव नयो. एकेन सङ्घत्थेरेन ‘‘मं अनापुच्छापि यथासुखं सज्झायाही’’ति अनुञ्ञाते यथासुखं सज्झायितुं वट्टति, अञ्ञस्मिं पन आगते तं आपुच्छित्वाव सज्झायितब्बं.

यस्मिं पन विहारे सब्बेव भिक्खू बाला होन्ति अब्यत्ता न जानन्ति पातिमोक्खं उद्दिसितुं, तत्थ किं कातब्बन्ति? तेहि भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘‘गच्छावुसो, संखित्तेन वा वित्थारेन वा पातिमोक्खं परियापुणित्वा आगच्छाही’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, तेहि भिक्खूहि सब्बेहेव यत्थ तादिसा भिक्खू होन्ति, सो आवासो उपोसथकरणत्थाय अन्वड्ढमासं गन्तब्बो, अगच्छन्तानं दुक्कटं. इदञ्च उतुवस्सेयेव, वस्साने पन पुरिमिकाय पातिमोक्खुद्देसकेन विना न वस्सं उपगच्छितब्बं. सचे सो वस्सूपगतानं पक्कमति वा विब्भमति वा कालं वा करोति, अञ्ञस्मिं सतियेव पच्छिमिकाय वसितुं वट्टति, असति अञ्ञत्थ गन्तब्बं, अगच्छन्तानं दुक्कटं. सचे पन पच्छिमिकाय पक्कमति वा विब्भमति वा कालं वा करोति, मासद्वयं वसितब्बं.

यत्थ पन ते बाला भिक्खू विहरन्ति अब्यत्ता, सचे तत्थ कोचि भिक्खु आगच्छति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो पण्डितो ब्यत्तो मेधावी लज्जी कुक्कुच्चको सिक्खाकामो, तेहि भिक्खूहि सो भिक्खु सङ्गहेतब्बो अनुग्गहेतब्बो उपलापेतब्बो , उपट्ठापेतब्बो चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन. नो चे सङ्गहेय्युं अनुग्गहेय्युं उपलापेय्युं, उपट्ठापेय्युं चुण्णेन मत्तिकाय दन्तकट्ठेन मुखोदकेन, सब्बेसं दुक्कटं. इध नेव थेरा, न दहरा मुच्चन्ति, सब्बेहि वारेन उपट्ठापेतब्बो. अत्तनो वारे अनुपट्ठहन्तस्स आपत्ति. तेन पन महाथेरानं परिवेणसम्मज्जनदन्तकट्ठदानादीनि न सादितब्बानि, एवम्पि सति महाथेरेहि सायंपातं उपट्ठानं आगन्तब्बं, तेन पन तेसं आगमनं ञत्वा पठमतरं महाथेरानं उपट्ठानं गन्तब्बं. सचस्स सद्धिञ्चरा भिक्खू उपट्ठाका अत्थि, ‘‘मय्हं उपट्ठाका अत्थि, तुम्हे अप्पोस्सुक्का विहरथा’’ति वत्तब्बं. अथापिस्स सद्धिञ्चरा नत्थि, तस्मिंयेव विहारे एको वा द्वे वा वत्तसम्पन्ना वदन्ति ‘‘मयं थेरस्स कत्तब्बं करिस्साम, अवसेसा फासु विहरन्तू’’ति, सब्बेसं अनापत्ति.

१७६. ‘‘यस्स सिया आपत्ति, सो आविकरेय्या’’ति(महाव. १३४) आदिवचनतो न सापत्तिकेन उपोसथो कातब्बो, तस्मा तदहुपोसथे आपत्तिं सरन्तेन देसेतब्बा. देसेन्तेन च एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवं वत्तब्बो ‘‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो, तं पटिदेसेमी’’ति. सचे नवकतरो होति, ‘‘अहं, भन्ते’’ति वत्तब्बं. ‘‘तं पटिदेसेमी’’ति इदं पन अत्तनो अत्तनो अनुरूपवसेन ‘‘तं तुय्हमूले, तं तुम्हमूले पटिदेसेमी’’ति वुत्तेपि सुवुत्तमेव होति. पटिग्गाहकेनपि अत्तनो अत्तनो अनुरूपवसेन ‘‘पस्सथ, भन्ते, तं आपत्तिं, पस्ससि, आवुसो, तं आपत्ति’’न्ति वा वत्तब्बं, पुन देसकेन ‘‘आम, आवुसो, पस्सामि, आम, भन्ते, पस्सामी’’ति वा वत्तब्बं. पुन पटिग्गाहकेन ‘‘आयतिं, भन्ते, संवरेय्याथ, आयतिं, आवुसो, संवरेय्यासी’’ति वा वत्तब्बं. एवं वुत्ते देसकेन ‘‘साधु सुट्ठु आवुसो संवरिस्सामि, साधु सुट्ठु, भन्ते, संवरिस्सामी’’ति वा वत्तब्बं. सचे आपत्तिया वेमतिको होति, एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवं वत्तब्बो ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति वत्वा उपोसथो कातब्बो, पातिमोक्खं सोतब्बं, न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बो. ‘‘न, भिक्खवे, सभागा आपत्ति देसेतब्बा, यो देसेय्य, आपत्ति दुक्कटस्स. न, भिक्खवे, सभागा आपत्ति पटिग्गहेतब्बा, यो पटिग्गण्हेय्य, आपत्ति दुक्कटस्सा’’ति (महाव. १६९) वचनतो यं द्वेपि जना विकालभोजनादिना सभागवत्थुना आपत्तिं आपज्जन्ति, एवरूपा वत्थुसभागा आपत्ति नेव देसेतब्बा, न च पटिग्गहेतब्बा. विकालभोजनपच्चया आपन्नं पन आपत्तिसभागं अनतिरित्तभोजनपच्चया आपन्नस्स सन्तिके देसेतुं वट्टति.

सचे पन सब्बो सङ्घो विकालभोजनादिना सभागवत्थुना लहुकापत्तिं आपज्जति, तत्थ किं कातब्बन्ति? तेहि भिक्खूहि एको भिक्खु सामन्ता आवासा सज्जुकं पाहेतब्बो ‘‘गच्छावुसो, तं आपत्तिं पटिकरित्वा आगच्छ, मयं ते सन्तिके आपत्तिं पटिकरिस्सामा’’ति. एवञ्चेतं लभेथ, इच्चेतं कुसलं. नो चे लभेथ, ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो – ‘‘सुणातु मे, भन्ते, सङ्घो, अयं सब्बो सङ्घो सभागं आपत्तिं आपन्नो, यदा अञ्ञं भिक्खुं सुद्धं अनापत्तिकं पस्सिस्सति, तदा तस्स सन्तिके तं आपत्तिं पटिकरिस्सती’’ति (महाव. १७१) वत्वा उपोसथो कातब्बो. सचे पन वेमतिको होति, ‘‘सुणातु मे, भन्ते, सङ्घो, अयं सब्बो सङ्घो सभागाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सति, तदा तं आपत्तिं पटिकरिस्सती’’ति (महाव. १७१) वत्वा उपोसथो कातब्बो. सचे पनेत्थ कोचि ‘‘तं सभागं आपत्तिं देसेतुं वट्टती’’ति मञ्ञमानो एकस्स सन्तिके देसेति, देसिता सुदेसिताव. अञ्ञं पन देसनापच्चया देसको पटिग्गहणपच्चया पटिग्गाहको चाति उभोपि दुक्कटं आपज्जन्ति, तं नानावत्थुकं होति, तस्मा अञ्ञमञ्ञं देसेतब्बं. एत्तावता ते निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियो देसेतब्बा वा आरोचेतब्बा वा. सचे ते एवं अकत्वा उपोसथं करोन्ति, ‘‘पारिसुद्धिं आयस्मन्तो आरोचेथा’’तिआदिना नयेन सापत्तिकस्स उपोसथकरणे पञ्ञत्तं दुक्कटं आपज्जन्ति.

सचे कोचि भिक्खु पातिमोक्खे उद्दिस्समाने आपत्तिं सरति, तेन भिक्खुना सामन्तो भिक्खु एवं वत्तब्बो ‘‘अहं, आवुसो, इत्थन्नामं आपत्तिं आपन्नो, इतो वुट्ठहित्वा तं आपत्तिं पटिकरिस्सामी’’ति. सामन्तो च भिक्खु सभागोयेव वत्तब्बो. विसभागस्स हि वुच्चमाने भण्डनकलहसङ्घभेदादीनिपि होन्ति, तस्मा तस्स अवत्वा ‘‘इतो वुट्ठहित्वा पटिकरिस्सामी’’ति आभोगं कत्वा उपोसथो कातब्बो. सचे पन कोचि पातिमोक्खे उद्दिस्समाने आपत्तिया वेमतिको होति, तेनपि सभागोयेव सामन्तो भिक्खु एवं वत्तब्बो ‘‘अहं, आवुसो, इत्थन्नामाय आपत्तिया वेमतिको, यदा निब्बेमतिको भविस्सामि, तदा तं आपत्तिं पटिकरिस्सामी’’ति. एवञ्च वत्वा उपोसथो कातब्बो, पातिमोक्खं सोतब्बं, न त्वेव तप्पच्चया उपोसथस्स अन्तरायो कातब्बो.

१७७. ‘‘अनुजानामि , भिक्खवे, उपोसथागारं सम्मज्जितु’’न्ति(महाव. १५९) आदिवचनतो –

‘‘सम्मज्जनी पदीपो च, उदकं आसनेन च;

उपोसथस्स एतानि, पुब्बकरणन्ति वुच्चती’’ति. (महाव. अट्ठ. १६८) –

एवं वुत्तं चतुब्बिधं पुब्बकरणं कत्वाव उपोसथो कातब्बो. केन पन तं कातब्बन्ति? ‘‘अनुजानामि, भिक्खवे, थेरेन भिक्खुना नवं भिक्खुं आणापेतुं, न, भिक्खवे, थेरेन आणत्तेन अगिलानेन न सम्मज्जितब्बं, यो न सम्मज्जेय्य, आपत्ति दुक्कटस्सा’’तिआदिवचनतो यो थेरेन आणत्तो, तेन कातब्बं. आणापेन्तेन च किञ्चि कम्मं करोन्तो वा सदाकालमेव एको वा भारनित्थरणको वा सरभाणकधम्मकथिकादीसु अञ्ञतरो वा न उपोसथागारसम्मज्जनत्थं आणापेतब्बो, अवसेसा पन वारेन आणापेतब्बा. सचे आणत्तो सम्मुञ्जनिं तावकालिकम्पि न लभति, साखाभङ्गं कप्पियं कारेत्वा सम्मज्जितब्बं, तम्पि अलभन्तस्स लद्धकप्पियं होति.

आसनपञ्ञापनत्थं आणत्तेन च सचे उपोसथागारे आसनानि नत्थि, सङ्घिकावासतो आहरित्वा पञ्ञपेत्वा पुन आहरितब्बानि, आसनेसु असति कटसारकेपि तट्टिकायोपि पञ्ञापेतुं वट्टति, तट्टिकासुपि असति साखाभङ्गानि कप्पियं कारेत्वा पञ्ञपेतब्बानि, कप्पियकारकं अलभन्तस्स लद्धकप्पियं होति.

पदीपकरणत्थं आणापेन्तेन पन ‘‘असुकस्मिं नाम ओकासे तेलं वा वट्टि वा कपल्लिका वा अत्थि, तं गहेत्वा करोही’’ति वत्तब्बो. सचे तेलादीनि नत्थि, परियेसितब्बानि, परियेसित्वा अलभन्तस्स लद्धकप्पियं होति. अपिच कपाले अग्गिपि जालेतब्बो.

‘‘छन्दपारिसुद्धिउतुक्खानं, भिक्खुगणनाच ओवादो;

उपोसथस्स एतानि, पुब्बकिच्चन्ति वुच्चती’’ति. (महाव. १६८) –

एवं वुत्तं पन चतुब्बिधम्पि पुब्बकिच्चं पुब्बकरणतो पच्छा कातब्बं. तम्पि हि अकत्वा उपोसथो न कातब्बो.

१७८. यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या’’ति (महाव. १४३) वचनतो यदा सङ्घस्स उपोसथकम्मं पत्तकल्लं होति, तदा तं कातब्बं, पत्तकल्लञ्च नामेतं चतूहि अङ्गेहि सङ्गहितं. तेनाहु अट्ठकथाचरिया –

‘‘उपोसथो यावतिका च भिक्खू कम्मप्पत्ता,

सभागापत्तियो च न विज्जन्ति;

वज्जनीया च पुग्गला तस्मिं न होन्ति,

पत्तकल्लन्ति वुच्चती’’ति. (महाव. अट्ठ. १६८);

तत्थ उपोसथोति तीसु उपोसथदिवसेसु अञ्ञतरदिवसो. तस्मिञ्हि सति इदं सङ्घस्स उपोसथकम्मं पत्तकल्लं नाम होति, नासति. यथाह ‘‘न च, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’ति (महाव. १८३).

यावतिका च भिक्खू कम्मप्पत्ताति यत्तका भिक्खू तस्स उपोसथकम्मस्स पत्ता युत्ता अनुरूपा सब्बन्तिमेन परिच्छेदेन चत्तारो पकतत्ता, ते च खो हत्थपासं अविजहित्वा एकसीमायं ठिता. तेसु हि चतूसु भिक्खूसु एकसीमायं हत्थपासं अविजहित्वा ठितेस्वेव तं सङ्घस्स उपोसथकम्मं पत्तकल्लं नाम होति, न इतरथा. यथाह ‘‘अनुजानामि, भिक्खवे, चतुन्नं पातिमोक्खं उद्दिसितु’’न्ति (महाव. १६८).

सभागापत्तियो च न विज्जन्तीति एत्थ यं सब्बो सङ्घो विकालभोजनादिना सभागवत्थुना लहुकापत्तिं आपज्जति, एवरूपा वत्थुसभागा सभागाति वुच्चति. एतासु अविज्जमानासुपि सभागासु विज्जमानासुपि पत्तकल्लं होतियेव.

वज्जनीया च पुग्गला तस्मिं न होन्तीति ‘‘न, भिक्खवे, सगहट्ठाय परिसाय पातिमोक्खं उद्दिसितब्ब’’न्ति (महाव. १५४) वचनतो गहट्ठो च, ‘‘न, भिक्खवे, भिक्खुनिया निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्तिआदिना (महाव. १८३) नयेन वुत्ता भिक्खुनी, सिक्खमाना, सामणेरो, सामणेरी, सिक्खापच्चक्खातको, अन्तिमवत्थुअज्झापन्नको , आपत्तिया अदस्सने उक्खित्तको, आपत्तिया अप्पटिकम्मे उक्खित्तको, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको, पण्डको, थेय्यसंवासको, तित्थियपक्कन्तको, तिरच्छानगतो, मातुघातको , पितुघातको, अरहन्तघातको, भिक्खुनीदूसको, सङ्घभेदको, लोहितुप्पादको, उभतोब्यञ्जनकोति इमे वीसति चाति एकवीसति पुग्गला वज्जनीया नाम. ते हत्थपासतो बहिकरणवसेन वज्जेतब्बा. एतेसु हि तिविधे उक्खित्तके सति उपोसथं करोन्तो सङ्घो पाचित्तियं आपज्जति, सेसेसु दुक्कटं, एत्थ च तिरच्छानगतोति यस्स उपसम्पदा पटिक्खित्ता. तित्थिया गहट्ठेनेव सङ्गहिता. एतेपि हि वज्जनीया. एवं पत्तकल्लं इमेहि चतूहि अङ्गेहि सङ्गहितन्ति वेदितब्बं. इदञ्च सब्बं पवारणाकम्मेपि योजेत्वा दस्सेतब्बं. ‘‘न, भिक्खवे, पातिमोक्खुद्देसकेन सञ्चिच्च न सावेतब्बं, यो न सावेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, पातिमोक्खुद्देसकेन वायमितुं ‘कथं सावेय्य’न्ति, वायमन्तस्स अनापत्ती’’ति (महाव. १५४) वचनतो पातिमोक्खुद्देसकेन परिसं सावेतुं वायमितब्बन्ति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

उपोसथपवारणाविनिच्छयकथा समत्ता.